:T atha śrī tantrālokaḥ

:C1 prathamamāhnikam

vimalakalāśrayābhinavasṛṣṭimahā jananī bharitatanuśca pañcamukhaguptarucirjanakaḥ /
tadubhayayāmalasphuritabhāvavisargamayaṃ hṛdayamanuttarāmṛtakulaṃ mama sasphuratāt // 1
naumi citpratibhāṃ devīṃ parāṃ bhairavayoginīm /
mātṛmānaprameyāṃśaśūlāmbujakṛtāspadām // 2
naumi devīṃ śarīrasthāṃ nṛtyato bhairavākṛte /
prāvṛṇmeghaghanavyomavidyullekhāvilāsinīm // 3
dīptajyotiśchaṭāpluṣṭabhedabandhatrayaṃ sphurat /
stājjñānaśūlaṃ satpakṣavipakṣotkartanakṣamam // 4
svātantryaśaktiḥ kramasaṃsisṛkṣā kramātmatā ceti vibhorvibhūtiḥ /
tadeva devītrayamantarāstāmanuttaraṃ me prathayatsvarūpam // 5
taddevatāvibhavabhāvimahāmarīcicakreśvarāyitanijasthitireka eva /
devīsuto gaṇapatiḥ sphuradindukāntiḥ samyaksamucchalayatānmama saṃvidabdhim // 6
rāgāruṇāṃ granthibilāvakīrṇa yo jālamātānavitānavṛtti /
kalombhitaṃ bāhyapathe cakāra stānme sa macchandavibhuḥ prasannaḥ // 7
traiyambakābhihitasantatitāmraparṇīsanmauktikaprakarakāntiviśeṣabhājaḥ /
pūrve jayanti guravo guruśāstrasindhukallolakelikalanāmalakarṇadhārāḥ // 8
jayati gurureka eva śrīśrīkaṇṭho bhuvi prathitaḥ /
tadaparamūrtirbhagavān maheśvaro bhūtirājaśca // 9
śrīsomānandabodhaśrīmadutpalaviniḥsṛtāḥ /
jayanti saṃvidāmodasandarbhā dikprasarpiṇaḥ // 10
tadāsvādabharāveśabṛṃhitāṃ matiṣaṭpadīm /
gurorlakṣmaṇaguptasya nādasaṃmohinīṃ numaḥ // 11
yaḥ pūrṇānandaviśrāntasarvaśāstrārthapāragaḥ /
sa śrīcukhulako diśyādiṣṭaṃ me gururuttamaḥ // 12
jayatājjagaduddhṛtikṣamo@sau bhagavatyā saha śaṃbhunātha ekaḥ /
yadudīritaśāsanāṃśubhirme prakaṭo@yaṃ gahano@pi śāstramārgaḥ // 13
santi paddhatayaścitrāḥ srotobhedeṣu bhūyasā /
anuttaraṣaḍardhārthakrame tvekāpi nekṣyate // 14
ityahaṃ bahuśaḥ sadbhiḥ śiṣyasabrahmacāribhiḥ /
arthito racaye spaṣṭāṃ pūrṇārthā prakriyāmimām // 15
śrībhaṭṭanāthacaraṇābjayugāttathā śrībhaṭṭārikāṃghriyugalādgurusantatiryā /
bodhānyapāśaviṣanuttadupāsanotthabodhojjvalo@bhinavagupta idaṃ karoti // 16
na tadastīha yanna śrī-mālinīvijayottare /
devadevena nirdiṣṭaṃ svaśabdenātha liṅgataḥ // 17
daśāṣṭādaśavasvaṣṭabhinnaṃ yacchāsanaṃ vibhoḥ /
tatsāraṃ trikaśāstraṃ hi tatsāraṃ mālinīmatam // 18
ato@trāntargataṃ sarva saṃpradāyojjhitairbudhaiḥ /
adṛṣṭa prakaṭīkurmo gurunāthājñayā vayam // 19
abhinavaguptasya kṛtiḥ seyaṃ yasyoditā gurubhirākhyā /
trinayanacaraṇasaroruhacintanalabdhaprasiddhiriti // 20
śrīśambhunāthabhāskaracaraṇanipātaprabhāpagatasaṃkocam /
abhinavaguptahṛdambujametadvicinuta maheśapūjanahetoḥ // 21

ādivākyaṃ

iha tāvatsamasteṣu śāstreṣu parigīyate /
ajñānaṃ saṃsṛterheturjñānaṃ mokṣaikakāraṇam // 22
malamajñānamicchanti saṃsārāṅkurakāraṇam /
iti proktaṃ tathā va śrīmalinīvijayottare // 23
viśeṣaṇena buddhisthe saṃsārottarakālike /
saṃbhāvanāṃ nirasyaitadabhāve mokṣamabravīt // 24
ajñānamiti na jñānābhāvaścātiprasaṅgataḥ /
sa hi loṣṭādike@pyasti na ca tasyāsti saṃsṛtiḥ // 25
ato jñeyasya tattvasya sāmastyenāprathātmakam /
jñānameva tadajñānaṃ śivasūtreṣu bhāṣitam // 26
caitanyamātmā jñānaṃ ca bandha ityatra sūtrayoḥ /
saṃśleṣetarayogāśyāmayamarthaḥ pradarśitaḥ // 27
caitanyamiti bhāvāntaḥ śabdaḥ svātantryamātrakam /
anākṣipraviśeṣaṃ sadāha sūtre purātane // 28
dvitīyena tu sūtreṇa kriyāṃ vā karaṇaṃ ca vā /
bruvatā tasya cinmātrarūpasya dvaitamucyate // 29
dvaitaprathā tadajñānaṃ tucchatvādbandha ucyate /
tata eva samucchedyamityāvṛttyānirūpitam // 30
svatantrātmātiriktastu tuccho@ tuccho@pi kaścana /
na mokṣo nāma tannāsya pṛthaṅnāmāpi gṛhyate // 31
yattu jñeyasatattvasya pūrṇapūrṇaprathātmakam /
taduttarottaraṃ jñānaṃ tattatsaṃsāraśāntidam // 32
rāgādyakaluṣo@smyantaḥśūnyo@haṃ kartṛtojjhitaḥ /
itthaṃ samāsavyāsābhyāṃ jñānaṃ muñcati tāvataḥ // 33
tasmānmukto@pyavacchedādavacchedāntarasthiteḥ /
amukta eva muktastu sarvāvacchedavarjitaḥ // 34
yattu jñeyasatattvasya jñānaṃ sarvātmanojjhitam /
avacchedairna tatkutrāpyajñānaṃ satyamuktidam // 35
jñānājñānasvarūpaṃ yaduktaṃ pratyekamapyadaḥ /
dvidhā pauruṣabauddhatvabhidoktaṃ śivaśāsane // 36
tatra puṃso yadajñānaṃ malākhyaṃ tajjamapyaya /
svapūrṇacitkriyārūpaśivatāvaraṇātmakam // 37
saṃkocidṛkkriyārūpaṃ tatpaśoravikalpitam /
tadajñānaṃ na budghyaṃśo@dhyavasāyādyabhāvataḥ // 38
ahamitthamidaṃ vedmītyevamadhyavasāyinī /
ṣaṭkañcukābilāṇūtthapratibimbanato yadā // 39
dhīrjāyate tadā tādṛgjñānamajñānaśabditam /
bauddhaṃ tasya ca tatpauṃsnaṃ poṣaṇīyaṃ ca poṣṭṛca // 40
kṣīṇe tu paśusaṃskāre puṃsaḥ prāptaparasthiteḥ /
vikasvaraṃ tadvijñānaṃ pauruṣaṃ nirvikalpakam // 41
vikasvarāvikalpātmajñānaucityena yāvasā /
tadbauddhaṃ yasya tatpauṃsnaṃ prāgvatpoṣyaṃ ca poṣṭṛ ca // 42
tatra dīkṣādinā pauṃsnamajñānaṃ dhvaṃsi yadyapi /
tathāpi taccharīrānte tajjñānaṃ vyajyate sphuṭam // 43
bauddhajñānena tu yadā bauddhamajñānajṛmbhitam /
vilīyate tadā jīvanmuktiḥ karatale sthitā // 44
dīkṣāpi bauddhavijñānapūrvā satyaṃ vimocikā /
tena tatrāpi bauddhasya jñānasyāsti pradhānatā // 45
jñānājñānāgataṃ caitaddvitvaṃ svāyambhuve rurau /
mataṅgādau kṛtaṃ śrīmatkheṭapālādidaiśikaiḥ // 46
tathāvidhāvasāyātmabauddhavijñānasampade /
śāstrameva pradhānaṃ yajjñeyatattvapradarśakam // 47
dīkṣayā galite@pyantarajñāne pauruṣātmani /
dhīgatasyānivṛttatvādvikalpo@pi hi saṃbhaveta // 48
dehasadbhāvaparyantamātmabhāvo yato dhiyi /
dehānte@pi na mokṣaḥ syātpauruṣājñānahānitaḥ // 49
bauddhājñānanivṛttau tu vikalponmūlanāddhruvam /
tadaiva mokṣa ityuktaṃ dhātrā śrīmanniśāṭane // 50
vikalpayuktacitastu piṇḍapātācchivaṃ brajet /
itarastu tadaiveti śāstrasyātra pradhānataḥ // 51
jñeyasya hi paraṃ tattvaṃ yaḥ prakāśātmakaḥ śivaḥ /
nahyaprakāśarūpasya prākāśyaṃ vastutāpi vā // 52
avastutāpi bhāvānāṃ camatkāraikagocarā /
yatkuḍyasadṛśī neyaṃ dhīravastvetadityapi // 53
prakāśo nāma yaścāyaṃ sarvatraiva prakāśate /
anapahnavanīyatvāt kiṃ tasminmānakalpanaiḥ // 54
pramāṇānyapi vastūnāṃ jīvitaṃ yāni tanvate /
teṣāmapi paro jīvaḥ sa eva parameśvaraḥ // 55
sarvāpahnavahevākadharmāpyevaṃ hi vartate /
jñānamātmārthamityetanneti māṃ prati bhāsate // 56
apahnutau sādhane vā vastūnāmādyamīdṛśam /
yattatra ke pramāṇānāmupapattyupayogite // 57
[58 missing]//
kāmike tata evoktaṃ hetuvādavivarjitam /
tasya devātidevasya parāpekṣā na vidyate // 59
parasya tadapekṣatvātsvatantro@yamataḥ sthitaḥ /
anapekṣasya vaśino deśakālākṛtikramāḥ // 60
niyatā neti sa vibhurnityo viśvākṛtiḥ śivaḥ /
vibhutvātsarvago nityabhāvādādyantavarjitaḥ // 61
viśvākṛtitvāccidacittadvaicitryāvabhāsakaḥ /
tato@sya bahurūpatvamuktaṃ dīkṣottarādike // 62
bhuvanaṃ vigraho jyotiḥ khaṃ śabdo mantra eva ca /
bindunādādisaṃbhinnaḥ ṣaḍvidhaḥ śiva ucyate // 63
yo yadātmakatāniṣṭhastadbhāvaṃ sa prapadyate /
vyomādiśabdavijñānātparo mokṣo na saṃśayaḥ // 64
viśvākṛtitve devasya tadetaccopalakṣaṇam /
anavacchinnatārūḍhāvavacchedalaye@sya ca // 65
uktaṃ ca kāmike devaḥ sarvākṛtirnirākṛtiḥ /
jaladarpaṇavattena sarvaṃ vyāptaṃ carācaram // 66
na cāsya vimutādyo@yaṃ dharmo@nyonyaṃ vibhidyate /
eka evāsya dharmo@sau sarvākṣepeṇa vartate // 67
tena svātantryaśaktyaiva yukta ityāñjaso vidhiḥ /
bahuśaktitvamapyasya tacchaktyaivāviyuktatā // 68
śaktiśca nāma bhāvasya svaṃ rūpaṃ mātṛkalpitam /
tenādvayaḥ sa evāpi śaktimatparikalpane // 69
mātṛklṛpte hi devasya tatra tatra vapuṣyalam /
ko bhedo vastuto vahnerdagdhṛpaktṛtvayoriva // 70
na vāsau paramārthena na kiṃcidbhāsanādṛte /
nahyasti kiṃcittacchaktitadvadbhedo@pi vāstavaḥ // 71
svaśaktyudrekajanakaṃ tādātmyādvastuno hi yat /
śaktistadapi devyevaṃ bhāntyapyanyasvarūpiṇī // 72
śivaścāluptavibhavastathā sṛṣṭo@vabhāsate /
svasaṃvinmātṛmakure svātantryādbhāvanādiṣu // 73
tasmādyena mukhenaiṣa bhātyanaṃśo@pi tattathā /
śaktirityeṣa vastveva śaktitadvatkramaḥ sphuṭaḥ // 74
śrīmatkiraṇaśāstre ca tatpraśnottarapūrvakam /
anubhāvo vikalpo@pi mānaso na manaḥ śive // 75
avijñāya śivaṃ dīkṣā kathamityatra cottaram /
kṣudhādyanubhavo naiva vikalpo nahi mānasaḥ // 76
rasādyanadhyakṣatve@pi rūpādeva yathā tarum /
vikalpo vetti tadvattu nādabindvādinā śivam // 77
bahuśaktitvamasyoktaṃ śivasya yadato mahān /
kalātattvapurārṇāṇupadādirbhedavistaraḥ // 78
sṛṣṭisthititirodhānasaṃhārānugrahādi ca /
turyamityapi devasya bahuśaktitvajṛmbhitam // 79
jāgratsvapnasuṣuptānyatadatītāni yānyapi /
tānyapyamuṣya nāthasya svātantryalaharībharaḥ // 80
mahāmantreśamantreśamantrāḥ śivapurogamāḥ /
akalau sakalaśceti śivasyaiva vibhūtayaḥ // 81
tattvagrāmasya sarvasya dharmaḥ syādanapāyavān /
ātmaiva hi svabhāvātmetyuktaṃ śrītriśiromate // 82
hṛdisthaṃ sarvadehasthaṃ svabhāvasthaṃ susūkṣmakam /
sāmūhyaṃ caiva tattvānāṃ grāmaśabdena kīrtitam // 83
ātmaiva dharma ityuktaḥ śivāmṛtapariplutaḥ /
prakāśāvasthitaṃ jñānaṃ bhāvābhāvādimadhyataḥ // 84
svasthāne vartanaṃ jñeyaṃ draṣṭṛtvaṃ vigatāvṛti /
viviktavastukathitaśuddhavijñānanirmalaḥ // 85
grāmadharmavṛttiruktastasya sarvaṃ prasiddhyati /
ūrdhva tyaktvādho viśetsa rāmastho madhyadeśagaḥ // 86
gatiḥ sthānaṃ svapnajāgradunmeṣaṇanimeṣaṇe /
dhāvanaṃ plavanaṃ caiva āyāsaḥ śaktivedanam // 87
buddhibhedāstathā bhāvāḥ saṃjñāḥ karmāṇyanekaśaḥ /
eṣa rāmo vyāpako@tra śivaḥ paramakāraṇam // 88
kalmaṣakṣīṇamanasā smṛtimātranirodhanāt /
dhyāyate paramaṃ dhyeyaṃ gamāgamapade sthitam // 89
paraṃ śivaṃ tu vrajati bhairavākhyaṃ japādapi /
tatsvarūpaṃ japaḥ prokto bhāvābhāvapadacyutaḥ // 90
tadatrāpi tadīyena svātantryeṇopakalpitaḥ /
dūrāsannādiko bhedaścitsvātantryavyapekṣayā // 91
evaṃ svātantryapūrṇatvādatidurghaṭakāryayam /
kena nāma na rūpeṇa bhāsate parameśvaraḥ // 92
nirāvaraṇamābhāti bhātyābṛtanijātmakaḥ /
āvṛtānāvṛto bhāti bahudhā bhedasaṃgamāt // 93
iti śaktitrayaṃ nāthe svātantryāparanāmakam /
icchādibhirabhikhyābhirgurubhiḥ prakaṭīkṛtam // 94
devo hyanvarthaśāstroktaiḥ śabdaiḥ samupadiśyate /
mahābhairavadevo@yaṃ patiryaḥ paramaḥ śivaḥ // 95
viśvaṃ bibharti pūraṇadhāraṇayogena tena ca śriyate /
savimarśatayā rava rūpataśca saṃsārabhīruhitakṛcca // 96
saṃsārabhītijanitādravātparāmarśato@pi hṛdi jātaḥ /
prakaṭībhūtaṃ bhavabhayavimarśanaṃ śaktipātato yena // 97
nakṣatraprerakakālatattvasaṃśoṣakāriṇo ye ca /
kālagrāsasamādhānarasikamanaḥsu teṣu ca prakaṭaḥ // 98
saṃkocipaśujanabhiye yāsāṃ ravaṇaṃ svakaraṇadevīnām /
antarbahiścaturvidhakhecaryādikagaṇasyāpi // 99
tasya svāmī saṃsāravṛttivighaṭanamahābhīmaḥ /
bhairava iti gurubhirimairanvarthaiḥ saṃstutaḥ śāstre // 100
heyopādeyakathāvirahe svānandaghanatayocchalanam /
krīḍā sarvotkarṣeṇavartanecchā tathā svatantratvam // 101
vyavaharaṇamabhinne@pi svātmani bhedena saṃjalpaḥ /
nikhilāvabhāsanācca dyotanamasya stutiryataḥ sakalam // 102
tatpravaṇamātmalābhātprabhṛti samaste@pi kartavye /
bodhātmakaḥ samastakriyāmayo dṛkkriyāguṇaśca gatiḥ // 103
iti nirvacanaiḥ śivatanuśāstre gurubhiḥ smṛto devaḥ /
śāsanarodhanapālanapācanayogātsa sarvamupakurute /
tena patiḥ śreyomaya eva śivo nāśivaṃ kimapi tatra // 104
īdṛgrūpaṃ kiyadapi rudropendrādiṣu sphuredyena /
tenāvacchedanude paramamahatpadaviśeṣaṇamupāttam // 105
iti yajjñeyasatattvaṃ darśyate tacchivājñayā /
mayā svasaṃvitsattarkapatiśāstratrikakramāt // 106
tasya śaktaya evaitāstisro bhānti parādikāḥ /
sṛṣṭau sthitau laye turye tenaitā dvādaśoditāḥ // 107
tāvānpūrṇasvabhāvo@sau paramaḥ śiva ucyate /
tenātropāsakāḥ sākṣāttatraiva pariniṣṭhitāḥ // 108
tāsāmapi ca bhedāṃśanyūnādhikyādiyojanam /
tatsvātantryabalādeva śāstreṣu paribhāṣitam // 109
ekavīro yāmalo@tha triśaktiścaturātmakaḥ /
pañcamūrtiḥ ṣaḍātmāyaṃ saptako@ṣṭakabhūṣitaḥ // 110
navātmā daśadikchaktirekādaśakalātmakaḥ /
dvādaśāramahācakranāyako bhairavastviti // 111
evaṃ yāvatsahasrāre niḥsaṃkhyāre@pi vā prabhuḥ /
viśvacakre maheśāno viśvaśaktirvijṛmbhate // 112
teṣāmapi ca cakrāṇā svavargānugamātmanā /
aikyena cakrago bhedastatra tatra nirūpitaḥ // 113
catuṣṣaḍdvirdvigaṇanāyogāttraiśirase mate /
ṣaṭcakreśvaratā nāthasyoktā citranijākṛteḥ // 114
nāmāni cakradevīnāṃ tatra kṛtyavibhedataḥ /
saumyaraudrākṛtidhyānayogīnyanvarthakalpanāt // 115
ekasya saṃvinnāthasya hyāntarī pratibhā tanuḥ /
saumyaṃ vānyanmitaṃ saṃvidūrmicakramupāsyate // 116
asya syātpuṣṭirityeṣā saṃviddevī tathoditāt /
dhyānātsaṃjalpasaṃmiśrād vyāpārāccāpi bāhyataḥ // 117
sphuṭībhūtā satī bhāti tasya tādṛkphalapradā /
puṣṭiḥ śuṣkasya sarasībhāvo jalamataḥ sitam // 118
anugamya tato dhyānaṃ tatpradhānaṃ pratanyate /
ye ca svabhāvato varṇā rasaniḥṣyandino yathā // 119
dantyauṣṭhyadantyaprāyāste kaiścidvarṇaiḥ kṛtāḥ saha /
taṃ bījabhāvamāgatya saṃvidaṃ sphuṭayanti tām // 120
puṣṭiṃ kuru rasenainamāpyāyaya tarāmiti /
saṃjalpo@pi vikalpātmā kiṃ tāmeva na pūrayet // 121
amṛteyamidaṃ kṣīramidaṃ sarpirbalāvaham /
tenāsya bījaṃ puṣṇīyāmityenāṃ pūrayetkriyām // 122
tasmādviśveśvaro bodhabhairavaḥ samupāsyate /
avacchedānavacchidbhyāṃ bhogamokṣārthibhirjanaiḥ // 123
ye@pyanyadevatābhaktā ityato gururādiśat /
ye bodhādvyatiriktaṃ hi kiṃcidyājyatayā viduḥ // 124
te@pi vedyaṃ viviñcānā bodhābhedena manvate /
tenāvicchinnatāmarśarūpāhantāprathātmanaḥ // 125
svayaṃ-prathasya na vidhiḥ sṛṣṭyātmāsya ca pūrvagaḥ /
vedyā hi devatāsṛṣṭiḥ śakterhetoḥ samutthitā // 126
ahaṃrūpā tu saṃvittirnityā svaprathanātmikā /
vidhirniyogastryaṃśā ca bhāvanā codanātmikā // 127
tadekasiddhā indrādyā vidhipūrvā hi devatāḥ /
ahaṃbodhastu na tathā te tu saṃvedyarūpatām // 128
unmagnāmeva paśyantastaṃ vidanto@pi no viduḥ /
taduktaṃ na vidurmāṃ tu tattvenātaścalanti te // 129
calanaṃ tu vyavacchinnarūpatāpattireva yā /
devāndevayajo yāntītyādi tena nyarūpyata // 130
nimajjya vedyatāṃ ye tu tatra saṃvinmayīṃ sthitim /
viduste hyanavacchinnaṃ tadbhaktā api yānti mām // 131
sarvatrātra hyahaṃśabdo bodhamātraikavācakaḥ /
sa bhoktṛprabhuśabdābhyāṃ yājyayaṣṭṭatayoditaḥ // 132
yājamānī saṃvideva yājyā nānyeti coditam /
na tvākṛtiḥ kuto@pyanyā devatā na hi socitā // 133
vidhiśca noktaḥ ko@pyatra mantrādi vṛttidhāma vā /
so@yamātmānamāvṛtya sthito jaḍapadaṃ gataḥ // 134
āvṛtānāvṛtātmā tu devādisthāvarāntagaḥ /
jaḍājaḍasyāpyetasya dvairūpyasyāsti citratā // 135
tasya svatantrabhāvo hi kiṃ kiṃ yanna vicintayet /
taduktaṃ triśiraḥśāstre saṃbuddha iti vetti yaḥ // 136
jñeyabhāvo hi ciddharmastacchāyācchādayenna tām // 136c /
tenājaḍasya bhāgasya pudgalāṇvādisaṃjñinaḥ /
anāvaraṇabhāgāṃśe vaicitryaṃ bahudhā sthitam // 137
saṃvidrūpe na bhedo@sti vāstavo yadyapi dhruve /
tathāpyāvṛtinirhāsatāratamyātsa lakṣyate // 138
tadvistareṇa vakṣyāmaḥ śaktipātavinirṇaye /
samāpya paratāṃ sthaulyaprasaṃge carcayiṣyate // 139
ataḥ kaṃcitpramātāraṃ prati prathayate vibhuḥ /
pūrṇameva nijaṃ rūpaṃ kaṃcidaṃśāṃśikākramāt // 140
viśvabhāvaikabhāvātmasvarūpaprathanaṃ hi yat /
aṇūnāṃ tatparaṃ jñānaṃ tadanyadaparaṃ bahu // 141
tacca sākṣādupāyena tadupāyādināpi ca /
prathamānaṃ vicitrābhirbhaṃgībhiriha bhidyate // 142
tatrāpi svaparadvāradvāritvātsarvaśoṃśaśaḥ /
vyavadhānāvyavadhinā bhūyānbhedaḥ pravartate // 143
jñānasya cābhyupāyo yo na tadajñānamucyate /
jñānameva tu tatsūkṣmaṃ paraṃ tvicchātmakaṃ matam // 144
upāyopeyabhāvastu jñānasya sthaulyaviśramaḥ /
eṣaiva ca kriyāśaktirbandhamokṣaikakāraṇam // 145
tatrādye svaparāmarśe nirvikalpaikadhāmani /
yatsphuretprakaṭaṃ sākṣāttadicchākhyaṃ prakīrtitam // 146
yathā visphuritadṛśāmanusandhiṃ vināpyalam /
bhāti bhāvaḥ sphuṭastadvatkeṣāmapi śivātmatā // 147
bhūyo bhūyo vikalpāṃśaniścayakramacarcanāt /
yatparāmarśamabhyeti jñānopāyaṃ tu tadviduḥ // 148
yattu tatkalpanāklṛptabahirbhūtārthasādhanam /
kriyopāyaṃ tadāmnātaṃ bhedo nātrāpavargagaḥ // 149
yato nānyā kriyā nāma jñānameva hi tattathā /
rūḍheryogāntatāṃ prāptamiti śrīgamaśāsane // 150
yogo nānyaḥ kriyā nānyā tattvārūḍhā hi yā matiḥ /
svacittavāsanāśāntau sā kriyetyabhidhīyate // 151
svacitte vāsanāḥ karmamalamāyāprasūtayaḥ /
tāsāṃ śāntinimittaṃ yā matiḥ saṃvitsvabhāvikā // 152
sā dehārambhibāhyasthatattvabrātādhiśāyinī /
kriyā saiva ca yogaḥ syāttattvānāṃ cillayīkṛtau // 153
loke@pi kila gacchāmītyevamantaḥ sphuraiva yā /
sā dehaṃ deśamakṣāṃścāpyāviśantī gatikriyā // 154
tasmātkriyāpi yā nāma jñānameva hi sā tataḥ /
jñānameva vimokṣāya yuktaṃ caitadudāhṛtam // 155
mokṣo hi nāma naivānyaḥ svarūpaprathanaṃ hi saḥ /
svarūpaṃ cātmanaḥ saṃvinnānyattatra tu yāḥ punaḥ // 156
kriyādikāḥ śaktayastāḥ saṃvidrūpādhikā nahi /
asaṃvidrūpatāyogāddharmiṇaścānirūpaṇāt // 157
parameśvaraśāstre hi na ca kāṇādadṛṣṭivat /
śaktīnāṃ dharmarūpāṇāmāśrayaḥ ko@pi kathyate // 158
tataśca dṛkkriyecchādyā bhinnāścecchaktayastathā /
ekaḥ śiva itīyaṃ vāgvastuśūnyaiva jāyate // 159
tasmātsaṃvittvamevaitatsvātantryaṃ yattadapyalam /
vivicyamānaṃ bahvīṣu paryavasyati śaktiṣu // 160
yataścātmaprathā mokṣastannehāśaṅkyamīdṛśam /
nāvaśyaṃ kāraṇātkārya tajjñānyapi na mucyate // 161
yato jñānena mokṣasya yā hetuphalatoditā /
na sā mukhyā tato nāyaṃ prasaṃga iti niścitam // 162
evaṃ jñānasvabhāvaiva kriyā sthūlatvamātmani /
yato vahati tenāsyāṃ citratā dṛśyatāṃ kila // 163
kriyopāye@bhyupāyānāṃ grāhyabāhyavibhedinām /
bhedopabhedavaividhyānniḥsaṃkhyatvamavāntarāt // 164
anena caitatpradhvastaṃ yatkecana śaśaṅkire /
upāyabhedānmokṣe@pi bhedaḥ syāditi sūrayaḥ // 165
malatacchaktividhvaṃsatirobhūcyutimadhyataḥ /
hetubhede@pi no bhinnā ghaṭadhvaṃsādivṛttivat // 166
tadetattrividhatvaṃ hi śāstre śrīpūrvanāmani /
ādeśi parameśitrā samāveśavinirṇaye // 167
akiṃciccintakasyaiva guruṇā pratibodhataḥ /
utpadyate ya āveśaḥ śāmbhavo@sāvidīritaḥ // 168
uccārarahitaṃ vastu cetasaiva vicintayan /
yaṃ samāveśamāpnoti śāktaḥ so@trābhidhīyate // 169
uccārakaraṇadhyānavarṇasthānaprakalpanaiḥ /
yo bhavetsa samāveśaḥ samyagāṇava ucyate // 170
akiṃciccintakasyeti vikalpānupayogitā /
tayā ca jhaṭiti jñeyasamāpattirnirūpyate // 171
sā kathaṃ bhavatītyāha guruṇātigarīyasā /
jñeyābhimukhabodhena drākprarūḍhatvaśālinā // 172
tṛtīyārthe tasi vyākhyā vā vaiyadhikaraṇyataḥ /
āveśaścāsvatantrasya svatadrūpanimajjanāt // 173
paratadrūpatā śambhorādyācchaktyavibhāginaḥ /
tenāyamatra vākyārtho vijñeyaṃ pronmiṣatsvayam // 174
vināpi niścayena drāk mātṛdarpaṇabimbitam /
mātāramadharīkurvat svāṃ vibhūtiṃ pradarśayat // 175
āste hṛdayanairmalyātiśaye tāratamyataḥ /
jñeyaṃ dvidhā ca cinmātraṃ jaḍaṃ cādyaṃ ca kalpitam // 176
itarattu tathā satyaṃ tadvibhāgo@yamīdṛśaḥ /
jaḍena yaḥ samāveśaḥ sapraticchandakākṛtiḥ // 177
caitanyena samāveśastādātmyaṃ nāparaṃ kila /
tenāvikalpā saṃvittirbhāvanādyanapekṣiṇī // 178
śivatādātmyamāpannā samāveśo@tra śāṃbhavaḥ /
tatprasādātpunaḥ paścādbhāvino@tra viniścayāḥ // 179
santu tādātmyamāpannā na tu teṣāmupāyatā /
vikalpāpekṣayā mānamavikalpamiti bruvan // 180
pratyukta eva siddhaṃ hi vikalpenānugamyate /
gṛhītamiti suspaṣṭā niścayasya yataḥ prathā // 181
gṛhṇāmītyavikalpaikyabalāttu pratipadyate /
avikalpātmasaṃvittau yā sphurattaiva vastunaḥ // 182
sā siddhirna vikalpāttu vastvapekṣāvivarjitāt /
kevalaṃ saṃvidaḥ so@yaṃ nairmalyetaraviśramaḥ // 183
yadvikalpānapekṣatvasāpekṣatve nijātmani /
niśīthe@pi maṇijñānī vidyutkālapradarśitān // 184
tāṃstānviśeṣāṃścinute ratnānāṃ bhūyasāmapi /
nairmalyaṃ saṃvidaścedaṃ pūrvābhyāsavaśādatho // 185
aniyantreśvarecchāta ityetaccarcayiṣyate /
pañcāśadvidhatā cāsya samāveśasya varṇitā // 186
tattvaṣaṭtriṃśakaitatsthasphuṭabhedābhisandhitaḥ /
etattattvāntare yatpuṃvidyāśaktyātmakaṃ trayam // 187
ambhodhikāṣṭhājvalanasaṃkhyairbhedairyataḥ kramāt /
puṃvidyāśaktisaṃjñaṃ yattatsarvavyāpakaṃ yataḥ // 188
avyāpakebhyastenedaṃ bhedena gaṇitaṃ kila /
aśuddhiśuddhyamānatvaśuddhitastu mitho@pi tat // 189
bhūtānyadhyakṣasiddhāni kāryahetvanumeyataḥ /
tattvavargātpṛthagbhūtasamākhyānyata eva hi // 190
sarvapratītisadbhāvagocaraṃ bhūtameva hi /
viduścatuṣṭaye cātra sāvakāśe tadāsthitim // 191
rudraśaktisamāveśaḥ pañcadhā nanu carcyate /
ko@vakāśo bhavettatra bhautāveśādivarṇane // 192
prasaṃgādetaditicetsamādhiḥ saṃbhavannayam /
nāsmākaṃ mānasāvarjī loko bhinnaruciryataḥ // 193
ucyate dvaitaśāstreṣu parameśādvibheditā /
bhūtādīnāṃ yathā sātra na tathā dvayavarjite // 194
yāvānṣaṭtriṃśakaḥ so@yaṃ yadanyadapi kiṃcana /
etāvatī mahādevī rudraśaktiranargalā // 195
tata eva dvitīye@sminnadhikāre nyarūpyata /
dharāderviśvarūpatvaṃ pāñcadaśyādibhedataḥ // 196
tasmādyathā purasthe@rthe guṇādyaṃśāṃśikāmukhāt /
niraṃśabhāvasaṃbodhastathaivātrāpi budhyatām // 197
ata evāvikalpatvadhrauvyaprābhavavaibhavaiḥ /
anyairvā śaktirūpatvāddharmaiḥ svasamavāyibhiḥ // 198
sarvaśo@pyatha vāṃśena taṃ vibhuṃ parameśvaram /
upāsate vikalpaughasaṃskārādye śrutotthitāt // 199
te tattatsvavikalpāntaḥsphurattaddharmapāṭavāt /
dharmiṇaṃ pūrṇadharmaughamabhedenādhiśerate // 200
ūcivānata eva śrīvidyādhipatirādarāt /
tvatsvarūpamavikalpamakṣajā kalpane na viṣayīkaroti cet /
antarullikhitacitrasaṃvido no bhaveyuranubhūtayaḥ sphuṭāḥ // 201
taduktaṃ śrīmataṅgādau svaśaktikiraṇātmakam /
atha patyuradhiṣṭhānamityādyuktaṃ viśeṣaṇaiḥ // 202
tasyāṃ divi sudīptātmā niṣkampo@calamūrtimān /
kāṣṭhā saiva parā sūkṣmā sarvadikkāmṛtātmikā // 203
pradhvastāvaraṇā śāntā vastumātrātilālasā /
ādyantoparatā sādhvī mūrtitvenopacaryate // 204
tathopacārasyātraitannimitaṃ saprayojanam /
tanmukhā sphuṭatā dharmiṇyāśu tanmayatāsthitiḥ // 205
ta eva dharmāḥ śaktyākhyāstaistairucitarūpakaiḥ /
ākāraiḥ paryupāsyante tanmayībhāvasiddhaye // 206
tatra kācitpunaḥ śaktiranantā vā mitāśca vā /
ākṣipeddhavatāsattvanyāyāddūrāntikatvataḥ // 207
tena pūrṇasvabhāvatvaṃ prakāśatvaṃ cidātmatā /
bhairavatvaṃ viśvaśaktīrākṣipedvyāpakatvataḥ // 208
sadāśivādayastūrdhvavyāptyabhāvādadhojuṣaḥ /
śaktīḥ samākṣipeyustadupāsāntikadūrataḥ // 209
itthaṃ-bhāve ca śāktākhyo vaikalpikapathakramaḥ /
iha tūkto yatastasmāt pratiyogyavikalpakam // 210
avikalpapathārūḍho yena yena pathā viśet /
dharāsadāśivāntena tena tena śivībhavet // 211
nirmale hṛdaye prāgryasphuradbhūmyaṃśabhāsini /
prakāśe tanmukhenaiva saṃvitparaśivātmatā // 212
evaṃ parecchāśaktyaṃśasadupāyamimaṃ viduḥ /
śāmbhavākhyaṃ samāveśaṃ sumatyantenivāsinaḥ // 213
śākto@tha bhaṇyate cetodhī-manohaṃkṛti sphuṭam /
savikalpatayā māyāmayamicchādi vastutaḥ // 214
abhimānena saṃkalpādhyavasāyakrameṇa yaḥ /
śāktaḥ sa māyopāyo@pi tadante nirvikalpakaḥ // 215
paśorvai yāvikalpā bhūrdaśā sā śāmbhavī param /
apūrṇā mātṛdaurātmyāttadapāye vikasvarā // 216
evaṃ vaikalpikī bhūmiḥ śākte kartṛtvavedane /
yasyāṃ sphuṭe paraṃ tvasyāṃ saṃkocaḥ pūrvanītitaḥ // 217
tathā saṃkocasaṃbhāravilāyanaparasya tu /
sā yatheṣṭāntarābhāsakāriṇī śaktirujjvalā // 218
nanu vaikalpikī kiṃ dhīrāṇave nāsti tatra sā /
anyopāyātra tūccārarahitatvaṃ nyarūpayat // 219
uccāraśabdenātroktā bahvantena tadādayaḥ /
śaktyupāye na santyete bhedābhedau hi śaktitā // 220
aṇurnāma sphuṭo bhedastadupāya ihāṇavaḥ /
vikalpaniścayātmaiva paryante nirvikalpakaḥ // 221
nanu dhī-mānasāhaṃkṛtpumāṃso vyāpnuyuḥ śivam /
nādhovartitayā tena kathitaṃ kathamīdṛśam // 222
ucyate vastuto@smākaṃ śiva eva tathāvidhaḥ /
svarūpagopanaṃ kṛtvā svaprakāśaḥ punastathā // 223
dvaitaśāstre mataṅgādau cāpyetatsunirūpitam /
adhovyāptuḥ śivasyaiva sa prakāśo vyavasthitaḥ // 224
yena buddhi-manobhūmāvapi bhāti paraṃ padam // 225
dvāvapyetau samāveśau nirvikalpārṇavaṃ prati /
prayāta eva tadrūḍhiṃ vinā naiva hi kiṃcana // 226
saṃvittiphalabhiccātra na prakalpyetyato@bravīt /
kalpanāyāśca mukhyatvamatraiva kila sūcitam // 227
vikalpāpekṣayā yo@pi prāmāṇyaṃ prāha tanmate /
tadvikalpakramopāttanirvikalpapramāṇatā // 228
ratnatattvamavidvānprāṅniścayopāyacarcanāt /
anupāyāvikalpāptau ratnajña iti bhaṇyate // 229
abhedopāyamatroktaṃ śāmbhavaṃ śāktamucyate /
bhedābhedātmakopāyaṃ bhedopāyaṃ tadāṇavam // 230
ante jñāne@tra sopāye samastaḥ karmavistaraḥ /
prasphuṭenaiva rūpeṇa bhāvī so@ntarbhaviṣyati // 231
kriyā hi nāma vijñānānnānyadvastu kramātmatām /
upāyavaśataḥ prāptaṃ tatkriyeti puroditam // 232
samyagjñānaṃ ca muktyekakāraṇaṃ svaparasthitam /
yato hi kalpanāmātraṃ svaparādivibhūtayaḥ // 233
tulye kālpanikatve ca yadaikyasphuraṇātmakaḥ /
guruḥ sa tāvadekātmā siddho muktaśca bhaṇyate // 234
yāvānasya hi saṃtāno gurustāvatsa kīrtitaḥ /
samyagjñānamayaśceti svātmanā mucyate tataḥ // 235
tata eva svasaṃtānaṃ jñānī tārayatītyadaḥ /
yuktyāgamābhyāṃ saṃsiddhaṃ tāvāneko yato muniḥ // 236
tenātra ye codayanti nanu jñānādvimuktatā /
dīkṣādikā kriyā ceyaṃ sā kathaṃ muktaye bhavet // 237
jñānātmā seti cejjñānaṃ yatrasthaṃ taṃ vimocayet /
anyasya mocane vāpi bhavetkiṃ nāsamañjasam /
iti te mūlataḥ kṣiptā yattvatrānyaiḥ samarthitam // 238
malo nāma kila dravyaṃ cakṣuḥsthapaṭalādivat /
tadvihantrī kriyā dīkṣā tvañjanādikakarmavat // 239
tatpurastānniṣetsyāmo yuktyāgamavigarhitam /
malamāyākarmaṇāṃ ca darśayiṣyāmahe sthitim // 240
evaṃ śaktitrayopāyaṃ yajjñānaṃ tatra paścimam /
mūlaṃ taduttaraṃ madhyamuttarottaramādimam // 241
tato@pi paramaṃ jñānamupāyādivivarjitam /
ānandaśaktiviśrāntamanuttaramihocyate // 242
tatsvaprakāśaṃ vijñānaṃ vidyāvidyeśvarādibhiḥ /
api durlabhasadbhāvaṃ śrīsiddhātantra ucyate // 243
mālinyāṃ sūcitaṃ caitatpaṭale@ṣṭādaśe sphuṭam /
na caitadaprasannena śaṃkareṇeti vākyataḥ // 244
ityanenaiva pāṭhena mālinīvijayottare /
iti jñānacatuṣkaṃ yatsiddhimuktimahodayam /
tanmayā tantryate tantrālokanāmnyatra śāsane // 245
tatreha yadyadantarvā bahirvā parimṛśyate /
anudghāṭitarūpaṃ tatpūrvameva prakāśate // 246
tathānudghāṭitākārā nirvācyenātmanā prathā /
saṃśayaḥ kutracidrūpe niścite sati nānyathā // 247
etatkimiti mukhye@sminnetadaṃśaḥ suniścitaḥ /
saṃśayo@stitvanāstyādidharmānudghāṭitātmakaḥ // 248
kimityetasya śabdasya nādhiko@rthaḥ prakāśate /
kiṃ tvanunmudritākāraṃ vastvevābhidadhātyayam // 249
sthāṇurvā puruṣo veti na mukhyo@styeṣa saṃśayaḥ /
bhūyaḥsthadharmajāteṣu niścayotpāda eva hi // 250
āmarśanīyadvairūpyānudghāṭanavaśātpunaḥ /
saṃśayaḥ sa kimityaṃśe vikalpastvanyathā sphuṭaḥ // 251
tenānudghāṭitātmatvabhāvaprathanameva yat /
prathamaṃ sa ihoddeśaḥ praśnaḥ saṃśaya eva ca // 252
tathānudghāṭitākārabhāvaprasaravartmanā /
prasarantī svasaṃvittiḥ praṣṭrī śiṣyātmatāṃ gatā // 253
tathāntaraparāmarśaniścayātmatirohiteḥ /
prasarānantarodbhūtasaṃhārodayabhāgapi // 254
yāvatyeva bhavedbāhyaprasare prasphuṭātmani /
anunmīlitarūpā sā praṣṭrī tāvati bhaṇyate // 255
svayamevaṃ vibodhaśca tathā praśnottarātmakaḥ /
guruśiṣyapade@pyeṣa dehabhedo hyatāttvikaḥ // 256
bodho hi bodharūpatvādantarnānākṛtīḥ sthitāḥ /
bahirābhāsayatyeva drāksāmānyaviśeṣataḥ // 257
srakṣyamāṇaviśeṣāṃśākāṃkṣāyogyasya kasyacit /
dharmasya sṛṣṭiḥ sāmānyasṛṣṭiḥ sā saṃśayātmikā // 258
srakṣyamāṇo viśeṣāṃśo yadā tūparamettadā /
nirṇayo mātṛrucito nānyathā kalpakoṭibhiḥ // 259
tasyātha vastunaḥ svātmavīryākramaṇapāṭavāt /
unmudraṇaṃ tayākṛtyā lakṣaṇottaranirṇayāḥ // 260
nirṇītatāvaddharmāṃśapṛṣṭhapātitayā punaḥ /
bhūyo bhūyaḥ samuddeśalakṣaṇātmaparīkṣaṇam // 261
dṛṣṭānumānaupamyāptavacanādiṣu sarvataḥ /
uddeśalakṣaṇāvekṣātritayaṃ prāṇināṃ sphuret // 262
nirvikalpitamuddeśo vikalpo lakṣaṇaṃ punaḥ /
parīkṣaṇaṃ tathādhyakṣe vikalpānāṃ paramparā // 263
nago@yamiti coddeśo dhūmitvādagnimāniti /
lakṣyaṃ vyāptyādivijñānajālaṃ tvatra parīkṣaṇam // 264
uddeśo@yamiti prācyo gotulyo gavayābhidhaḥ /
iti vā lakṣaṇaṃ śeṣaḥ parīkṣopamitau bhavet // 265
svaḥkāma īdṛguddeśo yajetetyasya lakṣaṇam /
agniṣṭomādinetyeṣā parīkṣā śeṣavartinī // 266
vikalpasrakṣyamāṇānyarucitāṃśasahiṣṇunaḥ /
vastuno yā tathātvena sṛṣṭiḥ soddeśasaṃjñitā // 267
tadaiva saṃviccinute yāvataḥ srakṣyamāṇatā /
yato hyakālakalitā saṃdhatte sārvakālikam // 268
srakṣyamāṇasya yā sṛṣṭiḥ prāksṛṣṭāṃśasya saṃhṛtiḥ /
anūdyamāne dharme sā saṃvillakṣaṇamucyate // 269
tatpṛṣṭhapātibhūyoṃśasṛṣṭisaṃhāraviśramāḥ /
parīkṣā kathyate mātṛrucitā kalpitāvadhiḥ // 270
prākpaśyantyatha madhyānyā vaikharī ceti tā imāḥ /
parā parāparā devī caramā tvaparātmikā // 271
icchādi śaktitritayamidameva nigadyate /
etatprāṇita evāyaṃ vyavahāraḥ pratāyate // 272
etatpraśnottarātmatve pārameśvaraśāsane /
parasaṃbandharūpatvamabhisaṃbandhapañcake // 273
yathoktaṃ ratnamālāyāṃ sarvaḥ parakalātmakaḥ /
mahānavāntaro divyo miśro@nyo@nyastu pañcamaḥ // 274
bhinnayoḥ praṣṭṛtadvaktroścaikātmyaṃ yatsa ucyate /
saṃbandhaḥ paratā cāsya pūrṇaikātmyaprathāmayī // 275
anenaiva nayena syātsaṃbandhāntaramapyalam /
śāstravācyaṃ phalādīnāṃ paripūrṇatvayogataḥ // 276
itthaṃ saṃvidiyaṃ devī svabhāvādeva sarvadā /
uddeśāditrayaprāṇā sarvaśāstrasvarūpiṇī // 277
tatrocyate puroddeśaḥ pūrvajānujabhedavān /
vijñānabhidgatopāyaḥ paropāyastṛtīyakaḥ // 278
śāktopāyo naropāyaḥ kālopāyo@tha saptamaḥ /
cakrodayo@tha deśādhvā tattvādhvā tattvabhedanam // 279
kalādyadhvādhvopayogaḥ śaktipātatirohitī /
dīkṣopakramaṇaṃ dīkṣā sāmayī pautrike vidhau // 280
prameyaprakriyā sūkṣmā dīkṣā sadyaḥsamutkramaḥ /
tulādīkṣātha pārokṣī liṅgoddhāro@bhiṣecanam // 281
antyeṣṭiḥ śrāddhaklṛptiśca śeṣavṛttinirūpaṇam /
liṅgārcā bahubhitparvapavitrādi nimittajam // 282
rahasyacaryā mantraugho maṇḍalaṃ mudrikāvidhiḥ /
ekīkāraḥ svasvarūpe praveśaḥ śāstramelanam // 283
āyātikathanaṃ śāstropādeyatvanirūpaṇam /
iti saptādhikāmenāṃ triṃśataṃ yaḥ sadā budhaḥ // 284
āhnikānāṃ samabhyasyet sa sākṣādbhairavo bhavet /
saptatriṃśatsu saṃpūrṇabodho yadbhairavo bhavet // 285
kiṃ citramaṇavo@pyasya dṛśā bhairavatāmiyuḥ /
ityeṣa pūrvajoddeśaḥ kathyate tvanujo@dhunā // 286
vijñānabhitprakaraṇe bharvasyoddeśanaṃ kramāt /
dvitīyasminprakaraṇe gatopāyatvabheditā // 287
viśvacitpratibinbatvaṃ parāmarśodayakramaḥ /
mantrādyabhinnarūpatvaṃ paropāye vivicyate // 288
vikalpasaṃskriyā tarkatattvaṃ gurusatattvakam /
yogāṅgānupayogitvaṃ kalpitārcādyanādaraḥ // 289
saṃviccakrodayo mantravīrya japyādi vāstavam /
niṣedhavidhitulyatvaṃ śāktopāye@tra carcyate // 290
buddhidhyānaṃ prāṇatattvasamuccāraścidātmatā /
uccāraḥ paratattvāntaḥpraveśapathalakṣaṇam // 291
karaṇaṃ varṇatattvaṃ cetyāṇave tu nirūpyate /
cāramānamahorātrasaṃkrāntyādivikalpanam // 292
saṃhāracitratā varṇodayaḥ kālādhvakalpane /
cakrabhinmantravidyābhidetaccakrodaye bhavet // 293
parimāṇaṃ purāṇāṃ ca saṃgrahastattvayojanam /
etaddeśādhvanirdeśe dvayaṃ tattvādhvanirṇaye // 294
kāryakāraṇabhāvaśca tattvakramanirūpaṇam /
vastudharmastattvavidhirjāgradādinirūpaṇam // 295
pramātṛbheda ityetat tattvabhede vicāryate /
kalāsvarūpamekatripañcādyaistattvakalpanam // 296
varṇabhedakramaḥ sarvādhāraśaktinirūpaṇam /
kalādyadhvavicārāntaretāvatpravivicyate // 297
abhedabhāvanākampahāsau tvadhvopayojane /
saṃkhyādhikyaṃ malādīnāṃ tattvaṃ śaktivicitratā // 298
anapekṣitvasiddhiśca tirobhāvavicitratā /
śaktipātaparīkṣāyāmetāvānvācyasaṃgrahaḥ // 299
tirobhāvavyapagamo jñānena paripūrṇatā /
utkrāntyanupayogitvaṃ dīkṣopakramaṇe sthitam // 300
śiṣyaucityaparīkṣādau sthānabhitsthānakalpanam /
sāmānyanyāsabhedo@rghapātraṃ caitatprayojanam // 301
dravyayogyatvamarcā ca bahirdvārārcanaṃ kramāt /
praveśo diksvarūpaṃ ca dehaprāṇādiśodhanam // 302
viśeṣanyāsavaicitryaṃ saviśeṣārghabhājanam /
dehapūjā prāṇabuddhicitsvadhvanyāsapūjane // 303
anyaśāstragaṇotkarṣaḥ pūjā cakrasya sarvataḥ /
kṣetragrahaḥ pañcagavyaṃ pūjanaṃ bhūgaṇeśayoḥ // 304
astrārcā vahnikāryaṃ cāpyadhivāsanamagnigam /
tarpaṇaṃ carusaṃsiddhirdantakāṣṭhāntasaṃskriyā // 305
śivahastavidhiścāpi śayyāklṛptivicāraṇam /
svapnasya sāmayaṃ karma samayāśceti saṃgrahaḥ // 306
samayitvavidhāvasminsyātpañcadaśa āhnike /
maṇḍalātmānusandhānaṃ nivedyapaśuvistaraḥ // 307
agnitṛptiḥ svasvabhāvadīpanaṃ śiṣyadehagaḥ /
adhvanyāsavidhiḥ śodhyaśodhakādivicitratā // 308
dīkṣābhedaḥ paro nyāso mantrasattāprayojanam /
bhedo yojanikādeśca ṣoḍaśe syādihāhnike // 309
sūtraklṛptistattvaśuddhiḥ pāśadāho@tha yojanam /
adhvabhedastathetyevaṃ kathitaṃ pautrike vidhau // 310
jananādivihīnatvaṃ mantrabhedo@tha susphuṭaḥ /
iti saṃkṣiptadīkṣākhye syādaṣṭādaśa āhnike // 311
kalāvekṣā kṛpāṇyādinyāsaścāraḥ śarīragaḥ /
brahmavidyāvidhiścaivamuktaṃ sadyaḥsamutkrame // 312
adhikāraparīkṣāntaḥsaṃskāro@tha tulāvidhiḥ /
ityetadvācyasarvasvaṃ syādviṃśatitamāhnike // 313
mṛtajīvadvidhirjālo padeśaḥ saṃskriyāgaṇaḥ /
balābalavicāraścetyekaviṃśāhnike vidhiḥ // 314
śravaṇaṃ cābhyanujñānaṃ śodhanaṃ pātakacyutiḥ /
śaṅkāccheda iti spaṣṭaṃ vācyaṃ liṅgoddhṛtikrame // 315
parīkṣācāryakaraṇaṃ tadvrataṃ haraṇaṃ mateḥ /
tadvibhāgaḥ sādhakatvamabhiṣekavidhau tviyat // 316
adhikāryatha saṃskārastatprayojanamityadaḥ /
caturviṃśe@ntyayāgākhye vaktavyaṃ paricarcyate // 317
prayojanaṃ bhogamokṣadānenātra vidhiḥ sphuṭaḥ /
pañcaviṃśāhnike śrāddhaprakāśe vastusaṃgrahaḥ // 318
prayojanaṃ śeṣavṛtternityārcā sthaṇḍile parā /
liṅgasvarūpaṃ bahudhā cākṣasūtranirūpaṇam // 319
pūjābheda iti vācyaṃ liṅgārcāsaṃprakāśane /
naimittikavibhāgastatprayojanavidhistataḥ // 320
parvabhedāstadviśeṣaścakracarcā tadarcanam /
gurvādyantadinādyarcāprayojananirūpaṇam // 321
mṛteḥ parīkṣā yogīśīmelakādividhistathā /
vyākhyāvidhiḥ śrutavidhirgurupūjāvidhistviyat // 322
naimittikaprakāśākhye @pyaṣṭāviṃśāhnike sthitam /
adhikāryātmano bhedaḥ siddhapatnīkulakramaḥ // 323
arcāvidhirdautavidhī rahasyopaniṣatkramaḥ /
dīkṣābhiṣekau bodhaścetyekonatriṃśa āhnike // 324
mantrasvarūpaṃ tadvīryamiti triṃśe nirūpitam /
śūlābjabhedo vyomaśasvastikādinirūpaṇam // 325
vistareṇābhidhātavyamityekatriṃśa āhnike /
guṇapradhānatābhedāḥ svarūpaṃ vīryacarcanam // 326
kalābheda iti proktaṃ mudrāṇāṃ saṃprakāśane /
dvātriṃśatattvādīśākhyātprabhṛti prasphuṭo yataḥ // 327
na bhedo@sti tato noktamuddeśāntaramatra tat /
mukhyatvena ca vedyatvādadhikārāntarakramaḥ // 328
ityuddeśavidhiḥ proktaḥ sukhasaṃgrahahetave /
athāsya lakṣaṇāvekṣe nirūpyete yathākramam // 329
ātmā saṃvitprakāśasthitiranavayavā saṃvidityāttaśaktivrātaṃ tasya svarūpaṃ sa ca nija mahasaśchādanādbaddharūpaḥ /
ātmajyotiḥsvabhāvaprakaṭanavidhinā tasya mokṣaḥ sa cāyaṃ citrākārasya citraḥ prakaṭita iha yatsaṃgraheṇārtha eṣaḥ // 330
mithyājñānaṃ timiramasamān dṛṣṭidoṣānprasūte tatsadbhāvādvimalamapi tadbhāti mālinyadhāma /
yattu prekṣyaṃ dṛśi parigataṃ taimirīṃ doṣamudrāṃ dūraṃ runddhetprabhavatu kathaṃ tatra mālinyaśaṅkā // 331
bhāvavrāta? haṭhājjanasya hṛdayānyākramya yannartayan bhaṅgībhirvividhābhirātmahṛdayaṃ pracchādya saṃkrīḍase /
yastvāmāha jaḍaṃ jaḍaḥ sahṛdayaṃmanyatvaduḥśikṣito manye@muṣya jaḍātmatā stutipadaṃ tvatsāmyasaṃbhāvanāt // 332
iha galitamalāḥ parāvarajñāḥ śivasadbhāvamayā adhikriyante /
guravaḥ pravicāraṇe yatastadviphalā dveṣakalaṃkahāniyācñā // 333

