Āryatārābhaṭṭārikānāmāṣṭottaraśatakastotra

oṃ namaḥ śrīmadāryatārāyai

śrīmatpotalake ramye nānādhātuvirājite /
nānādrumalatākīrṇe nānāpakṣinikūjite // Tbh_1
nānānirjharajhaṃkāre nānāmṛgasamākule /
nānākusumajātībhiḥ samantād adhivāsite // Tbh_2
nānāhṛdayaphalopete ṣaṭpadodgītanisvane /
kinnarair madhurair gītair mattavāraṇasaṃkule // Tbh_3
siddhavidyādhāragaṇaiḥ gandharvaiś ca ninādite /
munibhir vītarāgaiś ca satataṃ saṃniṣevite // Tbh_4
bodhisatvagaṇaiś cānyaiḥ daśabhūmīśvarair api /
āyatārādibhir devīvidyārājñīsahasrakaiḥ // Tbh_5
krodharājagaṇaiś cānyaiḥ hayagrīvādibhir vṛte /
sarvasatvahitodyukto bhagavān avalokitaḥ // Tbh_6
vijahāra tataḥ śrīmān padmagarbhāsane sthitaḥ /
mahatā tapasā yukto maitryā ca kṛpayānvitaḥ // Tbh_7
dharmaṃ dideśa tasyāṃ sa mahatyāṃ devaparṣadi /
tatropaviṣṭam āgamya vajrapāṇir mahābalaḥ // Tbh_8
paramakṛpayā yuktaḥ papracchety avalokitam /
taskaroragasiṃhāgnigajavyāghrāmbusaṃkaṭe // Tbh_9
sīdanty amī mune satvā magnāḥ saṃsārasāgare /
baddhāḥ saṃsārakaiḥ pāśai rāgadveṣatamopahaiḥ // Tbh_10
mucyante yena saṃsārāt tan me brūhi mahāmune /
evam ukte jagannāthaḥ sa śrīmān avalokitaḥ // Tbh_10bis
uvāca madhurāṃ vāṇīṃ vajrapāṇiṃ prabodhinam /
śṛṇu guhyakarājendra amitābhasya tāyinaḥ // Tbh_11
praṇidhānavaśotpannā mamājñā lokamātaraḥ /
mahākaruṇayopetā jagaduddharaṇoddhṛtāḥ // Tbh_12
uditādityasaṃkāśāḥ pūrṇenduvadanaprabhāḥ /
bhāsayanti drumāṃs tārāḥ sadevāsuramānuṣān // Tbh_13
kampayanti trayo lokān trāsyantī yakṣarākṣasān /
nīlotpalakarā devī mā bhair mā bhair iti bruvan // Tbh_14
jagatsaṃrakṣaṇārthāya aham utpāditā jinaiḥ /
kāntāre śastrasaṃparke nānābhayasamākule // Tbh_15
smaraṇād eva nāmāni satvān rakṣāmy ahaṃ sadā /
tārayiṣyāmy ahaṃ nātha nānābhayamahārṇavāt // Tbh_16
tena tāreti maṃ loke gāyanti munipuṃgavāḥ /
kṛtāñjalipuṭā bhūtvā tataḥ sādarasādhvasāḥ // Tbh_17
jvalatīryantarīkṣestha idaṃ vacanam abravīt /
nāmāṣṭaśatakaṃ brūhi yat purā kīrtitaṃ jinaiḥ // Tbh_18
dāśabhūmīśvarair nāthair bodhisatvair maharddhikaiḥ /
sarvapāpaharaṃ puṇyaṃ māṅgalyaṃ kīrtivardhanam // Tbh_19
dhanahānyakaraṃ caiva ārogyapuṣṭivardhanam /
maitrīm ālambya satvānāṃ tat kīrtaya mahāmune // Tbh_20
evam ukte 'tha bhagavān prahasann avalokitaḥ /
vyavalokya diśaḥ sarvā maitryā sphuraṇayā dṛśā // Tbh_21
dakṣiṇakaram uddhṛtya puṇyalakṣaṇamaṇḍitam /
tam uvāca mahāprājñaḥ sādhu sādhu mahātapaḥ // Tbh_22
nāmāni śṛṇu mahābhāga sarvasatvaikavatsalaḥ /
yāni saṃkīrtya manujāḥ samyak te syur dhaneśvarāḥ // Tbh_23
sarvavyādhivinirmuktāḥ sarvaiśvaryaguṇānvitāḥ /
akālamṛtyunirdagdhāś cyutā yānti sukhāvatīm // Tbh_24

tāny ahaṃ saṃpravakṣyāmi devasaṃghāḥ śṛṇudhva me

anumodeta saddharme bhaviṣyadhvaṃ sunirvṛtāḥ // Tbh_25

oṃ locane sulocane tāre tārotsave sarvasatvānukampini /
sarvasatvottāriṇi sahasrabhuje sahasranetre // Tbh_26

oṃ namo bhagavate 'valokya āvalokyā /
sarvasatvānāṃ cāhaṃ phuṭ svāhā // Tbh_27

oṃ śuddhe viśuddhe śodhanaviśodhani /
sugatātmaje maitrīhṛdaye nirmale śyāme śyāmarūpiṇi // Tbh_28