:E tantrāloke@bhinavaracite@mutra vijñānasattābhedodgāraprakaṭanapaṭāvāhnike@sminsamāptiḥ /

:C2 atha śrītantrālokasya dvitīyamāhnikam

yattatrādyaṃ padamaviratānuttarajñaptirūpaṃ /
tannirṇetuṃ prakaraṇamidamārabhe@haṃ dvitīyam // 1
anupāyaṃ hi yadrūpaṃ ko@rtho deśanayātra vai /
sakṛtsyāddeśanā paścādanupāyatvamucyayate // 2
anupāyamidaṃ tattvamityupāyaṃ vinā kutaḥ /
svayaṃ tu teṣāṃ tattādṛk kiṃ brūmaḥ kila tānprati // 3
yaccaturdhoditaṃ rūpaṃ vijñānasya vibhorasau /
svabhāva eva mantavyaḥ sa hi nityodito vibhuḥ // 4
etāvadbhirasaṃkhyātaiḥ svabhāvairyatprakāśate /
ke@pyaṃśāṃśikayā tena viśantyanye niraṃśataḥ // 5
tatrāpi cābhyupāyādisāpekṣānyatvayogataḥ /
upāyasyāpi no vāryā tadanyatvādvicitratā // 6
tatra ye nirmalātmāno bhairavīyāṃ svasaṃvidam /
nirupāyāmupāsīnāstadvidhiḥ praṇigadyate // 7
tatra tāvatkriyāyogo nābhyupāyatvamarhati /
sa hi tasmātsamudbhūtaḥ pratyuta pravibhāvyate // 8
jñaptāvupāya eva syāditi cejjñaptirucyate /
prakāśatvaṃ svaprakāśe tacca tatrānyataḥ katham // 9
saṃvittattvaṃ svaprakāśamityasminkaṃ nu yuktibhiḥ /
tadabhāve bhavedviśvaṃ jaḍatvādaprakāśakam // 10
yāvānupāyo bāhyaḥ syādāntaro vāpi kaścana /
sa sarvastanmukhaprekṣī tatropāyatvabhākkatham // 11
tyajāvadhānāni nanu kva nāma dhatse@vadhānaṃ vicinu svayaṃ tat /
pūrṇe@vadhānaṃ na hi nāma yuktaṃ nāpūrṇamabhyeti ca satyabhāvam // 12
tenāvadhānaprāṇasya bhāvanādeḥ pare pathi /
bhairavīye kathaṃkāraṃ bhavetsākṣādupāyatā // 13
ye@pi sākṣādupāyena tadrūpaṃ praviviñcate /
nūnaṃ te sūryasaṃvittyai khadyotādhitsavo jaḍāḥ // 14
kiṃ ca yāvadidaṃ bāhyamāntaropāyasaṃmatam /
tatprakāśātmatāmātraṃ śivasyaiva nijaṃ vapuḥ // 15
nīlaṃ pītaṃ sukhamiti prakāśaḥ kevalaḥ śivaḥ /
amuṣminparamādvaite prakāśātmani ko@paraḥ // 16
upāyopeyabhāvaḥ syātprakāśaḥ kevalaṃ hi saḥ // 17
idaṃ dvaitama@yaṃ bheda idamadvaitamityapi /
prakāśavapurevāyaṃ bhāsate parameśvaraḥ // 18
asyāṃ bhūmau sukhaṃ duḥkhaṃ bandho mokṣaścitarjaḍaḥ /
ghaṭakumbhavadekārthāḥ śabdāste@pyekameva ca // 19
praśāśe hyaprakāśāṃśaḥ kathaṃ nāma prakāśatām /
prakāśamāne tasminvā taddvaitāstasya lopitāḥ // 20
aprakāśe@tha tasminvā vastutā kathamucyate /
na prakāśaviśeṣatvamata evopapadyate // 21
ata ekaprakāśo@yamiti vāde@tra susthite /
dūrādāvāritāḥ satyaṃ vibhinnajñānavādinaḥ // 22
prakāśamātramuditamaprakāśaniṣedhanāt /
ekaśabdasya na tvarthaḥ saṃkhyā cidvyaktibhedabhāk // 23
naiṣa śaktirmahādevī na paratrāśrito yataḥ /
na caiṣa śaktimāndevo na kasyāpyāśrayo yataḥ // 24
naiṣa dhyeyo dhyātrabhāvānna dhyātā dhyeyavarjanāt /
na pūjyaḥ pūjakābhāvātpūjyābhāvānna pūjakaḥ // 25
na mantro na ca mantryo@sau na ca mantrayitā prabhuḥ /
na dīkṣā dīkṣako vāpi na dīkṣāvānmaheśvaraḥ // 26
sthānāsananirodhārghasaṃghānāvāhanādikam /
visarjanāntaṃ nāstyatra kartṛkarmakriyojjhite // 27
na sanna cāsatsadasanna ca tannobhayojjhitam /
durvijñeyā hi sāvasthā kimapyetadanuttaram // 28
ayamityavabhāso hi yo bhāvo@vacchidātmakaḥ /
sa eva ghaṭavalloke saṃstathā naiṣa bhairavaḥ // 29
asattvaṃ cāprakāśatvaṃ na kutrāpyupayogitā /
viśvasya jīvitaṃ satyaṃ prakāśaikātmakaśca saḥ // 30
ābhyāmeva tu hetubhyāṃ na dvyātmā na dvayojjhitaḥ /
sarvātmanā hi bhātyeṣa kena rūpeṇa mantryatām // 31
śrīmattriśirasi proktaṃ parajñānasvarūpakam /
śaktyā garbhāntarvartinyā śaktigarbha paraṃ padam // 32
na bhāvo nāpyabhāvo na dvayaṃ vācāmagocarāt /
akathyapadavīrūḍhaṃ śaktisthaṃ śaktivarjitam // 33
iti ye rūḍhasaṃvittiparamārthapavitritāḥ /
anuttarapathe rūḍhāste@bhyupāyāniyantritāḥ // 34
teṣāmidaṃ samābhāti sarvato bhāvamaṇḍalam /
puraḥsthameva saṃvittibhairavāgnivilāpitam // 35
eteṣāṃ sukhaduḥkhāṃśaśaṃkātaṃkavikalpanāḥ /
nirvikalpaparāveśamātraśeṣatvamāgatāḥ // 36
eṣāṃ na mantro na dhyānaṃ na pūjā nāpi kalpanā /
na samayyādikācāryaparyantaḥ ko@pi viśramaḥ // 37
samastayantraṇātantratroṭanāṭaṃkadharmiṇaḥ /
nānugrahātparaṃ kiṃciccheṣavṛttau prayojanam // 38
svaṃ kartavyaṃ kimapi kalayaṃlloka eṣa prayatnānno pārārthyaṃ prati ghaṭayate kāṃcana svapravṛttim /
yastu dhvastākhilabhavamalo bhairavībhāvapūrṇaḥ kṛtyaṃ tasya sphuṭamidamiyallokakartavyamātram // 39
taṃ ye paśyanti tādrūpyakrameṇāmalasaṃvidaḥ /
te@pi tadrūpiṇastāvatyevāsyānugrahātmatā // 40
etattattvaparijñānaṃ mukhyaṃ yāgādi kathyate /
dīkṣāntaṃ vibhunā śrīmatsiddhayogīśvarīmate // 41
sthaṇḍilāduttaraṃ tūraṃ tūrāduttarataḥ paṭaḥ /
paṭāddhyānaṃ tato dhyeyaṃ tataḥ syāddhāraṇottarā // 42
tato@pi yogajaṃ rūpaṃ tato@pi jñānamuttaram /
jñānena hi mahāsiddho bhavedyogīśvarastviti // 43
so@pi svātantryadhāmnā cedapyanirmalasaṃvidām /
anugrahaṃ cikīrṣustadbhāvinaṃ vidhimāśrayet // 44
anugrāhyānusāreṇa vicitraḥ sa ca kathyate /
parāparādyupāyaughasaṃkīrṇatvavibhedataḥ // 45
tadarthameva cāsyāpi parameśvararūpiṇaḥ /
tadabhyupāyaśāstrādiśravaṇādhyayanādaraḥ // 46
nahi tasya svatantrasya kāpi kutrāpi khaṇḍanā /
nānirmalacitaḥ puṃso@nugrahastvanupāyakaḥ // 47
śrīmadūrmimahāśāstre siddhasaṃtānarūpake /
idamuktaṃ tathā śrīmatsomānandādidaiśikaiḥ // 48
gurorvākyādyuktipracayaracanonmārjanavaśāt samāśvāsācchāstraṃ prati samuditādvāpi kathitāt /
vilīne śaṃkābhre tdṛdayagaganodbhāsimahasaḥ prabhoḥ sūryasyeva spṛśata caraṇāndhvāntajayinaḥ // 49
idamanuttaradhāmavivecakaṃ vigalitaupayikaṃ kṛtamāhnikam // 50

:C3 śrītantrālokasya tṛtīyamāhnikam

atha paraupayikaṃ praṇigadyate padamanuttarameva maheśituḥ // 0b
prakāśamātraṃ yatproktaṃ bhairavīyaṃ paraṃ mahaḥ /
tatra svatantratāmātramadhikaṃ pravivicyate // 1
yaḥ prakāśaḥ sa sarvasya prakāśatvaṃ prayacchati /
na ca tadvyatirekyasti viśvaṃ sadvāvabhāsate // 2
ato@sau parameśānaḥ svātmavyomanyanargalaḥ /
iyataḥ sṛṣṭisaṃhārāḍambarasya pradarśakaḥ // 3
nirmale makure yadvadbhānti bhūmijalādayaḥ /
amiśrāstadvadekasmiṃścinnāthe viśvavṛttayaḥ // 4
sadṛśaṃ bhāti nayanadarpaṇāmbaravāriṣu /
tathā hi nirmale rūpe rūpamevāvabhāsate // 5
pracchannarāgiṇī kāntapratibimbitasundaram /
darpaṇaṃ kucakumbhābhyāṃ spṛśantyapi na tṛpyati // 6
na hi sparśo@sya vimalo rūpameva tathā yataḥ /
nairmalyaṃ cātiniviḍasajātīyaikasaṃgatiḥ // 7
svasminnabhedādbhinnasya darśanakṣamataiva yā /
atyaktasvaprakāśasya nairmalyaṃ tadgurūditam // 8
nairmalyaṃ mukhyamekasya saṃvinnāthasya sarvataḥ /
aṃśāṃśikātaḥ kvāpyanyadvimalaṃ tattadicchayā // 9
bhāvānāṃ yatpratīghāti vapurmāyātmakaṃ hi tat /
teṣāmevāsti sadvidyāmayaṃ tvapratighātakam // 10
tadevamubhayākāramavabhāsaṃ prakāśayan /
vibhāti varado bimbapratibimbadṛśākhile // 11
yastvāha netratejāṃsi svacchātpratiphalantyalam /
viparyasya svakaṃ vaktraṃ gṛhṇantīti sa pṛcchyate // 12
dehādanyatra yattejastadadhiṣṭhāturātmanaḥ /
tenaiva tejasā jñatve ko@rthaḥ syāddarpaṇena tu // 13
viparyastaistu tejobhirgrāhakātmatvamāgataiḥ /
rūpaṃ dṛśyeta vadane nije na makurāntare // 14
svamukhe sparśavaccaitadrūpaṃ bhāyānmametyalam /
na tvasya spṛśyabhinnasya vedyaikāntasvarūpiṇaḥ // 15
rūpasaṃsthānamātraṃ tatsparśagandharasādibhiḥ /
nyagbhūtaireva tadyuktaṃ vastu tatpratibimbitam // 16
nyagbhāvo grāhyatābhāvāttadabhāvo@pramāṇataḥ /
sa cārthasaṃgamābhāvātso@pyādarśe@navasthiteḥ // 17
ata eva gurutvādirdharmo naitasya lakṣyate /
nahyādarśe saṃsthito@sau taddṛṣṭau sa upāyakaḥ // 18
tasmāttu naiṣa bhedena yadbhāti tata ucyate /
ādhārastatra tūpāyā dīpadṛksaṃvidaḥ kramāt // 19
dīpacakṣurvibodhānāṃ kāṭhinyābhāvataḥ param /
sarvataścāpi nairmalyānna vibhādarśavatpṛthak // 20
etacca devadevena darśitaṃ bodhavṛddhaye /
mūḍhānāṃ vastu bhavati tato@pyanyatra nāpyalam // 21
pratīghāti svatantraṃ no na sthāyyasthāyi cāpi na /
svacchasyaivaiṣa kasyāpi mahimeti kṛpālunā // 22
na deśoṃ no rūpaṃ na ca samayayogo na parimā na cānyonyāsaṃgo na ca tadapahānirna ghanatā /
na cāvastutvaṃ syānna ca kimapi sāraṃ nijamiti dhruvaṃ mohaḥ śāmyediti niradiśaddarpaṇavidhiḥ // 23
itthaṃ pradarśite@mutra pratibimbanavartmani /
śabdasya pratibimbaṃ yat pratiśrutketi bhaṇyate // 24
na cāsau śabdajaḥ śabda āgacchattvena saṃśravāt /
tenaiva vaktrā dūrasthaiḥ śabdasyāśravaṇādapi // 25
piṭhirādipidhānāṃśaviśiṣṭachidrasaṃgatau /
citratvāccāsya śabdasya pratibimbaṃ mukhādivat // 26
idamanyasya vedyasya rūpamityavabhāsate /
yathādarśe tathā kenāpyuktamākarṇaye tviti // 27
niyamādbimbasāṃmukhyaṃ pratibimbasya yattataḥ /
tanmadhyagāḥ pramātāraḥ śṛṇvanti pratiśabdakam // 28
mukhyagrahaṃ tvapi vinā pratibimbagraho bhavet /
svapaścātsthaṃ priyaṃ paśyeṭṭaṅkitaṃ mukure vapuḥ // 29
sāṃmukhyaṃ cocyate tādṛgdarpaṇābhedasaṃsthiteḥ // 30
ataḥ kūpādipiṭhirākāśe tatpratibimbitam /
vaktrākāśaṃ saśabdaṃ sadbhāti tatparavaktavat // 31
yathā cādarśapāścātyabhāgastho vetti no mukham /
tathā tathāvidhākāśapaścātstho vetti na dhvanim // 32
śabdo na cānabhivyaktaḥ pratibimbati taddhruvam /
abhivyaktiśrutī tasya samakālaṃ dvitīyake // 33
kṣaṇe tu pratibimbatvaṃ śrutiśca samakālikā /
tulyakālaṃ hi no hastatacchāyārūpaniścayaḥ // 34
itthaṃ pradarśite@mutra pratibimbasatattvake /
prakṛtaṃ brūmahe tatra pratibimbanamarhati // 35
śabdo nabhasi sānande sparśadhāmani sundaraḥ /
sparśo@nyo@pi dṛḍhāghātaśūlaśītādikodbhavaḥ /
parasthaḥ pratibimbatvātsvadehoddhūlanākaraḥ // 36
na caiṣa mukhyastatkāryapāramparyāprakāśanāt // 37
evaṃ ghrāṇāntare gandho raso dantodake sphuṭaḥ // 38
yathā ca rūpaṃ pratibimbitaṃ dṛśorna cakṣuṣānyena vinā hi lakṣyate /
tathā rasasparśanasaurabhādikaṃ na lakṣyate@kṣeṇa vinā sthitaṃ tvapi // 39
na cāntare sparśanadhāmani sthitaṃ bahiḥspṛśonyākṣadhiyaḥ sa gocaraḥ // 40
ato@ntikasthasvakatādṛgindriyaprayojanāntaḥkaraṇairyadā kṛtā /
tadā tadāttaṃ pratibimbamindriye svakāṃ kriyāṃ sūyata eva tādṛśīm // 41
na tu smṛtānmānasagocarādṛtā bhavetkriyā sā kila vartamānataḥ /
ataḥ sthitaḥ sparśavarastadindriye samāgataḥ sanviditastathākriyaḥ // 42
asaṃbhave bāhyagatasya tādṛśaḥ sva eva tasminpratibimbitastathā /
karoti tāṃ sparśavaraḥ sukhātmikāṃ sa cāpi kasyāmapi nāḍisaṃtatau // 43
tena saṃvittimakure viśvamātmānamarpayat /
nāthasya vadate@muṣya vimalāṃ viśvarūpatām // 44
yathā ca gandharūpaspṛgrasādyāḥ pratibimbitāḥ /
tadādhāroparāgeṇa bhānti khaṅge mukhādivat // 45
tathā viśvamidaṃ bodhe pratibimbitamāśrayet /
prakāśatvasvatantratvaprabhṛtiṃ dharmavistaram // 46
yathā ca sarvataḥ svacche sphaṭike sarvato bhavet /
pratibimbaṃ tathā bodhe sarvataḥ svacchatājuṣi // 47
atyantasvacchatā sā yatsvākṛtyanavabhāsanam /
ataḥ svacchatamo bodho na ratnaṃ tvākṛtigrahāt // 48
pratibimbaṃ ca bimbena bāhyasthena samarpyate /
tasyaiva pratibimbatve kiṃ bimbamavaśiṣyatām // 49
yadvāpi kāraṇaṃ kiṃcidbimbatvenābhiṣicyate /
tadapi pratibimbatvameti bodhe@nyathā tvasat // 50
itthametatsvasaṃvittidṛḍhanyāyāstrarakṣitam /
sāmrājyameva viśvatra pratibimbasya jṛmbhate // 51
nanu bimbasya virahe pratibimbaṃ kathaṃ bhavet /
kiṃ kurmo dṛśyate taddhi nanu tadbimbamucyatām // 52
naivaṃ tallakṣaṇābhāvādbimbaṃ kila kimucyate /
anyāmiśraṃ svatantraṃ sadbhāsamānaṃ mukhaṃ yathā // 53
svarūpānapahānena pararūpasadṛkṣatām /
pratibimbātmatāmāhuḥ khaḍgādarśatalādivat // 54
uktaṃ ca sati bāhye@pi dhīrekānekavedanāt /
anekasadṛśākārā na tvaneketi saugataiḥ // 55
nanvitthaṃ pratibimbasya lakṣaṇaṃ kiṃ taducyate /
anyavyāmiśraṇāyogāttadbhedāśakyabhāsanam /
pratibimbamiti prāhurdarpaṇe vadanaṃ yathā // 56
bodhamiśramidaṃ bodhādbhedenāśakyabhāsanam /
paratattvādi bodhe kiṃ pratibimbaṃ na bhaṇyate // 57
lakṣaṇasya vyavasthaiṣākasmāccedbimbamucyatām /
prājñā vastuni yujyante na tu sāmayike dhvanau // 58
nanu na pratibimbasya vinā bimbaṃ bhavetsthitiḥ /
kiṃ tataḥ pratibimbe hi bimbaṃ tādātmyavṛtti na // 59
ataśca lakṣaṇasyāsya proktasya tadasaṃbhave /
na hānirhetumātre tu praśno@yaṃ paryavasyati // 60
tatrāpi ca nimittākhye nopādāne kathaṃcana /
nimittakāraṇānāṃ ca kadācitkvāpi saṃbhavaḥ // 61
ata eva purovartinyāloke smaraṇādinā /
nimittena ghanenāstu saṃkrāntadayitākṛtiḥ // 62
anyathā saṃvidārūḍhā kāntā vicchedayoginī /
kasmādbhāti na vai saṃvid vicchedaṃ purato gatā // 63
ata evāntaraṃ kiṃciddhīsaṃjñaṃ bhavatu sphuṭam /
yatrāsya vicchidā bhānaṃ saṃkalpasvapnadarśane // 64
ato nimittaṃ devasya śaktayaḥ santu tādṛśe /
itthaṃ viśvamidaṃ nāthe bhairavīyacidambare /
pratibimbamalaṃ svacche na khalvanyaprasādataḥ // 65
ananyāpekṣitā yāsya viśvātmatvaṃ prati prabhoḥ /
tāṃ parāṃ pratibhāṃ devīṃ saṃgirante hyanuttarām // 66
akulasyāsya devasya kulaprathanaśālinī /
kaulikī sā parā śaktiraviyukto yayā prabhuḥ // 67
tayoryadyāmalaṃ rūpaṃ sa saṃghaṭṭa iti smṛtaḥ /
ānandaśaktiḥ saivoktā yato viśvaṃ visṛjyate // 68
parāparātparaṃ tattvaṃ saiṣā devī nigadyate /
tatsāraṃ tacca hṛdayaṃ sa visargaḥ paraḥ prabhuḥ // 69
devīyāmalaśāstre sā kathitā kālakarṣiṇī /
mahāḍāmarake yāge śrīparā mastake tathā // 70
śrīpūrvaśāstre sā mātṛsadbhāvatvena varṇitā /
saṃghaṭṭe@smiṃścidātmatvādyattatpratyavamarśanam // 71
icchāśaktiraghorāṇāṃ śaktīnāṃ sā parā prabhuḥ /
saiva prakṣubdharūpā cedīśitrī saṃprajāyate // 72
tadā ghorāḥ parā devyo jātāḥ śaivādhvadaiśikāḥ /
svātmapratyavamarśo yaḥ prāgabhūdekavīrakaḥ // 73
jñātavyaviśvonmeṣātmā jñānaśaktitayā sthitaḥ /
iyaṃ parāparā devī ghorāṃ yā mātṛmaṇḍalīm // 74
sṛjatyavirataṃ śuddhāśuddhamārgaikadīpikām /
jñeyāṃśaḥ pronmiṣankṣobhaṃ yadaiti balavattvataḥ // 75
ūnatābhāsanaṃ saṃvinmātratve jāyate tadā /
rūḍhaṃ tajjñeyavargasya sthitiprārambha ucyate // 76
rūḍhireṣā vibodhābdheścitrākāraparigrahaḥ /
idaṃ tadbījasaṃdarbhabījaṃ cinvanti yoginaḥ // 77
icchāśaktirdvirūpoktā kṣubhitākṣubhitā ca yā /
iṣyamāṇaṃ hi sā vastudvairūpyeṇātmani śrayet // 78
aciradyutibhāsinyā śaktyā jvalanarūpayā /
iṣyamāṇasamāpattiḥ sthairyeṇātha dharātmanā // 79
unmeṣaśaktāvastyetajjñeyaṃ yadyapi bhūyasā /
tathāpi vibhavasthānaṃ sā na tu prācyajanmabhūḥ // 80
icchāśakterataḥ prāhuścātūrūpyaṃ parāmṛtam /
kṣobhāntarasyāsadbhāvānnedaṃ bījaṃ ca kasyacit // 81
prakṣobhakatvaṃ bījatvaṃ kṣobhādhāraśca yonitā /
kṣobhakaṃ saṃvido rūpaṃ kṣubhyati kṣobhayatyapi // 82
kṣobhaḥ syājjñeyadharmatvaṃ kṣobhaṇā tadbahiṣkṛtiḥ /
antaḥsthaviśvābhinnaikabījāṃśavisisṛkṣutā // 83
kṣobho@tadicche tattvecchābhāsanaṃ kṣobhaṇāṃ viduḥ /
yadaikyāpattimāsādya tadicchā kṛtinī bhavet // 84
kṣobhādhāramimaṃ prāhuḥ śrīsomānandaputrakāḥ /
saṃvidāmīṣaṇādīnāmanudbhinnaviśeṣakam // 85
yajjñeyamātraṃ tadbījaṃ yadyogādbījatā svare /
tasya bījasya saivoktā visisṛkṣā ya udbhavaḥ /
yato grāhyamidaṃ bhāsyadbhinnakalpaṃ cidātmanaḥ // 86
eṣa kṣobhaḥ kṣobhaṇā tu tūṣṇīṃbhūtānyamātṛgam /
haṭhādyadaudāsīnyāṃśacyāvanaṃ saṃvido balāt // 87
jātāpi visisṛkṣāsau yadvimarśāntaraikyataḥ /
kṛtārthā jāyate kṣobhādhāro@traitatprakīrtitam // 88
tatastadāntaraṃ jñeyaṃ bhinnakalpatvamicchati /
viśvabījādataḥ sarva bāhyaṃ bimbaṃ vivartsyati // 89
kṣobhyakṣobhakabhāvasya satattvaṃ darśitaṃ mayā /
śrīmanmaheśvareṇoktaṃ guruṇā yatprasādataḥ // 90
prakṛtaṃ brūmahe nedaṃ bījaṃ varṇacatuṣṭayam /
nāpi yoniryato naitatkṣobhādhāratvamṛcchati // 91
ātmanyeva ca viśrāntyā tatproktamamṛtātmakam /
itthaṃ prāguditaṃ yattatpañcakaṃ tatparasparam // 92
ucchaladvividhākāramanyonyavyatimiśraṇāt /
yo@nuttaraḥ paraḥ spando yaścānandaḥ samucchalan // 93
tāvicchonmeṣasaṃghaṭṭādgacchato@tivicitratām /
anuttarānandacitī icchāśaktau niyojite // 94
trikoṇamiti tatprāhurvisargāmodasundaram /
anuttarānandaśaktī tatra rūḍhimupāgate // 95
trikoṇadvitvayogena vrajataḥ ṣaḍarasthitim /
ta evonmeṣayoge@pi punastanmayatāṃ gate // 96
kriyāśakteḥ sphuṭaṃ rūpamabhivyaṅktaḥ parasparam /
icchonmeṣagataḥ kṣobho yaḥ proktastadgaterapi // 97
te eva śaktī tādrūpyabhāginyau nānyathāsthite /
nanvanuttaratānandau svātmanā bhedavarjitau // 98
kathametāvatīmenāṃ vaicitrīṃ svātmani śritau /
śṛṇu tāvadayaṃ saṃvinnātho@parimitātmakaḥ // 99
anantaśaktivaicitryalayodayakaleśvaraḥ /
asthāsyadekarūpeṇa vapuṣā cenmaheśvaraḥ // 100
maheśvaratvaṃ saṃvittvaṃ tadatyakṣyaddhaṭādivat /
paricchinnaprakāśatvaṃ jaḍasya kila lakṣaṇam // 101
jaḍādvilakṣaṇo bodho yato na parimīyate /
tena bodhamahasindhorullāsinyaḥ svaśaktayaḥ // 102
āśrayantyūrmaya iva svātmasaṃghaṭṭacitratām /
svātmasaṃghaṭṭavaicitryaṃ śaktīnāṃ yatparasparam // 103
etadeva paraṃ prāhuḥ kriyāśakteḥ sphuṭaṃ vapuḥ /
asmiṃścaturdaśe dhāmni sphuṭībhūtatriśaktike // 104
triśūlatvamataḥ prāha śāstā śrīpūrvaśāsane /
nirañjanamidaṃ coktaṃ gurubhistattvadarśibhiḥ // 105
śaktimānañjyate yasmānna śaktirjātu kenacit /
icchā jñānaṃ kriyā ceti yatpṛthakpṛthagañjyate // 106
tadeva śaktimatsvaiḥ svairiṣyamāṇādikaiḥ sphuṭam /
etattritayamaikyena yadā tu prasphurettadā // 107
na kenacidupādheyaṃ svasvavipratiṣedhataḥ /
lolībhūtamataḥ śaktitritayaṃ tattriśūlakam /
yasminnāśu samāveśādbhavedyogī nirañjanaḥ // 108
itthaṃ parāmṛtapadādārabhyāṣṭakamīdṛśam /
brāhmyādirūpasaṃbhedādyātyaṣṭāṣṭakatāṃ sphuṭam // 109
atrānuttaraśaktiḥ sā svaṃ vapuḥ prakaṭasthitam /
kurvantyapi jñeyakalākāluṣyādvindurūpiṇī // 110
uditāyāṃ kriyāśaktau somasūryāgnidhāmani /
avibhāgaḥ prakāśo yaḥ sa binduḥ paramo hi naḥ // 111
tattvarakṣāvidhāne ca taduktaṃ parameśinā /
hṛtpadmamaṇḍalāntaḥstho naraśaktiśivātmakaḥ // 112
boddhavyo layabhedena vindurvimalatārakaḥ /
yo@sau nādātmakaḥ śabdaḥ sarvaprāṇiṣvavasthitaḥ // 113
adha+ūrdhvavibhāgena niṣkriyeṇāvatiṣṭhate /
hlādataikṣṇyādi vaicitryaṃ sitaraktādikaṃ ca yat // 114
svayaṃ tannirapekṣo@sau prakāśo gururāha ca /
yanna sūryo na vā somo nāgnirbhāsayate@pi ca // 115
na cārkasomavahnīnāṃ tatprakāśādvinā mahaḥ /
kimapyasti nijaṃ kiṃ tu saṃviditthaṃ prakāśate // 116
svasvātantryaprabhāvodyadvicitropādhisaṃgataḥ /
prakāśo yāti taikṣṇyādimavāntaravicitratām // 117
durdarśano@pi gharmāṃśuḥ patitaḥ pāthasāṃ pathi /
netrānandatvamabhyeti paśyopādheḥ prabhāvitām // 118
sūryādiṣu prakāśo@sāvupādhikaluṣīkṛtaḥ /
saṃvitprakāśaṃ māheśamata eva hyapekṣate // 119
prakāśamātraṃ suvyaktaṃ sūrya ityucyate sphuṭam /
prakāśyavastusārāṃśavarṣi tatsoma ucyate // 120
sūrya pramāṇamityāhuḥ somaṃ meyaṃ pracakṣate /
anyonyamaviyuktau tau svatantrāvapyubhau sthitau // 121
bhoktṛbhogyobhayātmaitadanyonyonmukhatāṃ gatam /
tato jvalanacidrūpaṃ citrabhānuḥ prakīrtitaḥ // 122
yo@yaṃ vahneḥ paraṃ tattvaṃ pramāturidameva tat /
saṃvideva tu vijñeyatādātmyādanapekṣiṇī // 123
svatantratvātpramātoktā vicitro jñeyabhedataḥ /
somāṃśadāhyavastūtthavaicitryābhāsabṛṃhitaḥ // 124
tata evāgniruditaścitrabhānurmaheśinā /
jñeyādyupāyasaṃghātanirapekṣaiva saṃvidaḥ // 125
sthitirmātāhamasmīti jñātā śāstrajñavadyataḥ /
ajña eva yato jñātānubhavātmā na rūpataḥ // 126
na tu sā jñātṛtā yasyāṃ śuddhajñeyādyapekṣate /
tasyāṃ daśāyāṃ jñātṛtvamucyate yogyatāvaśāt // 127
mānataiva tu sā prācyapramātṛparikalpitā /
ucchalantyapi saṃvittiḥ kālakramavivarjanāt // 128
uditaiva satī pūrṇā mātṛmeyādirūpiṇī /
pākādistu kriyā kālaparicchedātkramocitā // 129
matāntyakṣaṇavandhyāpi na pākatvaṃ prapadyate /
itthaṃ prakāśatattvasya somasūryāgnitā sthitā // 130
api mukhyaṃ tatprakāśamātratvaṃ na vyapohyate /
eṣāṃ yatprathamaṃ rūpaṃ hrasvaṃ tatsūrya ucyate // 131
kṣobhānandavaśāddīrghaviśrāntyā soma ucyate /
yattatparaṃ plutaṃ nāma somānandātparaṃ sthitam // 132
prakāśarūpaṃ tatprāhurāgneyaṃ śāstrakovidāḥ /
atra prakāśamātraṃ yatsthite dhāmatraye sati // 133
uktaṃ vindutayā śāstre śivavindurasau mataḥ /
makārādanya evāyaṃ tacchāyāmātradhṛdyathā // 134
ralahāḥ ṣaṇṭhavaisargavarṇarūpatvasaṃsthitāḥ /
ikāra eva rephāṃśacchāyayānyo yathā svaraḥ // 135
tathaiva mahaleśādaḥ so@nyo dvedhāsvaro@pi san /
asyāntarvisisṛkṣāsau yā proktā kaulikī parā // 136
saiva kṣobhavaśādeti visargātmakatāṃ dhruvam /
uktaṃ ca triśiraḥśāstre kalāvyāptyantacarcane // 137
kalā saptadaśī tasmādamṛtākārarūpiṇī /
parāparasvasvarūpabindugatyā visarpitā // 138
prakāśyaṃ sarvavastūnāṃ visargarahitā tu sā /
śaktikuṇḍalikā caiva prāṇakuṇḍalikā tathā // 139
visargaprāntadeśe tu parā kuṇḍalinīti ca /
śivavyometi paramaṃ brahmātmasthānamucyate // 140
visargamātraṃ nāthasya sṛṣṭisaṃhāravibhramāḥ /
svātmanaḥ svātmani svātmakṣepo vaisargikī sthitiḥ // 141
visarga evamutsṛṣṭa āśyānatvamupāgataḥ /
haṃsaḥ prāṇo vyañjanaṃ ca sparśaśca paribhāṣyate // 142
anuttaraṃ paraṃ dhāma tadevākulamucyate /
visargastasya nāthasya kaulikī śaktirucyate // 143
visargatā ca saivāsyā yadānandodayakramāt /
spaṣṭībhūtakriyāśaktiparyantā procchalatsthitiḥ // 144
visarga eva tāvānyadākṣiptaitāvadātmakaḥ /
iyadrūpaṃ sāgarasya yadanantormisaṃtatiḥ // 145
ata eva visargo@yamavyaktahakalātmakaḥ /
kāmatattvamiti śrīmatkulaguhvara ucyate // 146
yattadakṣaramavyakta kāntākaṇṭhe vyavasthitam /
dhvanirūpamanicchaṃ tu dhyānadhāraṇavarjitam // 147
tatra cittaṃ samādhāya vaśayedyugapajjagat /
ata eva visargasya haṃse yadvatsphuṭā sthitiḥ // 148
tadvatsānuttarādīnāṃ kādisāntatayā sthitiḥ /
anuttarātkavargasya sūtiḥ pañcātmanaḥ sphuṭam // 149
pañcaśaktyātmatovaśa ekaikatra yathā sphuṭaḥ /
icchāśakteḥ svasvarūpasaṃsthāyā ekarūpataḥ // 150
cavargaḥ pañcaśaktyātmā kramaprasphuṭatātmakaḥ /
yā tūktā jñeyakāluṣyabhākkṣipracarayogataḥ // 151
dvirūpāyāstato jātaṃ ṭa-tādyaṃ vargayugmakam /
unmeṣātpādivargastu yato viśvaṃ samāpyate // 152
jñeyarūpamidaṃ pañcaviṃśatyantaṃ yataḥ sphuṭam /
jñeyatvātsphuṭataḥ proktametāvatsparśarūpakam // 153
icchāśaktiśca yā dvedhā kṣubhitākṣubhitatvataḥ /
sā vijātīyaśaktyaṃśapronmukhī yāti yātmatām // 154
saiva śīghrataropāttajñeyakāluṣyarūṣitā /
vijātīyonmukhatvena ratvaṃ latvaṃ ca gacchati // 155
tadvadunmeṣaśaktirdvirūpā vaijātyaśaktigā /
vakāratvaṃ prapadyeta sṛṣṭisārapravarṣakam // 156
icchaivānuttarānandayātā śīghratvayogataḥ /
vāyurityucyate vahnirbhāsanātsthairyato dharā // 157
idaṃ catuṣkamantaḥsthamata eva nigadyate /
icchādyantargatatvena svasamāptau ca saṃsthiteḥ // 158
sajātīyakaśaktīnāmicchādyānāṃ ca yojanam /
kṣobhātmakamidaṃ prāhuḥ kṣobhākṣobhātmanāmapi // 159
anuttarasya sājātye bhavettu dvitayī gatiḥ /
anuttaraṃ yattatraikaṃ taccedānandasūtaye // 160
prabhaviṣyati tadyoge yogaḥ kṣobhātmakaḥ sphuṭaḥ /
atrāpyanuttaraṃ dhāma dvitīyamapi sūtaye // 161
na paryāptaṃ tadā kṣobhaṃ vinaivānuttarātmatā /
icchā yā karmaṇā hīnā yā caiṣṭavyena rūṣitā // 162
śīghrasthairyaprabhinnena tridhā bhāvamupāgatā /
anunmiṣitamunmīlatpronmīlitamiti sthitam // 163
iṣyamāṇaṃ tridhaitasyāṃ tādrūpyasyāparicyuteḥ /
tadeva svoṣmaṇā svātmasvātantryapreraṇātmanā // 164
bahirbhāvya sphuṭaṃ kṣiptaṃ śa-ṣa-satritayaṃ sthitam /
tata eva sakāre@sminsphuṭaṃ viśvaṃ prakāśate // 165
amṛtaṃ ca paraṃ dhāma yoginastatpracakṣate /
kṣobhādyantavirāmeṣu tadeva ca parāmṛtam // 166
sītkārasukhasadbhāvasamāveśasamādhiṣu /
tadeva brahma paramamavibhaktaṃ pracakṣate // 167
uvāca bhagavāneva tacchrīmatkulaguhkare /
śaktiśaktimadaikātmyalabdhānvarthābhidhānake // 168
kākacañcupuṭākāraṃ dhyānadhāraṇavarjitam /
viṣatattvamanackākhyaṃ tava snehātprakāśitam // 169
kāmasya pūrṇatā tattvaṃ saṃghaṭṭe pravibhāvyate /
viṣasya cāmṛtaṃ tattvaṃ chādyatve@ṇoścyute sati // 170
vyāptrī śaktirviṣaṃ yasmādavyāptuśchādayenmahaḥ /
nirañjanaṃ paraṃ dhāma tattvaṃ tasya tu sāñjanam // 171
kriyāśaktyātmakaṃ viśvamayaṃ tasmātsphuredyataḥ /
icchā kāmo viṣaṃ jñānaṃ kriyā devī nirañjanam // 172
etattrayasamāveśaḥ śivo bhairava ucyate /
atra rūḍhiṃ sadā kuryāditi no guravo jaguḥ // 173
viṣatattve saṃpraviśya na bhūtaṃ na viṣaṃ na ca /
grahaḥ kevala evāhamiti bhāvanayā sphuret // 174
nanvatra ṣaṇṭhavarṇebhyo janmoktaṃ tena ṣaṇṭhatā /
kathaṃ syāditi cedbrūmo nātra ṣaṇṭhasya sotṛtā // 175
tathāhi tatragā yāsāvicchāśaktirudīritā /
saiva sūte svakartavyamantaḥsthaṃ sveṣṭarūpakam // 176
yattvatra rūṣaṇāhetureṣitavyaṃ sthitaṃ tataḥ /
bhāgānna prasavastajjaṃ kāluṣyaṃ tadvapuśca tat // 177
jñeyārūṣaṇayā yuktaṃ samudāyātmakaṃ viduḥ /
ṣaṇṭhaṃ kṣobhakatākṣobhadhāmatvābhāvayogataḥ // 178
etadvarṇacatuṣkasya svoṣmaṇābhāsanāvaśāt /
ūṣmeti kathitaṃ nāma bhairaveṇāmalātmanā // 179
kādi-hāntamidaṃ prahuḥ kṣobhādhāratayā budhāḥ /
yonirūpeṇa tasyāpi yoge kṣobhāntaraṃ vrajet // 180
tannidarśanayogena pañcāśattamavarṇatā /
pañcaviṃśakasaṃjñeyaprāgvadbhūmisusaṃsthitam // 181
catuṣkaṃ ca catuṣkaṃ ca bhedābhedagataṃ kramāt /
ādyaṃ catuṣkaṃ saṃvitterbhedasaṃdhānakovidam // 182
bhedasyābhedarūḍhyekaheturanyaccatuṣṭayam /
itthaṃ yadvarṇajātaṃ tatsarva svaramayaṃ purā // 183
vyaktiyogādvyañjanaṃ tatsvaraprāṇaṃ yataḥ kila /
svarāṇāṃ ṣaṭkameveha mūlaṃ syādvarṇasaṃtatau // 184
ṣaḍdevatāstu tā eva ye mukhyāḥ sūryaraśmayaḥ /
saurāṇāmeva raśmīnāmantaścāndrakalā yataḥ // 185
ato@tra dīrghatritayaṃ sphuṭaṃ cāndramasaṃ vapuḥ /
candraśca nāma naivānyo bhogyaṃ bhoktuśca nāparam // 186
bhoktaiva bhogyabhāvena dvaividhyātsaṃvyavasthitaḥ /
ghaṭasya na hi bhogyatvaṃ svaṃ vapurmātṛgaṃ hi tat // 187
ato mātari yā rūḍhiḥ sāsya bhogyatvamucyate /
anuttaraṃ parāmṛśyaparāmarśakabhāvataḥ // 188
saṃghaṭṭarūpatāṃ prāptaṃ bhogyamicchādikaṃ tathā /
anuttarānandabhuvāmicchādye bhogyatāṃ gate // 189
saṃdhyakṣarāṇāmudayo bhoktṛrūpaṃ ca kathyate /
anuttarānandamayo devo bhoktaiva kathyate // 190
icchādikaṃ bhogyameva tata evāsya śaktitā /
bhogyaṃ bhoktari līnaṃ ced bhoktā tadvastutaḥ sphuṭaḥ // 191
ataḥ ṣaṇṇāṃ trikaṃ sāraṃ cidiṣyunmeṣaṇātmakam /
tadeva tritayaṃ prāhurbhairavasya paraṃ mahaḥ // 192
tattrikaṃ parameśasya pūrṇā śaktiḥ pragīyate /
tenākṣiptaṃ yato viśvamato@sminsamupāsite // 193
viśvaśaktāvavacchedavandhye jātamupāsanam /
ityeṣa mahimaitāvāniti tāvanna śakyate // 194
aparicchinnaśakteḥ kaḥ kuryācchaktiparicchidām /
tasmādanuttaro devaḥ svācchandyānuttaratvataḥ // 195
visargaśaktiyuktatvātsaṃpanno viśvarūpakaḥ /
evaṃ pañcāśadāmarśapūrṇaśaktirmaheśvaraḥ // 196
vimarśātmaika evānyāḥ śaktayo@traiva niṣṭhitāḥ /
ekāśītipadā devī hyatrāntarbhāvayiṣyate // 197
ekāmarśasvabhāvatve śabdarāśiḥ sa bhairavaḥ /
āmṛśyacchāyayā yogātsaiva śaktiśca mātṛkā // 198
sā śabdarāśisaṃghaṭṭādbhinnayonistu mālinī /
prāgvannavatayāmarśātpṛthagvargasvarūpiṇī // 199
ekaikāmarśarūḍhau tu saiva pañcāśadātmikā /
itthaṃ nādānuvedhena parāmarśasvabhāvakaḥ // 200
śivo mātāpitṛtvena kartā viśvatra saṃsthitaḥ /
visarga eva śākto@yaṃ śivabindutayā punaḥ // 201
garbhīkṛtānantaviśvaḥ śrayate@nuttarātmatām /
aparicchinnaviśvāntaḥsāre svātmani yaḥ prabhoḥ // 202
parāmarśaḥ sa evokto dvayasaṃpattilakṣaṇaḥ /
anuttaravisargātmaśivaśaktyadvayātmani // 203
parāmarśo nirbharatvādahamityucyate vibhoḥ /
anuttarādyā prasṛtirhāntā śaktisvarūpiṇī // 204
pratyāhṛtāśeṣaviśvānuttare sā nilīyate /
tadidaṃ viśvamantaḥsthaṃ śaktau sānuttare pare // 205
tattasyāmiti yatsatyaṃ vibhunā saṃpuṭīkṛtiḥ /
tena śrītrīśikāśāstre śakteḥ saṃpuṭitākṛtiḥ // 206
saṃvittau bhāti yadviśvaṃ tatrāpi khalu saṃvidā /
tadetattritayaṃ dvandvayogātsaṃghātatāṃ gatam // 207
ekameva paraṃ rūpaṃ bhairavasyāhamātmakam /
visargaśaktiryā śaṃbhoḥ setthaṃ sarvatra vartate // 208
tata evasamasto@yamānandarasavibhramaḥ /
tathāhi madhure gīte sparśe vā candanādike // 209
mādhyasthyavigame yāsau hṛdaye spandamānatā /
ānandaśaktiḥ saivoktā yataḥ sahṛdayo janaḥ // 210
pūrva visṛjyasakalaṃ kartavyaṃ śūnyatānale /
cittaviśrāntisaṃjño@yamāṇavastadanantaram // 211
dṛṣṭaśrutāditadvastupronmukhatvaṃ svasaṃvidi /
cittasaṃbodhanāmoktaḥ śāktollāsabharātmakaḥ // 212
tatronmukhatvatadvastusaṃghaṭṭādvastuno hṛdi /
rūḍheḥ pūrṇatayāveśānmitacittalayācchive // 213
prāgvadbhaviṣyadaunmukhyasaṃbhāvyamitatālayāt /
cittapralayanāmāsau visargaḥ śāmbhavaḥ paraḥ // 214
tattvarakṣāvidhāne@to visargatraidhamucyate /
hṛtpadmakośamadhyasthastayoḥ saṃghaṭṭa iṣyate // 215
visargo@ntaḥ sa ca proktaścittaviśrāntilakṣaṇaḥ /
dvitīyaḥ sa visargastu cittasaṃbodhalakṣaṇaḥ // 216
ekībhūtaṃ vibhātyatra jagadetaccarācaram /
grāhyagrāhakabhedo vai kiṃcidatreṣyate yadā // 217
tadāsau sakalaḥ prokto niṣkalaḥ śivayogataḥ /
grāhyagrāhakavicchittisaṃpūrṇagrahaṇātmakaḥ // 218
tṛtīyaḥ sa visargastu cittapralayalakṣaṇaḥ /
ekībhāvātmakaḥ sūkṣmo vijñānātmātmanirvṛtaḥ // 219
nirūpito@yamarthaḥ śrīsiddhayogīśvarīmate /
sātra kuṇḍalinī bījaṃ jīvabhūtā cidātmikā // 220
tajjaṃ dhruvecchonmeṣākhyaṃ trikaṃ varṇāstataḥ punaḥ /
ā ityavarṇādityādiyāvadvaisargikī kalā // 221
kakārādisakārāntā visargātpañcadhā sa ca /
bahiścāntaśca hṛdaye nāde@tha parame pade // 222
bindurātmani mūrdhāntaṃ hṛdayādvyāpako hi saḥ /
ādimāntyavihīnāstu mantrāḥ syuḥ śaradabhravat // 223
gurorlakṣaṇametāvadādimāntyaṃ ca vedayet /
pūjyaḥ so@hamiva jñānī bhairavo devatātmakaḥ // 224
ślokagāthādi yatkiṃcidādimāntyayutaṃ tataḥ /
tasmādvidaṃstathā sarvaṃ mantratvenaiva paśyati // 225
visargaśaktirviśvasya kāraṇaṃ ca nirūpitā /
aitareyākhyavedānte parameśena vistarāt // 226
yallohitaṃ tadagniryadvīryaṃ sūryenduvigraham /
a iti brahma paramaṃ tatsaṃghaṭṭodayātmakam // 227
tasyāpi ca paraṃ vīrya pañcabhūtakalātmakam /
bhogyatvenānnarūpaṃ ca śabdasparśarasātmakam // 228
śabdo@pi madhuro yasmādvīryopacayakārakaḥ /
taddhi vīryaṃ paraṃ śuddhaṃ visisṛkṣātmakaṃ matam // 229
tadbalaṃ ca tadojaśca te prāṇāḥ sā ca kāntatā /
tasmādvīryātprajāstāśca vīrya karmasu kathyate // 230
yajñādikeṣu tadvṛṣṭau sauṣadhīṣvatha tāḥ punaḥ /
vīrye tacca prajāsvevaṃ visarge viśvarūpatā // 231
śabdarāśiḥ sa evokto mātṛkā sāca kīrtitā /
kṣobhyakṣobhakatāveśānmālinīṃ tāṃ pracakṣate // 232
bījayonisamāpattivisargodayasundarā /
mālinī hi parā śaktirnirṇītā viśvarūpiṇī // 233
eṣā vastuta ekaiva parā kālasya karṣiṇī /
śaktimadbhedayogena yāmalatvaṃ prapadyate // 234
tasya pratyavamarśo yaḥ paripūrṇo@hamātmakaḥ /
sa svātmani svatantratvādvibhāgamavabhāsayet // 235
vibhāgābhāsane cāsya tridhā vapurudāhṛtam /
paśyantī madhyamā sthūlā vaikharītyabhiśabditam // 236
tāsāmapi tridhā rūpaṃ sthūlasūkṣmaparatvataḥ /
tatra yā svarasandarbhasubhagā nādarūpiṇī // 237
sā sthūlā khalu paśyantī varṇādyapravibhāgataḥ /
avibhāgaikarūpatvaṃ mādhuryaṃ śaktirucyate // 238
sthānavāyvādigharṣotthā sphuṭataiva ca pāruṣī /
tadasyāṃ nādarūpāyāṃ saṃvitsavidhavṛttitaḥ // 239
sājātyāntarma[ttama] yībhūtirjhagityevopalabhyate /
yeṣāṃ na tanmayībhūtiste dehādinimajjanam // 240
avidanto magnasaṃvinmānāstvahṛdayā iti /
yattucarmāvanaddhādi kiṃcittatraiṣa yo dhvaniḥ // 241
sa sphuṭāsphuṭarūpatvānmadhyamā sthūlarūpiṇī /
madhyāyāścāvibhāgāṃśasadbhāva iti raktatā // 242
avibhāgasvaramayī yatra syāttatsurañjakam /
avibhāgo hi nirvṛtyai dṛśyatāṃ tālapāṭhataḥ // 243
kilāvyaktadhvanau tasminvādane parituṣyati /
yā tu sphuṭānāṃ varṇānāmutpattau kāraṇaṃ bhavet // 244
sā sthūlā vaikharī yasyāḥ kāryaṃ vākyādi bhūyasā /
asminsthūlatraye yattadanusandhānamādivat // 245
pṛthakpṛthaktattritayaṃ sūkṣmamityabhiśabdyate /
ṣaḍjaṃ karomi madhuraṃ vādayāmi bruve vacaḥ // 246
pṛthagevānusandhānatrayaṃ saṃvedyate kila /
etasyāpi trayasyādyaṃ yadrupamanupādhimat // 247
tatparaṃ tritayaṃ tatra śivaḥ paracidātmakaḥ /
vibhāgābhāsanāyāṃ ca mukhyāstisro@tra śaktayaḥ // 248
anuttarā parecchā ca parāparatayā sthitā /
unmeṣaśaktirjñānākhyā tvapareti nigadyate // 249
kṣobharūpātpunastāsāmuktāḥ ṣaṭ saṃvido@malāḥ /
āsāmeva samāveśātkriyāśaktitayoditāt // 250
saṃvido dvādaśa proktā yāsu sarvaṃ samāpyate /
etāvaddevadevasya mukhyaṃ tacchakticakrakam // 251
etāvatā devadevaḥ pūrṇaśaktiḥ sa bhairavaḥ /
parāmarśātmakatvena visargākṣepayogataḥ // 252
iyattākalanājjñānāttāḥ proktāḥ kālikāḥ kvacit /
śrīsāraśāstre cāpyuktaṃ madhya ekākṣarāṃ parām // 253
pūjayedbhairavātmākhyāṃ yoginīdvādaśāvṛtām /
tābhya eva catuḥṣaṣṭiparyantaṃ śakticakrakam // 254
ekārataḥ samārabhya sahasrāraṃ pravartate /
tāsāṃ ca kṛtyabhedena nāmāni bahudhāgame // 255
upāsāśca dvayādvaitavyāmiśrākārayogataḥ /
śrīmattraiśirame tacca kathitaṃ vistarādbahu // 256
iha no likhitaṃ vyāsabhayāccānupayogataḥ /
tā eva nirmalāḥ śuddhā aghorāḥ parikīrtitāḥ // 257
ghoraghoratarāṇāṃ tu sotṛtvācca tadātmikāḥ /
sṛṣṭau sthitau ca saṃhāre tadupādhitrayātyaye // 258
tāsāmeva sthitaṃ rūpaṃ bahudhā pravibhajyate /
upādhyatītaṃ yadrūpaṃ taddvidhā guravo jaguḥ // 259
anullāsādupādhīnāṃ yadvā praśamayogataḥ /
praśamaśca dvidhā śāntyā haṭhapākakrameṇa tu // 260
alaṃ grāsarasākhyena satataṃ jvalanātmanā /
haṭhapākapraśamanaṃ yattṛtīyaṃ tadeva ca /
upadeśāya yujyeta bhedendhanavidāhakam // 261
nijabodhajaṭharahutabhuji bhāvāḥ sarve samarpitā haṭhataḥ /
vijahati bhedavibhāgaṃ nijaśaktyā taṃ samindhānāḥ // 262
haṭhapākena bhāvānāṃ rūpe bhinne vilāpite /
aśnantyamṛtasādbhūtaṃ viśvaṃ saṃvittidevatāḥ // 263
tāstṛptāḥ svātmanaḥ pūrṇa hṛdayaikāntaśāyinam /
cidvyomabhairavaṃ devamabhedenādhiśerate // 264
evaṃ kṛtyakriyāveśānnāmopāsābahutvataḥ /
āsāṃ bahuvidhaṃ rūpamabhede@pyavabhāsate // 265
āsāmeva ca devīnāmāvāpodvāpayogataḥ /
ekadvitricatuṣpañcaṣaṭsaptāṣṭanavottaraiḥ // 266
rudrārkānyakalāsenāprabhṛtirbhedavistaraḥ /
alamanyena bahunā prakṛte@tha niyujyate // 267
saṃvidātmani viśvo@yaṃ bhāvavargaḥ prapañcavān /
pratibimbatayā bhāti yasya viśveśvaro hi saḥ // 268
evamātmani yasyedṛgavikalpaḥ sadodayaḥ /
parāmarśaḥ sa evāsau śāṃbhavopāyamudritaḥ // 269
pūrṇāhantāparāmarśo yo@syāyaṃ pravivecitaḥ /
mantramudrākriyopāsāstadanyā nātra kāścana // 270
bhūyobhūyaḥ samāveśaṃ nirvikalpamimaṃ śritaḥ /
abhyeti bhairavībhāvaṃ jīvanmuktyaparābhidham // 271
ita eva prabhṛtyeṣā jīvanmuktirvicāryate /
yatra sūtraṇayāpīyamupāyopeyakalpanā // 272
prāktane tvāhnike kācidbhedasya kalanāpi no /
tenānupāye tasminko mucyate vā kathaṃ kutaḥ // 273
nirvikalpe parāmarśe śāmbhavopāyanāmani /
pañcāśadbhedatāṃ pūrvasūtritāṃ yojayedbudhaḥ // 274
dharāmevāvikalpena svātmani pratibimbitām /
paśyanbhairavatāṃ yāti jalādiṣvapyayaṃ vidhiḥ // 275
yāvadante paraṃ tattvaṃ samastāvaraṇordhvagam /
vyāpi svatantraṃ sarvajñaṃ yacchivaṃ parikalpitam // 276
tadapyakalpitodārasaṃviddarpaṇabimbitam /
paśyanvikalpavikalo bhairavībhavati svayam // 277
yathā raktaṃ puraḥ paśyannirvikalpakasaṃvidā /
tattaddvāraniraṃśaikaghaṭasaṃvittisusthitaḥ // 278
tadvaddharādikaikaikasaṃghātasamudāyataḥ /
parāmṛśansvamātmānaṃ pūrṇa evāvabhāsate // 279
matta evoditamidaṃ mayyeva pratibimbitam /
madabhinnamidaṃ ceti tridhopāyaḥ sa śāmbhavaḥ // 280
sṛṣṭeḥ sthiteḥ saṃhṛteśca tadetatsūtraṇaṃ kṛtam /
yatra sthitaṃ yataśceti tadāha spandaśāsane // 281
etāvataiva hyaiśvarya saṃvidaḥ khyāpitaṃ param /
viśvātmakatvaṃ cetyanyallakṣaṇaṃ kiṃ nu kathyatām // 282
svātmanyeva cidākāśe viśvamasmyavabhāsayan /
sraṣṭā viśvātmaka iti prathayā bhairavātmatā // 283
ṣaḍadhvajātaṃ nikhilaṃ mayyeva pratibimbitam /
sthitikartāhamasmīti sphuṭeyaṃ viśvarūpatā // 284
sadoditamahābodhajvālājaṭilatātmani /
viśvaṃ dravati mayyetaditi paśyanpraśāmyati // 285
anantacitrasadgarbhasaṃsārasvapnasadmanaḥ /
ploṣakaḥ śiva evāhamityullāsī hutāśanaḥ // 286
jagatsarvaṃ mattaḥ prabhavati vibhedena bahudhā tathāpyetadrūḍhaṃ mayi vigalite tvatra na paraḥ /
taditthaṃ yaḥ sṛṣṭisthitivilayabhekīkṛtivaśādanaṃśaṃ paśyetsa sphurati hi turīyaṃ padabhitaḥ // 287
tadasminparamopāye śāmbhavādvaitaśālini /
ke@pyeva yānti viśvāsaṃ pasmeśena bhāvitāḥ // 288
snānaṃ vrataṃ dehaśuddhirdhāraṇā mantrayojanā /
adhvaklṛptiryāgavidhirhomajapyasamādhayaḥ // 289
ityādikalpanā kāpi nātra bhedena yujyate /
parānugrahakāritvamatrasthasya sphuṭaṃ sthitam // 290
yadi tādṛganugrāhyo daiśikasyopasarpati /
athāsau tādṛśo na syādbhavabhaktyā ca bhāvitaḥ // 291
taṃ cārādhayate bhāvitādṛśānugraheritaḥ /
tadā vicitraṃ dīkṣādividhiṃ śikṣeta koviṃdaḥ // 292
bhāvinyo@pi hyupāsāstā straivāyānti niṣṭhitim /
etanmayatvaṃ paramaṃ prāpyaṃ nirvarṇyateśivam // 293
iti kathitamidaṃ suvistaraṃ paramaṃ śāmbhavamātmavedanam // 294a

:C4 atha śrītantrāloke caturthamāhnikam

atha śāktamupāyamaṇḍalaṃ kathayāmaḥ paramātmasaṃvide // 1b
anantarāhnikokte@sminsvabhāve pārameśvare /
pravivikṣurvikalpasya kuryātsaṃskāramañjasā // 2
vikalpaḥ saṃskṛtaḥ sūte vikalpaṃ svātmasaṃskṛtam /
svatulyaṃ so@pi so@pyanyaṃ so@pyanyaṃ sadṛśātmakam // 3
caturṣveva vikalpeṣu yaḥ saṃskāraḥ kramādasau /
asphuṭaḥ sphuṭatābhāvī prasphuṭansphuṭitātmakaḥ // 4
tataḥ sphuṭataro yāvadante sphuṭatamo bhavet /
asphuṭādau vikalpe ca bhedo@pyastyāntarālikaḥ // 5
tataḥ sphuṭatamodāratādrūpyaparivṛṃhitā /
saṃvidabhyeti vimalāmavikalpasvarūpatām // 6
ataśca bhairavīyaṃ yattejaḥ saṃvitsvabhāvakam /
bhūyo bhūyo vimṛśatāṃ jāyate tatsphuṭātmatā // 7
nanu saṃvitparāmraṣṭrī parāmarśamayī svataḥ /
parāmṛśyā kathaṃ tāthārūpyasṛṣṭau tu sā jaḍā // 8
ucyate svātmasaṃvittiḥ svabhāvādeva nirbharā /
nāsyāmapāsyaṃ nādheyaṃ kiṃcidityuditaṃ purā // 9
kiṃ tu durghaṭakāritvātsvācchandyānnirmalādasau /
svātmapracchādanakrīḍāpaṇḍitaḥ parameśvaraḥ // 10
anāvṛtte svarūpe@pi yadātmācchādanaṃ vibhoḥ /
saiva māyā yato bheda etāvānviśvavṛttikaḥ // 11
tathābhāsanamevāsya dvaitamuktaṃ maheśituḥ /
taddvayāpāsanenāyaṃ parāmarśo@bhidhīyate // 12
durbhedapādapasyāsya mūlaṃ kṛntanti kovidāḥ /
dhārārūḍhena sattarkakuṭhāreṇeti niścayaḥ // 13
tāmenāṃ bhāvanāmāhuḥ sarvakāmadughāṃ budhāḥ /
sphuṭayedvastu yāpetaṃ manosthapadādapi // 14
śrīpūrvaśāstre tatproktaṃ tarko yogāṅgamuttamam /
heyādyālocanāttasmāttatra yatnaḥ praśasyate // 15
mārge cetaḥ sthirībhūtaṃ heye@pi viṣayecchayā /
prerya tena nayettāvadyāvatpadamanāmayam // 16
mārgo@tra mokṣopāyaḥ sa heyaḥ śāstrāntaroditaḥ /
viṣiṇoti nibadhnāti yecchā niyatisaṃgatam // 17
rāgatattvaṃ tayoktaṃ yat tena tatrānurajyate /
yathā sāmrājyasaṃbhogaṃ dṛṣṭvādṛṣṭvāthabādhame // 18
bhoge rajyeta durbuddhistadvanmokṣe@pi rāgataḥ /
sa evāṃśaka ityuktaḥ svabhāvākhyaḥ sa tu sphuṭam // 19
siddhyaṅgamiti mokṣāya pratyūha iti kovidāḥ /
śivaśāsanamāhātmyaṃ vidannapyata eva hi // 20
vaiṣṇavādhyeṣu rajyeta mūḍho rāgeṇa rañjitaḥ /
yatastāvati sā tasya vāmākhyā śaktiraiśvarī // 21
pāñcarātrikavairiñcasaugatādervijṛmbhate /
dṛṣṭāḥ sāmrājyasaṃbhogaṃ nindantaḥ ke@pi vāliśāḥ // 22
na tu saṃtoṣataḥ sveṣu bhogeṣvāśīḥpravartanāt /
evaṃcidbhairavāveśanindātatparamānasāḥ // 23
bhavantyatisughorābhiḥ śaktibhiḥ pātitā yataḥ /
tena śāṃbhavamāhātmyaṃ jānanyaḥ śāsanāntare // 24
āśvasto nottarītavyaṃ tena bhedamahārṇavāt /
śrīkāmikāyāṃ proktaṃ ca pāśaprakaraṇe sphuṭam // 25
vedasāṃkhyapurāṇajñāḥ pāñcarātraparāyaṇāḥ /
ye kecidṛṣayo dhīrāḥ śāstrāntaraparāyaṇāḥ // 26
bauddhārhatādyāḥ sarve te vidyārāgeṇa rañjitāḥ /
māyāpāśena baddhatvācchivadīkṣāṃ na vindate // 27
rāgaśabdena ca proktaṃ rāgatattvaṃ niyāmakam /
māyīye tacca taṃ tasmiñchāstre niyamayediti // 28
mokṣo@pi vaiṣṇavāderyaḥ svasaṃkalpena bhāvitaḥ /
paraprakṛtisāyujyaṃ yadvāpyānandarūpatā // 29
viśuddhacittamātraṃ vā dīpavatsaṃtatikṣayaḥ /
sa savedyāpavedyātmapralayākalatāmayaḥ // 30
taṃ prāpyāpi ciraṃ kālaṃ tadgogābhogabhuktataḥ /
tattattvapralayānte tu tadūrdhvāṃ sṛṣṭimāgataḥ // 31
mantratvameti saṃbodhādananteśena kalpitāt /
etaccāgre taniṣyāma ityāstāṃ tāvadatra tat // 32
tenājñajanatāklṛptapravādairyo viḍambitaḥ /
asadgurau rūḍhacitsa māyāpāśena rañjitaḥ // 33
so@pi sattarkayogena nīyate sadguruṃ prati /
sattarkaḥ śuddhavidyaiva sā cecchā parameśituḥ // 34
śrīpūrvaśāstre tenoktaṃ sa yiyāsuḥ śivecchayā /
bhuktimuktiprasiddhyarthaṃ nīyate sadguruṃ prati // 35
śaktipātastu tatraiṣa kramikaḥ saṃpravartate /
sthitvā yo@sadgurau śāstrāntare vā satpathaṃ śritaḥ // 36
guruśāstragate sattve@sattve cātra vibhedakam /
śaktipātasya vaicitryaṃ purastātpravivicyate // 37
uktaṃ svacchandaśāstre tat vaiṣṇavādyānpravādinaḥ /
sarvānbhramayate māyā sāmokṣe moKṣalipsayā // 38
yastu rūḍho@pi tatrodyatparāmarśaviśāradaḥ /
sa śuddhavidyāmāhātmyācchaktipātapavitritaḥ // 39
ārohatyeva sanmārgaṃ pratyūhaparivarjitaḥ /
sa tāvatkasyacittarkaḥ svata eva pravartate // 40
sa ca sāṃsiddhikaḥ śāstre proktaḥ svapratyayātmakaḥ /
kiraṇāyāṃ yadapyuktaṃ gurutaḥ śāstrataḥ svataḥ // 41
tatrottarottaraṃ mukhyaṃ pūrvapūrva upāyakaḥ /
yasya svato@yaṃ sattarkaḥ sarvatraivādhikāravān // 42
abhiṣiktaḥ svasaṃvittidevībhirdīkṣitaśca saḥ /
sa eva sarvācāryāṇāṃ madhye mukhyaḥ prakīrtitaḥ // 43
tatsaṃnidhāne nānyeṣu kalpiteṣvadhikāritā /
sa samastaṃ ca śāstrārthaṃ sattarkādeva manyate // 44
śuddhavidyā hi tannāsti satyaṃ yadyanna bhāsayet /
sarvaśāstrārthavettṛtvamakasmāccāsya jāyate // 45
iti śrīpūvavākye tad+akasmāditi-śabdataḥ /
lokāprasiddho yo hetuḥ so@kasmāditi kathyate // 46
sa caiṣa parameśānaśuddhavidyāvijṛmbhatam /
asya bhodāśca bahavo nirbhittiḥ sahabhittikaḥ // 47
sarvago@ṃśagataḥ so@pi mukhyāmukhyāṃśaniṣṭhitaḥ /
bhittiḥ paropajīvitvaṃ parā prajñātha tatkṛtiḥ // 48
adṛṣṭamaṇḍalo@pyevaṃ yaḥ kaścidvetti tattvataḥ /
sa siddhibhāgbhavennityaṃ sa yogī sa ca dīkṣitaḥ // 49
evaṃ yo vetti tattvena tasya nirvāṇagāminī /
dīkṣā bhavediti proktaṃ tacchrītriṃśakaśāsane // 50
akalpito gururjñayaḥ sāṃsiddhika iti smṛtaḥ /
yastu tadrūpabhāgātmabhāvanātaḥ paraṃ vinā // 51
śāstravitsa guruḥ śāstre prokto@kalpitakalpakaḥ /
tasyāpi bhedā utkṛṣṭamadhyamandādyupāyataḥ // 52
bhāvanāto@tha vā dhyānājjapātsvapnādvratāddhuteḥ /
prāpnotyakalpitodāramabhiṣekaṃ mahāmatiḥ // 53
śrīmadvājasanīye śrīvīre śrībrahmayāmale /
śrīsiddhāyāmidaṃ dhātrā proktamanyatra ca sphuṭam // 54
tasya svecchāpravṛttatvātkāraṇānantateṣyate /
kadācidbhaktiyogena karmaṇā vidyayāpi vā // 55
jñānadharmopadeśena mantrairvā dīkṣayāpi vā /
evamādyairanekaiśca prakāraiḥ parameśvaraḥ // 56
saṃsāriṇo@nugṛhṇāti viśvasya jagataḥ patiḥ /
mātṛmaṇḍalasaṃbodhātsaṃskārāttapasaḥ priye // 57
dhyānādyogājjapājjñānānmantrārādhanāto vratāt /
saṃprāpyaṃ kulasāmānyaṃ jñānaṃ kaulikasiddhidam // 58
tattvajñānātmakaṃ sādhyaṃ yatra yatraiva dṛśyate /
sa eva hi gurustatra hetujālaṃ prakalpyatām // 59
tattvajñānādṛte nānyallakṣaṇaṃ brahmayāmale /
tatraiva coktaṃ sevāyāṃ kṛtāyāmavikalpataḥ // 60
sādhakasya na cetsiddhiḥ kiṃ kāryamiti codite /
ātmīyamasya saṃjñānakrameṇa svātmadīkṣaṇam // 61
sasphuratvaprasiddhyarthaṃ tataḥ sādhyaṃ prasiddhyati /
anena svātmavijñānaṃ sasphuratvaprasādhakam // 62
uktaṃ mukhyatayācāryo bhavedyadi na sasphuraḥ /
tatraiva ca punaḥ śrīmadraktārādhanakarmaṇi // 63
vidhiṃ proktaṃ sadā kurvanmāsenācārya ucyate /
pakṣeṇa sādhako@rdhārdhātputrakaḥ samayī tathā // 64
dīkṣayejjapayogena raktādevī kramādyataḥ /
guroralābhe proktasya vidhimetaṃ samācaret // 65
mate ca pustakādvidyādhyayane doṣa īdṛśaḥ /
ukto yastena taddoṣābhāve@sau na niṣiddhatā // 66
mantradravyādiguptatve phalaṃ kimiti codite /
pustakādhītavidyā ye dīkṣāsamayavarjitāḥ // 67
tāmasāḥ parahiṃsādi vaśyādi ca carantyalam /
na ca tattvaṃ vidustena doṣabhāja iti sphuṭam // 68
pūrvaṃ padayugaṃ vācyamanyonyaṃ hetuhetumat /
yastu śāstraṃ vinā naiti śuddhavidyākhyasaṃvidam // 69
guroḥ sa śāstramanvicchustaduktaṃ kramamācaret /
yena kenāpyupāyena gurumārādhya bhaktitaḥ // 70
taddīkṣākramayogena śāstrārthaṃ vettyasau tataḥ /
abhiṣekaṃ samāsādya yo bhavetsa tu kalpitaḥ // 71
sannapyaśeṣapāśaughavinivartanakovidaḥ /
yo yathākramayogena kasmiṃścicchāstravastuni // 72
ākasmikaṃ brajedbodhaṃ kalpitākalpito hi saḥ /
tasya yo@kalpito bhāgaḥ sa tu śreṣṭhamaḥ smṛtaḥ // 73
utkarṣaḥ śuddhavidyāṃśatāratamyakṛto yataḥ /
yathā bhedenādisiddhācchivānmuktaśivā hyadhaḥ // 74
tathā sāṃsiddhikajñānādāhṛtajñānino@dhamāḥ /
tatsaṃnidhau nādhikārasteṣāṃ muktaśivātmavat // 75
kiṃ tu tūṣṇīṃ-sthitiryadvā kṛtyaṃ tadanuvartanam /
yastvakalpitarūpo@pi saṃvādadṛḍhatākṛte // 76
anyato labdhasaṃskāraḥ sa sākṣādbhairavo guruḥ /
yataḥ śāstrakramāttajjñaguruprajñānuśīlanāt // 77
ātmapratyayitaṃ jñānaṃ pūrṇatvādbhairavāyate /
tena śrīkiraṇoktaṃ yadgurutaḥ śāstrataḥ svataḥ // 78
tripratyayamidaṃ jñānamiti yacca niśāṭane /
tatsaṃghātaviparyāsavigrahairbhāsate tathā // 79
karaṇasya vicitratvādvicitrāmeva tāṃ chidam /
kartuṃ vāsīṃ ca ṭaṅkaṃ ca krakacaṃ cāpi gṛhṇate // 80
tāvacca chedanaṃ hyekaṃ tathaivādyābhisaṃdhitaḥ /
itthameva mitau vācyaṃ karaṇasya svakaṃ vapuḥ // 81
na svatantraṃ svato mānaṃ kuryādadhigamaṃ haṭhāt /
pramātrāśvāsaparyanto yato@dhigama ucyate // 82
āśvāsaśca vicitro@sau śaktipātavaśāttathā /
pramite@pi pramāṇānāmavakāśo@styataḥ sphuṭaḥ // 83
dṛṣṭvā dṛṣṭvā samāśliṣya ciraṃ saṃcarvya cetasā /
priyā yaiḥ parituṣyeta kiṃ brūmaḥ kila tānprati // 84
itthaṃ ca mānasaṃplutyāmapi nādhigate gatiḥ /
na vyarthatā nānavasthā nānyonyāśrayatāpi ca // 85
evaṃ yogāṅgamiyati tarka eva na cāparam /
antarantaḥ parāmarśapāṭavātiśayāya saḥ // 86
ahiṃsā satyamasteyabrahmacaryāparigrahāḥ /
iti pañca yamāḥ sākṣātsaṃvittau nopayoginaḥ // 87
tapaḥprabhṛtayo ye ca niyamā yattathāsanam /
prāṇāyāmāśca ye sarvametadbāhyavijṛmbhitam // 88
śrīmadvīrāvalau coktaṃ bodhamātre śivātmake /
cittapralayabandhena pralīne śaśibhāskare // 89
prāpte ca dvādaśe bhāge jīvāditye svabodhake /
mokṣaḥ sa eva kathitaḥ prāṇāyāmo nirarthakaḥ // 90
prāṇāyāmo na kartavyaḥ śarīraṃ yena pīḍyate /
rahasyaṃ vetti yo yatra sa muktaḥ sa ca mocakaḥ // 91
pratyāhāraśca nāmāyamarthebhyo@kṣadhiyāṃ hi yaḥ /
anibaddhasya bandhasya tadantaḥ kila kīlanam // 92
cittasya viṣaye kvāpi bandhanaṃ dhāraṇātmakam /
tatsadṛgjñānasaṃtāno dhyānamastamitā param // 93
yadā tu jñeyatādātmyameva saṃvidi jāyate /
grāhyagrahaṇatādvaitaśūnyateyaṃ samāhitiḥ // 94
tadeṣā dhāraṇādhyānasamādhitritayī parām /
saṃvidaṃ prati no kaṃcidupayogaṃ samaśnute // 95
yogāṅgatā yamādestu samādhyantasya varṇyate /
svapūrvapūrvopāyatvādantyatarkopayogataḥ // 96
antaḥ saṃvidi rūḍhaṃ hi taddvārā prāṇadehayoḥ /
buddhau vārpyaṃ tadabhyāsānnaiṣa nyāyastu saṃvidi // 97
atha vāsmaddṛśi prāṇadhīdehāderapi sphuṭam /
sarvātmakatvāttatrastho@pyabhyāso@nyavyapohanam // 98
deha utplutisaṃpātadharmojjigamiṣārasāt /
utplāvyate tadvipakṣapātāśaṅkāvyapohanāt // 99
guruvākyaparāmarśasadṛśe svavimarśane /
prabuddhe tadvipakṣāṇāṃ vyudāsaḥ pāṭhacintane // 100
nahyasya guruṇā śakyaṃ svaṃ jñānaṃ śabda eva vā /
dhiyi ropayituṃ tena svaprabodhakramo dhruvam // 101
ata eva svapnakāle śrute tatrāpi vastuni /
tādātmyabhāvanāyogo na phalāya na bhaṇyate // 102
saṃketānādare śabdaniṣṭhamāmarśanaṃ paṭhiḥ /
tadādare tadarthastu cinteti paricarcyatām // 103
tadadvayāyāṃ saṃvittāvabhyāso@nupayogavān /
kevalaṃ dvaitamālinyaśaṅkānirmūlanāya saḥ // 104
dvaitaśaṅkāśca tarkeṇa tarkyanta iti varṇitam /
tattarkasādhanāyāstu yamāderapyupāyatā // 105
uktaṃ śrīpūrvaśastre ca na dvaitaṃ nāpi cādvayam /
liṅgapūjādikaṃ sarvamityupakramya śaṃbhunā // 106
vihitaṃ sarvamevātra pratiṣiddhamathāpi vā /
prāṇāyāmādikairaṅgairyogāḥ syuḥ kṛttrimā yataḥ // 107
tattenākṛtakasyāsya kalāṃ nārghanti ṣoḍaśīm /
kiṃ tvetadatra deveśi niyamena vidhīyate // 108
tattve cetaḥ sthiraṃ kāryaṃ tacca yasya yathāstviti /
evaṃ dvaitaparāmarśanāśāya parameśvaraḥ // 109
kvacitsvabhāvamamalamāmṛśannaniśaṃ sthitaḥ /
yaḥ svabhāvaparāmarśa indriyārthādyupāyataḥ // 110
vinaiva tanmukho@nyo vā svātantryāttadvikalpanam /
tacca svacchasvatantrātmaratnanirbhāsini sphuṭam // 111
bhāvaughe bhedasaṃdhātṛ svātmano naiśamucyate /
tadeva tu samastārthanirbharātmaikagocaram // 112
śuddhavidyātmakaṃ sarvamevedamahamityalam /
idaṃ vikalpanaṃ śuddhavidyārūpaṃ sphuṭātmakam // 113
pratihantīha māyīyaṃ vikalpaṃ bhedabhāvakam /
śuddhavidyāparāmarśo yaḥ sa eva tvanekadhā // 114
snānaśuddhyarcanāhomadhyānajapyādiyogataḥ /
viśvametatsvasaṃvittirasanirbharitaṃ rasāt // 115
āviśya śuddho nikhilaṃ tarpayedadhvamaṇlam /
ullāsibodhahutabhugdagdhaviśvendhanodite // 116
sitabhasmani dehasya majjanaṃ snānamucyate /
itthaṃ ca vihitasnānastarpitānantadevataḥ // 117
tato@pi dehārambhīṇi tattvāni pariśodhayet /
śivātmakeṣvapyeteṣu buddhiryā vyatirekiṇī // 118
saivāśuddhiḥ parākhyātā śuddhistaddhīvimardanam /
evaṃ svadehaṃ bodhaikapātraṃ galitabhedakam // 119
paśyansaṃvittimātratve svatantre tiṣṭhati prabhuḥ /
yatkiṃcinmānasāhlādi yatra kvāpīndriyasthitau // 120
yojyate brahmasaddhāmni pūjopakaraṇaṃ hi tat /
pūjā nāma vibhinnasya bhāvaughasyāpi saṃgatiḥ // 121
svatantravimalānantabhairavīyacidātmanā /
tathāhi saṃvideveyamantarbāhyobhayātmanā // 122
svātantryādvartamānaiva parāmarśasvarūpiṇī /
sa ca dvādaśadhā tatra sarvamantarbhavedyataḥ // 123
sūrya eva hi somātmā sa ca viśvamayaḥ sthitaḥ /
kalādvādaśakātmaiva tatsaṃvitparamārthataḥ // 124
sā ca mātari vijñāne māne karaṇagocare /
meye caturvidhaṃ bhāti rūpamāśritya sarvadā // 125
śuddhasaṃvinmayī prācye jñāne śabdanarūpiṇī /
karaṇe grahaṇākārā yataḥ śrīyogasaṃcare // 126
ye cakṣurmaṇḍale śvete pratyakṣe parameśvari /
ṣoḍaśāraṃ dvādaśāraṃ tatrasthaṃ cakramuttamam // 127
prativāraṇavadrakte tadbahirye taducyate /
dvitīyaṃ madhyage ye te kṛṣṇaśvete ca maṇḍale // 128
tadantarye sthite śuddhe bhinnāñjanasamaprabhe /
caturdale tu te jñeye agnīṣomātmake priye // 129
mithunatve sthite ye ca cakre dve parameśvari /
saṃmīlanonmīlanaṃ te anyonyaṃ vidadhātake // 130
yathā yoniśca liṅgaṃ ca saṃyogātsravato@mṛtam /
tathāmṛtāgnisaṃyogāddravataste na saṃśayaḥ // 131
taccakrapīḍanādrātrau jyotirbhātyarkasomagam /
tāṃ dṛṣṭvā paramāṃ jyotsnāṃ kālajñānaṃ pravartate // 132
sahasrāraṃ bhaveccakraṃ tābhyāmupari saṃsthitam /
tataścakrātsamudbhūtaṃ brahmāṇḍaṃ tadudāhṛtam // 133
tatrasthāṃ muñcate dhārāṃ somo hyagnipradīpitaḥ /
sṛjatītthaṃ jagatsarvamātmanyātmanyanantakam // 134
ṣoḍaśadvādaśārābhyāmaṣṭāreṣvatha sarvaśaḥ /
evaṃ krameṇa sarvatra cakreṣvamṛtamuttamam // 135
somaḥ sravati yāvacca pañcānāṃ cakrapaddhatiḥ /
tatpunaḥ pibati prītyā haṃso haṃsa iti sphuran // 136
sakṛdyasya tu saṃśrutyā puṇyapāpairna lipyate /
pañcāre savikāro@tha bhūtvā somasrutāmṛtāt // 137
dhāvati trirasārāṇi guhyacakrāṇyasau vibhuḥ /
yato jātaṃ jagallīnaṃ yatra ca svakalīlayā // 138
tatrānandaśca sarvasya brahmacārī ca tatparaḥ /
tatra siddhiśca muktiśca samaṃ saṃprāpyate dvayam // 139
ata ūrdhvaṃ punaryāti yāvadbrahmātmakaṃ padam /
agnīṣomau samau tatra sṛjyete cātmanātmani // 140
tatrasthastāpitaḥ somo dvedhā jaṅghe vyavasthitaḥ /
adhastaṃ pātayedagniramṛtaṃ sravati kṣaṇāt // 141
gulphajānvādiṣu vyaktaṃ kuṭilārkapradīpitā /
sā śaktistāpitā bhūyaḥ pañcārādikramaṃ sṛjet // 142
evaṃ śrotre@pi vijñeyaṃ yāvatpādāntagocaram /
pādāṅguṣṭhātsamārabhya yāvadbrahmāṇḍadarśanam // 143
ityajānannaiva yogī jānanviśvaprabhurbhavet /
jvalannivāsau brahmādyairdṛśyate parameśvaraḥ // 144
atra tātparyataḥ proktamakṣe kramacatuṣṭayam /
ekaikatra yatastena dvādaśātmakatoditā // 145
na vyākhyātaṃ tu nirbhajya yato@tisarahasyakam /
meye@pi devī tiṣṭhantī māsarāśyādirūpiṇī // 146
ata eṣā sthitā saṃvidantarbāhyobhayātmanā /
svayaṃ nirbhāsya tatrānyadbhāsayantīva bhāsate // 147
tataśca prāgiyaṃ śuddhā tathābhāsanasotsukā /
sṛṣṭiṃ kalayate devī tannāmnāgama ucyate // 148
tathā bhāsitavastvaṃśarañjanāṃ sā bahirmukhī /
svavṛtticakreṇa samaṃ tato@pi kalayantyalam // 149
sthitireṣaiva bhāvasya tāmantarmukhatārasāt /
saṃjihīrṣuḥ sthiternāśaṃ kalayantī nirucyate // 150
tato@pi saṃhārarase pūrṇe vighnakarīṃ svayam /
śaṅkāṃ yamātmikāṃ bhāge sūte saṃharate@pi ca // 151
saṃhṛtya śaṅkāṃ śaṅkyārthavarjaṃ vā bhāvamaṇḍale /
saṃhṛtiṃ kalayatyeva svātmavahnau vilāpanāt // 152
vilāpanātmikāṃ tāṃ ca bhāvasaṃhṛtimātmani /
āmṛśatyeva yenaiṣā mayā grastamiti sphuret // 153
saṃhāryopādhiretasyāḥ svasvabhāvo hi saṃvidaḥ /
nirupādhini saṃśuddhe saṃvidrūpeṣastamīyate // 154
vilāpite@pi bhāvaughe kaṃcidbhāvaṃ tadaiva sā /
āśyānayedya evāste śaṅkā saṃskārarūpakaḥ // 155
śubhāśubhatayā so@yaṃ soṣyate phalasaṃpadam /
pūrvaṃ hi bhogātpaścādvā śaṅkeyaṃ vyavatiṣṭhate // 156
anyadāśyānitamapi tadaiva drāvayediyam /
prāyaścittādikarmabhyo brahmahatyādikarmavat // 157
rodhanāddrāvaṇādrūpamitthaṃ kalayate citiḥ /
tadapi drāvayedeva tadapyāśyānayedatha // 158
itthaṃ bhogye@pi saṃbhukte sati tatkaraṇānyapi /
saṃharantī kalayate dvādaśaivāhamātmani // 159
karmabuddhyakṣavargo hi buddhyanto dvādaśātmakaḥ /
prakāśakatvātsūryātmā bhinne vastuni jṛmbhate // 160
ahaṃkārastu karaṇamabhimānaikasādhanam /
avicchinnaparāmarśī līyate tena tatra saḥ // 161
yathāhi khaṅgapāśādeḥ karaṇasya vibhedinaḥ /
abhedini svahastādau layastadvadayaṃ vidhiḥ // 162
tenendriyaughamārtaṇḍamaṇḍalaṃ kalayetsvayam /
saṃviddevī svatantratvātkalpite@haṃkṛtātmani // 163
sa eva paramādityaḥ pūrṇakalpastrayodaśaḥ /
karaṇatvātprayātyeva kartari pralayaṃ sphuṭam // 164
kartā ca dvividhaḥ proktaḥ kalpitākalpitātmakaḥ /
kalpito dehabuddhyādivyavacchedena carcitaḥ // 165
kālāgnirudrasaṃjñāsya śāstreṣu paribhāṣitā /
kālo vyavacchittadyukto vahnirbhoktā yataḥ smṛtaḥ // 166
saṃsārāklṛptiklṛptibhyāṃ rodhanāddrāvaṇātprabhuḥ /
anivṛttapaśūbhāvastatrāhaṃkṛtpralīyate // 167
so@pi kalpitavṛttitvādviśvābhedaikaśālini /
vikāsini mahākāle līyate@hamidaṃmaye // 168
etasyāṃ svātmasaṃvittāvidaṃ sarvamahaṃ vibhuḥ /
iti pravikasadrūpā saṃvittiravabhāsate // 169
tato@ntaḥsthitasarvātmabhāvabhogoparāgiṇī /
paripūrṇāpi saṃvittirakule dhāmni līyate // 170
pramātṛvargo mānaughaḥ pramāśca bahudhā sthitāḥ /
meyaugha iti yatsarvamatra cinmātrameva tat // 171
iyatīṃ rūpavaicitrīmāśrayantyāḥ svasaṃvidaḥ /
svācchandyamanapekṣaṃ yatsā parā parameśvarī // 172
imāḥ prāguktakalanāstadvijṛmbhocyate yataḥ /
kṣepo jñānaṃ ca saṃkhyānaṃ gatirnāda iti kramāt // 173
svātmano bhedanaṃ kṣepo bheditasyāvikalpanam /
jñānaṃ vikalpaḥ saṃkhyānamanyato vyatibhedanāt // 174
gatiḥ svarūpārohitvaṃ pratibimbavadeva yat /
nādaḥ svātmaparāmarśaśeṣatā tadvilopanāt // 175
iti pañcavidhāmenāṃ kalanāṃ kurvatī parā /
devī kālī tathā kālakarṣiṇī ceti kathyate // 176
mātṛsadbhāvasaṃjñāsyāstenoktā yatpramātṛṣu /
etāvadantasaṃvittau pramātṛtvaṃ sphuṭībhavet // 177
vāmeśvarīti-śabdena proktā śrīniśisaṃcare /
itthaṃ dvādaśadhā saṃvittiṣṭhantī viśvamātṛṣu // 178
ekaiveti na ko@pyasyāḥ kramasya niyamaḥ kvacit /
kramābhāvānna yugapattadabhāvātkramo@pi na // 179
kramākramakathātītaṃ saṃvittattvaṃ sunirmalam /
tadasyāḥ saṃvido devyā yatra kvāpi pravartanam // 180
tatra tādātmyayogena pūjā pūrṇaiva vartate /
parāmarśasvabhāvatvādetasyā yaḥ svayaṃ dhvaniḥ // 181
sadoditaḥ sa evoktaḥ paramaṃ hṛdayaṃ mahat /
hṛdaye svavimarśo@sau drāvitāśeṣaviśvakaḥ // 182
bhāvagrahādiparyantabhāvī sāmānyasaṃjñakaḥ /
spandaḥ sa kathyate śāstre svātmanyucchalanātmakaḥ // 183
kiṃciccalanametāvadananyasphuraṇaṃ hi yat /
ūrmireṣā vibodhābdherna saṃvidanayā vinā // 184
nistaraṅgataraṅgādivṛttireva hi sindhutā /
sārametatsamastasya yaccitsāraṃ jaḍaṃ jagat // 185
tadadhīnapratiṣṭhatvāttatsāraṃ hṛdayaṃ mahat /
tathā hi sadidaṃ brahmamūlaṃ māyāṇḍasaṃjñitam // 186
icchājñānakriyārohaṃ vinā naiva saducyate /
tacchaktitritayārohādbhairavīye cidātmani // 187
visṛjyate hi tattasmādbahirvātha visṛjyate /
evaṃ sadrūpataivaiṣāṃ satāṃ śaktitrayātmatām // 188
visargaṃ parabodhena samākṣipyaiva vartate /
tatsadeva bahīrūpaṃ prāgbodhāgnivilāpitam // 189
antarnadatparāmarśaśeṣībhūtaṃ tato@pyalam /
khātmatvameva saṃprāptaṃ śaktitritayagocarāt // 190
vedanātmakatāmetya saṃhārātmani līyate /
idaṃ saṃhārahṛdayaṃ prācyaṃ sṛṣṭau ca hṛnmatam // 191
etadrūpaparāmarśamakṛtrimamanābilam /
ahamityāhureṣaiva prakāśasya prakāśatā // 192
etadvīryaṃ hi sarveṣāṃ mantrāṇāṃ hṛdayātmakam /
vinānena jaḍāste syurjīvā iva vinā hṛdā // 193
akṛtrimaitaddhṛdayārūḍho yatkiṃcidācaret /
prāṇyādvā mṛśate vāpi sa sarvo@sya japo mataḥ // 194
yadeva svecchayā sṛṣṭisvābhāvyādbahirantarā /
nirmīyate tadevāsya dhyānaṃ syātpāramārthikam // 195
nirākāre hi ciddhāmni viśvākṛtimaye sati /
phalārthināṃ kācideva dhyeyatvenākṛtiḥ sthitā // 196
yathā hyabhedātpūrṇe@pi bhāve jalamupāharan /
anyākṛtyapahānena ghaṭamarthayate rasāt // 197
tathaiva parameśānaniyatipravijṛmbhaṇāt /
kācidevākṛtiḥ kāṃcit sūte phalavikalpanām // 198
yastu saṃpūrṇahṛdayo na phalaṃ nāma vāñchati /
tasya viśvākṛtirdevī sā cāvacchedavarjanāt // 199
kule yogina udriktabhairavīyaparāsavāt /
ghūrṇitasya sthitirdehe mudrā yā kācideva sā // 200
antarindhanasaṃbhāramanapekṣyaiva nityaśaḥ /
jājvalītyakhilākṣaughaprasṛtograśikhaḥ śikhī // 201
bodhāgnau tādṛśe bhāvā viśantastasya sanmahaḥ /
udrecayanto gacchanti homakarmanimittatām // 202
yaṃ kaṃcitparameśānaśaktipātapavitritam /
purobhāvya svayaṃ tiṣṭheduktavaddīkṣitastu saḥ // 203
japyādau homaparyante yadyapyekaikakarmaṇi /
udeti rūḍhiḥ paramā tathāpītthaṃ nirūpitam // 204
yathāhi tatra tatrāśvaḥ samanimnonnatādiṣu /
citre deśe vāhyamāno yātīcchāmātrakalpitām // 205
tathā saṃvidvicitrābhiḥ śāntaghoratarādibhiḥ /
bhaṅgībhirabhito dvaitaṃ tyājitā bhairavāyate // 206
yathā puraḥsthe mukure nijaṃ vaktraṃ vibhāvayan /
bhūyo bhūyastadekātma vaktraṃ vetti nijātmanaḥ // 207
tathā vikalpamukure dhyānapūjārcanātmani /
ātmānaṃ bhairavaṃ paśyannacirāttanmayībhavet // 208
tanmayībhavanaṃ nāma prāptiḥ sānuttarātmani /
pūrṇatvasya parā kāṣṭhā setyatra na phalāntaram // 209
phalaṃ sarvamapūrṇatve tatra tatra prakalpitam /
akalpite hi pūrṇatve phalamanyatkimucyatām // 210
eṣa yāgavidhiḥ ko@pi kasyāpi hṛdi vartate /
yasya prasīdecciccakraṃ drāgapaścimajanmanaḥ // 211
atra yāge gato rūḍhiṃ kaivalyamadhigacchati /
lokairālokyamāno hi dehabandhavidhau sthitaḥ // 212
atra nāthaḥ samācāraṃ paṭale@ṣṭādaśe@bhyadhāt /
nātra śuddhirna cāśuddhirna bhakṣyādivicāraṇam // 213
na dvaitaṃ nāpi cādvaitaṃ liṅgapūjādikaṃ na ca /
na cāpi tatparityāgo niṣparigrahatāpi vā // 214
saparigrahatā vāpi jaṭābhasmādisaṃgrahaḥ /
tattyāgo na vratādīnāṃ caraṇācaraṇaṃ ca yat // 215
kṣetrādisaṃpraveśaśca samayādiprapālanam /
parasvarūpaliṅgādi nāmagotrādikaṃ ca yat // 216
nāsminvidhīyate kiṃcinna cāpi pratiṣidhyate /
vihitaṃ sarvamevātra pratiṣiddhamathāpi ca // 217
kiṃ tvetadatra deveśi niyamena vidhīyate /
tattve cetaḥ sthirīkāryaṃ suprasannena yoginā // 218
tacca yasya yathaiva syātsa tathaiva samācaret /
tattve niścalacittastu bhuñjāno viṣayānapi // 219
na saṃspṛśyeta doṣaiḥ sa padmapatramivāmbhasā /
viṣāpahārimantrādisaṃnaddho bhakṣayannapi // 220
viṣaṃ na muhyate tena tadvadyogī mahāmatiḥ /
aśuddhaṃ hi kathaṃ nāma dehādyaṃ pāñcabhautikam // 221
prakāśatātirikte kiṃ śuddhyaśuddhī hi vastunaḥ /
aśuddhasya ca bhāvasya śuddhiḥ syāttādṛśaiva kim // 222
anyonyāśrayavaiyarthyānavasthā itthamatra hi /
pṛthivī jalataḥ śuddhyejjalaṃ dharaṇitastathā // 223
anyonyāśrayatā seyamaśuddhatve@pyayaṃ kramaḥ /
aśuddhājjalataḥ śuddhyeddhareti vyarthatā bhavet // 224
vāyuto vāriṇo vāyostejasastasya vānyataḥ /
bahurūpādikā mantrāḥ pāvanātteṣu śuddhatā // 225
mantrāḥ svabhāvataḥ śuddhā yadi te@pi na kiṃ tathā /
śivātmatā teṣu śuddhiryadi tatrāpi sā na kim // 226
śivātmatvāparijñānaṃ na mantreṣu dharādivat /
te tena śuddhā iti cettajjñaptistarhi śuddhatā // 227
yoginaṃ prati sā cāsti bhāveṣviti viśuddhatā /
nanu codanayā śuddhyaśuddhyādikaviniścayaḥ // 228
itthamastu tathāpyeṣā codanaiva śivoditā /
kā syātsatīti cedetadanyatra pravitānitam // 229
vaidikyā bādhiteyaṃ cedviparītaṃ na kiṃ bhavet /
samyakcenmanyase bādho viśiṣṭaviṣayatvataḥ // 230
apavādena kartavyaḥ sāmānyavihite vidhau /
śuddhyaśuddhī ca sāmānyavihite tattvabodhini // 231
puṃsi te bādhite eva tathā cātreti varṇitam /
nārthavādādiśaṅkā ca vākye māheśvare bhavet // 232
abuddhipūrvaṃ hi tathā saṃsthite satataṃ bhavet /
vyomādirūpe nigame śaṅkā mithyārthatāṃ prati // 233
anavacchinnavijñānavaiśvarūpyasunirbharaḥ /
śāstrātmanā sthito devo mithyātvaṃ kvāpi nārhati // 234
icchāvānbhāvarūpeṇa yathā tiṣṭhāsurīśvaraḥ /
tatsvarūpābhidhānena tiṣṭhāsuḥ sa tathā sthitaḥ // 235
arthavādo@pi yatrānyavidhyādimukhamīkṣate /
tatrāstvasatyaḥ svātantrye sa eva tu vidhāyakaḥ // 236
vidhivākyāntare gacchannaṅgabhāvamathāpi vā /
na nirarthakaṃ evāyaṃ saṃnidhergajaḍādivat // 237
svārthapratyāyanaṃ cāsya svasaṃvittyaiva bhāsate /
tadapahnavanaṃ kartuṃ śakyaṃ vidhiniṣedhayoḥ // 238
yuktiścātrāsti vākyeṣu svasaṃviccāpyabādhitā /
yā samagrārthamāṇikyatattvaniścayakāriṇī // 239
mṛtadehe@tha dehotthe yā cāśuddhiḥ prakīrtitā /
anyatra neti buddhyantāmaśuddhaṃ saṃvidaścyutam // 240
saṃvittādātmyamāpannaṃ sarvaṃ śuddhamataḥ sthitam /
śrīmadvīrāvalau coktaṃ śuddhyaśuddhinirūpaṇe // 241
sarveṣāṃ vāhako jīvo nāsti kiṃcidajīvakam /
yatkiṃcijjīvarahitamaśuddhaṃ tadvijānata // 242
tasmādyatsaṃvido nātidūre tacchudvimāvahet /
avikalpena bhāvena munayo@pi tathābhavan // 243
lokasaṃrakṣaṇārthaṃ tu tattattvaṃ taiḥ pragopitam /
bahiḥ satsvapi bhāveṣu śuddhyaśuddhī na nīlavat // 244
pramātṛdharma evāyaṃ cidaikyānaikyavedanāt /
yadi vā vastudharmo@pi mātrapekṣānibandhanaḥ // 245
sautrāmaṇyāṃ surā hotuḥ śuddhānyasya viparyayaḥ /
anena codanānāṃ ca svavākyairapi bādhanam // 246
kvacitsaṃdarśitaṃ brahmahatyāvidhiniṣedhavat /
bhakṣyādividhayo@pyenaṃ nyāyamāśritya carcitāḥ // 247
sarvajñānottarādau ca bhāṣate sma maheśvaraḥ /
nararṣidevadruhiṇaviṣṇurudrādyudīritam // 248
uttarottaravaiśiṣṭyāt pūrvapūrvaprabādhakam /
na śaivaṃ vaiṣṇavairvākyairbādhanīyaṃ kadācana // 249
vaiṣṇavaṃ brahmasaṃbhūtairnetyādi paricarcayet /
bādhate yo vaiparītyātsamūḍhaḥ pāpabhāgbhavet // 250
tasmānmukhyatayā skanda lokadharmānna cācaret /
nānyaśāstrasamuddiṣṭaṃ srotasyuktaṃ nije caret // 251
yato yadyapi devena vedādyapi nirūpitam /
tathāpi kila saṃkocabhāvābhāvavikalpataḥ // 252
saṃkocatāratamyena pāśavaṃ jñānamīritam /
vikāsatāratamyena patijñānaṃ tu bādhakam // 253
idaṃ dvaitamidaṃ neti parasparaniṣedhataḥ /
māyīyabhedaklṛptaṃ tatsyādakālpanike katham // 254
uktaṃ bhargaśikhāyāṃ ca mṛtyukālakalādikam /
dvaitādvaitavikalpotthaṃ grasate kṛtadhīriti // 255
siddhānte liṅgapūjoktā viśvādhvamayatāvide /
kulādiṣu niṣiddhāsau dehe viśvātmatāvide // 256
iha sarvātmake kasmāttadvidhipratiṣedhane /
niyamānupraveśena tādātmyapratipattaye // 257
jaṭādi kaule tyāgo@sya sukhopāyopadeśataḥ /
vratacaryā ca mantrārthatādātmyapratipattaye // 258
tanniṣedhastu mantrārthasārvātmyapratipattaye /
kṣetrapīṭhopapīṭheṣu praveśo vighnaśāntaye // 259
mantrādyārādhakasyātha tallābhāyopadiśyate /
kṣetrādigamanābhāvavidhistu svātmanastathā // 260
vaiśvarūpyeṇa pūrṇatvaṃ jñātumityapi varṇitam /
samayācārasadbhāvaḥ pālyatvenopadiśyate // 261
bhedaprāṇatayā tattattyāgāttattvaviśuddhaye /
samayādiniṣedhastu mataśāstreṣu kathyate // 262
nirmaryādaṃ svasaṃbodhaṃ saṃpūrṇaṃ buddhyatāmiti /
parakīyamidaṃ rūpaṃ dhyeyametattu me nijam // 263
jvālādiliṅgaṃ cānyasya kapālādi tu me nijam /
ādiśabdāttapaścaryāvelātithyādi kathyate // 264
nāma śaktiśivādyantametasya mama nānyathā /
gotraṃ ca gurusaṃtāno maṭhikākulaśabditaḥ // 265
śrīsaṃtatistryambakākhyā tadardhāmardasaṃjñitā /
itthamardhacatasro@tra maṭhikāḥ śāṃkare krame // 266
yugakrameṇa kūrmādyā mīnāntā siddhasaṃtatiḥ /
ādiśabdena ca gharaṃ pallī pīṭhopapīṭhakam // 267
mudrā chummeti teṣāṃ ca vidhānaṃ svaparasthitam /
tādātmyapratipattyai hi svaṃ saṃtānaṃ samāśrayet // 268
bhuñjīta pūjayeccakraṃ parasaṃtāninā nahi /
etacca mataśāstreṣu niṣiddhaṃ khaṇḍanā yataḥ // 269
akhaṇḍe@pi pare tattve bhedenānena jāyate /
evaṃ kṣetrapraveśādi saṃtānaniyamāntataḥ // 270
nāsminvidhīyate taddhi sākṣānnaupayikaṃ śive /
na tasya ca niṣodho ya nna tattattvasya khaṇḍanam // 271
viśvātmano hi nāthasya svasminrūpe vikalpitau /
vidhirniṣedho vā śaktau na svarūpasya khaṇḍane // 272
paratattvapraveśe tu yameva nikaṭaṃ yadā /
upāyaṃ vetti sa grāhyastadā tyājyo@tha vā kvacit // 273
na yantraṇātra kāryeti proktaṃ śrītrikaśāsane /
samatā sarvadevānāmovallīmantravarṇayoḥ // 274
āgamanāṃ gatīnāṃ ca sarvaṃ śivamayaṃ yataḥ /
sa hyakhaṇḍitasadbhāvaṃ śivatattvaṃ prapaśyati // 275
yo hyakhaṇḍitasadbhāvamātmatattvaṃ prapadyate /
ketakīkusumasaurabhe bhṛśaṃ bhṛṅga eva rasiko na makṣikā /
bhairavīyaparamādvayārcane ko@pi rajyati maheśacoditaḥ // 276
asmiṃśca yoge viśrāntiṃ kurvatāṃ bhavaḍambaraḥ /
himānīva mahāgrīṣme svayameva vilīyate // 277
alaṃ vātiprasaṅgena bhūyasātiprapañcite /
yogyo@bhinavagupto@sminko@pi yāgavidhau budhaḥ // 278
ityanuttarapadapravikāse śāktamaupayikamadya viviktam // 279a