mahāprājñe pravare pravarabhūṣite parājite /
mahāraudri viśvarūpi mahāyaśa // Tbh_29

kalpāgnimahātejā lokadhātrīmahāyaśā /
sarasvatī viśālākṣī prajñāśrībuddhivardhanī // Tbh_30

oṃ dhṛtidā puṣṭidā svāhā oṃkārā kāmarūpiṇī /
sarvasatvahitodyuktā saṃgrāme tāraṇī jayā // Tbh_31

prajñāpāramitādevī āryātārā manoramā /
dundubhisakhinī pūrṇavidyārājñī priyaṃvadā // Tbh_32

candrānanā mahāgaurī ajitā pītavāsasā /
mahāmāyā mahāśvetā mahābalaparākramā // Tbh_33

mahāraudrī mahācaṇḍī duṣṭasatvanisūdanī /
praśāntā śāntarūpā ca vijayā jvalanaprabhā // Tbh_34

vidyunmālī dhvajī khaḍgī cakrī cāpayutāyudhā /
jambhanī stambhanī kālī kālarātrī niśācarī // Tbh_35

rakṣaṇī mohinī śāntā kāntā vibhāvinī śubhā /
brāhmaṇī vedamātā ca guhā ca guhavāsinī // Tbh_36

māṅgalyā śaṅkarī saumyā jātavedā manojavā /
kāpālinī mahābhāgā saṃdhyā satyāparājitā // Tbh_37

sārthavāhā kṛpadṛṣṭī naṣṭamārgapradarśanī /
varadā śāsanī śāstrī strīrūpāmitavikramā // Tbh_38

śavalī yoginī siddhā cāṇḍālī cāmṛtā dhruvā /
dhanyā puṇyā mahābhāgā subhāgā priyadarśanī // Tbh_39

kṛtāntatrāsanī bhīmā ugrā ugramahātapā /
jagadekahitodyuktā śaraṇya bhaktivatsalā // Tbh_40

vāgīśvarī śivā sūkṣmā nityā sarvārthamātṛkā /
sarvārthasādhanī bhadrā goptrī dhātrī dhanaṃjayā // Tbh_41

abhayā gautamī puṇyā śrīmallokeśvarātmajā /
tārā nāmaguṇānantā sarvāśāparipūraṇī // Tbh_42

nāmāṣṭottaraśatakaṃ tat kīrtitaṃ hitena vaḥ /

rahasyam adbhutaṃ guhyaṃ devānām api durlabham / 43

saubhāgyaṃ bhāgyakaraṇaṃ sarvakīlbiṣanāśanam /
sarvavyādhipraśamanaṃ sarvasatvasukhāvaham // Tbh_44

trikāraṃ yaḥ paṭhed dhīmān śuciḥ snānasamāhitaḥ /
acireṇaiva kālena rājyaśriyam avāpnuyāt // Tbh_45

duḥkhitaḥ syāt sukhī nityadaridro dhanavān bhavet /
jaḍo bhaven mahāprājño medhāvī ca na saṃśayaḥ // Tbh_46

bandhanān mucyate baddho vyavahāre jayo bhavet /
śatravo mitratāṃ yānti śṛṅgiṇaś cātha daṃṣṭriṇaḥ // Tbh_47

saṃgrāme saṃkaṭe durge nānābhayasamākule /
smaraṇād eva nāmāni sarvapāpāny apohati // Tbh_48

nākālamṛtyur bhavati prāpnoti vipulāṃ śriyam /
mānuśyaṃ saphalaṃ janma yasya kasya mahātmanaḥ // Tbh_49

yaś cedaṃ prātar utthāya mānavaḥ kīrtayiṣyati /
sa dīrghakālam āyuṣmān śriyaṃ ca labhate naraḥ // Tbh_50

devā nāgās tathā yakṣā gandharvāḥ kaṭapūtanāḥ /
piśācarākṣasā bhūtā mātaro raudratejasaḥ // Tbh_51

kṣayāpasmārakārakaś caiva kṣatakākhorḍakādayaḥ /
ḍākinyās tārakā pretāḥ skandā mārā mahāgrahāḥ // Tbh_52

chāyām api na laṅghante kiṃ punas tasya vigrahaḥ /
duṣṭasatvā na vādhante vyādhayo nākramanti ca // Tbh_53

devāsuram api saṃgrāmam anubhavanti maharddhikāḥ /
sarvaiśvaryaguṇair yuktaḥ putrapautraiś ca vardhate // Tbh_54

jātismaro bhaved dhīmān kulīnaḥ priyadarśanaḥ // Tbh_55

prītimāṃś ca mahāvāgmī sarvaśāstraviśāradaḥ // Tbh_56

kalyāṇamitrasaṃsevī bodhicittavibhūṣitaḥ /
sadāvirahito buddhair yatra yatropapadyate // Tbh_57

ity āryatārābhaṭṭārikāyā nāmāṣṭottaraśatakaṃ buddhabhāṣitaṃ samāptam /

// śubham //

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at
gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.