:C5 atha śrītantrāloke pañcamamāhnikam

āṇavena vidhinā paradhāma prepsatāmatha nirūpyata etat // 1b
vikalpasyaiva saṃskāre jāte niṣpratiyogini /
abhīṣṭe vastuni prāptirniścitā bhogamokṣayoḥ // 2
vikalpaḥ kasyacitsvātmasvātantryādeva susthiraḥ /
upāyāntarasāpekṣyaviyogenaiva jāyate // 3
kasyacittu vikalpo@sau svātmasaṃskaraṇaṃ prati /
upāyāntarasāpekṣastatroktaḥ pūrvako vidhiḥ // 4
vikalpo nāma cinmātrasvabhāvo yadyapi sthitaḥ /
tathāpi niścayātmāsāvaṇoḥ svātantryayojakaḥ // 5
niścayo bahudhā caiṣa tatropāyāśca bhedinaḥ /
aṇuśabdena te coktā dūrāntikavibhedataḥ // 6
tatra buddhau tathā prāṇe dehe cāpi pramātari /
apāramārthike@pyasmin paramārthaḥ prakāśate // 7
yataḥ prakāśāccinmātrāt prāṇādyavyatirekavat /
tasyaiva tu svatantratvāddviguṇaṃ jaḍacidvapuḥ // 8
uktaṃ traiśirase caitaddevyai candrārdhamaulinā /
jīvaḥ śaktiḥ śivasyaiva sarvatraiva sthitāpi sā // 9
svarūpapratyaye rūḍhā jñānasyonmīlanātparā /
tasya cidrūpatāṃ satyāṃ svātantryollāsakalpanāt // 10
paśyañjaḍātmatābhāgaṃ tirodhāyādvayo bhavet /
tatra svātantryadṛṣṭyā vā darpaṇe mukhabimbavat // 11
viśuddhaṃ nijacaitanyaṃ niścinotyatadātmakam /
buddhiprāṇādito bhinnaṃ caitanyaṃ niścitaṃ balāt // 12
satyatastadabhinnaṃ syāttasyānyonyavibhedataḥ /
viśvarūpāvibheditvaṃ śuddhatvādeva jāyate // 13
niṣṭhitaikasphuranmūrtermūrtyantaravirodhataḥ /
antaḥ saṃvidi satsarvaṃ yadyapyaparathā dhiyi // 14
prāṇe dehe@thavā kasmātsaṃkrāmetkena vā katham /
tathāpi nirvikalpe@sminvikalpo nāsti taṃ vinā // 15
dṛṣṭe@pyadṛṣṭakalpatvaṃ vikalpena tu niścayaḥ /
buddhiprāṇaśarīreṣu pārameśvaryamañjasā // 16
vikalpyaṃ śūnyarūpe na pramātari vikalpanam /
buddhirdhyānamayī tatra prāṇa uccāraṇātmakaḥ // 17
uccāraṇaṃ ca prāṇādyā vyānāntāḥ pañca vṛttayaḥ /
ādyā tu prāṇanābhikhyāparoccārātmikā bhavet // 18
śarīrasyākṣaviṣayaitatpiṇḍatvena saṃsthitiḥ /
tatra dhyānamayaṃ tāvadanuttaramihocyate // 19
yaḥ prakāśaḥ svatantro@yaṃ citsvabhāvo hṛdi sthitaḥ /
sarvatattvamayaḥ proktametacca triśiromate // 20
kadalīsaṃpuṭākāraṃ sabāhyābhyantarāntaram /
īkṣate hṛdayāntaḥsthaṃ tatpuṣpamiva tattvavit // 21
somasūryāgnisaṃghaṭṭaṃ tatra dhyāyedananyadhīḥ /
taddhyānāraṇisaṃkṣobhānmahābhairavahavyabhuk // 22
hṛdayākhye mahākuṇḍe jājvalan sphītatāṃ vrajet /
tasya śaktimataḥ sphītaśakterbhairavatejasaḥ // 23
mātṛmānaprameyākhyaṃ dhāmābhedena bhāvayet /
vahnyarkasomaśaktīnāṃ tadeva tritayaṃ bhavet // 24
parā parāparā ceyamaparā ca sadoditā /
sṛṣṭisaṃsthitisaṃhāraistāsāṃ pratyekatastridhā // 25
caturthaṃ cānavacchinnaṃ rūpamāsāmakalpitam /
evaṃ dvādaśa tā devyaḥ sūryabimbavadāsthitāḥ // 26
ekaikamāsāṃ vahnyarkasomatacchāntibhāsanam /
etadānuttaraṃ cakraṃ hṛdayāccakṣurādibhiḥ // 27
vyomabhirniḥsaratyeva tattadviṣayagocare /
taccakrabhābhistatrārthe sṛṣṭisthitilayakramāt // 28
somasūryāgnibhāsātma rūpaṃ samavatiṣṭhate /
evaṃ śabdādiviṣaye śrotrādivyomavartmanā // 29
cakreṇānena patatā tādātmyaṃ paribhāvayet /
anena kramayogena yatra yatra patatyadaḥ // 30
cakraṃ sarvātmakaṃ tattatsārvabhaumamahīśavat /
itthaṃ viśvādhvapaṭalamayatnenaiva līyate // 31
bhairavīyamahācakre saṃvittiparivārite /
tataḥ saṃskāramātreṇa viśvasyāpi parikṣaye // 32
svātmocchalattayā bhrāmyaccakraṃ saṃcintayenmahat /
tatastaddāhyavilayāt tatsaṃskāraparikṣayāt // 33
praśāmyadbhāvayeccakraṃ tataḥ śāntaṃ tataḥ śamam /
anena dhyānayogena viśvaṃ cakre vilīyate // 34
tatsaṃvidi tataḥ saṃvidvilīnārthaiva bhāsate /
citsvābhāvyāt tato bhūyaḥ sṛṣṭiryaccinmaheśvarī // 35
evaṃ pratikṣaṇaṃ viśvaṃ svasaṃvidi vilāpayan /
visṛjaṃśca tato bhūyaḥ śaśvadbhairavatāṃ vrajet // 36
evaṃ triśūlāt prabhṛti catuṣpañcārakakramāt /
pañcāśadaraparyantaṃ cakraṃ yogī vibhāvayet // 37
catuṣṣaṣṭiśatāraṃ vā sahasrāramathāpi vā /
asaṃkhyārasahasraṃ vā cakraṃ dhyāyedananyadhīḥ // 38
saṃvinnāthasya mahato devasyollāsisaṃvidaḥ /
naivāsti kācitkalanā viśvaśaktermaheśituḥ // 39
śaktayo@sya jagat kṛtsnaṃ śaktimāṃstu maheśvaraḥ /
iti māṅgalaśāstre tu śrīśrīkaṇṭho nyarūpayat // 40
ityetat prathamopāyarūpaṃ dhyānaṃ nyarūpayat /
śrīśaṃbhunātho me tuṣṭastasmai śrīsumatiprabhuḥ // 41
anayaiva diśānyāni dhyānānyapi samāśrayet /
anuttaropāyadhurāṃ yānyāyānti kramaṃ vinā // 42
atha prāṇasya yā vṛttiḥ prāṇanādyā nirūpitā /
tadupāyatayā brūmo@nuttarapravikāsanam // 43
nijānande pramātraṃśamātre hṛdi purā sthitaḥ /
śūnyatāmātraviśrānternirānandaṃ vibhāvayet // 44
prāṇodaye prameye tu parānandaṃ vibhāvayet /
tatrānantaprameyāṃśapūraṇāpānanirvṛtaḥ // 45
parānandagatastiṣṭhedapānaśaśiśobhitaḥ /
tato@nantasphuranmeyasaṃghaṭṭaikāntanirvṛtaḥ // 46
samānabhūmimāgatya brahmānandamayo bhavet /
tato@pi mānameyaughakalanāgrāsatatparaḥ // 47
udānavahnau viśrānto mahānandaṃ vibhāvayat /
tatra viśrāntimabhyetya śāmyatyasminmahārciṣi // 48
nirupādhirmahāvyāptirvyānākhyopādhivarjitā /
tadā khalu cidānando yo jaḍānupabṛṃhitaḥ // 49
nahyatra saṃsthitiḥ kāpi vibhaktā jaḍarūpiṇaḥ /
yatra ko@pi vyavacchedo nāsti yadviśvataḥ sphurat // 50
yadanāhatasaṃvitti paramāmṛtabṛṃhitam /
yatrāsti bhāvanādīnāṃ na mukhyā kāpi saṃgatiḥ // 51
tadeva jagadānandamasmabhyaṃ śaṃbhurūcivān /
tatra viśrāntirādheyā hṛdayoccārayogataḥ // 52
yā tatra samyagviśrāntiḥ sānuttaramayī sthitiḥ /
ityetaddhṛdayādyekasvabhāve@pi svadhāmani // 53
ṣaṭprāṇoccārajaṃ rūpamatha vyāptyā taducyate /
prāṇadaṇḍaprayogena pūrvāparasamīkṛteḥ // 54
catuṣkikāmbujālambilambikāsaudhamāśrayet /
triśūlabhūmiṃ krāntvāto nāḍitritayasaṅgatām // 55
icchājñānakriyāśaktisamatve praviśet sudhīḥ /
ekāṃ vikāsinīṃ bhūyastvasaṃkocāṃ vikasvarām // 56
śrayedbhrūbindunādāntaśaktisopānamālikām /
tatrordhvakuṇḍalībhūmau spandanodarasundaraḥ // 57
visargastatra viśrāmyenmatsyodaradaśājuṣi /
rāsabhī vaḍavā yadvatsvadhāmānandamandiram // 58
vikāsasaṃkocamayaṃ praviśya hṛdi hṛṣyati /
tadvanmuhurlīnasṛṣṭabhāvavrātasunirbharām // 59
śrayedvikāsasaṃkocarūḍhabhairavayāmalām /
ekīkṛtamahāmūlaśūlavaisargike hṛdi // 60
parasminneti viśrāntiṃ sarvāpūraṇayogataḥ /
atra tatpūrṇavṛttyaiva viśvāveśamayaṃ sthitam // 61
prakāśasyātmaviśrāntāvahamityeva dṛśyatām /
anuttaravimarśe prāgvyāpārādivivarjite // 62
cidvimarśaparāhaṃkṛt prathamollāsinī sphuret /
tata udyogasaktena sa dvādaśakalātmanā // 63
sūryeṇābhāsayedbhāvaṃ pūrayedatha carcayet /
athenduḥ ṣoḍaśakalo visargagrāsamantharaḥ // 64
saṃjīvanyamṛtaṃ bodhavahnau visṛjati sphuran /
icchājñānakriyāśaktisūkṣmarandhrasrugagragam // 65
tadevama[tada]mṛtaṃ divyaṃ saṃviddevīṣu tarpakam /
visargāmṛtametāvad bodhākhye hutabhojini // 66
visṛṣṭaṃ cedbhavetsarvaṃ hutaṃ ṣoḍhādhvamaṇḍalam /
yato@nuttaranāthasya visargaḥ kulanāyikā /
tatkṣobhaḥ kādihāntaṃ tatprasarastattvapaddhatiḥ // 67
aṃa iti kuleśvaryā sahito hi kuleśitā /
paro visargaviśleṣastanmayaṃ viśvamucyate // 68
vitprāṇaguṇadehāntarbahirdravyamayīmimām /
arcayejjuhuyāddhyāyeditthaṃ saṃjīvanīṃ kalām // 69
ānandanāḍīyugalaspandanāvahitau sthitaḥ /
enāṃ visarganiḥṣyandasaudhabhūmiṃ prapadyate // 70
śākte kṣobhe kulāveśe sarvanāḍyagragocare /
vyāptau sarvātmasaṃkoce hṛdayaṃ praviśetsudhīḥ // 71
somasūryakalājālaparasparanigharṣataḥ /
agnīṣomātmake dhāmni visargānanda unmiṣet // 72
alaṃ rahasyakathayā guptametatsvabhāvataḥ /
yoginīhṛdayaṃ tatra viśrāntaḥ syātkṛtī budhaḥ // 73
hānādānatiraskāravṛttau rūḍhimupāgataḥ /
abhedavṛttitaḥ paśyedviśvaṃ citicamatkṛteḥ // 74
arthakriyārthitādainyaṃ tyaktvā bāhyāntarātmani /
kharūpe nirvṛtiṃ prāpya phullāṃ nādadaśāṃ śrayet // 75
vaktramantastayā samyak saṃvidaḥ pravikāsayet /
saṃvidakṣamaruccakraṃ jñeyābhinnaṃ tato bhavet // 76
tajjñeyaṃ saṃvidākhyena vahninā pravilīyate /
vilīnaṃ tat trikoṇe@smiñśaktivahnau vilīyate // 77
tatra saṃvedanodārabindusattāsunirvṛtaḥ /
saṃhārabījaviśrānto yogī paramayo bhavet // 78
antarbāhye dvaye vāpi sāmānyetarasundaraḥ /
saṃvitspandastriśaktyātmā saṃkocapravikāsavān // 79
asaṃkocavikāso@pi tadābhāsanatastathā /
antarlakṣyo bahirdṛṣṭiḥ paramaṃ padamaśnute // 80
tataḥ svātantryanirmeye vicitrārthakriyākṛti /
vimarśanaṃ viśeṣākhyaḥ spanda aunmukhyasaṃjñitaḥ // 81
tatra viśrāntimāgacchedyadvīryaṃ mantramaṇḍale /
śāntyādisiddhayastattadrūpatādātmyato yataḥ // 82
divyo yaścākṣasaṃgho@yaṃ bodhasvātantryasaṃjñakaḥ /
so@nimīlita evaitat kuryātsvātmamayaṃ jagat // 83
mahāsāhasasaṃyogavilīnākhilavṛttikaḥ /
puñjībhūte svaraśmyoghe nirbharībhūya tiṣṭhati // 84
akiciccintakastatra spaṣṭadṛgyāti saṃvidam /
yadvisphuliṅgāḥ saṃsārabhasmadāhaikahetavaḥ // 85
taduktaṃ parameśena triśirobhairavāgame /
śṛṇu devi pravakṣyāmi mantrabhūmyāṃ praveśanam // 86
madhyanāḍyordhvagamanaṃ taddharmaprāptilakṣaṇam /
visargāntapadātītaṃ prāntakoṭinirūpitam // 87
adhaḥpravāhasaṃrodhādūrdhvakṣepavivarjanāt /
mahāprakāśamudayajñānavyaktipradāyakam // 88
anubhūya pare dhāmni mātrāvṛttyā puraṃ viśet /
nistaraṅgāvatīrṇā sā vṛttirekā śivātmikā // 89
catuṣṣaḍdvirdviguṇitacakraṣaṭkasamujjvalā /
tatsthaṃ [tstho] vicārayet khaṃ khaṃ khasthaṃ khasthena saṃviśet // 90
khaṃ khaṃ tyaktvā khamāruhya khasthaṃ khaṃ coccarediti /
khamadhyāsyādhikāreṇa padasthāścinmarīcayaḥ // 91
bhāvayedbhāvamantaḥsthaṃ bhāvastho bhāvaniḥspṛhaḥ /
bhāvābhāvagatī ruddhvā bhāvābhāvāvarodhadṛk // 92
ātmāṇukulamūlāni śaktirbhūtiścitī ratiḥ /
śaktitrayaṃ draṣṭṛdṛśyoparaktaṃ tadvivarjitam // 93
etatkhaṃ daśadhā proktamuccāroccāralakṣaṇam /
dhāmasthaṃ dhāmamadhyasthaṃ dhāmodarapuṭīkṛtam // 94
dhāmnā tu bodhayeddhāma dhāma dhāmāntagaṃ kuru /
taddhāma dhāmagatyā tu bhedyaṃ dhāmāntamāntaram // 95
bhedopabhedabhedena bhedaḥ kāryastu madhyataḥ /
iti praveśopāyo@yamāṇavaḥ parikīrtitaḥ // 96
śrīmaheśvaranāthena yo hṛtsthena mamoditaḥ /
śrībrahmayāmale coktaṃ śrīmān rāvo daśātmakaḥ // 97
sthūlaḥ sūkṣmaḥ paro hṛdyaḥ kaṇṭhyastālavya eva ca /
sarvataśca vibhuryo@sau vibhutvapadadāyakaḥ // 98
jitarāvo mahāyogī saṃkrāmetparadehagaḥ /
parāṃ ca vindati vyāptiṃ pratyahaṃ hyabhyaseta tam // 99
tāvadyāvadarāve sā rāvāllīyeta rāviṇī /
atra bhāvanayā dehagatopāyaiḥ pare pathi // 100
vivikṣoḥ pūrṇatāsparśātprāgānandaḥ prajāyate /
tato@pi vidyudāpātasadṛśe dehavarjite // 101
dhāmni kṣaṇaṃ samāveśādudbhavaḥ prasphuṭaṃ plutiḥ /
jalapāṃsuvadabhyastasaṃviddehaikyahānitaḥ // 102
svabalākramaṇāddehaśaithilyāt kampamāpnuyāt /
galite dehatādātmyaniścaye@ntarbhukhatvataḥ // 103
nidrāyate purā yāvanna rūḍhaḥ saṃvidātmani /
tataḥ satyapade rūḍho viśvātmatvena saṃvidam // 104
saṃvidan ghūrṇate ghūrṇirmahāvyāptiryataḥ smṛtā /
ātmanyanātmābhimatau satyāmeva hyanātmani // 105
ātmābhimāno dehādau bandho muktistu tallayaḥ /
ādāvanātmanyātmatve līne labdhe nijātmani // 106
ātmanyanātmatānāśe mahāvyāptiḥ pravartate /
ānanda udbhavaḥ kampo nindrā ghūrṇiśca pañcakam // 107
ityuktamata eva śrīmālinīvijayottare /
pradarśite@sminnānandaprabhṛtau pañcake yadā // 108
yogī viśettadā tattaccakreśatvaṃ haṭhādvrajet /
yathā sarveśinā bodhenākrāntāpi tanuḥ kvacit // 109
kiṃcitkartuṃ prabhavati cakṣuṣā rūpasaṃvidam /
tathaiva cakre kutrāpi praveśātko@pi saṃbhavet // 110
ānandacakraṃ vahnyaśri kanda udbhava ucyate /
kampo hṛttālu nidrā ca ghūrṇiḥ syādūrdhvakuṇḍalī // 111
etacca sphuṭamevoktaṃ śrīmantraiśirase mate /
evaṃ pradarśitoccāraviśrāntihṛdayaṃ param // 112
yattadavyaktaliṅgaṃ nṛśivaśaktyavibhāgavat /
atra viśvamidaṃ līnamatrāntaḥsthaṃ ca gamyate // 113
idaṃ tallakṣaṇaṃ pūrṇaśaktibhairavasaṃvidaḥ /
dehagādhvasamunmeṣe samāveśastu yaḥ sphuṭaḥ // 114
ahantācchāditonmeṣibhāvedaṃbhāvayuk sa ca /
vyaktāvyaktamidaṃ liṅgaṃ mantravīryaṃ parāparam // 115
naraśaktisamunmeṣi śivarūpādvibheditam /
yannyakkṛtaśivāhantāsamāveśaṃ vibhedavat // 116
viśeṣaspandarūpaṃ tad vyaktaṃ liṅgaṃ cidātmakam /
vyaktātsiddhiprasavo vyaktāvyaktāddvayaṃ vimokṣaśca /
avyaktādbalamādyaṃ parasya nānuttare tviyaṃ carcā // 117
ātmākhyaṃ yadvyaktaṃ naraliṅgaṃ tatra viśvamarpayataḥ /
vyaktāvyaktaṃ tasmādgalite tasmiṃstadavyaktam // 118
tenātmaliṅgametat parame śivaśaktyaṇusvabhāvamaye /
avyakte viśrāmyati nānuttaradhāmagā tviyaṃ carcā // 119
ekasya spandanasyaiṣā traidhaṃ bhedavyavasthitiḥ /
atra liṅge sadā tiṣṭhet pūjāviśrāntitatparaḥ // 120
yoginīhṛdayaṃ liṅgamidamānandasundaram /
bījayonisamāpattyā sūte kāmapi saṃvidam // 121
atra prayāsavirahātsarvo@sau devatāgaṇaḥ /
ānandapūrṇe dhāmnyāste nityoditacidātmakaḥ // 122
atra bhairavanāthasya sasaṃkocavikāsikā /
bhāsate durghaṭā śaktirasaṃkocavikāsinaḥ // 123
etalliṅgasamāpattivisargānandadhārayā /
siktaṃ tadeva sadviśvaṃ śaśvannavanavāyate // 124
anuttare@bhyupāyo@tra tādrūpyādeva varṇitaḥ /
jvaliteṣvapi dīpeṣu gharmāṃśuḥ kiṃ na bhāsate // 125
artheṣu tadbhogavidhau tadutthe duḥkhe sukhe vā galitābhiśaṅkam /
anāviśanto@pi nimagnacittā jānanti vṛttikṣayasaukhyamantaḥ // 126
satyevātmani citsvabhāvamahasi svānte tathopaktiyāṃ tasmai kurvati tatpracāravivaśe satyakṣavarge@pi ca /
satsvartheṣu sukhādiṣu sphuṭataraṃ yadbhedavandhyodayaṃ yogī tiṣṭhati pūrṇaraśmivibhavastattattvamācīyatām // 127
ityuccāravidhiḥ proktaḥ karaṇaṃ pravivicyate /
taccetthaṃ triśiraḥśāstre parameśena bhāṣitam // 128
grāhyagrāhakacidvyāptityāgākṣepaniveśanaiḥ /
karaṇaṃ saptadhā prāhurabhyāsaṃ bodhapūrvakam // 129
tadvyāptipūrvamākṣepe karaṇaṃ svapratiṣṭhatā /
guruvaktrācca boddhavyaṃ karaṇaṃ yadyapi sphuṭam // 130
tathāpyāgamarakṣārthaṃ tadagre varṇayiṣyate /
ukto ya eṣa uccārastatra yo@sau sphuran sthitaḥ // 131
avyaktānukṛtiprāyo dhvanirvarṇaḥ sa kathyate /
sṛṣṭisaṃhārabījaṃ ca tasya mukhyaṃ vapurviduḥ // 132
tadabhyāsavaśādyāti kramādyogī cidātmatām /
tathā hyanacke sācke vā kādau sānte punaḥpunaḥ // 133
smṛte proccārite vāpi sā sā saṃvitprasūyāte /
bāhyārthasamayāpekṣā ghaṭādyā dhvanayo@pi ye // 134
te@pyarthabhāvanāṃ kuryurmanorājyavadātmani /
taduktaṃ parameśena bhairavo vyāpako@khile // 135
iti bhairavaśabdasya saṃtatoccāraṇācchivaḥ /
śrīmattraiśirase@pyuktaṃ mantroddhārasya pūrvataḥ // 136
smṛtiśca smaraṇaṃ pūrvaṃ sarvabhāveṣu vastutaḥ /
mantrasvarūpaṃ tadbhāvyasvarūpāpattiyojakam // 137
smṛtiḥ svarūpajanikā sarvabhāveṣu rañjikā /
anekākārarūpeṇa sarvatrāvasthitena tu // 138
svasvabhāvasya saṃprāptiḥ saṃvittiḥ paramārthataḥ /
vyaktiniṣṭhā tato viddhi sattā sā kīrtitā parā // 139
kiṃ punaḥ samayāpekṣāṃ vinā ye bījapiṇḍakāḥ /
saṃvidaṃ spandapantyete neyuḥ saṃvidupāyatām // 140
vācyābhāvādudāsīnasaṃvitspandātsvadhāmataḥ /
prāṇollāsanirodhābhyāṃ bījapiṇḍeṣu pūrṇatā // 141
sukhasītkārasatsamyaksāmyaprathamasaṃvidaḥ /
saṃvedanaṃ hi prathamaṃ sparśo@nuttarasaṃvidaḥ // 142
hṛtkaṇṭhyoṣṭhyatridhāmāntarnitarāṃ pravikāsini /
caturdaśaḥ praveśo ya ekīkṛtatadātmakaḥ // 143
tato visargoccārāṃśe dvādaśāntapathāvubhau /
hṛdayena sahaikadhyaṃ nayate japatatparaḥ // 144
kandahṛtkaṇṭhatālvagrakauṇḍilīprakriyāntataḥ /
ānandamadhyanāḍyantaḥ spandanaṃ bījamāvahet // 145
saṃhārabījaṃ khaṃ hṛtsthamoṣṭhyaṃ phullaṃ svamūrdhani /
tejastryaśraṃ tālukaṇṭhe bindurūrdhvapade sthitaḥ // 146
ityenayā budho yuktyā varṇajapyaparāyaṇaḥ /
anuttaraṃ paraṃ dhāma praviśedacirāt sudhīḥ // 147
varṇaśabdena nīlādi yadvā dīkṣottare yathā /
saṃhāranragnimaruto rudrabinduyutānsmaret // 148
hṛdaye tanmayo lakṣyaṃ paśyetsaptadinādatha /
visphuliṅgāgnivannīlapītaraktādicitritam // 149
jājvalīti hṛdambhoje bījadīpaprabodhitam /
dīpavajjvalito bindurbhāsate vighanārkavat // 150
svayaṃbhāsātmanānena tādātmyaṃ yātyananyadhīḥ /
śivena hematāṃ yadvattāmraṃ sūtena vedhitam // 151
upalakṣaṇametacca sarvamantreṣu lakṣayet /
yadyatsaṃkalpasaṃbhūtaṃ varṇajālaṃ hi bhautikam // 152
tat saṃvidādhikyavaśādabhautikamiva sthitam /
atastathāvidhe rūpe rūḍho rohati saṃvidi // 153
anācchāditarūpāyāmanupādhau prasannadhīḥ /
nīle pīte sukhe duḥkhe saṃvidrūpamakhaṇḍitam // 154
gurubhirbhāṣitaṃ tasmādupāyeṣu vicitratā /
uccārakaraṇadhyānavarṇairebhiḥ pradarśitaḥ // 155
anuttarapadaprāptāvabhyupāyavidhikramaḥ /
akiṃciccintanaṃ vīryaṃ bhāvanāyāṃ ca sā punaḥ // 156
dhyāne tadapi coccāre karaṇe so@pi taddhvanau /
sa sthānakalpane bāhyamiti kramamupāśrayet // 157
laṅghanena paro yogī mandabuddhiḥ krameṇa tu /
vīryaṃ vinā yathā ṣaṇṭhastasyāpyastyatha vā balam /
mṛtadeha iveyaṃ syādbāhyāntaḥparikalpanā // 158
ityāṇave@nuttaratābhyupāyaḥ prokto nayaḥ spaṣṭapathena bāhyaḥ // 159a

:C6 atha śrītantrāloke

sthānaprakalpākhyatayā sphuṭastu bāhyo@bhyupāyaḥ pravivicyate@tha // 1b
sthānabhedastridhā proktaḥ prāṇe dehe bahistathā /
prāṇaśca pañcadhā dehe dvidhā bāhyāntaratvataḥ // 2
maṇḍalaṃ sthaṇḍilaṃ pātramakṣasūtraṃ sapustakam /
liṅgaṃ tūraṃ paṭaḥ pustaṃ pratimā mūrtireva ca // 3
ityekādaśadhā bāhyaṃ punastadbahudhā bhavet /
tatra prāṇāśrayaṃ tāvadvidhānamupadiśyate // 4
adhvā samasta evāyaṃ ṣaḍvidho@pyativistṛtaḥ /
yo vakṣyate sa ekatra prāṇe tāvatpratiṣṭhitaḥ // 5
adhvanaḥ kalanaṃ yattatkramākramatayā sthitam /
kramākramau hi citraikakalanā bhāvagocare // 6
kramākramātmā kālaśca paraḥ saṃvidi vartate /
kālī nāma parā śaktiḥ saiva devasya gīyate // 7
saiva saṃvidbahiḥ svātmagarbhībhūtau kramākramau /
sphuṭayantī prarohaṇa prāṇavṛttiriti sthitā // 8
saṃvinmātraṃ hi yacchuddhaṃ prakāśaparamārthakam /
tanmeyamātmanaḥ projjhya viviktaṃ bhāsate nabhaḥ // 9
tadeva śūnyarūpatvaṃ saṃvidaḥ parigīyate /
neti neti vimarśena yogināṃ sā parā daśā // 10
sa eva khātmā meye@sminbhedite svīkriyonmukhaḥ /
patansamucchalattvena prāṇaspandormisaṃjñitaḥ // 11
tenāhuḥ kila saṃvitprākprāṇe pariṇatā tathā /
antaḥkaraṇatattvasya vāyurāśrayatāṃ gataḥ // 12
iyaṃ sā prāṇanāśaktirāntarodyogadohadā /
spandaḥ sphurattā viśrāntirjīvo hṛtpratibhā matā // 13
sā prāṇavṛttiḥ prāṇādyai rūpaiḥ pañcabhirātmasāt /
dehaṃ yatkurute saṃvitpūrṇastenaiṣa bhāsate // 14
prāṇanāvṛttitādātmyasaṃvitkhacitadehajām /
ceṣṭāṃ paśyantyato mugdhā nāstyanyaditi manvate // 15
tāmeva bālamūrkhastrīprāyaveditṛsaṃśritām /
matiṃ pramāṇīkurvantaścārvākāstattvadarśinaḥ // 16
teṣāṃ tathā bhāvanā caddārḍhyameti nirantaram /
taddehabhaṅge suptāḥ syurātādṛgvāsanākṣayāt // 17
tadvāsanākṣaye tveṣāmakṣīṇaṃ vāsanāntaram /
buddhaṃ kutaścitsaṃsūte vicitrāṃ phalasampadam // 18
adārḍhyaśaṅkanātprācyavāsanātādavasthyataḥ /
anyakartavyaśaithilyātsaṃbhāvyānuśayatvataḥ // 19
atadrūḍhānyajanatākartavyaparilopanāt /
nāstikyavāsanāmāhuḥ pāpātpāpīyasīmimām // 20
alamaprastutenātha prakṛtaṃ pravivicyate /
yāvānsamasta evāyamadhvā prāṇe pratiṣṭhitaḥ // 21
dvidhā ca so@dhvā kriyayā mūrtyā ca pravibhajyate /
prāṇa eva śikhā śrīmattriśirasyuditā hi sā // 22
baddhā yāgādikāle tuṃ niṣkalatvācchivātmikā /
yato@horātramadhye@syāścaturviṃśatidhā gatiḥ // 23
prāṇavikṣeparandhrākhyaśataiścitraphalapradā /
kṣapā śaśī tathāpāno nāda ekatra tiṣṭhati // 24
jīvādityo na codgacchettuṭyardhaṃ sāndhyamīdṛśam /
ūrdhvavaktro raviścandro@dhomukho vahnirantare // 25
mādhyāhnikī mokṣadā syādvyomamadhyasthito raviḥ /
anastamitasāro hi jantucakraprabodhakaḥ // 26
binduḥ prāṇo hyahaścaiva ravirekatra tiṣṭhati /
mahāsandhyā tṛtīyā tu supraśāntātmikā sthitā // 27
evaṃ baddhā śikhā yatra tattatphalaniyojikā /
ataḥ saṃvidi sarvo@yamadhvā viśramya tiṣṭhati // 28
amūrtāyāḥ sarvagatvānniṣkriyāyāśca saṃvidaḥ /
mūrtikriyābhāsanaṃ yatsa evādhvā maheśituḥ // 29
adhvā krameṇa yātavye pade saṃprāptikāraṇam /
dvaitināṃ bhogyabhāvāttu prabuddhānāṃ yato@dyate // 30
iha sarvatra śabdānāmanvarthaṃ carcayedyataḥ /
uktaṃ śrīmanniśācāre saṃjñātra trividhā matā // 31
naimittikī prasiddhā ca tathānyā pāribhāṣikī /
pūrvatve vā pradhānaṃ syāttatrāntarbhāvayettataḥ // 32
ato@dhvaśabdasyokteyaṃ niruktirnoditāpi cet /
kvacitsvabuddhyā sāpyūhyā kiyallekhyaṃ hi pustake // 33
tatra kriyābhāsanaṃ yatso@dhvā kālāhva ucyate /
varṇamantrapadābhikhyamatrāste@dhvatrayaṃ sphuṭam // 34
yastu mūrtyavabhāsāṃśaḥ sa deśādhvā nigadyate /
kalātattvapurābhikhyamantarbhūtamiha trayam // 35
trikadvaye@tra pratyekaṃ sthūlaṃ sūkṣmaṃ paraṃ vapuḥ /
yato@sti tena sarvo@yamadhvā ṣaḍvidha ucyate // 36
ṣaḍvidhādadhvanaḥ prācyaṃ yadetattritayaṃ punaḥ /
eṣa eva sa kālādhvā prāṇe spaṣṭaṃ pratiṣṭhitaḥ // 37
tattavamadhyasthitātkālādanyo@yaṃ kāla ucyate /
eṣa kālo hi devasya viśvābhāsanakāriṇī // 38
kriyāśaktiḥ samastānāṃ tattvānāṃ ca paraṃ vapuḥ /
etadīśvaratattvaṃ tacchivasya vapurucyate // 39
udriktābhogakāryātmaviśvaikātmyamidaṃ yataḥ /
etadīśvararūpatvaṃ paramātmani yatkila // 40
tatpramātari māyīye kālatattvaṃ nigadyate /
śivādiśuddhavidyāntaṃ yacchivasya svakaṃ vapuḥ // 41
tadeva puṃso māyādirāgāntaṃ kañcukībhavet /
anāśritaṃ yato māyā kalāvidye sadāśivaḥ // 42
īśvaraḥ kālaniyatī sadvidyā rāga ucyate /
anāśritaḥ śūnyamātā buddhimātā sadāśivaḥ // 43
īśvaraḥ prāṇamātā ca vidyā dehapramātṛtā /
anāśrayo hi śūnyatvaṃ jñānameva hi buddhitā // 44
viśvātmatā ca prāṇatvaṃ dehe vedyaikatānatā /
tena prāṇapathe viśvākalaneyaṃ virājate // 45
yena rūpeṇa tadvacmaḥ sadbhistadavadhīyatām /
dvādaśāntāvadhāvasmindehe yadyapi sarvataḥ // 46
otaprotātmakaḥ prāṇastathāpītthaṃ na susphuṭaḥ /
yatno jīvanamātrātmā tatparaśca dvidhā mataḥ // 47
saṃvedyaścāpyasaṃvedyo dvidhetthaṃ bhidyate punaḥ /
sphuṭāsphuṭatvāddvaividhyaṃ pratyekaṃ paribhāvayet // 48
saṃvedyajīvanābhikhyaprayatnaspandasundaraḥ /
prāṇaḥ kandātprabhṛtyeva tathāpyatra na susphuṭaḥ // 49
kandādhārātprabhṛtyeva vyavasthā tena kathyate /
svacchandaśāstre nāḍīnāṃ vāyvādhāratayā sphuṭam // 50
tatrāpi tu prayatno@sau na saṃvedyatayā sthitaḥ /
vedyayatnāttu hṛdayātprāṇacāro vibhajyate // 51
prabhoḥ śivasya yā śaktirvāmā jyeṣṭhā ca raudrikā /
satadanyatamāvātmaprāṇau yatnavidhāyinau // 52
prabhuśaktiḥ kvacinmukhyā yathāṅgamarudīraṇe /
ātmaśaktiḥ kvacitkandasaṃkocaspandane yathā // 53
prāṇaśaktiḥ kvacitprāṇacāre hārde yathā sphuṭam /
trayaṃ dvayaṃ vā mukhyaṃ syādyogināmavadhāninām // 54
avadhānādadṛṣṭāṃśādbalavattvādatheraṇāt /
viparyayo@pi prāṇātmaśaktīnāṃ mukhyatāṃ prati // 55
vāmā saṃsāriṇāmīśā prabhuśaktirvidhāyinī /
jyeṣṭhā tu suprabuddhānāṃ bubhutsūnāṃ ca raudrikā // 56
vāmā saṃsāravamanā jyeṣṭhā śivamayī yataḥ /
drāvayitrī rujāṃ raudrī roddhrī cākhilakarmaṇām // 57
sṛṣṭyāditattvamajñātvā na mukto nāpi mocayet /
uktaṃ ca śrīyogacāre mokṣaḥ sarvaprakāśanāt // 58
utpattisthitisaṃhārān ye na jānanti yoginaḥ /
na muktāste tadajñānabandhanaikādhivāsitāḥ // 59
sṛṣṭyādayaśca te sarve kālādhīnā na saṃśayaḥ /
sa ca prāṇātmakastasmāduccāraḥ kathyate sphuṭaḥ // 60
hṛdayātprāṇacāraśca nāsikyadvādaśāntataḥ /
ṣaṭtriṃśadaṅgulo jantoḥ sarvasya svāṅgulakramāt // 61
kṣodiṣṭhe vā mahiṣṭhe vā dehe tādṛśa eva hi /
vīryamojo balaṃ spandaḥ prāṇacāraḥ samaṃ tataḥ // 62
ṣaṭtriṃśadaṅgule cāre yadgamāgamayugmakam /
nālikātithimāsābdatatsaṅghro@tra sphuṭaṃ sthitaḥ // 63
tuṭiḥ sapādāṅgulayukprāṇastāḥ ṣoḍaśocchvasan /
niḥśvasaṃścātra caṣakaḥ sapañcāṃśe@ṅgule@ṅgule // 64
śvāsapraśvāsayornālī proktāhorātra ucyate /
navāṅgulāmbudhituṭau praharāste@bdhayo dinam // 65
nirgame@ntarniśenendū tayoḥ saṃdhye tuṭerdale /
ketuḥ sūrye vidhau rāhurbhaumādervārabhāginaḥ // 66
praharadvayamanyeṣāṃ grahāṇāmudayo@ntarā /
siddhirdavīyasī mokṣo@bhicāraḥ pāralaukikī // 67
aihikī dūranaikaṭyātiśayā praharāṣṭake /
madhyāhnamadhyaniśayorabhijinmokṣabhogadā // 68
nakṣatrāṇāṃ tadanyeṣāmudayo madhyataḥ kramāt /
nāgā lokeśamūrtīśā gaṇeśā jalatattvataḥ // 69
pradhānāntaṃ nāyakāśca vidyātattvādhināyakāḥ /
sakalādyāśca kaṇṭhyoṣṭhyaparyantā bhairavāstathā // 70
śaktayaḥ pārameśvaryo vāmaśā vīranāyakāḥ /
aṣṭāvaṣṭau ye ya itthaṃ vyāpyavyāpakatājuṣaḥ // 71
sthūlasūkṣmāḥ kramātteṣāmudayaḥ praharāṣṭake /
dine krūrāṇi saumyāni rātrau karmāṇyasaṃśayam // 72
krūratā saumyatā vābhisandherapi nirūpitā /
dinarātrikṣaye muktiḥ sā vyāptidhyānayogataḥ // 73
te coktāḥ parameśena śrīmadvīrāvalīkule /
sitāsitau dīrghahrasvau dharmādharmau dinakṣape // 74
kṣīyete yadi taddīkṣā vyāptyā dhyānena yogataḥ /
ahorātraḥ prāṇacāre kathito māsa ucyate // 75
dinaṃ kṛṣṇo niśā śuklaḥ pakṣau karmasu pūrvavat /
yāḥ ṣoḍaśoktāstithayastāsu ye pūrvapaścime // 76
tayostu viśramo@rdhe@rdhe tithyaḥ pañcadaśetarāḥ /
sapāde dvyaṅgule tithyā ahorātro vibhajyate // 77
prakāśaviśramavaśāttāveva hi dinakṣape /
saṃvitpratikṣaṇaṃ yasmātprakāśānandayoginī // 78
tau klṛptau yāvati tayā tāvatyeva dinakṣape /
yāvatyeva hi saṃvittiruditoditasusphuṭā // 79
tāvāneva kṣaṇaḥ kalpo nimeṣo vā tadastvapi /
yāvānevodayo vittervedyaikagrahatatparaḥ // 80
tāvadevāstamayanaṃ veditṛsvātmacarvaṇam /
vedye ca bahirantarvā dvaye vātha dvayojjhite // 81
sarvathā tanmayībhūtirdinaṃ vettṛsthatā niśā /
veditā vedyaviśrānto vettā tvantarmukhasthitiḥ // 82
purā vicārayanpaścātsattāmātrasvarūpakaḥ /
jāgradveditṛtā svapno vettṛbhāvaḥ purātanaḥ // 83
paraḥ suptaṃ kṣaye rātridinayosturyamadvayam /
kadācidvastuviśrāntisāmyenātmani carvaṇam // 84
vedyavedakasāmyaṃ tat sā rātridinatulyatā /
vedye viśrāntiradhikā dinadairghyāya tatra tu // 85
nyūnā syātsvātmaviśrāntirviparīte viparyayaḥ /
svātmautsukye prabuddhe hi vedyaviśrāntiralpikā // 86
itthameva divārātrinyūnādhikyakramaṃ vadet /
yathā deheṣvahorātranyūnādhikyādi no samam // 87
tathā pureṣvapītyevaṃ tadviśeṣeṇa noditam /
śrītraiyambakasantānavitatāmbarabhāskaraḥ // 88
dinarātrikramaṃ me śrīśaṃbhuritthamapaprathat /
śrīsantānagurustvāha sthānaṃ buddhāprabuddhayoḥ // 89
hṛda ārabhya yattena rātrindivavibhājanam /
tadasatsitapakṣe@ntaḥ praveśollāsabhāgini // 90
abuddhasthānamevaitaddinatvena kathaṃ bhavet /
alaṃ vānena nedaṃ vā mama prāṅmatamatsaraḥ // 91
heye tu darśite śiṣyāḥ satpathaikāntadarśinaḥ /
vyākhyātaḥ kṛṣṇapakṣo ya statra prāṇagataḥ śaśī // 92
āpyāyanātmanaikaikāṃ kalāṃ pratitithi tyajet /
dvādaśāntasamīpe tu yāsau pañcadaśī tuṭiḥ // 93
sāmāvasyātra sa kṣīṇaścandraḥ prāṇārkamāviśet /
uktaṃ śrīkāmikāyāṃ ca nordhve@dhaḥ prakṛtiḥ parā /
ardhārdhe kramate māyā dvikhaṇḍā śivarūpiṇī // 94
candrasūryātmanā dehaṃ pūrayetpravilāpayet /
amṛtaṃ candrarūpeṇa dvidhā ṣoḍaśadhā punaḥ // 95
pivanti ca surāḥ sarve daśapañca parāḥ kalāḥ /
amā śeṣaguhāntaḥsthāmāvāsyā viśvatarpiṇī // 96
evaṃ kalāḥ pañcadaśa kṣīyante śaśinaḥ kramāt /
āpyāyinyamṛtābrūpatādātmyātṣoḍaśī na tu // 97
tatra pañcadaśī yāsau tuṭiḥ prakṣīṇacandramāḥ /
tadūrdhvagaṃ yattuṭyardhaṃ pakṣasaṃdhiḥ sa kīrtitaḥ // 98
tasmādviśramatuṭyardhādāmāvasyaṃ purādalam /
paraṃ prātipadaṃ cārdhamiti saṃdhiḥ sa kalpyate // 99
tatra prātipade tasmiṃstuṭyardhārdhe purādalam /
āmāvasyaṃ tithicchedātkuryātsūryagrahaṃ viśat // 100
tatrārkamaṇḍale līnaḥ śaśī sravati yanmadhu /
taptatvāttatpibedindusahabhūḥ siṃhikāsutaḥ // 101
arkaḥ pramāṇaṃ somastu meyaṃ jñānakriyātmakau /
rāhurmāyāpramātā syāttadācchādanakovidaḥ // 102
tata eva tamorūpo vilāpayitumakṣamaḥ /
tatsaṃghaṭṭādvayollāso mukhyo mātā vilāpakaḥ // 103
arkendurāhusaṃghaṭṭāt pramāṇaṃ vedyavedakau /
advayena tatastena puṇya eṣa mahāgrahaḥ // 104
amāvasyāṃ vināpyeṣa saṃghaṭṭaścenmahāgrahaḥ /
yathārke meṣage rāhāvaśvinīsthe@śvinīdine // 105
āmāvāsyaṃ yadā tvardhaṃ līnaṃ prātipade dale /
pratipacca viśuddhā syāttanmokṣo dūrage vidhau // 106
grāsamokṣāntare snānadhyānahomajapādikam /
laukikālaukikaṃ bhūyaḥphalaṃ syātpāralaukikam // 107
grāsyagrāsakatākṣobhaprakṣaye kṣaṇamāviśan /
mokṣabhāgdhyānapūjādi kurvaṃścandrārkayorgrahe // 108
tithiccheda ṛṇaṃ kāso vṛddhirniḥśvasanaṃ dhanam /
ayatnajaṃ yatnajaṃ tu recanādatha rodhanāt // 109
evaṃ prāṇe viśati citsūrya induṃ sudhāmayam /
ekaikadhyena bodhāṃśu kalayā paripūrayet // 110
kramasaṃpūraṇāśāliśaśāṅkāmṛtasundarāḥ /
tuṭyaḥ pañcadaśaitāḥ syustithayaḥ sitapakṣagāḥ // 111
antyāyāṃ pūrṇamastuṭyāṃ pūrvavatpakṣasandhitā /
indugrahaśca pratipatsandhau pūrvapraveśataḥ // 112
aihikaṃ grahaṇe cātra sādhakānāṃ mahāphalam /
prāgvadanyadayaṃ māsaḥ prāṇacāre@bda ucyate // 113
ṣaṭsu ṣaṭsvaṅguleṣvarko hṛdayānmakarādiṣu /
tiṣṭhanmāghāḍhikaṃ ṣaṭkaṃ kuryāttaccottarāyaṇam // 114
saṃkrāntitritaye vṛtte bhukte cāṣṭādaśāṅgule /
meṣaṃ prāpte ravau puṇyaṃ viṣuvatpāralaukikam // 115
praveśe tu tulāsthe@rke tadeva viṣuvadbhavet /
iha siddhipradaṃ caitaddakṣiṇāyanagaṃ tataḥ // 116
garbhatā prodbubhūṣiṣyadbhāvaścāthodbubhūṣutā /
udbhaviṣyattvamudbhūtiprārambho@pyudbhavasthitiḥ // 117
janma sattā pariṇatirvṛddhirhrāsaḥ kṣayaḥ kramāt /
makarādīni tenātra kriyā sūte sadṛkphalam // 118
āmutrike jhaṣaḥ kumbho mantrādeḥ pūrvasevane /
catuṣkaṃ kila mīnādyamantikaṃ cottarottaram // 119
praveśe khalu tatraiva śāntipuṣṭyādisundaram /
karma syādaihikaṃ tacca dūradūraphalaṃ kramāt // 120
nirgame dinavṛddhiḥ syādviparīte viparyayaḥ /
varṣe@smiṃstithayaḥ pañca pratyaṅgulamiti kramaḥ // 121
tatrāpyahorātravidhiriti sarvaṃ hi pūrvavat /
prāṇīye varṣa etasminkārtikādiṣu dakṣataḥ // 122
pitāmahāntaṃ rudrāḥ syurdvādaśāgre@tra bhāvinaḥ /
prāṇe varṣodayaḥ prokto dvādaśābdodayo@dhunā // 123
kharasāstithya ekasminnekasminnaṅgule kramāt /
dvādaśābdodaye te ca caitrādyā dvādaśoditāḥ // 124
caitre mantroditiḥ so@pi tālunyukto@dhunā punaḥ /
hṛdi caitroditistena tatra mantrodayo@pi hi // 125
pratyaṅgulaṃ tithīnāṃ tu triśate parikalpite /
sapañcāṃśāṅgule@bdaḥ syātprāṇe ṣaṣṭyabdatā punaḥ // 126
śatāni ṣaṭ sahasrāṇi caikaviṃśatirityayam /
vibhāgaḥ prāṇagaḥ ṣaṣṭivarṣāhorātra ucyate // 127
praharāharniśāmāsaṛtvabdaraviṣaṣṭigaḥ /
yaśchedastatra yaḥ sandhiḥ sa puṇyo dhyānapūjane // 128
iti prāṇodaye yo@yaṃ kālaḥ śaktyekavigrahaḥ /
viśvātmāntaḥsthitastasya bāhye rūpaṃ nirūpyate // 129
ṣaṭ prāṇāścaṣakasteṣāṃ ṣaṣṭirnālī ca tāstathā /
tithistattriṃśatā māsaste dvādaśa tu vatsaraḥ // 130
abdaṃ pitryastvahorātra udagdakṣiṇato@yanāt /
pitṝṇāṃ yatsvamānena varṣaṃ taddivyamucyate // 131
ṣaṣṭyadhikaṃ ca triśataṃ varṣāṇāmatra mānuṣam /
tacca dvādaśabhirhatvā māsasaṃkhyātra labhyate // 132
tāṃ punastriṃśatā hatvāhorātrakalpanā vadet /
hatvā tāṃ caikaviṃśatyā sahasraiḥ ṣaṭśatena ca // 133
prāṇasaṃkhyāṃ vadettatra ṣaṣṭyādyabdodayaṃ punaḥ /
uktaṃ ca gurubhiḥ śrīmadrauravādisvavṛttiṣu // 134
devānāṃ yadahorātraṃ mānuṣāṇāṃ sa hāyanaḥ /
śatatrayeṇa ṣaṣṭyā ca nṝṇāṃ vibudhavatsaraḥ // 135
śrīmatsvacchandaśāstre ca tadeva matamīkṣyate /
pitṝṇāṃ tadahorātramityupakramya pṛṣṭhataḥ // 136
evaṃ daivastvahorātra iti hyaikyopasaṃhṛtiḥ /
tena ye guravaḥ śrīmatsvacchandoktidvayāditaḥ // 137
pitryaṃ varṣaṃ divyadinamūcurbhrāntā hi te mudhā /
divyārkābdasahasrāṇi yugeṣu caturāditaḥ // 138
ekaikahānyā tāvadbhiḥ śataisteṣvaṣṭa saṃdhayaḥ /
caturyugaikasaptatyā manvantaste caturdaśa // 139
brahmaṇo@hastatra cendrāḥ kramādyānti caturdaśa /
brahmāho@nte kālavahnerjvālā yojanalakṣiṇī // 140
dagdhvā lokatrayaṃ dhūmāttvanyatprasvāpayettrayam /
nirayebhyaḥ purā kālavahnervyaktiryatastataḥ // 141
vibhuradhaḥsthito@pīśa iti śrīrauravaṃ matam /
brahmaniḥśvāsanirdhūte bhasmani svedavāriṇā // 142
tadīyenāplutaṃ viśvaṃ tiṣṭhettāvanniśāgame /
tasminniśāvadhau sarve pudgalāḥ sūkṣmadehagāḥ // 143
agnivegeritā loke jane syurlayakevalāḥ /
kūṣmāṇḍahāṭakādyāstu krīḍanti mahadālaye // 144
niśākṣaye punaḥ sṛṣṭiṃ kurute tāmasāditaḥ /
svakavarṣaśatānte@sya kṣayastadvaiṣṇavaṃ dinam // 145
rātriśca tāvatītyevaṃ viṣṇurudraśatābhidhāḥ /
kramātsvasvaśatānteṣu naśyantyatrāṇḍalopataḥ // 146
abādyavyaktatattvānteṣvitthaṃ varṣaśataṃ kramāt /
dinarātrivibhāgaḥ syāt svasvāyuḥśatamānataḥ // 147
brahmaṇaḥ pralayollāsasahasraistu rasāgnibhiḥ /
avyaktastheṣu rudreṣu dinaṃ rātriśca tāvatī // 148
tadā śrīkaṇṭha eva syātsākṣātsaṃhārakṛtprabhuḥ /
sarve rudrāstathā mūle māyāgarbhādhikāriṇaḥ // 149
avyaktākhye hyāviriñcācchrīkaṇṭhena sahāsate /
nivṛttādhaḥsthakarmā hi brahmā tatrādhare dhiyaḥ // 150
na bhoktā jño@dhikāre tu vṛtta eva śivībhavet /
sa eṣo@vāntaralayastatkṣaye sṛṣṭirucyate // 151
sāṃkhyavedādisaṃsiddhāñchrīkaṇṭhastadaharmukhe /
sṛjatyeva punastena na samyaṅmuktirīdṛśī // 152
pradhāne yadahorātraṃ tajjaṃ varṣaśataṃ vibhoḥ /
śrīkaṇṭhasyāyuretacca dinaṃ kañcukavāsinām // 153
tatkramānniyatiḥ kālo rāgo vidyā kaletyamī /
yāntyanyonyaṃ layaṃ teṣāmāyurgāhanikaṃ dinam // 154
taddinaprakṣaye viśvaṃ māyāyāṃ pravilīyate /
kṣīṇāyāṃ niśi tāvatyāṃ gahaneśaḥ sṛjetpunaḥ // 155
evamavyaktakālaṃ tu parārdhairdaśabhirjahi /
māyāhastāvatī rātrirbhavetpralaya eṣa saḥ // 156
māyākālaṃ parārdhānāṃ guṇayitvā śatena tu /
aiśvaro divaso nādaḥ prāṇātmātra sṛjejjagat // 157
tāvatī caiśvarī rātriryatra prāṇaḥ praśāmyati /
prāṇagarbhasthamapyatra viśvaṃ sauṣumnavartmanā // 158
prāṇe brahmavile śānte saṃvidyāpyavaśiṣyate /
aṃśāṃśikāto@pyetasyāḥ sūkṣmasūkṣmataro layaḥ // 159
guṇayitvaiśvaraṃ kālaṃ parārdhānāṃ śatena tu /
sādāśivaṃ dinaṃ rātrirmahāpralaya eva ca // 160
sadāśivaḥ svakālānte bindvardhendunirodhikāḥ /
ākramya nāde līyeta gṛhītvā sacarācaram // 161
nādo nādāntavṛttyā tu bhittvā brahmabilaṃ haṭhāt /
śaktitattve layaṃ yāti nijakālaparikṣaye // 162
etāvacchaktitattve tu vijñeyaṃ khalvaharniśam /
śaktiḥ svakālavilaye vyāpinyāṃ līyate punaḥ // 163
vyāpinyā taddivārātraṃ līyate sāpyanāśrite /
parārdhakoṭyā hatvāpi śaktikālamanāśrite // 164
dinaṃ rātriśca tatkāle parārdhaguṇite@pi ca /
so@pi yāti layaṃ sāmyasaṃjñe sāmanase pade // 165
sa kālaḥ sāmyasaṃjñaḥ syānnityo@kalyaḥ kalātmakaḥ /
yattatsāmanasaṃ rūpaṃ tatsāmyaṃ brahma viśvagam // 166
ataḥ sāmanasātkālānnimeṣonmeṣamātrataḥ /
tuṭyādikaṃ parārdhāntaṃ sūte saivātra niṣṭhitam // 167
daśaśatasahasramayutaṃ lakṣaniyutakoṭi sārbudaṃ vṛndam /
kharvanikharve śaṃkhābjajaladhimadhyāntamatha parārdhaṃ ca // 168
ityekasmātprabhṛti hi daśadhā daśadhā krameṇa kalayitvā /
ekādiparārdhānteṣvaṣṭādaśasu sthitiṃ brūyāt // 169
catvāra ete pralayā mukhyāḥ sargāśca tatkalāḥ /
bhūmūlanaiśaśaktisthāstadevāṇḍacatuṣṭayam // 170
kālāgnirbhuvi saṃhartā māyānte kālatattvarāṭ /
śrīkaṇṭho mūla ekatra sṛṣṭisaṃhārakārakaḥ // 171
tallayo vāntarastasmādekaḥ sṛṣṭilayeśitā /
śrīmānaghoraḥ śaktyante saṃhartā sṛṣṭikṛcca saḥ // 172
tatsṛṣṭau sṛṣṭisaṃhārā niḥsaṃkhyā jagatāṃ yataḥ /
antarbhūtāstataḥ śāktī mahāsṛṣṭirudāhṛtā // 173
laye brahmā harī rudraśatānyaṣṭakapañcakam /
ityanyonyaṃ kramādyānti layaṃ māyāntake@dhvani // 174
māyātattvalaye tvete prayānti paramaṃ padam /
māyordhve ye sitādhvasthāsteṣāṃ paraśive layaḥ // 175
tatrāpyaupādhikādbhedāllaye bhedaṃ pare viduḥ /
evaṃ tāttveśvare varge līne sṛṣṭau punaḥ pare // 176
tatsādhakāḥ śiveṣṭā vā tatsthānamadhiśerate /
brāhmī nāma parasyaiva śaktistāṃ yatra pātayet // 177
sa brahmā viṣṇurudrādyā vaiṣṇavyāderataḥ kramāt /
śaktimantaṃ vihāyānyaṃ śaktiḥ kiṃ yāti nedṛśam // 178
chāditaprathitāśeṣa śaktirekaḥ śivastathā /
evaṃ visṛṣṭipralayāḥ prāṇa ekatra niṣṭhitāḥ // 179
so@pi saṃvidi saṃvicca cinmātre jñeyavarjite /
cinmātrameva devī ca sā parā parameśvarī // 180
aṣṭātriṃśaṃ ca tattattvaṃ hṛdayaṃ tatparāparam /
tena saṃvittvamevaitatspandamānaṃ svabhāvataḥ // 181
layodayā iti prāṇe ṣaṣṭyabdodayakīrtanam /
icchāmātrapratiṣṭheyaṃ kriyāvaicitryacarcanā // 182
kālaśaktistato bāhye naitasyā niyataṃ vapuḥ /
svapnasvapne tathā svapne supte saṃkalpagocare // 183
samādhau viśvasaṃhārasṛṣṭikramavivecane /
mito@pi kila kālāṃśo vitatatvena bhāsate // 184
pramātrabhede bhede@tha citro vitatimāpyasau /
evaṃ prāṇe yathā kālaḥ kriyāvaicitryaśaktijaḥ // 185
tathāpāne@pi hṛdayānmūlapīṭhavisarpiṇi /
mūlābhidhamahāpīṭhasaṅkocapravikāsayoḥ // 186
brahmādyanāśritāntānāṃ cinute sṛṣṭisaṃhṛtī /
śaśvadyadyapyapāno@ya mitthaṃ vahati kiṃtvasau // 187
avedyayatno yatnena yogibhiḥ samupāsyate /
hṛtkandānandasaṃkocavikāsadvādaśāntagāḥ // 188
brahmādayo@nāśritāntāḥ sevyante@tra suyogibhiḥ /
ete ca parameśānaśaktitvādviśvavartinaḥ // 189
dehamapyaśnuvānāstatkāraṇānīti kāmike /
bālyayauvanavṛddhatvanidhaneṣu punarbhave // 190
muktau ca dehe brahmādyāḥ ṣaḍadhiṣṭhānakāriṇaḥ /
tasyānte tu parā devī yatra yukto na jāyate // 191
anena jñātamātreṇa dīkṣānugrahakṛdbhavet /
samastakāraṇollāsapade suvidite yataḥ // 192
akāraṇaṃ śivaṃ vindedyattadviśvasya kāraṇam /
adhovaktraṃ tvidaṃ dvaitakalaṅkaikāntaśātanam // 193
kṣīyate tadupāsāyāṃ yenordhvādharaḍambaraḥ /
atrāpānodaye prāgvatṣaṣṭyabdodayayojanām // 194
yāvatkurvīta tuṭyāderyuktāṅgulavibhāgataḥ /
evaṃ samāne@pi vidhiḥ sa hi hārdīṣu nāḍiṣu // 195
saṃcaransarvatodikkaṃ daśadhaiva vibhāvyate /
daśa mukhyā mahānāḍīḥ pūrayanneṣa tadgatāḥ // 196
nāḍyantaraśritā nāḍīḥ krāmandehe samasthitiḥ /
aṣṭāsu digdaleṣveṣa krāmaṃstaddikpateḥ kramāt // 197
ceṣṭitānyanukurvāṇo raudraḥ saumyaśca bhāsate /
sa eva nāḍītritaye vāmadakṣiṇamadhyage // 198
indvarkāgnimaye mukhye caraṃstiṣṭhatyaharniśam /
sārdhanālīdvayaṃ prāṇaśatāni nava yatsthitam // 199
tāvadvahannahorātraṃ caturviṃśatidhā caret /
viṣuvadvāsare prātaḥ sāṃśāṃ nālīṃ sa madhyagaḥ // 200
vāmetarodaksavyānyairyāvatsaṃkrāntipañcakam /
evaṃ kṣīṇāsu pādonacaturdaśasu nāliṣu // 201
madhyāhne dakṣaviṣuvannavaprāṇaśatīṃ vahet /
dakṣodaganyodagdakṣaiḥ punaḥ saṃkrāntipañcakam // 202
navāsuśatamekaikaṃ tato viṣuvaduttaram /
pañcake pañcake@tīte saṃkrānterviṣuvadbahiḥ // 203
yadvattathāntaḥ saṅkrāntirnavaprāṇaśatāni sā /
evaṃ rātrāvapītyevaṃ viṣuvaddivasātsamāt // 204
ārabhyāharniśāvṛddhihrāsasaṅkrāntigo@pyasau /
rātryantadinapūrvāṃśau madhyāhno divasakṣayaḥ // 205
sa śarvaryudayo madhyamudakto viṣutedṛśī /
vyāptau viṣeryato vṛttiḥ sāmyaṃ ca vyāptirucyate // 206
tadarhati ca yaḥ kālo viṣuvattadihoditaḥ /
viṣuvatprabhṛti hrāsavṛddhī ye dinarātrige // 207
tatkrameṇaiva saṃkrāntihrāsavṛddhī divāniśoḥ /
itthaṃ samānamaruto varṣadvayavikalpanam // 208
cāra ekatra nahyatra śvāsapraśvāsacarcanam /
samāne@pi tuṭeḥ pūrvaṃ yāvatṣaṣṭyabdagocaram // 209
kālasaṃkhyā susūkṣmaikacāragā gaṇyate budhaiḥ /
saṃdhyāpūrvāhṇamadhyāhnamadhyarātrādi yatkila // 210
antaḥsaṃkrāntigaṃ grāhyaṃ tanmukhyaṃ tatphaloditeḥ /
uktaḥ samānagaḥ kāla udāne tu nirūpyate // 211
prāṇavyāptau yaduktaṃ tadudāne@pyatra kevalam /
nāsāśaktyantayoḥ sthāne brahmarandhrordhvadhāmanī // 212
tenodāne@tra hṛdayānmūrdhanyadvādaśāntagam /
tuṭyādiṣaṣṭivarṣāntaṃ viśvaṃ kālaṃ vicārayet // 213
vyāne tu viśvātmamaye vyāpake kramavarjite /
sūkṣmasūkṣmocchaladrūpamātraḥ kālo vyavasthitaḥ // 214
sṛṣṭiḥ pravilayaḥ sthemā saṃhāro@nugraho yataḥ /
kramātprāṇādike kāle taṃ taṃ tatrāśrayettataḥ // 215
prāṇacāre@tra yo varṇapadamantrodayaḥ sthitaḥ /
yatnajo@yatnajaḥ sūkṣmaḥ paraḥ sthūlaḥ sa kathyate // 216
eko nādātmako varṇaḥ sarvavarṇāvibhāgavān /
so@nastamitarūpatvādanāhata ihoditaḥ // 217
sa tu bhairavasadbhāvo mātṛsadbhāva eṣa saḥ /
parā saikākṣarā devī yatra līnaṃ carācaram // 218
hrasvārṇatrayamekaikaṃ ravyaṅgulamathetarat /
praveśa iti ṣaḍvarṇāḥ sūryendupathagāḥ kramāt // 219
ikārokārayorādisandhau saṃdhyakṣaradvayam /
e+o iti praveśe tu ai+au iti dvayaṃ viduḥ // 220
ṣaṇṭhārṇāni praveśe tu dvādaśāntalalāṭayoḥ /
gale hṛdi ca bindvarṇavisargau paritaḥsthitau // 221
kādipañcakamādyasya varṇasyāntaḥ sadoditam /
evaṃ sasthānavarṇānāmantaḥ sā sārṇasantatiḥ // 222
hṛdyeṣa prāṇarūpastu sakāro jīvanātmakaḥ /
binduḥ prakāśo hārṇaśca pūraṇātmatayā sthitaḥ // 223
uktaḥ paro@yamudayo varṇānāṃ sūkṣma ucyate /
praveśe ṣoḍaśaunmukhye ravayaḥ ṣaṇṭhavarjitāḥ // 224
tadevendvarkamatrānye varṇāḥ sūkṣmodayastvayam /
kālo@rdhamātraḥ kādīnāṃ trayastriṃśata ucyate // 225
mātrā hrasvāḥ pañca dīrghāṣṭakaṃ dvistriḥ plutaṃ tu lṝ /
ekāśītimimāmardhamātrāṇāmāha no guruḥ // 226
yadvaśādbhagavānekāśītikaṃ mantramabhyadhāt /
ekāśītipadā devī śaktiḥ proktā śivātmikā // 227
śrīmātaṅge tathā dharmasaṃghātātmā śivo yataḥ /
tathā tathā parāmarśaśakticakreśvaraḥ prabhuḥ // 228
sthūlaikāśītipadajaparāmarśairvibhāvyate /
tata eva parāmarśo yāvatyekaḥ samāpyate // 229
tāvattatpadamuktaṃ no suptiṅniyamayāntritam /
ekāśītipadodāravimarśaktamabṛṃhitaḥ // 230
sthūlopāyaḥ paropāyastveṣa mātrākṛto layaḥ /
ardhamātrā nava nava syuścaturṣu caturṣu yat // 231
aṅguleṣviti ṣaṭtriṃśatyekāśītipadodayaḥ /
aṅgule navabhāgena vibhakte navamāśakāḥ // 232
vedā mātrārdhamanyattu dvicatuḥṣaṅguṇaṃ trayam /
evamaṅgularandhrāṃśacatuṣkadvayagaṃ laghu // 233
dīrghaṃ plutaṃ kramāddvitriguṇamardhaṃ tato@pi hal /
kṣakārastryardhamātrātmā mātrikaḥ satathāntarā // 234
viśrāntāvardhamātrāsya tasmiṃstu kalite sati /
aṅgulārdhe@dribhāgena tvardhamātrā purā punaḥ // 235
kṣakāraḥ sarvasaṃyogagrahaṇātmā tu sarvagaḥ /
sarvavarṇodayādyantasandhiṣūdayabhāgvibhuḥ // 236
itthaṃ ṣaṭtriṃśake cāre varṇānāmudayaḥ phale /
krūre saumye vilomena hādi yāvadapaścimam // 237
hṛdyakāro dvādaśānte hakārastadidaṃ viduḥ /
ahamātmakamadvaitaṃ yaḥ prakāśātmaviśramaḥ // 238
śivaśaktyavibhāgena mātraikāśītikā tviyam /
dvāsaptatāvaṅguleṣu dviguṇatvena saṃsaret // 239
uktaḥ sūkṣmodayastraidhaṃ dvidhoktastu parodayaḥ /
atha sthūlodayo@rṇānāṃ bhaṇyate guruṇoditaḥ // 240
ekaikamardhapraharaṃ dine vargāṣṭakodayaḥ /
rātrau ca hrāsavṛddhyatra kecidāhurna ke@pi tu // 241
eṣa vargodayo rātrau divā cāpyardhayāmagaḥ /
prāṇatrayodaśaśatī pañcāśadadhikā ca sā // 242
adhyardhā kila saṃkrāntirvarge varge divāniśoḥ /
tadaikye tūdayaścāraśatānāṃ saptaviṃśatiḥ // 243
nava vargāṃstu ye prāhusteṣāṃ prāṇaśatī svīn[viḥ] /
satribhāgaiva saṃkrāntirvarge pratyekamucyate // 244
aharniśaṃ tadaikye tu śatānāṃ śruticakṣuṣī /
sthūlo vargodayaḥ so@yamathārṇodaya ucyate // 245
ekaikavarṇe prāṇānāṃ dviśataṃ ṣoḍaśādhikam /
bahiścaṣakaṣaṭtriṃśaddina itthaṃ tathāniśi // 246
śatamaṣṭottaraṃ tatra raudraṃ śāktamathottaram /
yāmalasthitiyoge tu rudraśaktyavibhāgitā // 247
dinarātryavibhāge tu dṛgvahnyabdhyasucāraṇāḥ /
sapañcamāṃśā nāḍī ca bahirvarṇodayaḥ smṛtaḥ // 248
iti pañcāśikā seyaṃ varṇānāṃ paricarcitā /
ekonāṃ ye tu tāmāhustanmataṃ saṃpracakṣmahe // 249
vedāścārāḥ pañcamāṃśanyūnaṃ cārārdhamekaśaḥ /
varṇe@dhikaṃ taddviguṇamavibhāge divāniśoḥ // 250
sthūlo varṇodayaḥ so@yaṃ purā sūkṣmo nigadyate // 251
iti kālatattvamuditaṃ śāstramukhāgamanijānubhavasiddham // 252a

:C7 atha śrītantrāloke

atha paramarahasyo@yaṃ cakrāṇāṃ bhaṇyate@bhyudayaḥ // 1b
ityayatnajamākhyātaṃ yatnajaṃ tu nigadyate /
bījapiṇḍātmakaṃ sarvaṃ saṃvidaḥ spandanātmatām // 2
vidadhatparasaṃvittāvupāya iti varṇitam /
yathāraghaṭṭacakrāgraghaṭīyantraughavāhanam // 3
ekānusaṃdhiyatnena citraṃ yantrodayaṃ bhajet /
ekānusaṃdhānabalājjāte mantrodaye@niśam // 4
tanmantradevatā yatnāttādātmyena prasīdati /
khe rasaikākṣi nityotthe tadardhaṃ dvikapiṇḍake // 5
trike sapta sahasrāṇi dviśatītyudayo mataḥ /
catuṣke tu sahasrāṇi pañca caiva catuḥśatī // 6
pañcārṇe@bdhisahasrāṇi triśatī viṃśatistathā /
ṣaṭke sahasratritayaṃ ṣaṭśatī codayo bhavet // 7
saptake trisahasraṃ tu ṣaḍaśītyadhikaṃ smṛtam /
śataistu saptaviṃśatyā varṇāṣṭakavikalpite // 8
caturviṃśatiśatyā tu navārṇeṣūdayo bhavet /
adhiṣaṣṭyekaviṃśatyā śatānāṃ daśavarṇake // 9
ekānnaviṃśatiśataṃ catuḥṣaṣṭiḥ śivārṇake /
aṣṭādaśa śatāni syurudayo dvādaśārṇake // 10
trayodaśārṇe dvāṣaṣṭyā śatāni kila ṣoḍaśa /
tricatvāriṃśatā pañcadaśeti bhuvanārṇake // 11
caturdaśaśatī khābdhiḥ syātpañcadaśavarṇake /
trayodaśaśatī sārdhā ṣoḍaśārṇe tu kathyate // 12
śatadvādaśikā saptadaśārṇe saikasaptatiḥ /
aṣṭādaśārṇe vijñeyā śatadvādaśikā budhaiḥ // 13
caturviṃśatisaṃkhyāke cakre navaśatī bhavet /
saptaviṃśatisaṃkhyāte tūdayo@ṣṭaśatātmakaḥ // 14
dvātriṃśake mahācakre ṣaṭśatī pañcasaptatiḥ /
dvicaturviṃśake cakre sārdhāṃ śatacatuṣṭayīm // 15
udayaṃ piṇḍayogajñaḥ piṇḍamantreṣu lakṣayet /
catuṣpañcāśake cakre śatānāṃ tu catuṣṭayam // 16
saptatriṃśatsahārdhena triśatyaṣṭāṣṭake bhavet /
ardhamardhatribhāgaśca ṣaṭṣaṣṭirdviśatī bhavet // 17
ekāśītipade cakre udayaḥ prāṇacāragaḥ /
cakre tu ṣaṇṇavatyākhye sapādā dviśatī bhavet // 18
aṣṭottaraśate cakre dviśatastūdayo bhavet /
krameṇetthamidaṃ cakraṃ ṣaṭkṛtvo dviguṇaṃ yadā // 19
tato@pi dviguṇe@ṣṭāṃśasyārdhamadhyardhamekakam /
tato@pi sūkṣmakuśalairardhārdhādiprakalpane // 20
bhāgaṣoḍaśakasthityā sūkṣmaścāro@bhilakṣyate /
evaṃ prayatnasaṃruddhaprāṇacārasya yoginaḥ // 21
krameṇa prāṇacārasya grāsa evopajāyate /
prāṇagrāsakramāvāptakālasaṃkarṣaṇasthitiḥ // 22
saṃvidekaiva pūrṇā syājjñānabhedavyapohanāt /
tathā hi prāṇacārasya navasyānudaye sati // 23
na kālabhedajanito jñānabhedaḥ prakalpate /
saṃvedyabhedānna jñānaṃ bhinnaṃ śikharivṛttavat // 24
kālastu bhedakastasya sa tu sūkṣmaḥ kṣaṇo mataḥ /
saukṣmyasya cāvadhirjñānaṃ yāvattiṣṭhati sa kṣaṇaḥ // 25
anyathā na sa nirvaktuṃ nipuṇairapi pāryate /
jñānaṃ kiyadbhavettāvattadabhāvo na bhāsate // 26
tadabhāvaśca no tāvadyāvattatrākṣavartmani /
arthe vātmapradeśe vā na saṃyogavibhāgitā // 27
sā cedudayate spandamayī tatprāṇagā dhruvam /
bhavedeva tataḥ prāṇaspandābhāve na sā bhavet // 28
tadabhāvānna vijñānābhāvaḥ saivaṃ tu saiva dhīḥ /
na cāsau vastuto dīrghā kālabhedavyapohanāt // 29
vastuto hyata eveyaṃ kālaṃ saṃvinna saṃspṛśet /
ata ekaiva saṃvittirnānārūpe tathātathā // 30
vindānā nirvikalpāpi vikalpo bhāvagocare /
spandāntaraṃ na yāvattaduditaṃ tāvadeva saḥ // 31
tāvāneko vikalpaḥ syādvividhaṃ vastu kalpayan /
ye tvitthaṃ na vidusteṣāṃ vikalpo nopapadyate // 32
sa hyeko na bhavetkaścit trijagatyāpi jātucit /
śabdārūṣaṇayā jñānaṃ vikalpaḥ kila kathyate // 33
sā ca syātkramikaivetthaṃ kiṃ kathaṃ ko vikalpayet /
ghaṭa ityapi neyānsyādvikalpaḥ kā kathā sthitau // 34
na vikalpaśca ko@pyasti yo mātrāmātraniṣṭhitaḥ /
na ca jñānasamūho@sti teṣāmayugapatsthiteḥ // 35
tenāstaṅgata evaiṣa vyavahāro vikalpajaḥ /
tasmātspandāntaraṃ yāvannodiyāttāvadekakam // 36
vijñānaṃ tadvikalpātmadharmakoṭīrapi spṛśet /
ekāśītipadodāraśaktyāmarśātmakastataḥ // 37
vikalpaḥ śivatādāyī pūrvameva nirūpitaḥ /
yathā karṇau nartayāmītyevaṃ yatnāttathā bhavet // 38
cakracāragatādyatnāttadvattaccakragaiva dhīḥ /
japahomārcanādīnāṃ prāṇasāmyamato vidhiḥ // 39
siddhāmate kuṇḍalinīśaktiḥ prāṇasamonmanā /
uktaṃ ca yoginīkaule tadetatparameśinā // 40
padamantrākṣare cakre vibhāgaṃ śaktitattvagam /
padeṣu kṛtvā mantrajño japādau phalabhāgbhavet // 41
dvitrisaptāṣṭasaṃkhyātaṃ lopayecchatikodayam /
iti śaktisthitā mantrā vidyā vā cakranāyakāḥ // 42
padapiṇḍasvarūpeṇa jñātvā yojyāḥ sadā priye /
nityodaye mahātattve udayasthe sadāśive // 43
ayuktāḥ śaktimārge tu na japtāścodayena ye /
te na siddhyanti yatnena japtāḥ koṭiśatairapi // 44
mālāmantreṣu sarveṣu mānaso japa ucyate /
upāṃśurvā śaktyudayaṃ teṣāṃ na parikalpayet // 45
padamantreṣu sarveṣu yāvattatpadaśaktigam /
śakyate satataṃ yuktaistāvajjapyaṃ tu sādhakaiḥ // 46
tāvatī teṣu vai saṃkhyā padeṣu padasaṃjñitā /
tāvantamudayaṃ kṛtvā tripadoktyāditaḥ kramāt // 47
dvādaśākhye dvādaśite cakre sārdhaṃ śataṃ bhavet /
udayastaddhi sacatuścatvāriṃśacchataṃ bhavet // 48
ṣoḍaśākhye dvādaśite dvānavatyadhike śate /
cārārdhena samaṃ proktaṃ śataṃ dvādaśakādhikam // 49
ṣoḍaśākhye ṣoḍaśite bhaveccaturaśītigaḥ /
udayo dviśataṃ taddhi ṣaṭpañcāśatsamuttaram // 50
cārāṣṭabhāgāṃstrīnatra kathayantyadhikānbudhāḥ /
aṣṭāṣṭake dvādaśite pādārdhaṃ viṃśatiṃ vasūn // 51
udayaḥ saptaśatikā sāṣṭā ṣaṣṭiryato hi saḥ /
eṣa cakrodayaḥ proktaḥ sādhakānāṃ hitāvahaḥ // 52
niruddhya mānasīrvṛttīścakre viśrāntimāgataḥ /
vyutthāya yāvadviśrāmyettāvaccārodayo hyayam // 53
pūrṇe samudaye tvatra praveśaikātmyanirgamāḥ /
traya ityata evoktaḥ siddhau madhyodayo varaḥ // 54
ādyantodayanirmuktā madhyamodayasaṃyutāḥ /
mantravidyācakragaṇāḥ siddhibhājo bhavanti hi // 55
mantracakrodayajñastu vidyācakrodayārthavit /
kṣipraṃ siddhyediti proktaṃ śrīmaddviṃśatike trike // 56
dvistriścaturvā mātrābhirvidyāṃ vā cakrameva vā /
tattvodayayutaṃ nityaṃ pṛthagbhūtaṃ japetsadā // 57
piṇḍākṣarapadairmantramekaikaṃ śaktitattvagam /
bahvakṣarastu yo mantro vidyā vā cakrameva vā // 58
śaktisthaṃ naiva taṃ tatra vibhāgastvoṃnamontagaḥ /
asmiṃstattvodaye tasmādahorātrastriśastriśaḥ // 59
vibhajyate vibhāgaśca punareva triśastriśaḥ /
pūrvodaye tu viśramya dvitīyenollasedyadā // 60
viśeccārdhardhikāyogāttadoktārdhodayo bhavet /
yadā pūrṇodayātmā tu samaḥ kālastrike sphuret // 61
praveśaviśrāntyullāse syātsvatryaṃśodayastadā /
etyeṣa kālavibhavaḥ prāṇa eva pratiṣṭhitaḥ // 62
sa spade khe sa taccityāṃ tenāsyāṃ viśvaniṣṭhiatiḥ /
ataḥ saṃvitpratiṣṭhānau yato viśvalayodayau // 63
śaktyante@dhvani tatspandāsaṃkhyātā vāstavī tataḥ /
uktaṃ śrīmālinītantre gātre yatraiva kutracit // 64
vikāra upajāyeta tattattvaṃ tattvamuttamam /
prāṇe pratiṣṭhitaḥ kālastadāviṣṭā ca yattanuḥ // 65
dehe pratiṣṭhitasyāsya tato rūpaṃ nirūpyate /
citspandaprāṇavṛttīnāmantyā yā sthūlatā suṣiḥ // 66
sā nāḍīrūpatāmetya dehaṃ saṃtānayedimam /
śrīsvacchande@ta evoktaṃ yathā parṇaṃ svatantubhiḥ // 67
vyāptaṃ tadvattanurdvāradvāribhāvena nāḍibhiḥ /
pādāṅguṣṭhādikordhvasthabrahmakuṇḍalikāntagaḥ // 68
kālaḥ samastaścaturaśītāvevāṅguleṣvitaḥ /
dvādaśāntāvadhiṃ kiṃcitsūkṣmakālasthitiṃ viduḥ // 69
ṣaṇṇavatyāmadhaḥ ṣaḍdvikramāccāṣṭottaraṃ śatam /
atra madhyamasaṃcāriprāṇodayalayāntare // 70
viśve sṛṣṭilayāste tu citrā vāyvantarakramāt /
ityeṣa sūkṣmaparimarśanaśīlanīyaścakrodayo@nubhavaśāstradṛśā mayoktaḥ // 71

:C8 atha śītantrāloke aṣṭamamāhnikaṃ

deśādhvano@pyatha samāsavikāsayogātsaṃgīyate vidhirayaṃ śivaśāstradṛṣṭaḥ // 1b
vicārito@yaṃ kālādhvā kriyāśaktimayaḥ prabhoḥ /
mūrtivaicitryajastajjo deśādhvātha nirūpyate // 2
adhvā samasta evāyaṃ cinmātre saṃpratiṣṭhitaḥ /
yattatra nahi viśrāntaṃ tannabhaḥkusumāyate // 3
saṃviddvāreṇa tatsṛṣṭe śūnye dhiyi marutsu ca /
nāḍīcakrānucakreṣu barhirdehe@dhvasaṃsthitiḥ // 4
tatrādhvaivaṃ nirūpyo@yaṃ yatastatprakriyākramam /
anusaṃdadhadeva drāg yogī bhairavatāṃ vrajet // 5
didṛkṣayaiva sarvārthān yadā vyāpyāvatiṣṭhate /
tadā kiṃ bahunoktena ityuktaṃ spandaśāsane // 6
jñātvā samastamadhvānaṃ tadīśeṣu vilāpayet /
tān dehaprāṇadhīcakre pūrvavad gālayetkramāt // 7
tatsamastaṃ svasaṃvittau sā saṃvidbharitātmikā /
upāsyamānā saṃsārasāgarapralayānalaḥ // 8
śrīmahīkṣottare caitānadhveśān gururabravīt /
brahmānantātpradhānāntaṃ viṣṇuḥ puṃsaḥ kalāntagam // 9
rudro granthau ca māyāyāmīśaḥ sādākhyagocare /
anāśritaḥ śivastasmādvyāptā tadvyāpakaḥ paraḥ // 10
evaṃ śivatvamāpannamiti matvā nyarūpyata /
na prakriyāparaṃ jñānamiti svacchandaśāsane // 11
triśiraḥśāsane bodho mūlamadhyāgrakalpitaḥ /
ṣaṭtriṃśattattvasaṃrambhaḥ smṛtirbhedavikalpanā // 12
avyāhatavibhāgo@smibhāvo mūlaṃ tu bodhagam /
samastatattvabhāvo@yaṃ svātmanyevāvibhāgakaḥ // 13
bodhamadhyaṃ bhavetkiṃcidādhārādheyalakṣaṇam /
tattvabhedavibhāgena svabhāvasthitilakṣaṇam // 14
bodhāgraṃ tattu vidbodhaṃ nistaraṅgaṃ bṛhatsukham /
saṃvidekātmatānītabhūtabhāvapurādikaḥ // 15
avyavacchinnasaṃvittirbhairavaḥ parameśvaraḥ /
śrīdevyāyāmale coktaṃ ṣaṭtriṃśattattvasundaram // 16
adhvānaṃ ṣaḍvidhaṃ dhyāyansadyaḥ śivamayo bhavet /
yadyapyamuṣya nāthasya saṃvittyanatirekiṇaḥ // 17
pūrṇasyordhvādimadhyāntavyavasthā nāsti vāstavī /
tathāpi pratipattṝṇāṃ pratipādayitustathā // 18
svasvarūpānusāreṇa madhyāditvādikalpanāḥ /
tataḥ pramātṛsaṃkalpaniyamāt pārthivaṃ viduḥ // 19
tattvaṃ sarvāntarālasthaṃ yatsarvāvaraṇairvṛtam /
tadatra pārthive tattve kathyate bhuvanasthitiḥ // 20
netā kaṭāharudrāṇāmanantaḥ kāmasevinām /
potārūḍho jalasyāntarmadyapānavighūrṇitaḥ // 21
sa devaṃ bhairavaṃ dhyāyan nāgaiśca parivāritaḥ /
kālāgrerbhuvanaṃ cordhve koṭiyojanamucchritam // 22
lokānāṃ bhasmasādbhāvabhayānnordhva sa vīkṣate /
sa ca vyāptāpi viśvasya yasmātpluṣyannimāṃ bhuvam // 23
narakebhyaḥ purā vyaktastenāsau tadadho mataḥ /
daśa koṭyo vibhorjvālā tadardha śūnyamūrdhvataḥ // 24
tadūrdhve narakādhīśāḥ kramādduḥkhaikavedanāḥ /
śdho madhye tadūrdhve ca sthitā bhedāntarairvṛtāḥ // 25
avīcikumbhīpākākhyarauravāsteṣvanukramāt /
ekādaśaikādaśa ca daśetyantaḥ śarāgni tat // 26
pratyekameṣāmekonā koṭirucchritirantaram /
lakṣamatra khavedāsyasaṃkhyānāmantarā sthitiḥ // 27
kūṣmāṇḍa ūrdhve lakṣonakoṭisthānastadīśitā /
śāstraviruddhācaraṇāt kṛṣṇaṃ ye karma vidadhate // 28
tatra bhīmairlokapuruṣaiḥ pīḍyante bhogaparyantam /
ye sakṛdapi parameśaṃ śivamekāgreṇa cetasā śaraṇam // 29
yānti na te narakayujaḥ kṛṣṇaṃ teṣāṃ sukhālpatādāyi /
sahasranavakotsedhamekāntaramatha kramāt // 30
pātālāṣṭakamekaikamaṣṭame hāṭakaḥ prabhuḥ /
pratilokaṃ niyuktātmā śrīkaṇṭho haṭhato bahūḥ // 31
siddhīrdadātyasāvevaṃ śrīmadrauravaśāsane /
vratino ye cikarmasthā niṣiddhācārakāriṇaḥ // 32
dīkṣitā api ye luptasamayā naca kurvate /
prāyaścittāṃstathā tatsthā vāmācārasya dūṣakāḥ // 33
devāgnidravyavṛttyaṃśajīvinaścottamasthitāḥ /
adhaḥsthagāruḍādyanyamantrasevāparāyaṇāḥ // 34
te hāṭakavibhoragre kiṅkarā vividhātmakāḥ /
te tu tatrāpi deveśaṃ bhaktyā cetparyupāsate // 35
tadīśatattve līyante kramācca parame śive /
anyathā ye tu vartante tadbhoganiratātmakāḥ // 36
te kālavahnisaṃtāpadīnākrandaparāyaṇāḥ /
guṇatattve nilīyante tataḥ sṛṣṭimukhe punaḥ // 37
pātyante mātṛbhirghorayātanaughapurassaram /
adhamādhamadeheṣu nijakarmānurūpataḥ // 38
mānuṣānteṣu tatrāpi kecinmantravidaḥ kramāt /
mucyante@nye tu badhyante pūrvakṛtyānusārataḥ // 39
ityeṣa gaṇavṛttānto nāmnā hulahulādinā /
proktaṃ bhagavatā śrīmadānandādhikaśāsane // 40
pātālordhve sahasrāṇi viṃśatirbhūkaṭāhakaḥ /
siddhātantre tu pātālapṛṣṭhe yakṣīsamāvṛtam // 41
bhadrakālyāḥ puraṃ yatra tābhiḥ krīḍanti sādhakāḥ /
tatastamastaptabhūmistataḥśūnyaṃ tato@hayaḥ // 42
etāni yātanāsthānaṃ gurumantrādidūṣiṇām /
tato bhūmyūrdhva [madhya] to meruḥ sahasrāṇi sa ṣoḍaśa // 43
magnastanmūlavistārastaddvayenordhvavistṛtiḥ /
sahasrābdhivasūcchrāyo haimaḥ sarvāmarālayaḥ // 44
madhyordhvādhaḥ samudvṛttaśarāvacaturaśrakaḥ /
bhairavīyaṃ ca talliṅgaṃ dharaṇī cāsya pīṭhikā // 45
sarve devā nilīnā hi tatra tatpūjitaṃ sadā /
madhye merusabhā dhātustadīśadiśi ketanam // 46
jyotiṣkaśikharaṃ śaṃbhoḥ śrīkaṇṭhāṃśaśca sa prabhuḥ /
avaruhya sahasrāṇi manovatyāścaturdaśa // 47
cakravāṭaścaturdikko meruratra tu lokapāḥ /
amarāvatikendrasya pūrvasyāṃ dakṣiṇena tām // 48
atsaraḥsiddhasādhyāstāmuttareṇa vināyakāḥ /
tejovatī svadiśyagneḥ purī tāṃ paścimena tu // 49
viśvedevā viśvakarmā kramāttadanugāśca ye /
yāmyāṃ saṃyamanī tāṃ tu paścimena kramāt sthitāḥ // 50
mātṛnandā svasaṃkhyātā rudrāstatsādhakāstathā /
kṛṣṇāṅgārā nirṛtiśca tāṃ pūrveṇa piśācakāḥ // 51
rakṣāṃsi siddhagandharvāstūttareṇottareṇa tām /
vāruṇī śuddhavatyākhyā bhūtaugho dakṣiṇena tām // 52
uttareṇottareṇaināṃ vasuvidyādharāḥ kramāt /
vāyorgandhavatī tasyā dakṣiṇe kinnarāḥ punaḥ // 53
vīṇāsarasvatī devī nāradastumburustathā /
mahodayendorguhyāḥ syuḥ paścime@syāḥ punaḥ punaḥ // 54
kuberaḥ karmadevāśca tathā tatsādhakā api /
yaśasvinī maheśasya tasyāḥ paścimato hariḥ // 55
dakṣiṇe dakṣiṇe brahmāśvinau dhanvantariḥ kramāt /
mairave cakravāṭe@sminnevaṃ mukhyāḥ puro@ṣṭadhā // 56
antarālagatāstvanyāḥ punaḥ ṣaḍviṃśatiḥ smṛtāḥ /
iṣṭāpūrtaratāḥ puṇye varṣeye bhārate narāḥ // 57
te merugāḥ sakṛcchambhuṃ ye vārcanti yathocitam /
meroḥ pradakṣiṇāpyodagdikṣu viṣkambhaparvatāḥ // 58
mandaro gandhamādaśca vipulo@tha supārśvakaḥ /
sitapītanīlaraktāste kramātpādaparvatāḥ // 59
etairbhuvamavaṣṭabhya merustiṣṭhati niścalaḥ /
caitrarathanandanākhye vaiśrājaṃ pitṛvanaṃ vanānyāhuḥ // 60
raktodamānasasitaṃ bhadraṃ caitaccatuṣṭayaṃ sarasām /
vṛkṣāḥ kadambajambvaśvatthanyagrodhakāḥ kramaśaḥ // 61
eṣu ca caturṣvacaleṣu trayaṃ trayaṃ kramaśa etadāmnātam /
mervadho lavaṇābdhyantaṃ jambudvīpaḥ samantataḥ // 62
lakṣamātraḥ sa navadhā jāto maryādaparvataiḥ /
niṣadho hemakūṭaśca himavāndakṣiṇe trayaḥ // 63
lakṣaṃ sahasranavatistadaśītiriti kramāt /
nīlaḥ śvetastriśṛṅgaśca tāvantaḥ savyataḥ punaḥ // 64
meroḥ ṣaḍete maryādācalāḥ pūrvāparāyatāḥ /
pūrvato mālyavānpaścādgandhamādanasaṃjñitaḥ // 65
savyottarāyatau tau tu catustriṃśatsahasrakau /
aṣṭāvete tato@pyanyau dvau dvau pūrvādiṣu kramāt // 66
jāṭharaḥ kūṭahimavadyātrajārudhiśṛṅgiṇaḥ /
evaṃ sthito vibhāgo@tra varṣasiddhyai nirūpyate // 67
samantāccakravāṭādho@narkendu caturaśrakam /
sahasranavavistīrṇamilākhyaṃ trimukhāyuṣam // 68
meroḥ paścimato gandhamādo yastasya paścime /
ketumālaṃ kulādrīṇāṃ saptakena vibhūṣitam // 69
meroḥ pūrva mālyavānyo bhadrāśvastasya pūrvataḥ /
sahasradaśakāyustatsapañcakulaparvatam // 70
pūrvapaścimataḥ savyottarataśca kramādime /
dvātriṃśacca catustriṃśatsahasrāṇi nirūpite // 71
merorudak śṛṅgavānyastadbahiḥ kuruvarṣakam /
cāpavannavasāhasramāyustatra trayodaśa // 72
kuruvarṣasyottare@tha vāyavye@bdhau kramāccharāḥ /
daśa ceti sahasrāṇi dvīpau candro@tha bhadrakaḥ // 73
yau śvetaśṛṅgiṇau merorvāme madhye hiraṇmayam /
tayornavakavistīrṇamāyuścārdhatrayodaśa // 74
tatra vai vāmataḥ śvetanīlayo ramyako@ntare /
sahasranavavistīrṇamāyurdvādaśa tāni ca // 75
merordakṣiṇato hemaniṣadhau yau tadantare /
haryākhyaṃ navasāhasraṃ tatsahasrādhikāyuṣam // 76
tatraiva dakṣiṇe hemahimavaddvitayāntare /
kainnaraṃ navasāhasraṃ tatsahasrādhikāyuṣam // 77
tatraiva dakṣiṇe merorhimavānyasya dakṣiṇe /
bhārataṃ navasāhasraṃ cāpavatkarmabhogabhūḥ // 78
ilāvṛtaṃ ketubhadraṃ kuruhairaṇyaramyakam /
harikinnaravarṣe ca bhogabhūrna tu karmabhūḥ // 79
atra bāhulyataḥ karmabhūbhāvo@trāpyakarmaṇām /
paśūnāṃ karmasaṃskāraḥ syāttādṛgdṛḍhasaṃskṛteḥ // 80
saṃbhavantyapyasaṃskārā bhārate@nyatra cāpi hi /
dṛḍhaprāktanasaṃskārādīśecchātaḥ śubhāśubham // 81
sthānāntare@pi karmāsti dṛṣṭaṃ tacca purātane /
tatra tretā sadā kālo bhārate tu caturyugam // 82
bhārate navakhaṇḍaṃ ca sāmudreṇāmbhasātra ca /
sthalaṃ pañcaśatī tadvajjalaṃ ceti vibhajyate // 83
indraḥ kaśerustāmrābho nāgīyaḥ prāggabhastimān /
saumyagāndharvavārāhāḥ kanyākhyaṃ cāsamudrataḥ // 84
kanyādvīpe ca navame dakṣiṇenābdhimadhyagāḥ /
upadvīpāḥ ṣaṭ kulādrisaptakena vibhūṣite // 85
aṅgayavamalayaśaṅkuḥ kumudavarāhau ca malayago@gastya /
tatraiva ca trikūṭe laṅkā ṣaḍamī hyupadvīpāḥ // 86
dvīpopadvīpagāḥ prāyo mlecchā nānāvidhā janāḥ /
muktākāñcanaratnāḍhyā iti śrīruruśāsane // 87
bhārate yatkṛtaṃ karma kṣapitaṃ vāpyavīcitaḥ /
śivāntaṃ tena muktirvā kanyākhye tu viśeṣataḥ // 88
mahākālādikā rudrakoṭiratraiva bhārate /
gaṅgādipañcaśatikā janma tenātra durlabham // 89
anyavarṣeṣu paśuvad bhogātkarmātivāhanam /
prāpyaṃ manorathātītamapi bhāratajanmanām // 90
nānāvarṇāśramācārasukhaduḥkhavicitratā /
kanyādvīpe yatastena karmabhūḥ seyamuttamā // 91
puṃsā sitāsitānyatra kurvatāṃ kila siddhyataḥ /
parāparau svarnirayāviti rauravavārtike // 92
evaṃ meroradho jambūrabhito yaḥ sa vistarāt /
syāt saptadaśadhā khaṇḍairnavabhistu samāsataḥ // 93
manoḥ svāyaṃbhuvasyāsan sutā daśa tatastrayaḥ /
prāvrajannatha jambvākhye rājā yo@gnīdhranāmakaḥ // 94
tasyābhavannava sutāstato@yaṃ navakhaṇḍakaḥ /
nābhiryo navamastasya naptā bharata ārṣabhiḥ // 95
tasyāṣṭau tanayāḥ sākaṃ kanyayā navamoṃ@śakaḥ /
bhuktaistairnavadhā tasmāllakṣayojanamātrakāt // 96
lakṣaikamātro lavaṇastadbāhye@sya puro@drayaḥ /
ṛṣabho dundubhirdhūmraḥ kaṅkadroṇendavo hyudak // 97
varāhanandanāśokāḥ paścāt sahabalāhakau /
dakṣiṇa cakramainākau vāḍavo@ntastayoḥ sthitaḥ // 98
abdherdakṣiṇataḥ khākṣisahasrātikramād giriḥ /
vidyutvāṃstrisahasrocchridāyāmo@tra phalāśinaḥ // 99
maladigdhā dīrghakeśaśmaśravo gosadharmakāḥ /
nagnāḥ saṃvatsarāśītijīvinastṛṇabhojinaḥ // 100
niryantrāṇi sadā tatra dvārāṇi bilasiddhaye /
ityetad gurubhirgītaṃ śrīmadrauravaśāsane // 101
itthaṃ ya eṣa lavaṇasamudraḥ pratipāditaḥ /
tadbahiḥ ṣaḍamī dvīpāḥ pratyekaṃ svārṇavairvṛtāḥ // 102
kramadviguṇitāḥ ṣaḍbhirmanuputrairadhiṣṭhitāḥ /
śākakuśakrauñcāḥ śalmaligomedhābjamiti ṣaḍdvīpāḥ /
kṣīradadhisarpiraikṣavamadirāmadhurāmbukāḥ ṣaḍambudhayaḥ // 103
medhātithirvapuṣmāñjyotiṣmāndyutimatā havī rājā /
saṃvara iti śākādiṣu jambudvīpe nyarūpi cāgnīdhraḥ // 104
girisaptakaparikalpitatāvatkhaṇḍāstu pañca śākādyāḥ /
puṣkarasaṃjño dvidalo hariyamavaruṇendavo@tra pūrvādau // 105
tripañcāśacca lakṣāṇi dvikoṭyayutapañcakam /
svādvarṇavāntaṃ mervardhādyojananāmiyaṃ pramā // 106
saptamajaladherbāhye haimī bhūḥ koṭidaśakamatha lakṣam /
ucchrityā vistārādayutaṃ loketarācalaḥ kathitaḥ // 107
lokālokadigaṣṭaka saṃsthaṃ rudrāṣṭakaṃ salokeśam /
kevalamityapi kecillokālokāntare ravirna bahiḥ // 108
pitṛdevapathāvasyodagdakṣiṇagau svajātpare vīthyau /
bhānoruttaradakṣiṇamayanadvayametadeva kathayanti // 109

'sarveṣāmuttaro merurlokālokaśca dakṣiṇaḥ.'

udayāstamayāvitthaṃ sūryasya paribhāvayet // 110
ardharātro@marāvatyāṃ yāmyāyāmastameva ca /
madhyandinaṃ tadvāruṇyāṃ saumye sūryodayaḥ smṛtaḥ // 111
udayo yo@marāvatyāṃ so@rdharātro yamālaye /
ke@staṃ saumye ca madhyāhna itthaṃ sūryagatāgate // 112
pañcatriṃ śatkoṭisaṃkhyā lakṣāṇyekonaviṃśatiḥ /
catvāriṃśatsahasrāṇi dhvāntaṃ lokācalādbahiḥ // 113
saptasāgaramānastu garbhodākhyaḥ samudrarāṭ /
lokālokasya parato yadgarbhe nikhilaiva bhūḥ // 114
siddhātantre@tra garbhābdhestīre kauśeyasaṃjñitam /
maṇḍalaṃ garuḍastatra siddhapakṣasamāvṛtaḥ // 115
krīḍantiṃ parvatāgre te nava cātra kulādrayaḥ /
tata uṣṇodakāstriṃśannadyaḥpātālagāstataḥ // 116
caturdiṅnaimirodyānaṃ yoginīsevitaṃ sadā /
tato merustato nāgā meghā hemāṇḍakaṃ tataḥ // 117
brahmaṇo@ṇḍakaṭāhena merorardhena koṭayaḥ /
pañcāśadevaṃ daśasu dicu bhūrlokasaṃjñitam // 118
paśukhagamṛgatarumānuṣasarīsṛpaiḥ ṣaḍbhireṣa bhūrlokaḥ /
vyāptaḥ piśācarakṣogandharvāṇāṃ sayakṣāṇām // 119
vidyābhṛtāṃ ca kiṃ vā bahunā sarvasya bhūtasargasya /
abhimānato yatheṣṭaṃ bhogasthānaṃ nivāsaśca // 120
bhuvarlokastathā tvārkāllakṣamekaṃ tadantare /
daśa vāyupathāste ca pratyekamayutāntarāḥ // 121
ādyo vāyupathastatra vitataḥ paricarcyate /
pañcāśadyojanordhve syādṛtarddhirnāma mārutaḥ // 122
āpyāyakaḥ sa jantūnāṃ tataḥ prācetaso bhavet /
pañcāśadyojanādūrdhva tasmādūrdhva śatena tu // 123
senānīvāyuratraite mūkameghāstaḍinmucaḥ /
ye mahyāḥ krośamātreṇa tiṣṭhanti jalavarṣiṇaḥ // 124
tebhya ūrdhva śatānmeghā bhekādiprāṇivarṣiṇaḥ /
pañcāśadūrdhvamogho@tra viṣavāripravarṣiṇaḥ // 125
meghāḥ skandodbhavāścānye piśācā oghamārute /
tataḥ pañcāśadūrdhvaṃ syurmeghā mārakasaṃjñakāḥ // 126
tatra sthāne mahādevajanmānaste vināyakāḥ /
ye haranti kṛtaṃ karma narāṇāmakṛtātmanām // 127
pañcāśadūrdhvaṃ vajrāṅko vāyuratropalāmbudāḥ /
vidyādharādhamāścātra vajrāṅke saṃpratiṣṭhitāḥ // 128
ye vidyāpauruṣe ye ca śmaśānādiprasādhane /
mṛtāstatsiddhisiddhāste vajrāṃke maruti sthitāḥ // 129
pañcāśadūrdhvaṃ vajrāṃkādvaidyuto@śanivarṣiṇaḥ /
abdā apsarasaścātra ye ca puṇyakṛto narāḥ // 130
bhṛgau vahnau jale ye ca saṃgrāme cānivartinaḥ /
gograhe vadhyamokṣe vā mṛtāste vaidyute sthitāḥ // 131
vaidyutādraivatastāvāṃstatra puṣṭivahāmbudāḥ /
ūrdhvaṃ ca rogāmbumucaḥ saṃvartāstadanantare // 132
rocanāñjanabhasmādisiddhāstatraiva raivate /
krodhodakamucāṃ sthānaṃ viṣāvartaḥ sa mārutaḥ // 133
pañcāśadūrdhvaṃ tatraiva durdinābdā hutāśajāḥ /
vidyādharaviśeṣāśca tathā ye parameśvaram // 134
gāndharveṇa sadārcanti viṣāvarte@tha te sthitāḥ /
viṣāvartācchatādūrdhva durjayaḥ śvāsasaṃbhavaḥ // 135
brahmaṇo@tra sthitā meghāḥ pralaye vātakāriṇaḥ /
puṣkarābdā vāyugamā gandharvāśca parāvahe // 136
jīmūtameghāstatsaṃjñāstathā vidyādharottamāḥ /
ye ca rūpavratā lokā āvahe te pratiṣṭhitāḥ // 137
mahāvahe tvīśakṛtāḥ prajāhitakarāmbudāḥ /
mahāparivahe meghāḥ kapālotthā maheśituḥ // 138
mahāparivahānto@yamṛtarddheḥ prāṅmarutpathaḥ /
agnikanyā mātaraśca rudraśaktyā tvadhiṣṭhitāḥ // 139
dvitīye tatpare siddhacāraṇā nijakarmajāḥ /
turye devāyudhānyaṣṭau diggajāḥ pañcame punaḥ // 140
ṣaṣṭhe garutmānanyasmiṅgaṅgānyatra vṛṣo vibhuḥ /
dakṣastu navame brahmaśaktyā samadhiti[ni]ṣṭhitaḥ // 141
daśame vasavo rudrā ādityāśca marutpathe /
navayojanasāhasro vigraho@rkasya maṇḍalam // 142
triguṇaṃ jñānaśaktiḥ sā tapatyarkatayā prabhoḥ /
svarlokastu bhuvarlokāddhruvāntaṃ paribhāṣyate // 143
sūryāllakṣeṇa śītāṃśuḥ kriyāśaktiḥ śivasya sā /
candrāllakṣeṇa nākṣatraṃ tato lakṣadvayena tu // 144
pratyekaṃ bhaumataḥ sūryasutānte pañcakaṃ viduḥ /
saurāllakṣeṇa saptarṣivargastasmāddhruvastathā // 145
brahmaivāpararūpeṇa brahmasthāne dhruvo@calaḥ /
medhībhūto vimānānāṃ sarveṣāmupari dhruvaḥ // 146
atra baddhāni sarvāṇyapyūhyante@nilamaṇḍale /
svassapta mārutaskandhā āmeghādyāḥ pradhānataḥ // 147
itaśca kratuhotrādi kṛtvā jñānavivarjitāḥ /
svaryānti tatkṣaye lokaṃ mānuṣyaṃ puṇyaśeṣataḥ // 148
evaṃ bhūmerdhruvāntaṃ syāllakṣāṇi daśa pañca ca /
dve koṭī pañca cāśītirlakṣāṇi svargato mahān // 149
mārkaṇḍādyā ṛṣimunisiddhāstatra pratiṣṭhitāḥ /
nivartitādhikārāśca devā mahati saṃsthitāḥ // 150
mahāntarāle tatrānye tvadhikārabhujo janāḥ /
aṣṭau koṭyo mahallokājjano@tra kapilādayaḥ // 151
tiṣṭhanti sādhyāstatraiva bahavaḥ sukhabhāginaḥ /
janāttaporkakoṭyo@tra sanakādyā mahādhiyaḥ // 152
prajāpatīnāṃ tatrādhikāro brahmātmajanmanām /
brahmālayastu tapasaḥ satyaḥ ṣoḍaśa koṭayaḥ // 153
tatra sthitaḥ sa svayambhūrviśvamāviṣkarotyadaḥ /
satye vedāstathā cānye karmadhyānena bhāvitāḥ // 154
ānandaniṣṭhāstatrordhvekoṭirvairiñcamāsanam /
brahmāsanātkoṭiyugmaṃ puraṃ viṣṇornirūpitam // 155
dhyānapūjājapairviṣṇorbhaktā gacchanti tatpadam /
vaiṣṇavātsaptakoṭībhirbhuvanaṃ parameśituḥ // 156
rudrasya sṛṣṭisaṃhārakarturbrahmāṇḍavartmani /
dīkṣājñānavihīnā ye liṅgārādhanatatparāḥ // 157
te yāntyaṇḍāntare raudraṃ puraṃ nādhaḥ kadācana /
tatsthāḥ sarve śivaṃ yānti rudrāḥ śrīkaṇṭhadīkṣitāḥ // 158
adhikārakṣaye sākaṃ rudrakanyāgaṇena te /
puraṃ puraṃ ca rudrordhvamuttarottaravṛddhitaḥ // 159
brahmāṇḍādhaśca rudrordhva daṇḍapāṇeḥ puraṃ sa ca /
śivecchayā dṛṇātyaṇḍaṃ mokṣamārga karoti ca // 160
śarvarudrau bhīmabhavāvugro devo mahānatha /
īśāna iti bhūrlokāt sapta lokeśvarāḥ śivāḥ // 161
sthūlairviśeṣairārabdhāḥ sapta lokāḥ pare punaḥ /
sūkṣmairiti guruścaiva rurau samyaṅnyarūpayat // 162
ye brahmaṇādisarge svaśarīrānnirmitāḥ prabhūtākhyāḥ /
sthūlāḥ pañca viśeṣāḥ saptāmī tanmayā lokāḥ // 163
parato liṅgādhāraiḥ sūkṣmaistanmātrajairmahābhūtaiḥ /
lokānāmāvaraṇairviṣṭabhya parasperaṇa gandhādyaiḥ // 164
kālāgnerdaṇḍapāṇyantamaṣṭānavatikoṭayaḥ /
ata ūrdhvaṃ kaṭāho@ṇḍe sa ghanaḥ koṭiyojanam // 165
pañcāśatkoṭayaścordhvaṃ bhūpṛṣṭhādadharaṃ tathā /
evaṃ koṭiśataṃ bhūḥ syāt sauvarṇastaṇḍulastataḥ // 166
śatarudrāvadhirhuphaṭ bhedayettattu duḥśamam /
pratidikkaṃ daśa daśetyevaṃ rudraśataṃ bahiḥ // 167
brahmāṇḍādhārakaṃ tacca svaprabhāveṇa sarvataḥ /
aṇḍasvarūpaṃ gurubhiścoktaṃ śrīrauravādiṣu // 168
vyakterabhimukhībhūtaḥ pracyutaḥ śaktirūpataḥ /
āvāpavānanirbhakto vastupiṇḍo@ṇḍa ucyate // 169
tamoleśānuviddhasya kapālaṃ sattvamuttaram /
rajo@nuviddhaṃ nirmṛṣṭaṃ sattvamasyādharaṃ tamaḥ // 170
vastupiṇḍa iti proktaṃ śivaśaktisamūhabhāk /
aṇḍaḥ syāditi tadvyaktau saṃmukhībhāva ucyate // 171
tathāpi śivamagnānāṃ śaktīnāmaṇḍatā bhavet /
tadartha vākyamaparaṃ tā hi na cyutaśaktitaḥ // 172
tanvakṣādau mā prasāṅkṣīdaṇḍateti padāntaram /
tanvakṣādiṣu naivāste kasyāpyāvāpanaṃ yataḥ // 173
tanvakṣasamudāyatve kathamekatvamityataḥ /
anirbhakta iti proktaṃ sājātyaparidarśakam // 174
vināpi vastupiṇḍākhyapadenaikaikaśo bhavet /
tattveṣvaṇḍasvabhāvatvaṃ nanvevamapi kiṃ na tat // 175
guṇatanmātrabhūtaughamaye tattve prasajyate /
ucyate vastuśabdena tanvakṣabhuvanātmakam // 176
rūpamuktaṃ yatastena tatsamūho@ṇḍa ucyate /
bhavecca tatsamūhatvaṃ patyurviśvavapurbhṛtaḥ // 177
tadartha bhedakānyanyānyupāttānīti darśitam /
tāvanmātrāsvavasthāsu māyādhīne@dhvamaṇḍale // 178
mā bhūdaṇḍatvamityāhuranye bhedakayojanam /
itthamuktaviriñcāṇḍamṛto rudrāḥ śataṃ hi yat // 179
teṣāṃ sve patayo rudrā ekādaśa mahārciṣaḥ /
ananto@tha kapālyāgniryamanairṛtakau balaḥ // 180
śīghro nidhīśo vidyeśaḥ śambhuḥ savīrabhadrakaḥ /
madhu madhukṛtaḥ kadambaṃ kesarajālāni yadvadāvṛṇate // 181
tadvatte śivarudrā brahmāṇḍamasaṃkhyaparivārāḥ /
śarāṣṭaniyutaṃ koṭirityeṣāṃ sanniveśanam // 182
śrīkaṇṭhādhiṣṭhitāste ca sṛjanti saṃharanti ca /
īśvaratvaṃ diviṣadāmiti rauravavārtike // 183
siddhātantre tu hemāṇḍācchatakoṭerbahiḥ śatam /
aṇḍānāṃ kramaśo dvidviguṇaṃ rūpyādiyojitam // 184
teṣu krameṇa brahmāṇaḥ saṃsyurdviguṇajīvitāḥ /
kṣīyante kramaśaste ca tadante tattvamammayam // 185
dharāto@tra jalādi syāduttarottarataḥ kramāt /
daśadhāhaṅkṛtāntaṃ dhīstasyāḥ syācchatadhā tataḥ // 186
sahasradhā vyaktamataḥ pauṃsnaṃ daśasahasradhā /
niyatirlakṣadhā tasmāttasyāstu daśalakṣadhā // 187
kalāntaṃ koṭidhā tasmānmāyā viddaśakoṭidhā /
īśvaraḥ śatakoṭiḥ syāttasmātkoṭisahasradhā // 188
sādākhyaṃ vyaśnute tacca śaktirvṛndena saṃkhyayā /
vyāpinī sarvamadhvānaṃ vyāpyadevī vyavasthitā // 189
aprameyaṃ tataḥ śuddhaṃ śivatattvaṃ paraṃ viduḥ /
jalādeḥ śivatattvāntaṃ na dṛṣṭaṃ kenacicchivāt // 190
ṛte tataḥ śivajñānaṃ paramaṃ mokṣakāraṇam /
tathā cāha mahādevaḥ śrīmatsvacchandaśāsane // 191
nānyathā mokṣamāyāti paśurjñānaśatairapi /
śivajñānaṃ na bhavati dīkṣāmaprāpya śāṅkarīm // 192
prāktanī pārameśī sā pauruṣeyī ca sā punaḥ /
śatarudrordhvato bhadrakālyā nīlaprabhaṃ jayam // 193
na yajñadānatapasā prāpyaṃ kālyāḥ puraṃ jayam /
tadbhaktāstatra gacchanti tanmaṇḍalasudīkṣitāḥ // 194
nirbījadīkṣayā mokṣaṃ dadāti parameśvarī /
vidyeśāvaraṇe dīkṣāṃ yāvatīṃ kurute nṛṇām // 195
tāvatīṃ gatimāyānti bhuvane@tra niveśitāḥ /
tataḥ koṭyā vīrabhadro yugāntāgnisamaprabhaḥ // 196
vijayākhyaṃ puraṃ cāsya ye smaranto maheśvaram /
jaleṣu maruṣu cāgnau śiraśchedena vā mṛtāḥ // 197
te yānti bodhamaiśānaṃ vīrabhadraṃ mahādyutim /
vairabhadrordhvataḥ koṭirviṣkambhādvistṛtaṃ tridhā // 198
rudrāṇḍaṃ sālilaṃ tvaṇḍaṃ śakracāpākṛti sthitam /
ā vīrabhadrabhuvanādbhadrakālyālayāttathā // 199
trayodaśabhiranyaiśca bhuvanairupaśobhitam /
tato bhuvaḥ sahādreḥ pūrgandhatanmātradhāraṇāt // 200
mṛtā gacchanti tāṃ bhūmiṃ dharitryāḥ paramāṃ budhāḥ /
abdheḥ puraṃ tatastvāpyaṃ rasatanmātradhāraṇāt // 201
tataḥ śriyaḥ puraṃ rudrakrīḍāvataraṇeṣvatha /
prayāgādau śrīgirau ca viśeṣānmaraṇena tat // 202
sārasvataṃ puraṃ tasmācchabdabrahmavidāṃ padam /
rudrocitāstā mukhyatvādrudrebhyo@nyāstathā sthitāḥ // 203
pureṣu bahudhā gaṅgā devādau śrīḥ sarasvatī /
lakulādyamareśāntā aṣṭāvapsu surādhipāḥ // 204
tatastu taijasaṃ tattvaṃ śivāgneratra saṃsthitiḥ /
te cainaṃ vahnimāyānti vāhnīṃ ye dhāraṇāṃ śritāḥ // 205
bhairavādiharīndvantaṃ taijase nāyakāṣṭakam /
prāṇasya bhuvanaṃ vāyordaśadhā daśadhā tu tat // 206
dhyātvā tyaktvātha vā prāṇān kṛtvā tatraiva dhāraṇām /
taṃ viśanti mahātmāno vāyubhūtāḥ khamūrtayaḥ // 207
bhīmādigayaparyantamaṣṭakaṃ vāyutattvagam /
khatattve bhuvanaṃ vyomnaḥ prāpyaṃ tadvyomadhāraṇāt // 208
vastrāpadāntaṃ sthāṇvādi vyomatattve surāṣṭakam /
adīkṣitā ye bhūteṣu śivatattvābhimāninaḥ // 209
jñānahīnā api prauḍhadhāraṇāste@ṇḍato bahiḥ /
dharābdhitejo@nilakhapuragā dīkṣitāśca vā // 210
tāvatsaṃskārayogārthaṃ na paraṃ padamīhitum /
tathāvidhāvatāreṣu mṛtāścāyataneṣu ye // 211
tatpadaṃ te samāsādya kramādyānti śivātmatām /
punaḥ punaridaṃ coktaṃ śrīmaddevyākhyayāmale // 212
śrīkāmikāyāṃ kaśmīravarṇane coktavānvibhuḥ /
sureśvarīmahādhāmni ye mriyante ca tatpure // 213
brāhmaṇādyāḥ saṅkarāntāḥ paśavaḥ sthāvarāntagāḥ /
rudrajātaya evaite ityāha bhagavāñchivaḥ // 214
ākāśāvaraṇādūrdhvamahaṅkārādadhaḥ priye /
tanmātrādimano@ntānāṃ purāṇi śivaśāsane // 215
pañcavarṇayutaṃ gandhatanmātramaṇḍalaṃ mahat /
ācchādya yojanānekakoṭibhiḥ sthitamantarā // 216
evaṃ rasādimātrāṇāṃ maṇḍalāni svavarṇata /
śarvo bhavaḥ paśupatirīśo bhīma iti kramāt // 217
tanmātreśā yadicchātaḥ śabdādyāḥ khādikāriṇaḥ /
tataḥ sūryenduvedānāṃ maṇḍalāni vibhurmahān // 218
ugraścetyeṣu patayastebhyo@rkendū sayājakau /
ityaṣṭau tanavaḥ śaṃbhoryāḥ parāḥ parikīrtitāḥ // 219
aparā brahmaṇo@ṇḍe tā vyāpya sarvaṃ vyavasthitāḥ /
kalpe kalpe prasūyante dharādyāstābhya eva tu // 220
tato vāgādikarmākṣayuktaṃ karaṇamaṇḍalam /
agnīndraviṣṇumitrāḥ sabrahmāṇasteṣu nāyakāḥ // 221
prakāśamaṇḍalaṃ tasmācchrutaṃ buddhyakṣapañcakam /
digvidyudarkavaruṇabhuvaḥ śrotrādidevatāḥ // 222
prakāśamaṇḍalādūrdhvaṃ sthitaṃ pañcārthamaṇḍalam /
manomaṇḍalametasmāt somenādhiṣṭhitaṃ yataḥ // 223
bāhyadeveṣvadhiṣṭhātā sāmyaiśvaryasukhātmakaḥ /
manodevastato divyaḥ somo vibhurudīritaḥ // 224
tato@pi sakalākṣāṇāṃ yonerbuddhyakṣajanmanaḥ /
sthūlādicchagalāntāṣṭayuktaṃ cāhaṅkṛteḥ puram // 225
buddhitattvaṃ tato devayonyaṣṭakapurādhipam /
paiśācaprabhṛtibrāhmaparyantaṃ tacca kīrtitam // 226
etāni devayonīnāṃ sthānānyeva purāṇyataḥ /
avatīryātmajanmānaṃ dhyāyantaḥ saṃbhavanti te // 227
parameśaniyogācca codyamānāśca māyayā /
niyāmitā niyatyā ca brahmaṇo@vyaktajanmanaḥ // 228
vyajyante tena sargādau nāmarūpairanekadhā /
svāṃśanaiva mahātmāno na tyajanti svaketanam // 229
uktaṃ ca śivatanāvidamadhikārapadasthitena guruṇā naḥ /
aṣṭānāṃ devānāṃ śaktyāvirbhāvayonayo hyetāḥ // 230
tanubhogāḥ punareṣāmadhaḥ prabhūtātmakāḥ proktāḥ /
catvāriṃśattulyopabhogadeśādhikāni bhuvanāni // 231
sādhanabhedātkevalamaṣṭakapañcakatayoktāni /
etāni bhaktiyogaprāṇatyāgādigamyāni // 232
teṣūmāpatireva prabhuḥ svatantrendriyo vikaraṇātmā /
taratamayogena tato@pi devayonyaṣṭakaṃ lakṣyaṃ tu // 233
lokānāmakṣāṇi ca viṣayaparicchittikaraṇāni /
gandhādermahadantādekādhikyena jātamaiśvaryam // 234
aṇimādyātmakamasminpaiśācādye viriñcānte /
jñātvaivaṃ śodhayedbuddhiṃ sārdhaṃ puryaṣṭakendriyaiḥ // 235
krodheśāṣṭakamānīlaṃ saṃvartādyaṃ tato viduḥ /
tejoṣṭakaṃ balādhyakṣaprabhṛtikrodhanāṣtakāt // 236
akṛtādi tato buddhau yogāṣṭakamudāhṛtam /
svacchandaśāsane tattu mūle śrīpūrvaśāsane // 237
yogāṣṭakapade yattu some śraikaṇṭhameva ca /
tato māyāpuraṃ bhūyaḥ śrīkaṇṭhasya ca kathyate // 238
tena dvitīyaṃ bhuvanaṃ tayoḥ pratyekamucyate /
tatra māyāpuraṃ devyā yayā viśvamadhiṣṭhitam // 239
pratikalpaṃ nāmabhedairbhaṇyate sā maheśvarī /
umāpateḥ puraṃ paścānmātṛbhiḥ parivāritam // 240
śrīkaṇṭha eva parayā mūrtyomāpatirucyate /
brāhmyaiśī skandajā hārī vārāhyaindrī saviccikā [carcikā] // 241
pītā śuklā pītanīle nīlā śuklāruṇā kramāt /
agnīśasaumyayāmyāpyapūrvanairṛtagāstu tāḥ // 242
aṃśena mānuṣe loke dhātrā tā hyavatāritāḥ /
svacchandāstāḥ parāścānyāḥ pare vyomni vyavasthitāḥ // 243
svacchandaṃ tā niṣevante saptadheyamumā yataḥ /
umāpatipurasyordhva sthitaṃ mūrtyaṣṭakaṃ param // 244
śarvādikaṃ yasya sṛṣṭirdharādyā yājakāntataḥ /
tābhya īśānamūrtiryā sā merau saṃpratiṣṭhitā // 245
śrīkaṇṭhaḥ sphaṭikādrau sā vyāptā tanvaṣṭakairjagat /
ye yogaṃ saguṇaṃ śambhoḥ saṃyatāḥ paryupāsate // 246
tanmaṇḍalaṃ vā dṛṣṭvaiva muktadvaitā hṛtatrayāḥ /
guṇānāmādharauttaryācchuddhāśuddhatvasaṃsthiteḥ // 247
tāratamyācca yogasya bhedātphalavicitratā /
tato bhogaphalāvāptibhedādbhedo@yamucyate // 248
mūrtyaṣṭakopariṣṭāttu suśivā dvādaśoditāḥ /
vāmādyekaśivāntāste kuṅkumābhāḥ sutejasaḥ // 249
tadūrdhva vīrabhadrākhyo maṇḍalādhipatiḥ sthitaḥ /
yatta [sta] tsāyujyamāpannaḥ sa tena saha modate // 250
tato@pyaṅguṣṭhamātrāntaṃ mahādevāṣṭakaṃ bhavet /
buddhitattvamidaṃ proktaṃ devayonyaṣṭakāditaḥ // 251
mahādevāṣṭakānte tad yogāṣṭakamihoditam /
tatra śraikaṇṭhamuktaṃ yat tasyaivomāpatistathā // 252
mūrtayaḥ suśivā vīro mahādevāṣṭakaṃ vapuḥ /
upariṣṭāddhiyo@dhaśca prakṛterguṇasaṃjñitam // 253
tattvaṃ tatra tu saṃkṣubdhā guṇāḥ prasuvate dhiyam /
na vaiṣamyamanāpannaṃ kāraṇaṃ kāryasūtaye // 254
guṇasāmyatmikā tena prakṛtiḥ kāraṇaṃ bhavet /
nanvevaṃ sāpi saṃkṣobhaṃ vinā tānviṣamānguṇān // 255
kathaṃ suvīta tatrādye kṣobhe syādanavasthitiḥ /
sāṃkhyasya doṣa evāyaṃ yadi vā tena te guṇāḥ // 256
avyaktamiṣṭāḥ sāmyaṃ tu saṅgamātraṃ na cetarat /
asmākaṃ tu svatantreśatathecchākṣobhasaṃgatam // 257
avyaktaṃ buddhitattvasya kāraṇaṃ kṣobhitā guṇāḥ /
nanu tattveśvarecchāto yaḥ kṣobhaḥ prakṛteḥ purā // 258
tadeva buddhitattvaṃ syāt kimanyaiḥ kalpitairguṇaiḥ /
naitatkāraṇatārūpaparāmarśāvarodhi yat // 259
kṣobhāntaraṃ tataḥ kārya bījocchūnāṅkurādivat /
kramāttamorajaḥsattve gurūṇāṃ paṅktayaḥ sthitāḥ // 260
tisro dvātriṃśadekātastriṃśadapyekaviṃśatiḥ /
svajñanayogabalataḥ krīḍanto daiśikottamāḥ // 261
trinetrāḥ pāśanirmuktāste@trānugrahakāriṇaḥ /
buddheśca guṇaparyantamubhe saptādhike śate // 262
rudrāṇāṃ bhuvanānāṃ ca mukhyato@nye tadantare /
yogāṣṭakaṃ guṇaskandhe proktaṃ śivatanau punaḥ // 263
yonīratītya gauṇe skandhe syuryogadātāraḥ /
akṛtakṛtavibhuviriñcā harirguhaḥ kramavaśāttato devī // 264
karaṇānyaṇimādiguṇāḥ kāryāṇi pratyayaprapañcaśca /
avyaktādutpannā guṇāśca sattvādayo@mīṣām // 265
dharmajñānavirāgānaiśvaryaṃ tatphalāni vividhāni /
yacchanti guṇebhyo@mī puruṣebhyo yogadātāraḥ // 266
tebhyaḥ parato bhuvanaṃ sattvādiguṇāsanasya devasya /
sakalajagadekamāturbhartuḥ śrīkaṇṭhanāthasya // 267
yenomāguhanīlabrahmaṛbhukṣakṛtākṛtādibhuvaneṣu /
graharūpiṇyā śaktyā prābhvyādhiṣṭhāni bhūtāni // 268
upasaṃjihīrṣuriha yaścaturānanapaṅkajaṃ samāviśya /
dagdhvā caturo lokāñjanalokānnirmiṇoti punaḥ // 269
yasyecchātaḥ sattvādiguṇaśarīrā visṛjati rudrāṇī /
anukalpo rudrāṇyā vedī tatrejyate@nukalpena // 270
paśupatirindropendraviriñcairatha tadupalambhato devaiḥ /
gandharvayakṣarākṣasapitṛmunibhiścitritāstathā yāgāḥ // 271
guṇānāṃ yatparaṃ sāmyaṃ tadavyaktaṃ guṇordhvataḥ /
krodheśacaṇḍasaṃvartā jyotiḥpiṅgalasūrakau // 272
pañcāntakaikavīrau ca śikhodaścāṣṭa tatra te /
gahanaṃ puruṣanidhānaṃ prakṛtirmūlaṃ pradhānamavyaktam // 273
guṇakāraṇamityete māyāprabhavasya paryāyāḥ /
yāvantaḥ kṣetrajñāḥ sahajāgantukamalopadigdhacitaḥ // 274
te sarve@tra vinihitā rudrāśca tadutthabhogabhujaḥ /
mūḍhavivṛttavilīnaiḥ karaṇaiḥ kecittu vikaraṇakāḥ // 275
akṛtādhiṣṭhānatayā kṛtyāśaktāni mūḍhāni /
pratiniyataviṣayabhāñji sphuṭāni śāstre vivṛttāni // 276
bhagnāni mahāpralaye sṛṣṭau notpāditāni līnāni /
icchādhīnāni punarvikaraṇasaṃjñāni kāryamapyevam // 277
puṃstattve tuṣṭinavakaṃ siddhayo@ṣṭau ca tatpuraḥ /
tāvatya evāṇimādibhuvanāṣṭakameva ca // 278
atattve tattvabuddhyā yaḥ santoṣastuṣṭiratra sā /
heye@pyādeyadhīḥ siddhiḥ tathā coktaṃ hi kāpilaiḥ // 279
ādhyātmikāścatasraḥ prakṛtyupādānakālabhāgyākhyāḥ /
pañca viṣayoparamato@rjanarakṣāsaṅgasaṃkṣayavighātaiḥ // 280
ūhaḥ śabdo@dhyayanaṃ duḥkhavighātāstrayaḥ suhṛtprāptiḥ /
dānaṃ ca siddhayo@ṣṭau siddheḥ pūrvo@ṅkuśastrividhaḥ // 281
aṇimādyūrdhvatastisraḥ paṅktayo guruśiṣyagāḥ /
tatrāpi triguṇacchāyāyogāt tritvamudāhṛtam // 282
nāḍīvidyāṣṭakaṃ cordhvaṃ paṅktīnāṃ syādiḍādikam /
puṃsi nādamayī śaktiḥ prasarākhyā ca yatsthitā // 283
na hyakartā pumānkartuḥ kāraṇatvaṃ ca saṃsthitam /
akartaryapi vā puṃsi sahakāritayā sthite // 284
śeṣakāryātmataiṣṭavyānyathā satkāryahānitaḥ /
tasmāttathāvidhe kārye yā śaktiḥ puruṣasya sā // 285
tāvanti rūpāṇyādāya pūrṇatāmadhigacchati /
nāḍyaṣṭakordhve kathitaṃ vigrahāṣṭakamucyate // 286
kāryaṃ heturduḥkhaṃ sukhaṃ ca vijñānasādhyakaraṇāni /
sādhanamiti vigrahatāyugaṣṭakaṃ bhavati puṃstattve // 287
bhuvanaṃ dehadharmāṇāṃ daśānāṃ vigrahāṣṭakāt /
ahiṃsā satyamasteyaṃ brahmākalkākrudho guroḥ // 288
śuśrūṣāśaucasantoṣā ṛjuteti daśoditāḥ /
puṃstattva eva gandhāntaṃ sthitaṃ ṣoḍaśakaṃ punaḥ // 289
ārabhya dehapāśākhyaṃ puraṃ buddhiguṇāstataḥ /
tatraivāṣṭāvahaṃkārastridhā kāmādikāstathā // 290
pāśā āgantukagāṇeśavaidyeśvarabheditāḥ /
trividhāste sthitāḥ puṃsi mokṣamārgoparodhakāḥ // 291
yatkiṃcitparamādvaitasaṃvitsvātantryasundarāt /
parācchivāduktarūpādanyattatpāśa ucyate // 292
tadevaṃ puṃstvamāpanne pūrṇe@pi parameśvare /
tatsvarūpāparijñānaṃ citraṃ hi puruṣāstataḥ // 293
uktānuktāstu ye pāśāḥ paratantroktalakṣaṇāḥ /
te puṃsi sarve tāṃstatra śodhayanmucyate bhavāt // 294
puṃsa ūrdhva tu niyatistatrasthāḥ śaṃkarā daśa /
hemābhāḥ susitāḥ kālatattve tu daśa te śivāḥ // 295
koṭiḥ ṣoḍaśasāhasraṃ pratyekaṃ parivāriṇaḥ /
rāge vīreśabhuvanaṃ gurvantevāsināṃ puram // 296
puraṃ cāśuddhavidyāyāṃ syācchaktinavakojjvalam /
manonmanyantagāstāśca vāmādyāḥ parikīrtitāḥ // 297
kalāyāṃ syānmahādevatrayasya puramuttamam /
tato māyā tripuṭikā mukhyato@nantakoṭibhiḥ // 298
ākrāntā sā bhagabilaiḥ proktaṃ śaivyāṃ tanau punaḥ /
aṅguṣṭhamātraparyantaṃ mahādevāṣṭakaṃ niśi // 299
cakrāṣṭakādhipatyena tathā śrīmālinīmate /
vāmādyāḥ puruṣādau ye proktāḥ śrīpūrvaśāsane // 300
te māyātattva evoktāstanau śaivyāmanantataḥ /
kapālavratinaḥ svāṅgahotāraḥ kaṣṭatāpasāḥ // 301
sarvābhayāḥ khaḍgadhārāvratāstattattvavedinaḥ /
kramāttattattvamāyānti yatreśo@nanta ucyate // 302
uktaṃ ca tasya parataḥ sthānamanantādhipasya devasya /
sthitivilayasargakarturguhābhagadvārapālasya // 303
dharmānaṇimādiguṇāñjñānāni tapaḥsukhāni yogāṃśca /
māyābilātpradatte puṃsāṃ niṣkṛṣya niṣkṛṣya // 304
tacchaktīddhasvabalā guhādhikārāndhakāraguṇadīpāḥ /
sarve@nantapramukhā dīpyante śatabhavapramukhāntāḥ // 305
so@vyaktamadhiṣṭhāya prakaroti jaganniyogataḥ śambhoḥ /
śuddhāśuddhasroto@dhikārahetuḥ śivo yasmāt // 306
śivaguṇayoge tasmin mahati pade ye pratiṣṭhitāḥ prathamam /
te@nantāderjagataḥ sargasthitivilayakartāraḥ // 307
māyābilamidamuktaṃ paratastu guhā jagadyoniḥ /
utpattyā teṣvasyāḥ patiśaktikṣobhamanuvidhīyamāneṣu // 308
yonivivareṣu nānākāmasamṛddheṣu bhagasaṃjñā /
kāmayate patirenāmicchānuvidhāyinīṃ yadā devīm // 309
pratibhagamavyaktādyāḥ prajāstadāsyāḥ prajāyante /
teṣāmatisūkṣmāṇāmetāvattvaṃ na varṇyate vidhiṣu // 310
avavarakāṇyekasminyadvatsāle bahūni baddhāni /
yonibilānyekasmiṃstadvanmāyāśiraḥsāle // 311
māyāpaṭalaiḥ sūkṣmaiḥ kuḍyaiḥ pihitāḥ parasparamadṛśyāḥ /
nivasanti tatra rudrāḥ sukhinaḥ pratibilamasaṃkhyātāḥ // 312
sthāne sāyujyagatāḥ sāmīpyagatāḥ pare salokasthāḥ /
pratibhuvanamevamayaṃ nivāsināṃ gurubhiruddiṣṭaḥ // 313
api sarvasiddhavācaḥ kṣīyerandīrghakālamudgīrṇāḥ /
na punaryonyānantyāducyante srotasāṃ saṃkhyāḥ // 314
tasmānnirayādyekaṃ yatproktaṃ dvārapālaparyantam /
srotastenānyānyapi tulyavidhānāni vedyāni // 315
avyaktakale guhayā prakṛtikalābhyāṃ vikāra ātmīyaḥ /
otaḥ proto vyāptaḥ kalitaḥ pūrṇaḥ parikṣiptaḥ // 316
madhye puṭatrayaṃ tasyā rudrāḥ ṣaḍadhare@ntare /
eka ūrdhve ca pañceti dvādaśaite nirūpitāḥ // 317
gahanāsādhyau hariharadaśeśvarau trikalagopatī ṣaḍime /
madhye@nantaḥ kṣemo dvijeśavidyeśaviśvaśivāḥ // 318
iti pañca teṣu pañcasu ṣaṭsu ca puṭageṣu tatparāvṛttyā /
parivarttate sthitiḥ kila devo@nantastu sarvathā madhye // 319
ūrdhvādharagakapālakapuṭaṣaṭkayugena tatparāvṛttyā /
madhyato@ṣṭābhirdiksthairvyāpto granthirmataṅgaśāstroktaḥ // 320
śrīsāraśāsane punareṣā ṣaṭpuṭatayā vinirdiṣṭā /
granthyākhyamidaṃ tattvaṃ māyākāryaṃ tato māyā // 321
māyātattvaṃ vibhu kila gahanamarūpaṃ samastavilayapadam /
tatra na bhuvanavibhāgo yukto granthāvasau tasmāt // 322
māyātattvādhipatiḥ so@nantaḥ samuditānvicāryāṇūn /
yugapatkṣobhayati niśāṃ sā sūte saṃpuṭairanantaiḥ svaiḥ // 323
tena kalādidharāntaṃ yaduktamāvaraṇajālamakhilaṃ tat /
niḥsaṃkhyaṃ ca vicitraṃ māyaivaikā tvabhinneyam // 324
uktaṃ śrīpūrvaśāstre ca dharāvyaktātmakaṃ dvayam /
asaṃkhyātaṃ niśāśaktisaṃjñaṃ tvekasvarūpakam // 325
pāśāḥ puroktāḥ praṇavāḥ pañcamānāṣṭakaṃ muneḥ /
kulaṃ yoniśca vāgīśī yasyāṃ jāto na jāyate // 326
dīkṣākāle@dharādhvasthaśuddhau yaccādharādhvagam /
anantasya samīpe tu tatsarvaṃ pariniṣṭhitam // 327
sādhyo dātā damano dhyāno bhasmeti bindavaḥ pañca /
pañcārthaguhyarudrāṅkuśahṛdayalakṣaṇaṃ ca savyūham // 328
ākarṣādarśau cetyaṣṭakametatpramāṇānām /
aluptavibhavāḥ sarve māyātattvādhikāriṇaḥ // 329
māyāmayaśarīrāste bhogaṃ svaṃ paribhuñjate /
pralayānte hyanantena saṃhṛtāste tvaharmukhe // 330
anyānantaprasādena vibudhā api taṃ param /
suptabuddhaṃ manyamānāḥ svatantrammanyatājaḍāḥ // 331
svātmānameva jānanti hetuṃ māyāntarālagāḥ /
ataḥ paraṃ sthitā māyā devī jantuvimohinī // 332
devadevasya sā śaktiratidurghaṭakāritā /
nirvairaparipanthinyā tayā bhramitabuddhayaḥ // 333
idaṃ tattvamidaṃ neti vivadantīha vādinaḥ /
gurudevāgniśāstreṣu ye na bhaktā narādhamāḥ // 334
satpathaṃ tānparityājya sotpathaṃ nayati dhruvam /
asadyuktivicārajñāñchuṣkatarkāvalambinaḥ // 335
bhramayatyeva tānmāyā hyamokṣe mokṣalipsayā /
śivadīkṣāsinā cchinnā śivajñānāsinā tathā // 336
na prarohetpunarnānyo hetustacchedanaṃ prati /
mahāmāyordhvataḥ śuddhā mahāvidyātha mātṛkā // 337
vāgīśvarī ca tatrasthaṃ vāmādinavasatpuram /
vāmā jyeṣṭhā raudrī kālī kalavikaraṇībalavikārike tathā // 338
mathanī damanī manonmanī ca tridṛśaḥ pītāḥ samastāstāḥ /
saptakoṭyo mukhyamantrā vidyātattve@tra saṃsthitāḥ // 339
ekaikārbudalakṣāṃśāḥ padmākārapurā iha /
vidyārājñyastriguṇyādyāḥ sapta saptārbudeśvarāḥ // 340
vidyātattvordhvamaiśaṃ tu tattvaṃ tatra kramordhvagam /
śikhaṇḍyādyamanantāntaṃ purāṣṭakayutaṃ puram // 341
śikhaṇḍī śrīgalo mūrtirekanetraikarudrakau /
śivottamaḥ sūkṣmarudro@nanto vidyeśvarāṣṭakam // 342
kramādūrdhvordhvasaṃsthānaṃ saptānāṃ nāyako vibhuḥ /
ananta eva dhyeyaśca pūjyaścāpyuttarottaraḥ // 343
mukhyamantreśvarāṇāṃ yat sārdhaṃ koṭitrayaṃ sthitam /
tannāyakā ime tena vidyeśāścakravartinaḥ // 344
uktaṃ ca gurubhiritthaṃ śivatanvādyeṣu śāsaneṣvetat /
bhagabilaśatakalitaguhāmūrdhāsanago@ṣṭaśaktiyugdevaḥ // 345
gahanādyaṃ nirayāntaṃ sṛjati ca rudrāṃśca viniyuṅkte /
uddharati manonmanyā puṃsasteṣveva bhavati madhyasthaḥ // 346
te tenodastacitaḥ paratattvālocane@bhiniviśante /
sa punaradhaḥ pathavartiṣvadhikṛta evāṇuṣu śivena // 347
avasitapativiniyogaḥ sārdhamanekātmamantrakoṭībhiḥ /
nirvātyanantanāthastaddhāmāviśati sūkṣmarudrastu // 348
anugṛhyāṇumapūrvaṃ sthāpayati patiḥ śikhaṇḍinaḥ sthāne /
ityaṣṭau paripāṭyā yāvaddhāmāni yāti gururekaḥ // 349
tāvadasaṃkhyātānāṃ jantūnāṃ nirvṛtiṃ kurute /
te@ṣṭāvapi śaktyaṣṭakayogāmalajalaruhāsanāsīnāḥ // 350
ālokayanti devaṃ hṛdayasthaṃ kāraṇaṃ paramam /
taṃ bhagavantamanantaṃ dhyāyantaḥ svahṛdi kāraṇaṃ śāntam // 351
saptānudhyāyantyapi mantrāṇāṃ koṭayaḥ śuddhāḥ /
māyādiravīcyanto bhavastvanantādirucyate@pyabhavaḥ // 352
śivaśuddhaguṇādhīkārāntaḥ so@pyeṣa heyaśca /
atrāpi yato dṛṣṭānugrāhyāṇāṃ niyojyatā śaivī // 353
iṣṭā ca tannivṛttirhyabhavastvadhare na bhūyate yasmāt /
patyurapasarpati yataḥ kāraṇatā kāryatā ca siddhebhyaḥ // 354
kañcukavacchivasiddhau tāvatibhavasaṃjñayātimadhyasthau /
dharmajñānavirāgaiśyacatuṣṭayapuraṃ tu yat // 355
rūpāvaraṇasaṃjñaṃ tattattve@sminnaiśvare viduḥ /
vāmā jyeṣṭhā ca raudrīti bhuvanatrayaśobhitam // 356
sūkṣmāvaraṇamākhyātamīśatattve gurūttamaiḥ /
aiśātsādāśivaṃ jñānakriyāyugalamaṇḍitam // 357
śuddhāvaraṇamityāhuruktā śuddhāvṛteḥ param /
vidyāvṛtistato bhāvābhāvaśaktidvayojjvalā // 358
śaktyāvṛtiḥ pramāṇākhyā tataḥ śāstre nirūpitā /
śaktyāvṛtestu tejasvidhruveśābhyāmalaṅkṛtam // 359
tejasvyāvaraṇaṃ vedapurā mānāvṛtistataḥ /
mānāvṛteḥ suśuddhāvṛtpuratritayaśobhitā // 360
suśuddhāvaraṇādūrdhva śaivamekapuraṃ bhavet /
śivāvṛterūrdhvamāhurmokṣāvaraṇasaṃjñitam // 361
asyāṃ mokṣāvṛtau rudrā ekādaśa nirūpitāḥ /
mokṣāvaraṇatastvekapuramāvaraṇaṃ dhruvam // 362
ūrdhve dhruvāvṛtericchāvaraṇaṃ tatra te śivāḥ /
īśvarecchāgṛhāntasthāstatpuraṃ caikamucyate // 363
icchāvṛteḥ prabuddhākhyaṃ digrudrāṣṭakacarcitam /
prabuddhāvaraṇādūrdhva samayāvaraṇaṃ mahat // 364
bhuvanaiḥ pañcabhirgarbhīkṛtānantasamāvṛti /
sāmayātsauśivaṃ tatra sādākhyaṃ bhuvanaṃ mahat // 365
tasminsadāśivo devastasya savyāpasavyayoḥ /
jñānakriye parecchā tu śaktirutsaṅgagāminī // 366
sṛṣṭyādipañcakṛtyāni kurute sa tayecchayā /
pañca brahmāṇyaṅgaṣaṭkaṃ sakalādyaṣṭakaṃ śivāḥ // 367
daśāṣṭādaśa rudrāśca taireva suśivo vṛtaḥ /
sadyo vāmāghorau puruṣeśau brahmapañcakaṃ hṛdayam // 368
mūrdhaśikhāvarmadṛgastramaṅgāni ṣaṭ prāhuḥ /
sakalākalaśūnyaiḥ saha kalāḍhyakhamalaṅkṛte kṣapaṇamantyam // 369
kaṇṭhyauṣṭhyamaṣṭamaṃ kila sakalāṣṭakametadāmnātam /
oṃ kāraśivau dīpto hetvīśadaśeśakau suśivakālau // 370
sūkṣmasutejaḥśarvāḥ śivāḥ daśaite@tra pūrvādeḥ /
vijayo niḥśvāsaśca svāyambhuvo vahnivīrarauravakāḥ // 371
mukuṭavisarenduvinduprodgītā lalitasiddharudrau ca /
santānaśivau parakiraṇapārameśā iti smṛtā rudrāḥ // 372
sarveṣāmeteṣāṃ jñānāni viduḥ svatulyanāmāni /
mantramunikoṭiparivṛta matha vibhuvāmādirudratacchaktiyutam // 373
tārādiśaktijuṣṭaṃ suśivāsanamatisitakajamasaṃkhyadalam /
yaḥ śaktirudravargaḥ parivāre viṣṭare ca suśivasya // 374
pratyekamasya nijanijaparivāre parārdhakoṭayo@saṃkhyāḥ /
māyāmalanirmuktāḥ kevalamadhikāramātrasaṃrūḍhāḥ // 375
suśivāvaraṇe rudrāḥ sarvajñāḥ sarvaśaktisampūrṇāḥ /
adhikārabandhavilaye śāntāḥ śivarūpiṇo punarbhavinaḥ // 376
ūrdhve bindvāvṛtirdīptā tatra tatra padmaṃ śaśiprabham /
śāntyatītaḥ śivastatra tacchaktyutsaṅgabhūṣitaḥ // 377
nivṛttyādikalāvargaparivārasamāvṛtaḥ /
asaṃkhyarudratacchaktipurakoṭibhirāvṛtaḥ // 378
śrīmanmataṅgaśāstre ca layākhyaṃ tattvamuttamam /
pāribhāṣikamityetannāmnā bindurihocyate // 379
caturmūrtimayaṃ śubhraṃ yattatsakalaniṣkalam /
tasminbhogaḥ samuddiṣṭa ityatredaṃ ca varṇitam // 380
nivṛttyādeḥ susūkṣmatvāddharādyārabdhadehatā /
mātuḥ sphūrjanmahājñānalīnatvānna vibhāvyate // 381
udrikta taijasatvena hemno bhūparamāṇavaḥ /
yathā pṛthaṅna bhāntyevamūrdhvādhorudradehagāḥ // 382
bindūrdhve@rdhenduretasya kalā jyotsnā ca tadvatī /
kāntiḥ prabhā ca vimalā pañcaitā rodhikāstataḥ // 383
rundhanī rodhanī roddhrī jñānabodhā tamopahā /
etāḥ pañca kalāḥ prāhurnirodhinyāṃ gurūttamāh // 384
ardhamātraḥ smṛto bindurvyomarūpī catuṣkalaḥ /
tadardhamardhacandrastadaṣṭāṃśena nirodhikā // 385
hetūnbrahmādikān runddhe rodhikāṃ tāṃ tyajettataḥ /
nirodhikāmimāṃ bhittvā sādākhyaṃ bhuvanaṃ param // 386
pararūpeṇa yatrāste pañcamantramahātanuḥ /
ityardhendunirodhyantabindvāvṛtyūrdhvato mahān // 387
nādaḥ kiñjalkasadṛśo mahadbhiḥ puruṣairvṛtaḥ /
catvāri bhuvanānyatra dikṣu madhye ca pañcamam // 388
indhikā dīpikā caiva rodhikā mocikordhvagā /
madhye@tra padmaṃ tatrordhvagāmī tacchaktibhirvṛtaḥ // 389
nādordhvatastu sauṣumnaṃ tatra tacchaktibhṛtprabhuḥ /
tadīśaḥ piṅgalelābhyāṃ vṛtaḥ savyāpasavyayoḥ // 390
yā prabhoraṅkagā devī suṣumnā śaśisaprabhā /
grathito@dhvā tayā sarva ūrdhvaścādhastanastathā // 391
nādaḥsuṣumnādhārastu bhittvā viśvamidaṃ jagat /
adhaḥśaktyā vinirgacchedūrdhvaśaktyā ca mūrdhataḥ // 392
nāḍyā brahmabile līnaḥ so@vyaktadhvanirakṣaraḥ /
nadansarveṣu bhūteṣu śivaśaktyā hyadhiṣṭhitaḥ // 393
suṣumnordhve brahmabilasaṃjñayāvaraṇaṃ tridṛk /
tatra brahmā sitaḥ śūlī pañcāsyaḥ śaśiśekharaḥ // 394
tasyotsaṅge parā devī brahmāṇī mokṣamārgagā /
roddhrī dātrī ca mokṣasya tāṃ bhittvā cordhvakuṇḍalī // 395
śaktiḥ suptāhisadṛśī sā viśvādhāra ucyate /
tasyāṃ sūkṣmā susūkṣmā ca tathānye amṛtāmite // 396
madhyato vyāpinī tasyāṃ vyāpīśo vyāpinīdharaḥ /
śaktitattvamidaṃ yasya prapañco@yaṃ dharāntakaḥ // 397
śivatattvaṃ tatastatra caturdikkaṃ vyavasthitāḥ /
vyāpī vyomātmako@nanto@nāthastacchaktibhāginaḥ // 398
madhye tvanāśritaṃ tatra devadevo hyanāśritaḥ /
tacchaktyutsaṅgabhṛtsūryaśatakoṭisamaprabhaḥ // 399
śivatattvordhvataḥ śaktiḥ parā sā samanāhvayā /
sarveṣāṃ kāraṇānāṃ sā kartṛbhūtā vyavasthitā // 400
bibhartyaṇḍānyanekāni śivena samadhiṣṭhitā /
tadārūḍhaḥ śivaḥ kṛtyapañcakaṃ kurute prabhuḥ // 401
samanā karaṇaṃ tasya hetukarturmahośituḥ /
anāśritaṃ tu vyāpāre nimittaṃ heturucyate // 402
tayādhitiṣṭhati vibhuḥ kāraṇānāṃ tu pañcakam /
anāśrito@nāthamayamanantaṃ khavapuḥ sadā // 403
sa vyāpinaṃ prerayati svaśaktyā karaṇena tu /
karmarūpā sthitā māyā yadadhaḥ śaktikuṇḍalī // 404
nādabindvādikaṃ kāryamityādijagadudbhavaḥ /
yatsadāśivaparyantaṃ pārthivādyaṃ ca śāsane // 405
tatsarva prākṛtaṃ proktaṃ vināśotpattisaṃyutam /
atha sakalabhuvanamānaṃ yanmahyaṃ nigaditaṃ nijairgurubhiḥ // 406
tadvakṣyate samāsādbuddhau yenāśu saṅkrāmet /
aṇḍasyāntaranantaḥ kālaḥ kūṣmāṇḍahāṭakau brahmaharī // 407
rudrāḥ śataṃ savīraṃ bahirnivṛttistu sāṣṭaśatabhuvanā syāt /
jalatejaḥsamīranabho@haṃkṛddhīmūlasaptake pratyekam // 408
aṣṭau ṣaṭpañcāśadbhuvanā tena pratiṣṭheti kalā kathitā /
atra prāhuḥ śodhyānaṣṭau kecinnijāṣṭakādhipatīn // 409
anye tu samastānāṃ śodhyatvaṃ varṇayanti bhuvanānām /
śrībhūtirājamiśrā guravaḥ prāhuḥ punarbahī rudraśatam // 410
aṣṭāvantaḥ sākaṃ śarveṇetīdṛśī nivṛttiriyaṃ syāt /
rudrāḥ kālī vīro dharābdhilakṣmyaḥ sarasvatī guhyam // 411
ityaṣṭakaṃ jale@nau vahnyatiguhyadvayaṃ maruti vāyoḥ /
svapuraṃ gayādi khe ca vyoma pavitrāṣṭakaṃ ca bhuvanayugam // 412
abhimāne@haṅkāracchagalādyaṣṭakamathāntarā nabho@haṃkṛt /
tanmātrārkenduśratipurāṣṭakaṃ buddhikarmadevānām // 413
daśa tanmātrasamūhe bhuvanaṃ punarakṣavargavinipatite /
manasaścetyabhimāne dvāviṃśatireva bhuvanānām // 414
dhiyi daivīnāmaṣṭau kruttejoyogasaṃjñakaṃ trayaṃ tadumā /
tatpatiratha mūrtyaṣṭakasuśivadvādaśakavīrabhadrāḥ syuḥ // 415
tadatha mahādevāṣṭakamiti buddhau saptadaśa saṃkhyā /
guṇatattve paṅktitrayamiti ṣaṭpañcāśataṃ purāṇi viduḥ // 416
yadyapi guṇasāmyātmani mūle krodheśvarāṣṭakaṃ tathāpi dhiyi /
tacchodhitamiti gaṇanāṃ na punaḥ prāptaṃ pratiṣṭhāyām // 417
iti jalatattvānmūlaṃ tattvacaturviṃśatiḥ pratiṣṭhāyām /
ambādituṣṭivargastārādyāḥ siddhayo@ṇimādigaṇaḥ // 418
guravo guruśiṣyā ṛṣivarga iḍādiśca vigrahāṣṭakayuk /
gandhādivikārapuraṃ buddhiguṇāṣṭakamahaṃkriyā viṣayaguṇāḥ // 419
kāmādisaptaviṃśakamāgantu tathā gaṇeśavidyeśamayau /
iti pāśeṣu puratrayamitthaṃ puruṣe@tra bhuvanaṣoḍaśakam // 420
niyatau śaṅkaradaśakaṃ kāle śivadaśakamiti puradvitayam /
rāge suhṛṣṭabhuvanaṃ guruśiṣyapuraṃ ca vitkalāyugale // 421
bhuvanaṃ bhuvanaṃ niśi puṭapuratrayaṃ vākpuraṃ pramāṇapuram /
iti saptaviṃśatipurā vidyā puruṣāditattvasaptakayuk // 422
vāmeśarūpasūkṣmaṃ śuddhaṃ vidyātha śaktitejasvimitiḥ /
suviśuddhiśivau mokṣa dhuveṣisaṃbuddhasamayasauśivasaṃjñāḥ // 423
saptadaśapurā śāntā vidyeśasadāśivapuratritayayuktā /
bindvardhendunirodhyaḥ parasauśivamindhikādipurasauṣumne // 424
paranādo brahmabilaṃ sūkṣmādiyutordhvakuṇḍalī śaktiḥ /
vyāpivyomānantānāthānāśritapurāṇi pañca tataḥ // 425
ṣaṣṭhaṃ ca paramamanāśritamatha samanābhuvanaṣoḍaśī yadi vā /
bindvāvaraṇaṃ parasauśivaṃ ca pañcendhikādibhuvanāni // 426
sauṣumnaṃ brahmabilaṃ kuṇḍalinī vyāpipañcakaṃ samanā /
iti ṣoḍaśabhuvaneyaṃ tattvayugaṃ śāntyatītā syāt // 427
śrīmanmataṅgaśāstre ca kramo@yaṃ purapūgagaḥ /
kālāgnirnarakāḥ khābdhiyutaṃ mukhyatayā śatam // 428
kūṣmāṇḍaḥ saptapātālī saptalokī maheśvaraḥ /
ityaṇḍamadhyaṃ tadbāhye śataṃ rudrā iti sthitāḥ // 429
sthānānāṃ dviśatī bhūmiḥ saptapañcāśatā yutā /
pañcāṣṭakasya madhyāddvātriṃśadbhūtacatuṣṭaye // 430
tanmātreṣu ca pañca syurviśvedevāstato@ṣṭakam /
pañcamaṃ sendriye garve buddhau devāṣṭakaṃ guṇe // 431
yogāṣṭakaṃ krodhasaṃjñaṃ mūle kāle sanaiyate /
patadrugādyāścāṅguṣṭhamātrādyā rāgatattvagāḥ // 432
dvādaśaikaśivādyāḥ syurvidyāyāṃ kalane daśa /
vāmādyāstriśatī seyaṃ triparvaṇyabdhirasyayuk // 433
śaivāḥ kecidihānantāḥ śraikaṇṭhā iti saṃgrahaḥ /
yatra yadā parabhogān bubhukṣate tatra yojanaṃ kāryam // 434
śodhanamatha taddhānau śeṣaṃ tvantargataṃ kāryam /
ityāgamaṃ prathayituṃ darśitametadvikalpitaṃ tena // 435
anye@pi bahuvikalpāḥ svadhiyācāryaiḥ samabhyūhyāḥ /
śrīpūrvaśāsane punaraṣṭādaśādhikaṃ śataṃ kathitam // 436
tadiha pradhānamadhikaṃ saṃkṣepeṇocyate śodhyam /
kālāgniḥ kūṣmāṇḍo narakeśo hāṭako@tha bhūtalapaḥ // 437
brahmā munilokeśo rudrāḥ pañcāntarālasthāḥ /
adhare@nantaḥ prācyāḥ kapālivahnyantanirṛtibalākhyāḥ // 438
laghunidhipatividyādhipaśambhūrdhvāntaṃ savīrabhadrapati /
ekādaśabhirbāhye brahmāṇḍaṃ pañcabhistathāntarikaiḥ // 439
iti ṣoḍaśapurametannivṛttikalayeha kalanīyam /
lakulīśabhārabhūtī diṇḍyāṣāḍhī ca puṣkaranimeṣau // 440
prabhāsasureśāviti salile pratyātmakaṃ saparivāre /
bhairavakedāramahākālā madhyāmrajalpākhyāḥ // 441
śrīśailahariścandrāviti guhyāṣṭakamidaṃ mahasi /
bhīmendrāṭṭahāsavimalakanakhalanākhalakurusthitigayākhyāḥ // 442
atiguhyāṣṭakametanmaruti ca satanmātrake ca sākṣe ca /
sthāṇusuvarṇākhyau kila bhadro gokarṇako mahālayakaḥ // 443
avimuktarudrakoṭī vastrāpada ityadaḥ pavitraṃ khe /
sthūlasthūleśaśaṅkuśrutikālañjarāśca maṇḍalabhṛt // 444
mākoṭāṇḍadvitayacchagalāṇḍā aṣṭakaṃ hyahaṅkāre /
anye@haṅkārāntastanmātrāṇīndriyāṇi cāpyāhuḥ // 445
dhiyi yonyaṣṭakamuktaṃ prakṛtau yogāṣṭakaṃ kilākṛtaprabhṛti /
iti saptāṣṭakabhuvanā pratiṣṭhitiḥ salilato hi mūlāntā // 446
nari vāmo bhīmograu bhaveśavīrāḥ pracaṇḍagaurīśau /
ajasānantaikaśivau vidyāyāṃ krodhacaṇḍayugmaṃ syāt // 447
saṃvarto jyotiratho kalāniyatyāṃ ca sūrapañcāntau /
vīraśikhīśaśrīkaṇṭhasaṃjñametattrayaṃ ca kāle syāt // 448
samahātejā vāmo bhavodbhavaścaikapiṅgaleśānau /
bhuvaneśapuraḥsarakāvaṅguṣṭha ime niśi sthitā hyaṣṭau // 449
aṣṭāviṃśatibhuvanā vidyā puruṣānniśāntamiyam /
hālāhalarudrakrudambikāghorikāḥ savāmāḥ syuḥ // 450
vidyāyāṃ vidyeśāstvaṣṭāvīśe sadāśive pañca /
vāmā jyeṣṭhā raudrī śaktiḥ sakalā ca śontayam // 451
aṣṭādaśa bhuvanā syāt śāntyatītā tvabhuvanaiva /
iti deśādhvavibhāgaḥ kathitaḥ śrīśambhunā samādiṣṭaḥ // 452

:C9 śrītantrālokasya navamamāhnikam

atha tattvapravibhāgo vistarataḥ kathyate kramaprāptaḥ // 1b
yānyuktāni purāṇyamūni vividhaibhadairyadeṣvanvitaṃ rūpaṃ bhāti paraṃ prakāśaniviḍaṃ devaḥ sa ekaḥ śivaḥ /
tatsvātantryarasātpunaḥ śivapadādbhede vibhāte paraṃ yadrūpaṃ bahudhānugāmi tadidaṃ tattvaṃ vibhoḥ śāsane // 2
tathāhi kālasadanādvīrabhadrapurāntagam /
dhṛtikāṭhinyagarimādyavabhāsāddharātmatā // 3
evaṃ jalāditattveṣu vācyaṃ yāvatsadāśive /
svasminkārye@tha dharmaughe yadvāpi svasadṛgguṇe // 4
āste sāmānyakalpena tananādvyāptṛbhāvataḥ /
tattattvaṃ kramaśaḥ pṛthvīpradhānaṃ puṃśivādayaḥ // 5
dehānāṃ bhuvanānāṃ ca na prasaṅgastato bhavet /
śrīmanmataṅgaśāstrādau taduktaṃ parameśinā // 6
tatraiṣāṃ darśyate dṛṣṭaḥ siddhayogīśvarīmate /
kāryakāraṇabhāvo yaḥ śivecchāparikalpitaḥ // 7
vastutaḥ sarvabhāvānāṃ karteśānaḥ paraḥ śivaḥ /
asvatantrasya kartṛtvaṃ nahi jātūpapadyate // 8
svatantratā ca cinmātravapuṣaḥ parameśituḥ /
svatantraṃ ca jaḍaṃ ceti tadanyonyaṃ virudhyate // 9
jāḍyaṃ pramātṛtantratvaṃ svātmasiddhimapi prati /
na kartṛtvādṛte cānyat kāraṇatvaṃ hi labhyate // 10
tasminsati hi tadbhāva ityapekṣaikajīvitam /
nirapekṣeṣu bhāveṣu svātmaniṣṭhatayā katham // 11
sa pūrvamatha paścātsa iti cetpūrvapaścimau /
svabhāve@natiriktau cetsama ityavaśiṣyate // 12
bījamaṅkura ityasmin satattve hetutadvatoḥ /
ghaṭaḥ paṭaśceti bhavet kāryakāraṇatā na kim // 13
bījamaṅkurapatrāditayā pariṇameta cet /
atatsvabhāvavapuṣaḥ sa svabhāvo na yujyate // 14
sa tatsvabhāva iti cet tarhi bījāṅkurā nije /
tāvatyeva na viśrāntau tadanyātyantasaṃbhavāt // 15
tataśca citrākāro@sau tāvānkaścitprasajyate /
astu cet na jaḍe@nyonyaviruddhākārasaṃbhavaḥ // 16
krameṇa citrākāro@stu jaḍaḥ kiṃ nu viruddhyate /
kramo@kramo vā bhāvasya na svarūpādhiko bhavet // 17
tathopalambhamātraṃ tau upalambhaśca kiṃ tathā /
upalabdhāpi vijñānasvabhāvo yo@sya so@pi hi // 18
kramopalambharūpatvāt krameṇopalabheta cet /
tasya tarhi kramaḥ ko@sau tadanyānupalambhataḥ // 19
svabhāva iti cennāsau svarūpādadhiko bhavet /
svarūpānadhikasyāpi kramasya svasvabhāvataḥ // 20
svātantryādbhāsanaṃ syāccet kimanyadbrūmahe vayam /
itthaṃ śrīśiva evaikaḥ karteti paribhāṣyate // 21
kartṛtvaṃ caitadetasya tathāmātrāvabhāsanam /
tathāvabhāsanaṃ cāsti kāryakāraṇabhāvagam // 22
yathā hi ghaṭasāhityaṃ paṭasyāpyavabhāsate /
tathā ghaṭānantaratā kiṃ tu sā niyamojjhitā // 23
ato yanniyamenaiva yasmādābhātyanantaram /
tattasya kāraṇaṃ brūmaḥ sati rūpānvaye@dhike // 24
niyamaśca tathārūpabhāsanāmātrasārakaḥ /
bījādaṅkura ityevaṃ bhāsanaṃ nahi sarvadā // 25
yogīcchānantarodbhūtatathābhūtāṅkuro yataḥ /
iṣṭe tathāvidhākāre niyamo bhāsate yataḥ // 26
svapne ghaṭapaṭādīnāṃ hetutadvatsvabhāvatā /
bhāsate niyamenaiva bādhāśūnyena tāvati // 27
tato yāvati yādrūpyānniyamo bādhavarjitaḥ /
bhāti tāvati tādrūpyāddṛḍhahetuphalātmatā // 28
tathābhūte ca niyame hetutadvattvakāriṇi /
vastutaścinmayasyaiva hetutā taddhi sarvagam // 29
ata eva ghaṭodbhūtau sāmagrī heturucyate /
sāmagrī ca samagrāṇāṃ yadyekaṃ neṣyate vapuḥ // 30
hetubhedānna bhedaḥ syāt phale taccāsamañjasam /
yadyasyānuvidhatte tāmanvayavyatirekitām // 31
tattasya hetu cetso@yaṃ kuṇṭhatarko na naḥ priyaḥ /
samagrāśca yathā daṇḍasūtracakrakarādayaḥ // 32
dūrāśca bhāvinaścetthaṃ hetutveneti manmahe /
yadi tatra bhavenmerurbhaviṣyanvāpi kaścana // 33
na jāyeta ghaṭo nūnaṃ tatpratyūhavyapohitaḥ /
yathā ca cakraṃ niyate deśe kāle ca hetutām // 34
yāti karkisumervādyāstadvatsvasthāvadhi sthitāḥ /
tathā ca teṣāṃ hetunāṃ saṃyojanaviyojane // 35
niyate śiva evaikaḥ svatantraḥ kartṛtāmiyāt /
kumbhakārasya yā saṃvit cakradaṇḍādiyojane // 36
śiva eva hi sā yasmāt saṃvidaḥ kā viśiṣṭatā /
kaumbhakārī tu saṃvittiravacchedāvabhāsanāt // 37
bhinnakalpā yadi kṣepyā daṇḍacakrādimadhyataḥ /
tasmādekaikanirmāṇe śivo viśvaikavigrahaḥ // 38
karteti puṃsaḥ kartṛtvābhimāno@pi vibhoḥ kṛtiḥ /
ata eva tathābhānaparamārthatayā sthiteḥ // 39
kāryakāraṇabhāvasya loke śāstre ca citratā /
māyāto@vyaktakalayoriti rauravasaṃgrahe // 40
śrīpūrve tu kalātattvādavyaktamiti kathyate /
tata eva niśākhyānātkalībhūtādaliṅgakam // 41
iti vyākhyāsmadukte@sminsati nyāye@tiniṣphalā /
loke ca gomayātkīṭāt saṃkalpātsvapnataḥ smṛteḥ // 42
yogīcchāto dravyamantraprabhāvādeśca vṛścikaḥ /
anya eva sa cet kāmaṃ kutaścitsvaviśeṣataḥ // 43
sa tu sarvatra tulyastatparāmarśaikyamasti tu /
tata eva svarūpe@pi krame@pyanyādṛśī sthitiḥ // 44
śāstreṣu yujyate citrāt tathābhāvasvabhāvataḥ /
puṃrāgavitkalākālamāyā jñānottare kramāt // 45
niyatirnāsti vairiñce kalordhve niyatiḥ śratā /
puṃrāgavittrayādūrdhvaṃ kalāniyatisaṃpuṭam // 46
kālo māyeti kathitaḥ kramaḥ kiraṇaśāstragaḥ /
pumānniyatyā kālaśca rāgavidyākalānvitaḥ // 47
ityeṣa krama uddiṣṭo mātaṅge pārameśvare /
kāryakāraṇabhāvīye tattve itthaṃ vyavasthite // 48
śrīpūrvaśāstre kathitāṃ vacmaḥ kāraṇakalpanām /
śivaḥ svatantradṛgrūpaḥ pañcaśaktisunirbharaḥ // 49
svātantryabhāsitabhidā pañcadhā pravibhajyate /
cidānandeṣaṇājñānakriyāṇāṃ susphuṭatvataḥ // 50
śivaśaktisadeśānavidyākhyaṃ tattvapañcakam /
ekaikatrāpi tattve@smin sarvaśaktisunirbhare // 51
tattatprādhānyayogena sa sa bhedo nirūpyate /
tathāhi svasvatantratvaparipūrṇatayā vibhuḥ // 52
niḥsaṃkhyairbahubhī rūpairbhātyavacchedavarjanāt /
śāṃbhavāḥ śaktijā mantramaheśā mantranāyakāh // 53
mantrā iti viśuddhāḥ syuramī pañca gaṇāḥ kramāt /
svasminsvasmin gaṇe bhāti yadyadrūpaṃ samanvayi // 54
tadeṣu tattvamityuktaṃ kālāgnyāderdharādivat /
tena yatprāhurākhyānasādṛśyena viḍambitāḥ // 55
gurūpāsāṃ vinaivāttapustakābhīṣṭadṛṣṭayaḥ /
brahmā nivṛttyadhipatiḥ pṛthaktattvaṃ na gaṇyate // 56
sadāśivādyāstu pṛthag gaṇyanta iti ko nayaḥ /
brahmaviṣṇuhareśānasuśivānāśritātmani // 57
ṣaṭke kāraṇasaṃjñe@rdhajaratīyamiyaṃ kutaḥ /
iti tanmūlato dhvastaṃ gaṇitaṃ nahi kāraṇam // 58
yathā pṛthivyadhipatirnṛpastattvāntaraṃ nahi /
tathā tattatkaleśānaḥ pṛthak tattvāntaraṃ katham // 59
tadevaṃ pañcakamidaṃ śuddho@dhvā paribhāṣyate /
tatra sākṣācchivecchaiva kartryābhāsitabhedikā // 60
īśvarecchāvaśakṣubdhabhogalolikacidgaṇān /
saṃvibhaktumaghoreśaḥ sṛjatīha sitetaram // 61
aṇūnāṃ lolikā nāma niṣkarmā yābhilāṣitā /
apūrṇaṃmanyatājñānaṃ malaṃ sāvacchidojjhitā // 62
yogyatāmātramevaitadbhāvyavacchedasaṃgrahe /
malastenāsya na pṛthaktattvabhāvo@sti rāgavat // 63
niravacchedakarmāṃśamātrāvacchedatastu sā /
rāgaḥ puṃsi dhiyo dharmaḥ karmabhedavicitratā // 64
apūrṇamanyatā ceyaṃ tathārūpāvabhāsanam /
svatantrasya śivasyecchā ghaṭarūpo yathā ghaṭaḥ // 65
svātmapracchādanecchaiva vastubhūtastathā malaḥ /
yathaivāvyatiriktasya dharāderbhāvitātmatā // 66
tathaivāsyeti śāstreṣu vyatiriktaḥ sthito malaḥ /
vyatiriktaḥ svatantrastu na ko@pi śakaṭādivat // 67
tatsadvitīyā sāśuddhiḥ śivamuktāṇugā na kim /
malasya roddhrī kāpyasti śaktiḥ sa cāpyamuktagā // 68
iti nyāyojjhito vādaḥ śraddhāmātraikakalpitaḥ /
roddhrī śaktirjaḍasyāsau svayaṃ naiva pravartate // 69
svayaṃ pravṛttau viśvaṃ syāttathā ceśanikā pramā /
malasya roddhrīṃ tāṃ śaktimīśaścetsaṃyunakti tat // 70
kīdṛśaṃ pratyaṇumiti praśne nāstyuttaraṃ vacaḥ /
malaścāvaraṇaṃ tacca nāvāryasya viśeṣakam // 71
upalambhaṃ vihantyetadghaṭasyeva paṭāvṛtiḥ /
malenāvṛtarūpāṇāmaṇūnāṃ yatsatattvakam // 72
śiva eva ca tatpaśyettasyaivāsau malo bhavet /
vibhorjñānakriyāmātrasārasyāṇugaṇasya ca // 73
tadabhāvo malo rūpadhvaṃsāyaiva prakalpate /
dharmāddharmiṇi yo bhedaḥ samavāyena caikatā // 74
na tadbhavadbhiruditaṃ kaṇabhojanaśiṣyavat /
nāmūrtena na mūrtena prāvarītuṃ ca śakyate // 75
jñānaṃ cākṣuṣaraśmīnāṃ tathābhāve saratyapi /
sa eva ca malo mūrtaḥ kiṃ jñānena na vedyate // 76
sarvageṇa tataḥ sarvaḥ sarvajñatvaṃ na kiṃ bhajet /
yaśca dhvāntātprakāśasyāvṛtistatpratighātibhiḥ // 77
mūrtānāṃ pratighastejo@ṇūnāṃ nāmūrta īdṛśam /
na ca cetanamātmānamasvatantro malaḥ kṣamaḥ // 78
āvarītuṃ na cācyaṃ ca madyāvṛtinidarśanam /
uktaṃ bhavadbhirevetthaṃ jaḍaḥ kartā nahi svayam // 79
svatantrasyeśvarasyaitāḥ śaktayaḥ prerikāḥ kila /
ataḥ karmavipākajñaprabhuśaktibaleritam // 80
madyaṃ sūte madaṃ duḥkhasukhamohaphalātmakam /
na ceśapreritaḥ puṃso mala āvṛṇuyādyataḥ // 81
nirmale puṃsi neśasya prerakatvaṃ tathocitam /
tulye nirmalabhāve ca prerayeyurna te katham // 82
tamīśaṃ prati yuktaṃ yad bhūyasāṃ syātsadharmatā /
tena svarūpasvātantryamātraṃ malavijṛmbhitam // 83
nirṇītaṃ vitataṃ caitanmayānyatretyalaṃ punaḥ /
malo@bhilāṣaścājñānamavidyā lolikāprathā // 84
bhavadoṣo@nuplavaśca glāniḥ śoṣo vimūḍhatā /
ahaṃmamātmatātaṅko māyāśaktirathāvṛtiḥ // 85
doṣabījaṃ paśutvaṃ ca saṃsārāṅkurakāraṇam /
ityādyanvarthasaṃjñābhistatra tatraiṣa bhaṇyate // 86
asmin sati bhavati bhavo duṣṭo bhedātmaneti bhavadoṣaḥ /
mañcavadasmin duḥkhasroto@ṇūn vahati yatplavastena // 87
śeṣāstu sugamarūpāḥ śabdāstatrārthamūhayeducitam /
saṃsārakāraṇaṃ karma saṃsārāṅkura ucyate // 88
caturdaśavidhaṃ bhūtavaiciatryaṃ karmajaṃ yataḥ /
ata eva sāṃkhyayogapāñcarātrādiśāsane // 89
ahaṃmameti saṃtyāgo naiṣkarmyāyopadiśyate /
niṣkarmā hi sthite mūlamale@pyajñānanāmani // 90
vaicitryakāraṇābhāvānnordhva sarati nāpyadhaḥ /
kevalaṃ pārimityena śivābhedamasaṃspṛśan // 91
vijñānakevalī proktaḥ śuddhacinmātrasaṃsthitaḥ /
sa punaḥ śāṃbhavecchātaḥ śivābhedaṃ parāmṛśan // 92
kramānmantreśatannetṛrūpo yāti śivātmatām /
nanu kāraṇametasya karmaṇaścenmalaḥ katham // 93
sa vijñānākalasyāpi na sūte karmasaṃtatim /
maivaṃ sa hi malo jñānākale didhvaṃsiṣuḥ katham // 94
hetuḥ syāddhvaṃsamānatvaṃ svātantryādeva codbhavet /
didhvaṃsiṣudhvaṃsamānadhvastākhyāsu tisṛṣvatha // 95
daśāsvantaḥ kṛtāvasthāntarāsu svakramasthiteḥ /
vijñānākalamantreśatadīśāditvakalpanā // 96
tataśca supte turye ca vakṣyate bahubhedatā /
ataḥ pradhvaṃsanaunmukhyakhilībhūtasvaśaktikaḥ // 97
karmaṇo hetutāmetu malaḥ kathamivocyatām /
kiṃ ca karmāpi na malādyataḥ karma kriyātmakam // 98
kriyā ca kartṛtārūpāt svātantryānna punarmalāt /
yā tvasya karmaṇaścitraphaladatvena karmatā // 99
prasiddhā sā na saṃkocaṃ vinātmani malaśca saḥ /
vicitraṃ hi phalaṃ bhinnaṃ bhogyatvenābhimanyate // 100
bhoktaryātmani teneyaṃ bhedarūpā vyavasthitiḥ /
iti svakāryaprasave sahakāritvamāśrayan // 101
sāmarthyavyañjakatvena karmaṇaḥ kāraṇaṃ malaḥ /
nanvevaṃ karmasadbhāvānmalasyāpi sthiteḥ katham // 102
vijñānākalatā tasya saṃkoco hyasti tādṛśaḥ /
maivamadhvastasaṃkoco@pyasau bhāvanayā dṛḍham // 103
nāhaṃ karteti manvānaḥ karmasaṃskāramujjhati /
phaliṣyatīdaṃ karmeti yā dṛḍhā vṛttirātmani // 104
sa saṃskāraḥ phalāyeha na tu smaraṇakāraṇam /
apradhvaste@pi saṃkoce nāhaṃ karteti bhāvanāt // 105
na phalaṃ kṣīvamūḍhādeḥ prāyaścitte@tha vā kṛte /
yanmayādya tapastaptaṃ tadasmai syāditi sphuṭam // 106
abhisaṃdhimataḥ karma na phaledabhisandhitaḥ /
tathābhisaṃdhānākhyāṃ tu mānase karma saṃskriyām // 107
phaloparaktāṃ vidadhatkalpate phalasampade /
yastu tatrāpi dārḍhyena phalasaṃskāramujjhati // 108
sa tatphalatyāgakṛtaṃ viśiṣṭaṃ phalamaśnute /
anayā paripāṭyā yaḥ samastāṃ karmasaṃtatim // 109
anahaṃyutayā projjhet sasaṃkoco@pi so@kalaḥ /
nanvitthaṃ duṣkṛtaṃ kiṃcidātmīyamabhisaṃdhitaḥ // 110
parasmai syānna vijñātaṃ bhavatā tāttvikaṃ vacaḥ /
tasya bhoktustathā cetsyādabhisaṃdhiryathātmani // 111
tadavaśyaṃ parasyāpi satastadduṣkṛtaṃ bhavet /
parābhisaṃdhisaṃvittau svābhisaṃdhirdṛḍhībhavet // 112
abhisaṃdhānavirahe tvasya no phalayogitā /
na me duṣkṛtamityeṣā rūḍhistasyāphalāya sā // 113
parābhisandhivicchede svātmanānabhisaṃhitau /
dvayorapi phalaṃ na syānnāśahetuvyavasthiteḥ // 114
sukhahetau sukhe cāsya sāmānyādabhisaṃdhitaḥ /
nirviśeṣādapi nyāyyā dharmādiphalabhoktṛtā // 115
duḥkhaṃ me duḥkhaheturvā stādityeṣa punarna tu /
sāmānyo@pyabhisaṃdhiḥ syāttadadharmasya nāgamaḥ // 116
prakṛtaṃ brūmahe jñānākalasyoktacarasya yat /
anahaṃyutayā sarvā vilīnāḥ karmasaṃskriyāḥ // 117
tasmādasya na karmāsti kasyāpi sahakāritām /
malaḥ karotu tenāyaṃ dhvaṃsamānatvamaśnute // 118
apadhvastamalastvantaḥśivāveśavaśīkṛtaḥ /
ahaṃbhāvaparo@pyeti na karmādhīnavṛttitām // 119
uktaṃ śrīpūrvaśāstre ca tadetatparameśinā /
malamajñānamicchanti saṃsārāṅkurakāraṇam // 120
dharmādharmātmakaṃ karma sukhaduḥkhādilakṣaṇam /
lakṣayetsukhaduḥkhādi svaṃ kārya hetubhāvataḥ // 121
nahi hetuḥ kadāpyāste vinā kārya nijaṃ kvacit /
hetutā yogyataivāsau phalānantaryabhāvitā // 122
pūrvakasya tu hetutvaṃ pāramparyeṇa kiṃ ca tat /
lakṣyate sukhaduḥkhādyaiḥ samāne dṛṣṭakāraṇe // 123
citrairhetvantaraṃ kiṃcittacca karmeha darśanāt /
svāṅge prasādaraukṣyādi jāyamānaṃ svakarmaṇā // 124
dṛṣṭamityanyadehasthaṃ kāraṇaṃ karma kalpyāte /
ihāpyanyānyadehasthe sphuṭaṃ karmaphale yataḥ // 125
kṛṣikarma madhau bhogaḥ śaradyanyā ca sā tanuḥ /
anusaṃdhāturekasya saṃbhavastu yatastataḥ // 126
tasyaiva tatphalaṃ citraṃ karma yasya purātanam /
kṣīvo@pi rājā sūdaṃ cedādiśetprātarīdṛśam // 127
bhojayetyanusaṃdhānādvinā prāpnoti tatphalam /
itthaṃ janmāntaropāttakarmāpyadyānusaṃdhinā // 128
vinā bhuṅkte phalaṃ hetustatra prācyā hyakampatā /
ata eva kṛtaṃ karma karmaṇā tapasāpi vā // 129
jñānena vā nirudhyeta phalapākeṣvanunmukham /
ārabdhakāryaṃ dehe@smin yatpunaḥ karma tatkatham // 130
ucchidyatāmantyadaśaṃ niroddhuṃ nahi śakyate /
tatraiva dehe yattvanyadadyagaṃ vā purātanam // 131
karma tajjñānadīkṣādyaiḥ śaṇḍhīkartuṃ prasahyate /
tathā saṃskāradārḍhya hi phalāya dṛḍhatā punaḥ // 132
yadā yadā vinaśyeta karmadhvastaṃ tadā tadā /
ato mohaparādhīno yadyapyakṛta kiṃcana // 133
tathāpi jñānakāle tatsarvameva pradahyate /
uktaṃ ca śrīpare@hānādānaḥ sarvadṛgulvaṇaḥ // 134
muhūrtānnirdahetsarva dehasthamakṛtaṃ kṛtam /
dehasthamiti dehena saha tādātmyamāśritā // 135
svācchandyātsaṃvidevoktā tatrasthaṃ karma dahyate /
dehaikyavāsanātyāgāt sa ca viśvātmatāsthiteḥ // 136
akālakalite vyāpinyabhinne yā hi saṃskriyā /
saṃkoca eva sānena so@pi dehaikatāmayaḥ // 137
etatkārmamalaṃ proktaṃ yena sākaṃ layākalāḥ /
syurguhāgahanāntaḥsthāḥ suptā iva sarīsṛpāḥ // 138
tataḥ prabuddhasaṃskārāste yathocitabhāginaḥ /
brahmādisthāvarānte@smin saṃsranti punaḥ punaḥ // 139
ye punaḥ karmasaṃskārahānyai prārabdhabhāvanāḥ /
bhāvanāpariniṣpattimaprāpya pralayaṃ gatāḥ // 140
mahāntaṃ te tathāntaḥsthabhāvanāpākasauṣṭhavāt /
mantratvaṃ pratipadyante citrāccitraṃ ca karmataḥ // 141
asya kārmamalasyeyanmāyāntādhvavisāriṇaḥ /
pradhānaṃ kāraṇaṃ proktamajñānātmāṇavo malaḥ // 142
kṣobho@sya lolikākhyasya sahakāritayā sphuṭam /
tiṣṭhāsāyogyataunmukhyamīśvarecchāvaśācca tat // 143
na jaḍaścidadhiṣṭhānaṃ vinā kvāpi kṣamo yataḥ /
aṇavo nāma naivānyatprakāśātmā maheśvaraḥ // 144
cidacidrūpatābhāsī pudgalaḥ kṣetravitpaśuḥ /
cidrūpatvācca sa vyāpī nirguṇo niṣkriyastataḥ // 145
yogopāyepsako nityo mūrtivandhyaḥ prabhāṣyate /
acittvādajñatā bhedo bhogyādbhoktrantarādatha // 146
teṣāmaṇūnāṃ sa mala īśvarecchāvaśādbhṛśam /
prabudhyate tathā coktaṃ śāstre śrīpūrvanāmani // 147
īśvarecchāvaśādasya bhogecchā saṃprajāyate /
bhogecchorupakārārthamādyo mantramaheśvaraḥ // 148
māyāṃ vikṣobhya saṃsāraṃ nirmimīte vicitrakam /
māyā ca nāma devasya śaktiravyatirekiṇī // 149
bhedāvabhāsasvātantryaṃ tathāhi sa tayā kṛtaḥ /
ādyo bhedāvabhāso yo vibhāgamanupeyivān // 150
garbhīkṛtānantabhāvivibhāsā sā parā niśā /
sā jaḍā bhedarūpatvāt kāryaṃ cāsyā jaḍaṃ yataḥ // 151
vyāpinī viśvahetutvāt sūkṣmā kāryaikakalpanāt /
śivaśaktyavinābhāvānnityaikā mūlakāraṇam // 152
acetanamanekātma sarva kārya yathā ghaṭaḥ /
pradhānaṃ ca tathā tasmāt kārya nātmā tu cetanaḥ // 153
ata evādhvani proktā pūrvaṃ māyā dvidhā sthitā /
yathā ca māyā devasya śaktirabhyeti bhedinam // 154
tattvabhāvaṃ tathānyo@pi kalādistattvavistaraḥ /
niruddhaśakteryā kiṃcitkartṛtodvalanātmikā // 155
nāthasya śaktiḥ sādhastātpuṃsaḥ kṣeptrī kalocyate /
evaṃ vidyādayo@pyete dharāntāḥ paramārthataḥ // 156
śivaśaktimayā eva proktanyāyānusārataḥ /
tathāpi yatpṛthagbhānaṃ kalāderīśvarecchayā // 157
tato jaḍatve kāryatve pṛthaktattvasthitau dhruvam /
upādānaṃ smṛtā māyā kvacittatkāryameva ca // 158
tathāvabhāsacitraṃ ca rūpamanyonyavarjitam /
yadbhāti kila saṃkalpe tadasti ghaṭavadvahiḥ // 159
khapuṣpādyastitāṃ brūmastato na vyabhicāritā /
khapuṣpaṃ kāladiṅmātṛsāpekṣaṃ nāstiśabdataḥ // 160
dharādivat tathātyantābhāvo@pyevaṃ vivicyatām /
yatsaṃkalpyaṃ tathā tasya bahirdeho@sti cetanaḥ // 161
caitravatsauśivāntaṃ tat sarva tādṛśadehavat /
yasya deho yathā tasya tajjātīyaṃ puraṃ bahiḥ // 162
ataḥ suśivaparyantā siddhā bhuvanapaddhatiḥ /
ātmanām tatpuraṃ prāpyaṃ deśatvādanyadeśavat // 163
ātmanāmadhvabhoktṛtvaṃ tato@yatnena siddhyati /
sā māyā kṣobhamāpannā viśvaṃ sūte samantataḥ // 164
daṇḍāhatevāmalakī phalāni kila yadyapi /
tathāpi tu tathā citrapaurvāparyāvabhāsanāt // 165
māyākārye@pi tattvaughe kāryakāraṇatā mithaḥ /
sā yadyapyanyaśāstreṣu bahudhā dṛśyate sphuṭam // 166
tathāpi mālinīśāstradṛśā tāṃ saṃpracakṣmahe /
kalādivasudhāntaṃ yanmāyāntaḥ saṃpracakṣate // 167
pratyātmabhinnamevaitat sukhaduḥkhādibhedataḥ /
ekasyāmeva jagati bhogasādhanasaṃhatau // 168
sukhādīnāṃ samaṃ vyakterbhogabhedaḥ kuto bhavet /
na cāsau karmabhedena tasyaivānupapattitaḥ // 169
tasmāt kalādiko vargo bhinna eva kadācana /
aikyametīśvarecchāto nṛttagītādivādane // 170
eṣāṃ kalāditattvānāṃ sarveṣāmapi bhāvinām /
śuddhatvamasti teṣāṃ ye śaktipātapavitritāḥ // 171
kalā hi śuddhā tattādṛk karmatvaṃ saṃprasūyate /
mitamapyāśu yenāsmāt saṃsārādeṣa mucyate // 172
rāgavidyākālayatiprakṛtyakṣārthasaṃcayaḥ /
itthaṃ śuddha iti procya gururmānastutau vibhuḥ // 173
evameṣā kalādīnāmutpattiḥ pravivicyate /
māyātattvāt kalā jātā kiṃcitkartṛtvalakṣaṇā // 174
māyā hi cinmayādbhedaṃ śivādvidadhatī paśoḥ /
suṣuptatāmivādhatte tata eva hyadṛkkriyaḥ // 175
kalā hi kiṃcitkartṛtvaṃ sūte svāliṅganādaṇoḥ /
tasyāścāpyaṇunānyonyaṃ hyañjane sā prasūyate // 176
sadyonirvāṇadīkṣotthapuṃviśleṣe hi sā satī /
śliṣyantyapi ca no sūte tathāpi svaphalaṃ kvacit // 177
ucchūnateva prathamā sūkṣmāṅkurakaleva ca /
bījasyāmbvagnimṛtkambutuṣayogāt prasūtikṛt // 178
kalā māyāṇusaṃyogajāpyeṣā nirvikārakam /
nāṇuṃ kuryādupādānaṃ kiṃtu māyāṃ vikāriṇīm // 179
malaścāvārako māyā bhāvopādānakāraṇam /
karma syāt sahakāryeva sukhaduḥkhodbhavaṃ prati // 180
ataḥ saṃcchannacaitanyasamudbalanakāryakṛt /
kalaivānantanāthasya śaktyā saṃpreritā jaḍā // 181
na ceśaśaktirevāsya caitanyaṃ balayiṣyati /
tadupodbalitaṃ taddhi na kiṃcitkartṛtāṃ vrajet // 182
seyaṃ kalā na karaṇaṃ mukhyaṃ vidyādikaṃ yathā /
puṃsi kartari sā kartrī prayojakatayā yataḥ // 183
alakṣyāntarayoritthaṃ yadā puṃskalayorbhavet /
māyāgarbheśaśaktyāderantarajñānamāntaram // 184
tadā māyāpuṃvivekaḥ sarvakarmakṣayādbhavet /
vijñānākalatā māyādhastānno yātyadhaḥ pumān // 185
dhīpuṃviveke vijñāte pradhānapuruṣāntare /
api na kṣīṇakarmā syāt kalāyāṃ taddhi saṃbhavet // 186
ataḥ sāṃkhyadṛśā siddhaḥ pradhānādho na saṃsaret /
kalāpuṃsorviveke tu māyādho naiva gacchati // 187
malādviviktamātmānaṃ paśyaṃstu śivatāṃ vrajet /
sarvatra caiśvaraḥ śaktipāto@tra sahakāraṇam // 188
māyāgarbhādhikārīyo dvayorantye tu nirmalaḥ /
seyaṃ kalā kāryabhedādanyaiva hyanumīyate // 189
anyathaikaṃ bhavedviśvaṃ kāryāyetyanyanihnavaḥ /
iti mataṅgaśāstrādau yā proktā sā kalā svayam // 190
kiṃcidrūpatayākṣipya kartṛtvamiti bhaṅgitaḥ /
kiṃcidrūpaviśiṣṭaṃ yat kartṛtvaṃ tatkathaṃ bhavet // 191
ajñasyeti tataḥ sūte kiṃcijjñatvātmikāṃ vidam /
buddhiṃ paśyati sā vidyā buddhidarpaṇacāriṇaḥ // 192
sukhādīn pratyayān mohaprabhṛtīn kāryakāraṇe /
karmajālaṃ ca tatrasthaṃ vivinakti nijātmanā // 193
buddhistu guṇasaṃkīrṇā vivekena kathaṃ sukham /
duḥkhaṃ mohātmakaṃ vāpi viṣayaṃ darśayedapi // 194
svacchāyāṃ dhiyi saṃkrāmanbhāvaḥ saṃvedyatāṃ katham /
tayā vinaiti sāpyanyatkaraṇaṃ puṃsi kartari // 195
nanu cobhayataḥ śubhrādarśadaśīyadhīgatāt /
puṃsprakāśādbhāti bhāvaḥ maivaṃ tatpratibimbanam // 196
jaḍameva hi mukhyo@tha puṃsprakāśo@sya bhāsanam /
bahiḥsthasyaiva tasyāstu buddheḥ kiṃkalpanā kṛtā // 197
abhedabhūmireṣā ca bhedaśceha vicāryate /
tasmādbuddhigato bhāvo vidyākaraṇagocaraḥ // 198
bhāvānāṃ pratibimbaṃ ca vedyaṃ dhīkalpanā tataḥ /
kiṃcittu kurute tasmānnūnamastyaparaṃ tu tat // 199
rāgatattvamiti proktaṃ yattatraivoparañjakam /
na cāvairāgyamātraṃ tattatrāpyāsaktivṛttitaḥ // 200
viraktāvapi tṛptasya sūkṣmarāgavyavasthiteḥ /
kālastuṭyādibhiścaitat kartṛtvaṃ kalayatyataḥ // 201
kāryāvacchedi kartṛtvaṃ kālo@vaśyaṃ kaliṣyati /
niyatiryojanāṃ dhatte viśiṣṭe kāryamaṇḍale // 202
vidyā rāgo@tha niyatiḥ kālaścaitaccatuṣṭayam /
kalākāryaṃ bhoktṛbhāve tiṣṭhadbhoktṛtvapūritam // 203
māyā kalā rāgavidye kālo niyatireva ca /
kañcukāni ṣaḍuktāni saṃvidastatsthitau paśuḥ // 204
dehapuryaṣṭakādyeṣu vedyeṣu kila vedanam /
etatṣaṭkasasaṃkocaṃ yadavedyamasāvaṇuḥ // 205
uktaṃ śivatanuśāstre tadidaṃ bhaṅgyantareṇa punaḥ /
āvaraṇaṃ sarvātmagamaśuddhiranyāpyananyarūpeva // 206
śivadahanakiraṇajālairdāhyatvāt sā yato@nyarūpaiva /
anidaṃpūrvatayā yadrañjayati nijātmanā tato@nanyā // 207
sahajāśuddhimato@ṇorīśaguhābhyāṃ hi kañcukastrividhaḥ /
tasya dvitīyacitiriva svacchasya niyujyate kalā ślakṣṇā // 208
anayā vidvasya paśorupabhogasamarthatā bhavati /
vidyā cāsya kalātaḥ śaraṇāntardīpakaprabhevābhūt // 209
sukhaduḥkhasaṃvidaṃ yā vivinakti paśorvibhāgena /
rāgaśca kalātattvācchucivastrakaṣāyavat samutpannaḥ // 210
tyaktuṃ vāñchati na yataḥ saṃsṛtisukhasaṃvidānandam /
evamavidyāmalinaḥsamarthitastriguṇakañcukabalena // 211
gahanopabhogagarbhe paśuravaśamadhomukhaḥ patati /
etena malaḥ kathitaḥ kambukavadaṇoḥ kalādikaṃ tuṣavat // 212
evaṃ kalākhyatattvasya kiṃcitkartṛtvalakṣaṇe /
viśeṣabhāge kartṛtvaṃ carcitaṃ bhoktṛpūrvakam // 213
viśeṣaṇatayā yo@tra kiñcidbhāgastadotthitam /
vedyamātraṃ sphuṭaṃ bhinnaṃ pradhānaṃ sūyate kalā // 214
samameva hi bhogyaṃ ca bhoktāraṃ ca prasūyate /
kalā bhedābhisaṃdhānādaviyuktaṃ parasparam // 215
bhoktṛbhogyātmatā na syādviyogācca parasparam /
vilīnāyāṃ ca tasyāṃ syānmāyāsyāpi na kiṃcana // 216
nanu śrīmadrauravādau rāgavidyātmakaṃ dvayam /
sūte kalā hi yugapattato@vyaktamiti sthitiḥ // 217
uktamatra vibhātyeṣa kramaḥ satyaṃ tathā hyalam /
rajyamāno veda sarva vidaṃścāpyatra rajyate // 218
tathāpi vastusatteyamihāsmābhirnirūpitā /
tasyāṃ ca na kramaḥ ko@pi syādvā so@pi viparyayāt // 219
tasmādvipratipattiṃ no kuryācchāstrodite vidhau /
evaṃ saṃvedyamātraṃ yat sukhaduḥkhavimohataḥ // 220
bhotsyate yattataḥ proktaṃ tatsāmyātmakamāditaḥ /
sukhaṃ sattvaṃ prakāśatvāt prakāśo hlāda ucyate // 221
duḥkhaṃ rajaḥ kriyātmatvād kriyā hi tadatatkramaḥ /
mohastamo varaṇakaḥ prakāśābhāvayogataḥ // 222
ta ete kṣobhamāpannā guṇāḥ kārya pratanvate /
akṣubdhasya vijātīyaṃ na syāt kāryamadaḥ purā // 223
uktameveti śāstre@smin guṇāṃstattvāntaraṃ viduḥ /
bhuvanaṃ pṛthagevātra darśitaṃ guṇabhedataḥ // 224
īśvarecchāvaśakṣubdhalolikaṃ puruṣaṃ prati /
bhoktṛtvāya svatantreśaḥ prakṛtiṃ kṣobhayed bhṛśam // 225
tena yaccodyate sāṃkhyaṃ muktāṇuṃ prati kiṃ na sā /
sūte puṃso vikāritvāditi tannātra bādhakam // 226
guṇebhyo buddhitattvaṃ tat sarvato nirmalaṃ tataḥ /
puṃsprakāśaḥ sa vedyo@tra pratibimbatvamārchati // 227
viṣayapratibimbaṃ ca tasyāmakṣakṛtaṃ bahiḥ /
ataddvāraṃ samutprekṣāpratibhādiṣu tādṛśī // 228
vṛttirbodho bhavedbuddheḥ sā cāpyālambanaṃ dhruvam /
ātmasaṃvitprakāśasya bodho@sau tajjaḍo@pyalam // 229
buddherahaṃkṛt tādṛkṣe pratibimbitapuṃskṛteḥ /
prakāśe vedyakaluṣe yadahaṃmananātmatā // 230
tayā pañcavidhaścaiṣa vāyuḥ saṃrambharūpayā /
prerito jīvanāya syādanyathā maraṇaṃ punaḥ // 231
ata eva viśuddhātmasvātantryāhaṃsvabhāvataḥ /
akṛtrimādidaṃ tvanyadityuktaṃ kṛtiśabdataḥ // 232
ityayaṃ karaṇaskandho@haṃkārasya nirūpitaḥ /
tridhāsya prakṛtiskandhaḥ sāttvarājasatāmasaḥ // 233
sattvapradhānāhaṃkārādbhoktraṃśasparśinaḥ sphuṭam /
manobuddhyakṣaṣaṭkaṃ tu jātaṃ bhedastu kathyate // 234
mano yatsarvaviṣayaṃ tenātra pravivakṣitam /
sarvatanmātrakartṛtvaṃ viśeṣaṇamahaṃkṛteḥ // 235
buddhyahaṃkṛnmanaḥ prāhurbodhasaṃrabhaṇaiṣaṇe /
karaṇaṃ bāhyadevairyannaivāpyantarmukhaiḥ kṛtam // 236
prāṇaśca nāntaḥkaraṇaṃ jaḍatvāt preraṇātmanaḥ /
prayatnecchāvibodhāṃśahetutvāditi niścitam // 237
avasāyo@bhimānaśca kalpanā ceti na kriyā /
ekarūpā tatastritvaṃ yuktamantaḥkṛtau sphuṭam // 238
na ca buddhirasaṃvedyā karaṇatvānmano yathā /
pradhānavadasaṃvedyabuddhivādastadujjhitaḥ // 239
śabdatanmātrahetutvaviśiṣṭā yā tvahaṃkṛtiḥ /
sā śrotre karaṇaṃ yāvadghrāṇe gandhatvabhoditā // 240
bhautikatvamato@pyastu niyamādviṣayeṣvalam /
ahaṃ śṛṇomi paśyāmi jighrāmītyādisaṃvidi // 241
ahaṃtānugamādāhaṃkārikatvaṃ sphuṭaṃ sthitam /
karaṇatvamato yuktaṃ kartraśaspṛktvayogataḥ // 242
karturvibhinnaṃ karaṇaṃ preryatvāt karaṇaṃ kutaḥ /
karaṇāntaravāñchāyāṃ bhavettatrānavasthitiḥ // 243
tasmāt svātantryayogena kartā svaṃ bhedayan vapuḥ /
karmāśasparśinaṃ svāṃśaṃ karaṇīkurute svayam // 244
karaṇīkṛtatatsvāṃśatanmayībhāvanāvaśāt /
karaṇīkurute@tyantavyatiriktaṃ kuṭhāravat // 245
tenāśuddhaiva vidyāsya sāmānyaṃ karaṇaṃ purā /
jñaptau kṛtau tu sāmānyaṃ kalā karaṇamucyate // 246
nanu śrīmanmataṅgādau kalāyāḥ kartṛtoditā /
tasyāṃ satyāṃ hi vidyādyāḥ karaṇatvārhatājuṣaḥ // 247
ucyate kartṛtaivoktā karaṇatve prayojikā /
tayā vinā tu nānyeṣāṃ karaṇānāṃ sthitiryataḥ // 248
ato@sāmānyakaraṇavargāt tatra pṛthak kṛtā /
vidyāṃ vinā hi nānyeṣāṃ karaṇānāṃ nijā sthitiḥ // 249
kalāṃ vinā na tasyāśca kartṛtve jñātṛtā yataḥ /
kalāvidye tataḥ puṃso mukhyaṃ tatkaraṇaṃ viduḥ // 250
ata eva vihīne@pi buddhikarmendriyaiḥ kvacit /
andhe paṅgau rūpagatiprakāśo na na bhāsate // 251
kiṃtu sāmānyakaraṇabalādvedye@pi tādṛśi /
rūpasāmānya evāndhaḥ pratipattiṃ prapadyate // 252
tata eva tvahaṃkārāt tanmātrasparśino@dhikam /
karmendriyāṇi vākpāṇipāyūpasthāṅghri jajñire // 253
vacmyādade tyajāmyāśu visṛjāmi vrajāmi ca /
iti yāhaṃkriyā kāryakṣamā karmendriyaṃ tu tat // 254
tena cchinnakarasyāsti hastaḥ karmendriyātmakaḥ /
tasya pradhānādhiṣṭhānaṃ paraṃ pañcāṅguliḥ karaḥ // 255
mukhenāpi yadādānaṃ tatra yat karaṇaṃ sthitam /
sa pāṇireva karaṇaṃ vinā kiṃ saṃbhavet kriyā // 256
tathābhāve tu buddhyakṣairapi kiṃ syātprayojanam /
darśanaṃ karaṇāpekṣaṃ kriyātvāditi cocyate // 257
parairgamau tu karaṇaṃ neṣyate ceti vismayaḥ /
gamanotkṣepaṇādīni mukhyaṃ karmopalambhanam // 258
punarguṇaḥ kriyā tveṣā vaiyākaraṇadarśane /
kriyā karaṇapūrveti vyāptyā karaṇapūrvakam // 259
jñānaṃ nādānamityetat sphuṭamāndhyavijṛmbhitam /
tasmāt karmendriyāṇyāhustvagvadvyāptṝṇi mukhyataḥ // 260
tatsthāne vṛttimantīti mataṅge guravo mama /
nanvanyānyapi karmāṇi santi bhūyāṃsi tatkṛte // 261
karaṇānyapi vācyāni tathā cākṣeṣvaniṣṭhitiḥ /
nanvetat kheṭapālādyairnirākāri na karmaṇām // 262
yatsādhanaṃ tadakṣaṃ syāt kiṃtu kasyāpi karmaṇaḥ /
etannāsmatkṛtapraśnatṛṣṇāsaṃtāpaśāntaye // 263
nahyasvacchamitaprāyairjalaistṛpyanti barhiṇaḥ /
ucyate śrīmatādiṣṭaṃ śaṃbhunātra mamottaram // 264
svacchasaṃvedanodāravikalāprabalīkṛtam /
iha karmānusaṃdhānabhedādekaṃ vibhidyate // 265
tatrānusaṃdhiḥ pañcātmā pañca karmendriyāṇyataḥ /
tyāgāyādānasaṃpattyai dvayāya dvitayaṃ vinā // 266
svarūpaviśrāntikṛte caturdhā karma yadbahiḥ /
pāyupāṇyaṅghrijananaṃ karaṇaṃ taccaturvidham // 267
antaṃ prāṇāśrayaṃ yattu karmātra karaṇaṃ hi vāk /
uktāḥ samāsataścaiṣāṃ citrāḥ kāryeṣu vṛttayaḥ // 268
tadetadvyatiriktaṃ hi na karma kvāpi dṛśyate /
tatkasyārthe prakalpyeyamindriyāṇāmaniṣṭhitiḥ // 269
etatkartavyacakraṃ tadasāṃkaryeṇa kurvate /
akṣāṇi sahavṛttyā tu buddhyante saṃkaraṃ jaḍāḥ // 270
ukta indriyavargo@yamahaṃkārāt tu rājasāt /
tamaḥpradhānāhaṃkārād bhoktraṃśacchādanātmanaḥ // 271
bhūtādināmnastanmātrapañcakaṃ bhūtakāraṇam /
manobuddhyakṣakarmākṣavargastanmātravargakaḥ // 272
ityatra rājasāhaṃkṛdyogaḥ saṃśleṣako dvaye /
anye tvāhurmano jātaṃ rājasāhaṃkṛteryataḥ // 273
samastendriyasaṃcāracaturaṃ laghu vegavat /
anye tu sāttvikāt svāntaṃ buddhikarmendriyāṇi tu // 274
rājasādgrāhakagrāhyabhāgasparśīni manvate /
kheṭapālāstu manyante karmendriyagaṇaḥ sphuṭam // 275
rājasāhaṃkṛterjāto rajasaḥ karmatā yataḥ /
śrīpūrvaśāstre tu mano rājasāt sāttvikātpunaḥ // 276
indriyāṇi samastāni yuktaṃ caitadvibhāti naḥ /
tathāhi bāhyavṛttīnāmakṣāṇāṃ vṛttibhāsane // 277
ālocane śaktirantaryojane manasaḥ punaḥ /
uktaṃ ca guruṇā kuryānmano@nuvyavasāyi sat // 278
taddvayālambanā mātṛvyāpārātmakriyā iti /
tānmātrastu gaṇo dhvāntapradhānāyā ahaṃkṛteḥ // 279
atrāvivādaḥ sarvasya grāhyopakrama eva hi /
pṛthivyāṃ saurabhānyādivicitre gandhamaṇḍale // 280
yatsāmānyaṃ hi gandhatvaṃ gandhatanmātranāma tat /
vyāpakaṃ tata evoktaṃ sahetutvāttu na dhruvam // 281
svakāraṇe tirobhūtirdhvaso yattena nādhruvam /
evaṃ rasādiśabdāntatanmātreṣvapi yojanā // 282
viśeṣāṇāṃ yato@vaśyaṃ daśā prāgaviśeṣiṇī /
kṣubhitaṃ śabdatanmātraṃ citrākārāḥ śratīrdadhat // 283
nabhaḥ śabdo@vakāśātmā vācyādhyāsasaho yataḥ /
tadetatsparśatanmātrayogāt prakṣobhamāgatam // 284
vāyutāmeti tenātra śabdasparśobhayātmatā /
anye tvāhurdhvaniḥ khaikaguṇastadapi yujyate // 285
yato vāyurnijaṃ rūpaṃ labhate na vināmbarāt /
uttarottarabhūteṣu pūrvapūrvasthitiryataḥ // 286
tata eva marudvyomnoraviyogo mithaḥ smṛtaḥ /
śabdasparśau tu rūpeṇa samaṃ prakṣobhamāgatau // 287
tejastattvaṃ tribhirdharmaiḥ prāhuḥ pūrvavadeva tat /
taistribhiḥ sarasairāpaḥ sagandhairbhūriti kramaḥ // 288
tatra pratyakṣataḥ siddho dharādiguṇasaṃcayaḥ /
nahi gandhādidharmaughavyatiriktā vibhāti bhūḥ // 289
yathā guṇaguṇidvaitavādināmekamapyadaḥ /
citraṃ rūpaṃ paṭe bhāti kramāddharmāstathā bhuvi // 290
yathā ca vistṛte vastre yugapadbhāti citratā /
tathaiva yogināṃ dharmasāmastyenāvabhāti bhūḥ // 291
gandhādiśabdaparyantacitrarūpā dharā tataḥ /
upāyabhedādbhātyeṣā kramākramavibhāgataḥ // 292
tata eva kramavyaktikṛto dhībheda ucyate /
ṣaṣṭhīprayogo dhībhedādbhedyabhedakatā tathā // 293
tena dharmātirikto@tra dharmī nāma na kaścana /
tatrānekaprakārāḥ syurgandharūparasāḥ kṣitau // 294
saṃsparśaḥ pākajo@nuṣṇāśītaḥ śabdo vicitrakaḥ /
śauklyaṃ mādhuryaśītatve citrāḥ śabdāśca vāriṇi // 295
śuklabhāsvaratoṣṇatvaṃ citrāḥ śabdāśca pāvake /
apākajaścāśītoṣṇo dhvaniścitraśca mārute // 296
varṇātmako dhvaniḥ śabdapratibimbānyathāmbare /
yattu na sparśavaddharmaḥ śabda ityādi bhaṇyate // 297
kāṇādaistatsvapratītiviruddhaṃ kena gṛhyatām /
paṭahe dhvanirityeva bhātyabādhitameva yat // 298
na ca hetutvamātreṇa tadādānatvavedanāt /
śrotraṃ cāsmanmate@haṃkṛtkāraṇaṃ tatra tatra tat // 299
vṛttibhāgīti taddeśaṃ śabdaṃ gṛhṇātyalaṃ tathā /
yastvāha śrotramākāśaṃ karṇasaṃyogabheditam // 300
śabdajaḥ śabda āgatya śabdabuddhiṃ prasūyate /
tasya mande@pi murajadhvanāvākarṇake sati // 301
amutra śrutireṣeti dūre saṃvedanaṃ katham /
nahi śabdajaśabdasya dūrādūraravoditeḥ // 302
śrotrākāśagatasyāsti dūrādūrasvabhāvatā /
na cāsau prathamaḥ śabdastāvadvyāpīti yujyate // 303
tatrasthaiḥ saha tīvrātmā śrūyamāṇastvanena tu /
kathaṃ śrūyeta mandaḥsannahi dharmāntarāśrayaḥ // 304
etaccānyairapākāri bahudheti vṛthā punaḥ /
nāyastaṃ patitāghātadāne ko hi na paṇḍitaḥ // 305
amīṣāṃ tu dharādīnāṃ yāvāṃstattvagaṇaḥ purā /
guṇādhikatayā tiṣṭhan vyāptā tāvān prakāśate // 306
vyāpyavyāpakatā yaiṣā tattvānāṃ darśitā kila /
sā guṇādhikyataḥ siddhā na hetutvānna lāghavāt // 307
ahetunāpi rāgo hi vyāpto vidyādinā sphuṭam /
tadvinā na bhavedyattadvyāptamityucyate yataḥ // 308
na lāghavaṃ ca nāmāsti kiṃcidatra svadarśane /
guṇādhikyādato jñeyā vyāpyavyāpakatā sphuṭā // 309
yo hi yasmādguṇotkṛṣṭaḥ sa tasmādūrdhva ucyate /
ūrdhvatā vyāptṛtā śrīmanmālinīvijaye sphuṭā // 310
ataḥ śivatvātprabhṛti prakāśatāsvarūpamādāya nijātmani dhruvam /
samastatattvāvalidharmasaṃcayairvibhāti bhūrvyāptṛtayā sthitairalam // 311
evaṃ jalāderapi śaktitattvaparyantadhāmno vapurasti tādṛk /
kiṃ tūttaraṃ śaktitayaiva tattvaṃ pūrva tu taddharmatayeti bhedaḥ // 312
anuttaraprakriyāyāṃ vaitatyena pradarśitam /
etat tasmāt tataḥ paśyedvistarārthī vivecakaḥ // 313
iti tattvasyarūpasya kṛtaṃ samyak prakāśanam // 314

:C10 atha śrītantrāloke daśamamāhnikam

ucyate trikaśāstrekarahasyaṃ tattvabhedanam // 1b
teṣāmamīṣāṃ tattvānāṃ svavargeṣvanugāminām /
bhedāntaramapi proktaṃ śāstre@tra śrītrikābhidhe // 2
śaktimacchaktibhedena dharādyaṃ mūlapaścimam /
bhidyate pañcadaśadhā svarūpeṇa sahānarāt // 3
kalāntaṃ bhedayugghīnaṃ rudravatpralayākalaḥ /
tadvanmāyā ca navadhā jñākalāḥ saptadhā punaḥ // 4
mantrāstadīśāḥ pāñcadhye mantreśapatayastridhā /
śivo na bhidyate svaikaprakāśaghanacinmayaḥ // 5
śivo mantramaheśeśamantrā akalayukkalī /
śaktimantaḥ sapta tathā śaktayastaccaturdaśa // 6
svaṃ svarūpaṃ pañcadaśaṃ tadbhūḥ pañcadaśātmikā /
tathāhi tisro devasya śaktayo varṇitāḥ purā // 7
tā eva mātṛmāmeyatrairūpyeṇa vyavasthitāḥ /
parāṃśo mātṛrūpo@tra pramāṇāṃśaḥ parāparaḥ // 8
meyo@paraḥ śaktimāṃśca śaktiḥ svaṃ rūpamityadaḥ /
tatra svarūpaṃ bhūmeryatpṛthagjaḍamavasthitam // 9
mātṛmānādyupadhibhirasaṃjātoparāgakam /
sakalādiśivāntaistu mātṛbhirvedyatāsya yā // 10
śaktimadbhiranudbhūtaśaktibhiḥ sapta tadbhidaḥ /
sakalādiśivāntānāṃ śaktiṣūdrecitātmasu // 11
vedyatājanitāḥ sapta bhedā iti caturdaśa /
sakalasya pramāṇāṃśo yo@sau vidyākalātmakaḥ // 12
sāmānyātmā sa śaktitve gaṇito natu tadbhidaḥ /
layākalasya mānāṃśaḥ sa eva paramasphuṭaḥ // 13
jñānākalasya mānaṃ tu galadvidyākalāvṛti /
aśuddhavidyākalanādhvaṃsasaṃskārasaṃgatā // 14
prabubhutsuḥ śuddhavidyā santrāṇāṃ karaṇaṃ bhavet /
prabuddhā śuddhavidyā tu tatsaṃskāreṇa saṃgatā // 15
mānaṃ mantreśvarāṇāṃ syāttatsaṃskāravivarjitā /
mānaṃ mantramaheśānāṃ karaṇaṃ śaktirucyate // 16
svātantryamātrasadbhāvā yā tvicchā śaktiraiśvarī /
śivasya saiva karaṇaṃ tayā vetti karoti ca // 17
ā śivātsakalāntaṃ ye mātāraḥ sapta te dvidhā /
nyagbhūtodriktaśaktitvāttadbhedo vedyabhedakaḥ // 18
tathāhi vedyatā nāma bhāvasyaiva nijaṃ vapuḥ /
caitreṇa vedyaṃ vedmīti kiṃhyatra pratibhāsatām // 19
nanu caitrīyavijñānamātramatra prakāśate /
vedyatākhyastu no dharmo bhāti bhāvasya nīlavat // 20
vedyatā ca svabhāvena dharmo bhāvasya cettataḥ /
sarvānpratyeva vedyaḥ syāddhaṭanīlādidharmavat // 21
atha vedakasaṃvittibalādvedyatvadharmabhāk /
bhāvastathāpi doṣo@sau kuvindakṛtavastravat // 22
vedyatākhyastu yo dharmaḥ so@vedyaścetkhapuṣpavat /
vedyaścedasti tatrāpi vedyetatyanavasthitiḥ // 23
tato na kiṃcidvedyaṃ syānmūrchitaṃ tu jagadbhavet /
nanu vijñātrupādhyaṃ śo paskṛtaṃ vapurucyatām // 24
bhāvasyārthaprakāśātma yathā jñānamidaṃ tvasat /
ekavijñātṛvedyatve na jñātrantaravedyatā // 25
samastajñātṛvedyatve naikavijñātṛvedyatā /
tasmānna vedyatā nāma bhāvadharmo@sti kaścana // 26
bhāvasya vedyatā saiva saṃvido yaḥ samudbhavaḥ /
arthagrahaṇarūpaṃ hi yatra vijñānamātmani // 27
samavaiti prakāśyo@rthastaṃ pratyeṣaiva vedyatā /
atra brūmaḥ padārthānāṃ na dharmo yadi vedyatā // 28
avedyā eva te saṃsyurjñāne satyapi varṇite /
yathāhi pṛthubudhnādirūpe kumbhasya satyapi // 29
atadātmā paṭo naiti pṛthubudhnādirūpatām /
tathā satyapi vijñāne vijñātṛsamavāyini // 30
avedyadharmakā bhāvāḥ kathaṃ vedyatvamāpnuyuḥ /
anarthaḥ sumahāṃścaiṣa dṛśyatāṃ vastu yatsvayam // 31
prakāśātma na tatsaṃviccāprakāśā tadāśrayaḥ /
aprakāśo manodīpacakṣurādi tathaiva tat // 32
kiṃ tatprakāśatāṃ nāma supte jagati sarvataḥ /
jñānasyārthaprakāśatvaṃ nanu rūpaṃ pradīpavat // 33
apūrvamatra viditaṃ narīnṛtyāmahe tataḥ /
arthaprakāśo jñānasya yadrūpaṃ tannirūpyatām // 34
arthaḥ prakāśaścedrūpamartho vā jñānameva vā /
athārthasya prakāśo yastadrūpamiti bhaṇyate // 35
ṣaṣṭhī kartari cedukto doṣa eva duruddharaḥ /
atha karmaṇi ṣaṣṭhyeṣā ṇyarthastatra hṛdi sthitaḥ // 36
tathā cedaṃ darśayāmaḥ kiṃ prakāśaḥ prakāśate /
aprakāśo@pi naivāsau tathāpi ca na kiṃcana // 37
tarhi loke kathaṃ ṇyarthaḥ ucyate cetanasthitau /
mukhyo ṇyarthasya viṣayo jaḍeṣu tvaupacārikaḥ // 38
tathāhi gantuṃ śakto@pi caitro@nyāyattatāṃ gateḥ /
manvāna eva vaktyasmi gamitaḥ svāmineti hi // 39
svāmyapyasya gatau śaktiṃ buddhvā svādhīnatāṃ sphuṭam /
paśyannivṛttimāśaṃkya gamayāmīti bhāṣate // 40
preryaprerakayorevaṃ maulikī ṇyarthasaṃgatiḥ /
tadabhiprāyato@nyo@pi loke vyavaharettathā // 41
śaraṃ gamayatītyatra punarvegākhyasaṃskriyām /
vidadhatprerakammanya upacāreṇa jāyate // 42
vāyuradriṃ pātayatītyatra dvāvapi tau jaḍau /
draṣṭṛbhiḥ prerakapreryavapuṣā parikalpitau // 43
itthaṃ jaḍena saṃbandhe na mukhyā ṇyarthasaṃgatiḥ /
āstāmanyatra vitatametadvistarato mayā // 44
arthe prakāśanā seyamupacārastato bhavet /
astu cedbhāsate tarhi sa eva patadadrivat // 45
upacāre nimittena kenāpi kila bhūyate /
vāyuḥ pātayatītyatra nimittaṃ tatkṛtā kriyā // 46
girau yenaiṣa saṃyoganāśādbhraṃśaṃ prapadyate /
iha tu jñānamarthasya na kiṃcitkarameva tat // 47
upacāraḥ kathaṃ nāma bhavetso@pi hyavastusan /
aprakāśita evārthaḥ prakāśatvopacārataḥ // 48
tādṛgeva śiśuḥ kiṃ hi dahatyagnyupacārataḥ /
śiśau vahnyupacāre yadbījaṃ taikṣṇyādi tacca sat // 49
prakāśatvopacāre tu kiṃ bījaṃ yatra satyatā /
siddhe hi cetane yukta upacāraḥ sa hi sphuṭam // 50
adhyāropātmakaḥ so@pi pratisaṃdhānajīvitaḥ /
na cādyāpi kimapyasti cetanaṃ jñānamapyadaḥ // 51
aprakāśaṃ tadanyena tatprakāśe@pyayaṃ vidhiḥ /
nanu pradīpo rūpasya prakāśaḥ kathamīdṛśam // 52
atrāpi na vahantyetāḥ kiṃ nu yuktivikalpanāḥ /
yādṛśā svena rūpeṇa dīpo rūpaṃ prakāśayet // 53
tādṛśā svayamapyeṣa bhāti jñānaṃ tu no tathā /
pradīpaścaiṣa bhāvānāṃ prakāśatvaṃ dadā[dhā]tyalam // 54
anyathā na prakāśerannabhede cedṛśo vidhiḥ /
tasmātprakāśa evāyaṃ pūrvoktaḥ paramaḥ śivaḥ // 55
yathā yathā prakāśeta tattadbhāvavapuḥ sphuṭam /
evaṃ ca nīlatā nāma yathā kācitprakāśate // 56
tadvaccakāsti vedyatvaṃ tacca bhāvāṃśapṛṣṭhagam /
phalaṃ prakaṭatārthasya saṃvidveti dvayaṃ tataḥ // 57
vipakṣato rakṣitaṃ ca saṃdhānaṃ cāpi tanmithaḥ /
tathāhi nibhṛtaścauraścaitravedyamiti sphuṭam // 58
buddhvā nādatta evāśu parīpsāvivaśo@pi san /
seyaṃ paśyati māṃ netratribhāgeneti sādaram // 59
svaṃ dehamamṛteneva siktaṃ paśyati kāmukaḥ /
na caitajjñānasaṃvittimātraṃ bhāvāṃśapṛṣṭhagam // 60
arthakriyākaraṃ taccenna dharmaḥ konvasau bhavet /
yaccoktaṃ vedyatādharmā bhāvaḥ sarvānapi prati // 61
syādityetatsvapakṣaghnaṃ duṣprayogāstravattava /
asmākaṃ tu svaprakāśaśivatāmātravādinām // 62
anyaṃ prati cakāstīti vaca eva na vidyate /
sarvānprati ca tannīlaṃ sa ghaṭaśceti yadvacaḥ // 63
tadapyaviditaprāyaṃ gṛhītaṃ mugdhabuddhibhiḥ /
nahi kālāgnirudrīyakāyāvagatanīlimā // 64
tava nīlaḥ kiṃ nu pīto maivaṃ bhūnnatu nīlakaḥ /
na kaṃcitprati nīlo@sau nīlo vā yaṃ prati sthitaḥ // 65
taṃ pratyeva sa vedyaḥ syātsaṃkalpadvārako@ntataḥ /
yathā cārthaprakāśātma jñānaṃ saṃgīryate tvayā // 66
tathā tajjñātṛvedyatvaṃ bhāvīyaṃ rūpamucyatām /
na ca jñātātra niyataḥ kaścijjñāne yathā tava // 67
arthe jñātā yadā yo yastadvedyaṃ vapurucyatām /
tattadvijñātṛvedyatvaṃ sarvānpratyeva bhāsatām // 68
ityevaṃ codayanmanye vrajedbadhiradhuryatām /
nahyanyaṃ prati vai kaṃcidbhāti sā vedyatā tathā // 69
bhāvasya rūpamityukte keyamasthānavaidhurī /
anena nītimārgeṇa nirmūlamapasāritā // 70
anavasthā tathā hyanyairnīlādyaiḥ sadṛśī na sā /
vedyatā kiṃtu dharmo@sau yadyogātsarvadharmavān // 71
dharmī vedyatvamabhyeti sa sattāsamavāyavat /
brūṣe yathā hi kurute sattā satyasataḥ sataḥ // 72
samavāyo@pi saṃśliṣṭaḥ śliṣṭānaśliṣṭatājuṣaḥ /
antyo viśeṣo vyāvṛttirūpo vyāvṛttivarjitān // 73
vyāvṛttān śvetimā śuklamaśuklaṃ gamanaṃ tathā /
tadvannīlādidharmāṃśayukto dharmī svayaṃ sthitaḥ // 74
avedyo vedyatārūpāddharmādvedyatvamāgataḥ /
vedyatā bhāsamānā ca svayaṃ nīlādidharmavat // 75
aprakāśā svaprakāśāddharmādeti prakāśatām /
prakāśe khalu viśrāntiṃ viśvaṃ śrayati cettataḥ // 76
nānyā kācidapekṣāsya kṛtakṛtyasya sarvataḥ /
yathā ca śivanāthena svātantryādbhāsyate bhidā // 77
nīlādivattathaivāyaṃ vedyatā dharma ucyate /
evaṃ siddhaṃ hi vedyatvaṃ bhāvadharmo@stu kā ghṛṇā // 78
idaṃ tu cintyaṃ sakalaparyantoktapramātṛbhiḥ /
vedyatvamekarūpaṃ syāccāturdaśyamataḥ kutaḥ // 79
ucyate paripūrṇaṃ cedbhāvīyaṃ rūpamucyate /
tadvibhurbhairavo devo bhagavāneva bhaṇyate // 80
atha tannijamāhātmyakalpitoṃ@śāṃśikākramaḥ /
sahyate kiṃ kṛtaṃ tarhi proktakalpanayānayā // 81
ata eva yadā yena vapuṣā bhāti yadyathā /
tadā tathā tattadrūpamityeṣopaniṣatparā // 82
caitreṇa vedyaṃ jānāmi dvābhyāṃ bahubhirapyatha /
mantreṇa tanmaheśena śivenodriktaśaktinā // 83
anyādṛśena vetyevaṃ bhāvo bhāti yathā tathā /
arthakriyādivaicitryamabhyetyaparisaṃkhyayā // 84
tathā hyekāgrasakalasāmājikajanaḥ khalu /
nṛttaṃ gītaṃ sudhāsārasāgaratvena manyate // 85
tata evocyate mallanaṭaprekṣopadeśane /
sarvapramātṛtādātmyaṃ pūrṇarūpānubhāvakam // 86
tāvanmātrārthasaṃvittituṣṭāḥ pratyekaśo yadi /
kaḥ saṃbhūya guṇasteṣāṃ pramātraikyaṃ bhavecca kim // 87
yadā tu tattadvedyatvadharmasaṃdarbhagarbhitam /
tadvastu śuṣkātprāgrūpādanyadyuktamidaṃ tadā // 88
śāstre@pi tattadvedyatvaṃ viśiṣṭārthakriyākaram /
bhūyasaiva tathāca śrīmālinīvijayottare // 89
tathā ṣaḍvidhamadhvānamanenādhiṣṭhitaṃ smaret /
adhiṣṭhānaṃ hi devena yadviśvasya pravedanam // 90
tadīśavedyatvenetthaṃ jñātaṃ prakṛtakāryakṛt /
evaṃ siddhaṃ vedyatākhyo dharmo bhāvasya bhāsate // 91
tadanābhāsayoge tu svarūpamiti bhaṇyate /
upādhiyogitāśaṅkāmapahastayato@sphuṭam // 92
svātmano yena vapuṣā bhātyarthastatsvakaṃ vapuḥ /
jānāmi ghaṭamityatra vedyatānuparāgavān // 93
ghaṭa eva svarūpeṇa bhāta ityapadiśyate /
nanu tatra svayaṃvedyabhāvo mantrādyapekṣayā // 94
api cāstyeva nanvastu natu sanpratibhāsate /
avedyameva kālāgnivapurmeroḥ parā diśaḥ // 95
mameti saṃvidi paraṃ śuddhaṃ vastu prakāśate /
bhātatvādvedyamapi tanna vedyatvena bhāsanāt // 96
avedyameva bhānaṃ hi tathā kamanuyuñjmahe /
evaṃ pañcadaśātmeyaṃ dharā tadvajjalādayaḥ // 97
avyaktāntā yato@styeṣāṃ sakalaṃ prati vedyatā /
yattūcyate kalādyena dharāntena samanvitāḥ // 98
sakalā iti tatkośaṣaṭkodrekopalakṣaṇam /
udbhūtāśuddhacidrāgakalādirasakañcukāḥ // 99
sakalālayasaṃjñāstu nyagbhūtākhilakañcukāḥ /
jñānākalāstu dhvastaitatkañcukā iti nirṇayaḥ // 100
tena pradhāne vedye@pi pumānudbhūtakañcukaḥ /
pramātāstyeva sakalaḥ pāñcadaśyamataḥ sthitam // 101
pāñcadaśyaṃ dharādhantarniviṣṭe sakale@pi ca /
sakalāntaramastyeva prameye@trāpi mātṛ hi // 102
sthūlāvṛtādisaṃkocatadanyavyāptṛtājuṣaḥ /
pītādyāḥ sthirakampratvāccaturdaśa dharādiṣu // 103
svarūpībhūtajaḍatāḥ prāṇadehapathe tataḥ /
pramātṛtājuṣaḥ proktā dhāraṇā vijayottare // 104
yadā tu meyatā puṃsaḥ kalāntasya prakalpyate /
tadudbhūtaḥ kañcukāṃśo meyo nāsya pramātṛtā // 105
ataḥ sakalasaṃjñasya pramātṛtvaṃ na vidyate /
trayodaśatvaṃ tacchaktiśaktimaddvayavarjanāt // 106
nyagbhūtakañcuko mātā yukta[yata]statra layākalaḥ /
māyāniviṣṭo vijñānākalādyāḥ prāgvadeva tu // 107
māyātattve jñeyarūpe kañcukanyagbhavo@pi yaḥ /
so@pi meyaḥ kañcukaikyaṃ yato māyā susūkṣmikā // 108
vijñānākala evātra tato mātāpakañcukaḥ /
māyāniviṣṭe@pyakale tathetyekādaśātmatā // 109
vijñānakevale vedye kañcukadhvaṃsasusthite /
udbubhūṣuprabodhānāṃ mantrāṇāmeva mātṛtā // 110
te@pi mantrā yadā meyāstadā mātā tadīśvaraḥ /
sa hyudbhavātpūrṇabodhastasminprāpte tu meyatām // 111
udbhūtapūrṇarūpo@sau mātā mantramaheśvaraḥ /
tasminvijñeyatāṃ prāpte svaprakāśaḥ paraḥ śivaḥ // 112
pramātā svakatādātmyabhāsitākhilavedyakaḥ /
śivaḥ pramātā no meyo hyanyādhīnaprakāśatā // 113
meyatā sā na tatrāsti svaprakāśo hyasau prabhuḥ /
svaprakāśe@tra kasmiṃścidanabhyupagate sati // 114
aprakāśātprakāśatve hyanavasthā duruttarā /
tataśca suptaṃ viśvaṃ syānna caivaṃ bhāsate hi tat // 115
anyādhīnaprakāśaṃ hi tadbhātyanyastvasau śivaḥ /
ityasya svaprakāśatve kimanyairyuktiḍambaraiḥ // 116
mānānāṃ hi paro jīvaḥ sa evetyuktamāditaḥ /
nanvasti svaprakāśe@pi śive vedyatvamīdṛśaḥ // 117
upadeśo[śyo]padeṣṭṛtvavyavahāro@nyathā katham /
satyaṃ sa tu tathā sṛṣṭaḥ parameśena vedyatām // 118
nīto mantramaheśādikakṣyāṃ samadhiśāyyate /
tathābhūtaśca vedyo@sau nānavacchinnasaṃvidaḥ // 119
pūrṇasya vedyatā yuktā parasparavirodhataḥ /
tathā vedyasvabhāve@pi vastuto na śivātmatām // 120
ko@pi bhāvaḥ projjhatīti satyaṃ tadbhāvanā phalet /
śrīpūrvaśāstre tenoktaṃ śivaḥ sākṣānna bhidyate // 121
sākṣātpadenāyamarthaḥ samastaḥ prasphuṭīkṛtaḥ /
nanvekarūpatāyuktaḥ śivastadvaśato bhavet // 122
trivedatāmantramahānāthe kātra vivāditā /
maheśvareśamantrāṇāṃ tathā kevalinordvayoḥ // 123
anantabhedataikaikaṃ sthitā sakalavatkila /
tato layākale meye pramātāsti layākalaḥ // 124
atastrayodaśatvaṃ syāditthaṃ naikādaśātmatā /
vijñānākalavedyatve@pyanyo jñānākalo bhavet // 125
mātā tadekādaśatā syānnaiva tu navātmatā /
evaṃ mantratadīśānāṃ mantreśāntarasaṃbhave // 126
vedyatvānnava sapta syuḥ sapta pañca tu te katham /
ucyate satyamastyeṣā kalanā kiṃtu susphuṭaḥ // 127
yathātra sakale bhedo na tathā tvakalādike /
anantāvāntaredṛkṣayonibhedavataḥ sphuṭam // 128
caturdaśavidhasyāsya sakalasyāsti bheditā /
layākale tu saṃskāramātrātsatyapyasau bhidā // 129
akalena viśeṣāya sakalasyaiva yujyate /
vijñānakevalādīnāṃ tāvatyapi na vai bhidā // 130
śivasvācchandyamātraṃ tu bhedāyaiṣāṃ vijṛmbhate /
ityāśayena saṃpaśyanviśeṣaṃ sakalādiha // 131
layākalādau novāca trāyodaśyādikaṃ vibhuḥ /
nanvastu vedyatā bhāvadharmaḥ kiṃtu layākalau // 132
manvāte neha vai kiṃcittadapekṣā tvasau katham /
śrūyatāṃ saṃvidaikātmyatattve@sminsaṃvyavasthite // 133
jaḍe@pi citirastyeva bhotsyamāne tu kā kathā /
svabodhāvasare tāvadbhotsyate layakevalī // 134
dvividhaśca prabodho@sya mantratvāya bhavāya ca /
bhāvanādibalādanyavaiṣṇavādinayoditāt // 135
yathāsvamādharauttaryavicitrātsaṃskṛtastathā /
līnaḥ prabuddho mantratvaṃ tadīśatvamathaiti vā // 136
svātantryavarjitā ye tu balānmohavaśīkṛtāḥ /
layākalātsvasaṃskārātprabuddhyante bhavāya te // 137
jñānākalo@pi mantreśamaheśatvāya budhyate /
mantrāditvāya vā jātu jātu saṃsṛtaye@pi vā // 138
avatāro hi vijñāniyogibhāve@sya bhidyate /
uktaṃ ca bodhayāmāsa sa sisṛkṣurjagatprabhuḥ // 139
vijñānakevalānaṣṭāviti śrīpūrvaśāsane /
ataḥ prabhotsyamānatve yānayorbodhayogyatā // 140
tadbalādvedyatāyogyabhāvenaivātra vedyatā /
tathāhi gāḍhanidre@pi priye@nāśaṅkitāgatām // 141
māṃ drakṣyatīti nāṅgeṣu sveṣu mātyabhisārikā /
evaṃ śivo@pi manute etasyaitatpravedyatām // 142
yāsyatīti sṛjāmīti tadānīṃ yogyataiva sā /
vedyatā tasya bhāvasya bhoktṛtā tāvatī ca sā // 143
layākalasya citro hi bhogaḥ kena vikalpyate /
yathā yathā hi samvittiḥ sa hi bhogaḥ sphuṭo@sphuṭaḥ // 144
smṛtiyogyo@pyanyathā vā bhogyabhāvaṃ na tūjjhati /
gāḍhanidrāvimūḍho@pi kāntāliṅgitavigrahaḥ // 145
bhoktaiva bhaṇyate so@pi manute bhoktṛtāṃ purā /
utprekṣāmātrahīno@pi kāṃcitkulavadhūṃ puraḥ // 146
saṃbhokṣyamāṇāṃ dṛṣṭvaiva rabhasādyāti saṃmadam /
tāmeva dṛṣṭvā ca tadā samānāśayabhāgapi // 147
anyastathā na saṃvitte kamatropalabhāmahe /
loke rūḍhamidaṃ dṛṣṭirasminkāraṇamantarā // 148
prasīdatīva magneva nirvātīvetivādini /
itthaṃ vistaratastattvabhedo@yaṃ samudāhṛtaḥ // 149
śaktiśaktimatāṃ bhedādanyonyaṃ tatkṛteṣvapi /
bhedeṣvanyonyato bhedāttathā tattvāntaraiḥ saha // 150
bhedopabhedagaṇanāṃ karvato nāvadhiḥ kvacit /
tata eva vicitro@yaṃ bhuvanādividhiḥ sthitaḥ // 151
pārthivatve@pi no sāmyaṃ rudravaiṣṇavalokayoḥ /
kā kathānyatra tu bhavedbhoge vāpi svarūpake // 152
sa ca no vistaraḥ sākṣācchakyo yadyapi bhāṣitum /
tathāpi mārgamātreṇa kathyamāno vivicyatām // 153
saptānāṃ mātṛśaktīnāmanyonyaṃ bhedane sati /
rūpamekānnapañcāśatsvarūpaṃ cādhikaṃ tataḥ // 154
sarvaṃ sarvātmakaṃ yasmāttasmātsakalamātari /
layākalādiśaktīnāṃ saṃbhavo@styeva tattvataḥ // 155
sa tvasphuṭo@stu bhedāṃśaṃ dātuṃ tāvatprabhurbhavet /
teṣāmapi ca bhedānāmanyonyaṃ bahubhedatā // 156
mukhyānāṃ bhedabhedānāṃ jalādyairbhedane sati /
mukhyabhedaprakāreṇa vidherānantyamucyate // 157
sakalasya samudbhūtāścakṣurādisvaśaktayaḥ /
nyagbhūtāśca pratanvanti bhedāntaramapi sphuṭam // 158
evaṃ layākalādīnāṃ tatsaṃskārapadoditāt /
pāṭavātprakṣayādvāpi bhedāntaramudīyate // 159
nyakkṛtāṃ śaktimāsthāyāpyudāsīnatayā sthitim /
anāviśyeva yadvetti tatrānyā vedyatā khalu // 160
āviśyeva nimajjyeva vikāsyeva vighūrṇya ca /
vidato vedyatānyaiva bhedo@trārthakriyocitaḥ // 161
anyaśaktitirobhāve kasyāścitsusphuṭodaye /
bhedāntaramapi jñeyaṃ vīṇāvādakadṛṣṭivat // 162
tirobhāvodbhavau śakteḥ svaśaktyantarato@nyataḥ /
cetyamānādacetyādvā tanvāte bahubhedatām // 163
evametaddharādīnāṃ tattvānāṃ yāvatī daśā /
kācidasti ghaṭākhyāpi tatra saṃdarśitā bhidaḥ // 164
atrāpi vedyatā nāma tādātmyaṃ vedakaiḥ saha /
tataḥ sakalavedyo@sau ghaṭaḥ sakala eva hi // 165
yāvacchivaikavedyo@sau śiva evāvabhāsate /
tāvadekaśarīro hi bodho bhātyeva yāvatā // 166
adhunātra samastasya dharātattvasya darśyate /
sāmastya evābhihitaṃ pāñcadaśyaṃ puroditam // 167
dharātattvāvibhedena yaḥ prakāśaḥ prakāśate /
sa eva śivanātho@tra pṛthivī brahma tanmatam // 168
dharātattvagatāḥ siddhīrvitarītuṃ samudyatān /
prerayanti śivecchāto ye te mantramaheśvarāḥ // 169
preryamāṇāstu mantreśā mantrāstadvācakāḥ sphuṭam /
dharātattvagataṃ yogamabhyasya śivavidyayā // 170
na tu pāśavasāṃkhyīyavaiṣṇavādidvitādṛśā /
aprāptadhruvadhāmāno vijñānākalatājuṣaḥ // 171
tāvattattvopabhogena ye kalpānte layaṃ gatāḥ /
sauṣuptāvasthayopetāste@tra pralayakevalāḥ // 172
sauṣupte tattvalīnatvaṃ sphuṭameva hi lakṣyate /
anyathā niyatasvapnasaṃdṛṣṭirjāyate kutaḥ // 173
sauṣuptamapi citraṃ ca svacchāsvacchādi bhāsate /
asvāpsaṃ sukhamityādismṛtivaicitryadarśanāt // 174
yadaiva sa kṣaṇaṃ sūkṣmaṃ nidrāyaiva prabuddhyate /
tadaiva smṛtireṣeti nārthajajñānajā smṛtiḥ // 175
tena mūḍhairyaducyeta prabuddhasyāntarāntarā /
tūlikādisukhasparśasmṛtireṣeti tatkutaḥ // 176
māhākarmasamullāsasaṃmiśritamalābilāḥ /
dharādhirohiṇo jñeyāḥ sakalā iha pudgalāḥ // 177
asyaiva saptakasya svasvavyāpāraprakalpane /
prakṣobho yastadevoktaṃ śaktīnāṃ saptakaṃ sphuṭam // 178
śivo hyacyutacidrūpastisrastacchaktayastu yāḥ /
tāḥ svātantryavaśopāttagrahītrākāratāvaśāt // 179
tridhā mantrāvasānāḥ syurudāsīnā iva sthitāḥ /
grāhyākāroparāgāttu grahītrākāratāvaśāt // 180
sakalāntāstu tāstisra icchājñānakriyā matāḥ /
saptadhetthaṃ pramātṛtvaṃ tatkṣobho mānatā tathā // 181
yattu grahītṛtārūpasaṃvitsaṃsparśavarjitam /
śuddhaṃ jaḍaṃ tatsvarūpamitthaṃ viśvaṃ trikātmakam // 182
evaṃ jalādyapi vadedbhedairbhinnaṃ mahāmatiḥ /
anayā tu diśā prāyaḥ sarvabhedeṣu vidyate // 183
bhedo mantramaheśānteṣveṣa pañcadaśātmakaḥ /
tathāpi sphuṭatābhāvātsannapyeṣa na carcitaḥ // 184
etacca sūtritaṃ dhātrā śrīpūrve yadbravīti hi /
savyāpārādhipatvenetyādinā jāgradāditām // 185
abhinne@pi śive@ntaḥsthasūkṣmabodhānusārataḥ /
adhunā prāṇaśaktisthe tattvajāle vivicyate // 186
bhedo@yaṃ pāñcadaśyādiryathā śrīśaṃbhurādiśat /
samaste@rthe@tra nirgrāhye tuṭayaḥ ṣoḍaśa kṣaṇāḥ // 187
ṣaṭtriṃśadaṅgule cāre sāṃśadvyaṅgulakalpitāḥ /
tatrādyaḥ paramādvaito nirvibhāgarasātmakaḥ // 188
dvitīyo grāhakollāsarūpaḥ prativibhāvyate /
antyastu grāhyatādātmyātsvarūpībhāvamāgataḥ // 189
pravibhāvyo na hi pṛthagupāntyo grāhakaḥ kṣaṇaḥ /
tṛtīyaṃ kṣaṇamārabhya kṣaṇaṣaṭkaṃ tu yatsthitam // 190
tannirvikalpaṃ prodgacchadvikalpācchādanātmakam /
tadeva śivarūpaṃ hi paraśaktyātmakaṃ viduḥ // 191
dvitīyaṃ madhyamaṃ ṣaṭkaṃ parāparapadātmakam /
vikalparūḍhirapyeṣā kramātprasphuṭatāṃ gatā // 192
ṣaṭke@tra prathame devyastisraḥ pronmeṣavṛttitām /
nimeṣavṛttitāṃ cāśu spṛśantyaḥ ṣaṭkatāṃ gatāḥ // 193
evaṃ dvitīyaṣaṭke@pi kiṃ tvatra grāhyavartmanā /
uparāgapadaṃ prāpya parāparatayā sthitāḥ // 194
ādye@tra ṣaṭke tā devyaḥ svātantryollāsamātrataḥ /
jighṛkṣite@pyupādhau syuḥ pararūpādavicyutāḥ // 195
asti cātiśayaḥ kaścittāsāmapyuttarottaram /
yo vivekadhanairdhīraiḥ sphuṭīkṛtyāpi darśyate // 196
kecittvekāṃ tuṭiṃ grāhye caikāmapi grahītari /
tādātmyena vinikṣipya saptakaṃ saptakaṃ viduḥ // 197
tadasyāṃ sūkṣmasaṃvittau kalanāya samudyatāḥ /
saṃvedayante yadrūpaṃ tatra kiṃ vāgvikatthanaiḥ // 198
evaṃ dharādimūlāntaṃ prakriyā prāṇagāminī /
guruparvakramātproktā bhede pañcadaśātmake // 199
kramāttu bhedanyūnatve nyūnatā syāttuṭiṣvapi /
tasyāṃ hrāso vikalpasya sphuṭatā cāvikalpinaḥ // 200
yathā hi ciraduḥkhārtaḥ paścādāttasukhasthitiḥ /
vismaratyeva tadduḥkhaṃ sukhaviśrāntivartmanā // 201
tathā gatavikalpe@pi rūḍhāḥ saṃvedane janāḥ /
vikalpaviśrāntibalāttāṃ sattāṃ nābhimanvate // 202
vikalpanirhrāsavaśena yāti vikalpavandhyā paramārthasatyā /
saṃvitsvarūpaprakaṭatvamitthaṃ tatrāvadhāne yatatāṃ subuddhiḥ // 203
grāhyagrāhakasaṃvittau saṃbandhe sāvadhānatā /
iyaṃ sā tatra tatroktā sarvakāmadughā yataḥ // 204
evaṃ dvayaṃ dvayaṃ yāvannyūnībhavati bhedagam /
tāvattuṭidvayaṃ yāti nyūnatāṃ kramaśaḥ sphuṭam // 205
ata eva śivāveśe dvituṭiḥ parigīyate /
ekā tu sā tuṭistatra pūrṇā śuddhaiva kevalam // 206
dvitīyā śiva(śakti)rūpaiva sarvajñānakriyātmikā /
tasyāmavahito yogī kiṃ na vetti karoti vā // 207
tathā coktaṃ kallaṭena śrīmatā tuṭipātagaḥ /
lābhaḥ sarvajñakartṛtve tuṭeḥ pāto@parā tuṭiḥ // 208
ādyāyāṃ tu tuṭau sarvaṃ sarvataḥ pūrṇamekatām /
gataṃ kiṃ tatra vedyaṃ vā kāryaṃ vā vyapadeśabhāk // 209
ato bhedasamullāsakalāṃ prāthamikīṃ budhāḥ /
cinvanti pratibhāṃ devīṃ sarvajñatvādisiddhaye // 210
saiva śaktiḥ śivasyoktā tṛtīyādituṭiṣvatha /
mantrādi(dhi)nāthatacchaktimantreśādyāḥ kramoditāḥ // 211
tāsu saṃdadhataścittamavadhānaikadharmakam /
tattatsiddhisamāveśaḥ svayamevopajāyate // 212
ata eva yathā bhedabahutvaṃ dūratā tathā /
saṃvittau tuṭibāhulyādakṣārthāsaṃnikarṣavat // 213
yathā yathā hi nyūnatvaṃ tuṭīnāṃ hrāsato bhidaḥ /
tathā tathātinaikaṭyaṃ saṃvidaḥ syācchivāvadhi // 214
śivatattvamataḥ proktamantikaṃ sarvato@mutaḥ /
ata eva prayatno@yaṃ tatpraveśe na vidyate // 215
yathā yathā hi dūratvaṃ yatnayogastathā tathā /
bhāvanākaraṇādīnāṃ śive niravakāśatām // 216
ata eva hi manyante saṃpradāyadhanā janāḥ /
tathā hi dṛśyatāṃ loko ghaṭādervedane yathā // 217
prayatnavānivābhāti tathā kiṃ sukhavedane /
āntaratvamidaṃ prāhuḥ saṃvinnaikaṭyaśālitām // 218
tāṃ ca cidrūpatonmeṣaṃ bāhyatvaṃ tannimeṣatām /
bhavināṃ tvantiko@pyevaṃ na bhātītyatidūratā // 219
dūre@pi hyantikībhūte bhānaṃ syāttvatra tatkatham /
na ca bījāṅkuralatādalapuṣpaphalādivat // 220
kramikeyaṃ bhavetsaṃvitsūtastatra kilāṅkuraḥ /
bījāllatā tvaṅkurānno bījādiha sarvataḥ // 221
saṃvittattvaṃ bhāsamānaṃ paripūrṇaṃ hi sarvataḥ /
sarvasya kāraṇaṃ proktaṃ sarvatraivoditaṃ yataḥ // 222
tata eva ghaṭe@pyeṣā prāṇavṛttiryadi sphuret /
viśrāmyeccāśu tatraiva śivabīje layaṃ vrajet // 223
na tu kramikatā kācicchivātmatve kadācana /
anyanmantrādi(dhi)nāthādi kāraṇaṃ tattu saṃnidheḥ // 224
śivābhedācca kiṃ cātha dvaite naikaṭyavedanāt /
anayā ca diśā sarva sarvadā pravivecayan // 225
bhairavāyata eva drāk ciccakreśvaratāṃ gataḥ /
sa itthaṃ prāṇago bhedaḥ khecarīcakragopitaḥ // 226
mayā prakaṭitaḥ śrīmacchāmbhavājñānuvartinā /
atraivādhvani vedyatvaṃ prāpte yā saṃvidudbhavet // 227
tasyāḥ svakaṃ yadvaicitryaṃ tadavasthāpadābhidham /
jāgratsvapnaḥ suṣuptaṃ ca turyaṃ ca tadatītakam // 228
iti pañca padānyāhurekasminvedake sati /
tatra yaiṣā dharātattvācchivāntā tattvapaddhatiḥ // 229
tasyāmekaḥ pramātā cedavaśyaṃ jāgradādikam /
taddarśyate śaṃbhunāthaprasādādviditaṃ mayā // 230
yadadhiṣṭheyameveha nādhiṣṭhātṛ kadācana /
saṃvedanagataṃ vedyaṃ tajjāgratsamudāhṛtam // 231
caitramaitrādibhūtāni tattvāni ca dharāditaḥ /
abhidhākaraṇībhūtāḥ śabdāḥ kiṃ cābhidhā pramā // 232
pramātṛmeyatanmānapramārūpaṃ catuṣṭayam /
viśvametadadhiṣṭheyaṃ yadā jāgrattadā smṛtam // 233
tathā hi bhāsate yattannīlamantaḥ pravedane /
saṃkalparūpe bāhyasya tadadhiṣṭhātṛ bodhakam // 234
yattu bāhyatayā nīlaṃ cakāstyasya na vidyate /
kathaṃcidapyadhiṣṭhātṛbhāvastajjāgraducyate // 235
tatra caitre bhāsamāne yo dehāṃśaḥ sa kathyate /
abuddho yastu mānāṃśaḥ sa buddho mitikārakaḥ // 236
prabuddhaḥ suprabuddhaśca pramāmātreti ca kramaḥ /
cāturvidhyaṃ hi piṇḍasthanāmni jāgrati kīrtitam // 237
jāgradādi catuṣkaṃ hi pratyekamiha vidyate /
jāgrajjāgradabuddhaṃ tajjāgratsvapnastu buddhatā // 238
ityādi turyātītaṃ tu sarvagatvātpṛthakkutaḥ /
uktaṃ ca piṇḍagaṃ jāgradabuddhaṃ buddhameva ca // 239
prabuddhaṃ suprabuddhaṃ ca caturvidhamidaṃ smṛtam /
meyabhūmiriyaṃ mukhyā jāgradākhyānyadantarā // 240
bhūtatattvābhidhānānāṃ yoṃ@śo@dhiṣṭheya ucyate /
piṇḍasthamiti taṃ prāhuriti śrīmālinīmate // 241
laukikī jāgradityeṣā saṃjñā piṇḍasthamityapi /
yogināṃ yogasiddhyarthaṃ saṃjñeyaṃ paribhāṣyate // 242
adhiṣṭheyasamāpattimadhyāsīnasya yoginaḥ /
tādātmyaṃ kila piṇḍasthaṃ mitaṃ piṇḍaṃ hi piṇḍitam // 243
prasaṃkhyānaikarūḍhānāṃ jñānināṃ tu taducyate /
sarvatobhadramāpūrṇaṃ sarvato vedyasattayā // 244
sarvasattāsamāpūrṇa viśvaṃ paśyedyato yataḥ /
jñānī tatastataḥ saṃvittatvamasya prakāśate // 245
lokayogaprasaṃkhyānatrairūpyavaśataḥ kila /
nāmāni trīṇi bhaṇyante svapnādiṣvapyayaṃ vidhiḥ // 246
yattvadhiṣṭhānakaraṇabhāvamadhyāsya vartate /
vedyaṃ satpūrvakathitaṃ bhūtatattvābhidhāmayam // 247
tatsvapno mukhyato jñeyaṃ tacca vaikalpike pathi /
vaikalpikapathārūḍhavedyasāmyāvabhāsanāt // 248
lokarūḍho@pyasau svapnaḥ sāmyaṃ cābāhyarūpatā /
utprekṣāsvapnasaṃkalpasmṛtyunmādādidṛṣṭiṣu // 249
vispaṣṭaṃ yadvedyajātaṃ jāgranmukhyatayaiva tat /
yattu tatrāpyavispaṣṭaṃ spaṣṭādhiṣṭhātṛ bhāsate // 250
vikalpāntaragaṃ vedyaṃ tatsvapnapadamucyate /
tadaiva tasya vettyeva svayameva hyabāhyatām // 251
pramātrantarasādhārabhāvahānyasthirātmate /
tatrāpi cāturvidhyaṃ tat prāgdiśaiva prakalpayet // 252
gatāgataṃ suvikṣiptaṃ saṃgataṃ susamāhitam /
atrāpi pūrvavannāma laukikaṃ svapna ityadaḥ // 253
bāhyābhimatabhāvānāṃ svāpo hyagrahaṇaṃ matam /
sarvādhvanaḥ padaṃ prāṇaḥ saṃkalpo@vagamātmakaḥ // 254
padaṃ ca tatsamāpatti padasthaṃ yogino viduḥ /
vedyasattāṃ bahirbhūtāmanapekṣyaiva sarvataḥ // 255
vedye svātantryabhāg jñānaṃ svapnaṃ vyāptitayā bhajet /
mānabhūmiriyaṃ mukhyā svapno hyāmarśanātmakaḥ // 256
vedyacchāyo@vabhāso hi meye@dhiṣṭhānamucyate /
yattvadhiṣṭhātṛbhūtādeḥ pūrvoktasya vapurdhruvam // 257
bījaṃ viśvasya tattūṣṇīṃbhūtaṃ sauṣuptamucyate /
anubhūtau vikalpe ca yo@sau draṣṭā sa eva hi // 258
na bhāvagrahaṇaṃ tena suṣṭhu suptatvamucyate /
tatsāmyāllaukikīṃ nidrāṃ suṣuptaṃ manvate budhāḥ // 259
bījabhāvo@thāgrahaṇaṃ sāmyaṃ tūṣṇīṃsvabhāvatā /
mukhyā mātṛdaśā seyaṃ suṣuptākhyā nigadyate // 260
rūpakatvācca rūpaṃ tattādātmyaṃ yoginaḥ punaḥ /
rūpasthaṃ tatsamāpattyaudāsīnyaṃ rūpiṇāṃ viduḥ // 261
prasaṃkhyānavataḥ kāpi vedyasaṃkocanātra yat /
nāsti tena mahāvyāptiriyaṃ tadanusārataḥ // 262
udāsīnasya tasyāpi vedyaṃ yena caturvidham /
bhūtādi tadupādhyutthamatra bhedacatuṣṭayam // 263
uditaṃ vipulaṃ śāntaṃ suprasannamathāparam /
yattu pramātmakaṃ rūpaṃ pramāturupari sthitam // 264
pūrṇatāgamanaunmukhyamaudāsīnyātparicyutiḥ /
tatturyamucyate śaktisamāveśo hyasau mataḥ // 265
sā saṃvitsvaprakāśā tu kaiściduktā prameyataḥ /
mānānmātuśca bhinnaiva tadarthaṃ tritayaṃ yataḥ // 266
meyaṃ māne mātari tat so@pi tasyāṃ mitau sphuṭam /
viśrāmyatīti saivaiṣā devī viśvaikajīvitam // 267
rūpaṃ dṛśāhamityaṃśatrayamuttīrya vartate /
dvāramātrāśritopāyā paśyāmītyanupāyikā // 268
pramātṛtā svatantratvarūpā seyaṃ prakāśate /
saṃvitturīyarūpaivaṃ prakāśātmā svayaṃ ca sā // 269
tatsamāveśatādātmye mātṛtvaṃ bhavati sphuṭam /
tatsamāveśoparāgānmānatvaṃ meyatā punaḥ // 270
tatsamāveśanaikaṭyāttrayaṃ tattadanugrahāt /
vedyādibhedagalanāduktā seyamanāmayā // 271
mātrādyanugrahādā(dhā)nātsavyāpāreti bhaṇyate /
jāgradādyapi devasya śaktitvena vyavasthitam // 272
aparaṃ parāparaṃ ca dvidhā tatsā parā tviyam /
rūpakatvādudāsīnāccyuteyaṃ pūrṇatonmukhī // 273
daśā tasyāṃ samāpattī rūpātītaṃ tu yoginaḥ /
pūrṇataunmukhyayogitvādviśvaṃ paśyati tanmayaḥ // 274
prasaṃkhyātā pracayatasteneyaṃ pracayo matā /
naitasyāmaparā turyadaśā saṃbhāvyate kila // 275
saṃvinna kila vedyā sā vittvenaiva hi bhāsate /
jāgradādyāstu saṃbhāvyāstisro@syāḥ prāgdaśā yataḥ // 276
tritayānugrahātseyaṃ tenoktā trikaśāsane /
manonmanamanantaṃ ca sarvārthamiti bhedataḥ // 277
yattu pūrṇānavacchinnavapurānandanirbharam /
turyātītaṃ tu tatprāhustadeva paramaṃ padam // 278
nātra yogasya sadbhāvo bhāvanāderabhāvataḥ /
aprameye@paricchinne svatantre bhāvyatā kutaḥ // 279
yogādyabhāvatastena nāmāsminnādiśadvibhuḥ /
prasaṃkhyānabalāttvetadrūpaṃ pūrṇatvayogataḥ // 280
anuttarādiha proktaṃ mahāpracayasaṃjñitam /
pūrṇatvādeva bhedānāmasyāṃ saṃbhāvanā na hi // 281
tannirāsāya naitasyāṃ bheda ukto viśeṣaṇam /
satatoditamityetatsarvavyāpitvasūcakam // 282
na hyeka eva bhavati bhedaḥ kvacana kaścana /
turyātīte bheda ekaḥ satatodita ityayam // 283
mūḍhavādastena siddhamavibheditvamasya tu /
śrīpūrvaśāstre tenoktaṃ padasthamaparaṃ viduḥ // 284
mantrāstatpatayaḥ seśā rūpasthamiti kīrtyate /
rūpātītaṃ parā śaktiḥ savyāpārāpyanāmayā // 285
niṣprapañco nirābhāsaḥ śuddhaḥ svātmanyavasthitaḥ /
sarvātītaḥ śivo jñeyo yaṃ viditvā vimucyate // 286
iti śrīsumatiprajñācandrikāśāntatāmasaḥ /
śrīśaṃbhunāthaḥ sadbhāvaṃ jāgradādau nyarūpayat // 287
anye tu kathayantyeṣāṃ bhaṅgīmanyādṛśīṃ śritāḥ /
yadrūpaṃ jāgradādīnāṃ tadidānīṃ nirūpyate // 288
tatrākṣavṛttimāśritya bāhyākāragraho hi yaḥ /
tajjāgratsphuṭamāsīnamanubandhi punaḥ punaḥ // 289
ātmasaṃkalpanirmāṇaṃ svapno jāgradviparyayaḥ /
layākalasya bhogo@sau malakarmavaśānnatu // 290
sthirībhavenniśābhāvātsuptaṃ saukhyādyavedane /
jñānākalasya malataḥ kevalādbhogamātrataḥ // 291
bhedavantaḥ svato@bhinnāścikīrṣyante jaḍājaḍāḥ /
turye tatra sthitā mantratannāthādhīśvarāstrayaḥ // 292
yāvadbhairavabodhāntaḥpraveśanasahiṣṇavaḥ /
bhāvā vigaladātmīyasārāḥ svayamabhedinaḥ // 293
turyātītapade saṃsyuriti pañcadaśātmake /
yasya yadyatsphuṭaṃ rūpaṃ tajjāgraditi manyatām // 294
yadevāsthiramābhāti sapūrvaṃ svapna īdṛśaḥ /
asphuṭaṃ tu yadābhāti suptaṃ tattatpuro@pi yat // 295
trayasyāsyānusaṃdhistu yadvaśādupajāyate /
sraksūtrakalpaṃ tatturyaṃ sarvabhedeṣu gṛhyatām // 296
yattvadvaitabharollāsadrāvitāśeṣabhedakam /
turyātītaṃ tu tatprāhuritthaṃ sarvatra yojayet // 297
layākale tu svaṃ rūpaṃ jāgrattatpūrvavṛtti tu /
svapnādīti kramaṃ sarvaṃ sarvatrānusaredbudhaḥ // 298
ekatrāpi prabhau pūrṇe citturyātītamucyate /
ānandasturyamicchaiva bījabhūmiḥ suṣuptatā // 299
jñānaśaktiḥ svapna uktaḥ kriyāśaktistu jāgṛtiḥ /
na caivamupacāraḥ syātsarvaṃ tatraiva vastutaḥ // 300
na cenna kvāpi mukhyatvaṃ nopacāro@pi tatkvacit /
etacchrīpūrvaśāstre ca sphuṭamuktaṃ maheśinā // 301
tatra svarūpaṃ śaktiśca sakalaśceti tattrayam /
iti jāgradavastheyaṃ bhede pañcadaśātmake // 302
akalau svapnasauṣupte turyaṃ mantrādivargabhāk /
turyātītaṃ śaktiśaṃbhū trayodaśābhidhe punaḥ // 303
svarūpaṃ jāgradanyattu prāgvatpralayakevale /
svaṃ jāgratsvapnasupte dve turyādyatra ca pūrvavat // 304
vijñānākalabhede@pi svaṃ mantrā mantranāyakāḥ /
tadīśāḥ śaktiśaṃbhvitthaṃ pañca syurjāgradādayaḥ // 305
saptabhede tu mantrākhye svaṃ mantreśā maheśvarāḥ /
śaktiḥ śaṃbhuśca pañcoktā avasthā jāgradādayaḥ // 306
svarūpaṃ mantramāheśī śaktirmantramaheśvaraḥ /
śaktiḥ śaṃbhurimāḥ pañca mantreśe pañcabhedake // 307
svaṃ kriyā jñānamicchā ca śaṃbhuratra ca pañcamī /
maheśabhede trividhe jāgradādi nirūpitam // 308
vyāpārādādhipatyācca taddhānyā prerakatvataḥ /
icchānivṛtteḥ svasthatvācchiva eko@pi pañcadhā // 309
ityeṣa darśito@smābhistattvādhvā vistarādatha /

:C11 atha śrītantrāloke ekādaśamāhnikam

kalādhvā vakṣyate śrīmacchāṃbhavājñānusārataḥ // 1b
yathā pūrvoktabhuvanamadhye nijanijaṃ gaṇam /
anuyatparato bhinnaṃ tattvaṃ nāmeti bhaṇyate // 2
tathā teṣvapi tattveṣu svavarge@nugamātmakam /
vyāvṛttaṃ paravargācca kaleti śivaśāsane // 3
kecidāhuḥ punaryāsau śaktirantaḥ susūkṣmikā /
tattvānāṃ sā kaletyuktā dharaṇyāṃ dhārikā yathā // 4
atra pakṣadvaye vastu na bhinnaṃ bhāsate yataḥ /
anugāmi na sāmānyamiṣṭaṃ naiyāyikādivat // 5
anye vadanti dīkṣādau sukhasaṃgrahaṇārthataḥ /
śivena kalpito vargaḥ kaleti samayāśrayaḥ // 6
kṛtaśca devadevena samayo@paramārthatām /
na gacchatīti nāsatyo na cānyasamayodayaḥ // 7
nivṛttiḥ pṛthivītattve pratiṣṭhāvyaktagocare /
vidyā niśānte śāntā ca śaktyante@ṇḍamidaṃ catuḥ // 8
śāntātītā śive tattve kalātītaḥ paraḥ śivaḥ /
nahyatra vargīkaraṇaṃ samayaḥ kalanāpi vā // 9
yujyate sarvatodikkaṃ svātantryollāsadhāmani /
svātantryāttu nijaṃ rūpaṃ boddhṛdharmādavicyutam // 10
upadeśatadāveśaparamārthatvasiddhaye /
bodhyatāmānayandevaḥ sphuṭameva vibhāvyate // 11
yato@taḥ śivatattve@pi kalāsaṃgatirucyate /
aṇḍaṃ ca nāma bhuvanavibhāgasthitikāraṇam // 12
prāhurāvaraṇaṃ tacca śaktyantaṃ yāvadasti hi /
yadyapi prāk śivākhye@pi tattve bhuvanapaddhatiḥ // 13
uktā tathāpyapratighe nāsminnāvṛtisaṃbhavaḥ /
nanvevaṃ dharaṇīṃ muktvā śaktau prakṛtimāyayoḥ // 14
api cāpratighatve@pi kathamaṇḍasya saṃbhavaḥ /
atrāsmadguravaḥ prāhuryatpṛthivyādipañcakam // 15
pratyakṣamidamābhāti tato@nyannāsti kiṃcana /
meyatve sthūlasūkṣmatvānmānatve karaṇatvataḥ // 16
kartṛtollāsataḥ kartṛbhāve sphuṭatayoditam /
triṃśattattvaṃ vibhedātma tadabhedo niśā matā // 17
kāryatvakaraṇatvādivibhāgagalane sati /
vikāsotkasvatantratve śivāntaṃ pañcakaṃ jaguḥ // 18
śrīmatkālottarādau ca kathitaṃ bhūyasā tathā /
pañcaitāni tu tattvāni yairvyāptamakhilaṃ jagat // 19
pañcamantratanau tena sadyojātādi bhaṇyate /
īśānāntaṃ tatra tatra dharādigaganāntakam // 20
śivatattvamataḥ śūnyātiśūnyaṃ syādanāśri[vṛ]tam /
yattu sarvāvibhāgātma svatantraṃ bodhasundaram // 21
saptatriṃśaṃ tu tatprāhustattvaṃ paraśivābhidham /
tasyāpyuktanayādvedyabhāve@tra parikalpite // 22
yadāste hyanavacchinnaṃ tadaṣṭātriṃśamucyate /
na cānavasthā hyevaṃ syāddṛśyatāṃ hi mahātmabhiḥ // 23
yadvedyaṃ kiṃcidābhāti tatkṣaye yatprakāśate /
tattattvamiti nirṇītaṃ ṣaṭtriṃśaṃ hṛdi bhāsate // 24
tatkiṃ na kiṃcidvā kiṃcidityākāṅkṣāvaśe vapuḥ /
cidānandasvatantraikarūpaṃ taditi deśane // 25
saptatriṃśaṃ samābhāti tatrākāṅkṣā ca nāparā /
taccāpi klṛptavedyatvaṃ yatra bhāti sa cinmayaḥ // 26
aṣṭātriṃśattamaḥ so@pi bhāvanāyopadiśyate /
yadi nāma tataḥ saptatriṃśa eva punarbhavet // 27
avibhāgasvatantratvacinmayatvādidharmatā /
samaiva vedyīkaraṇaṃ kevalaṃ tvadhikaṃ yataḥ // 28
dharāyāṃ guṇatattvānte māyānte kramaśaḥ sthitāḥ /
gandho raso rūpamantaḥ sūkṣmabhāvakrameṇa tu // 29
iti sthite naye śaktitattvānte@pyasti saukṣmyabhāk /
sparśaḥ ko@pi sadā yasmai yoginaḥ spṛhayālavaḥ // 30
tatsparśānte tu saṃvittiḥ śuddhacidvyomarūpiṇī /
yasyāṃ rūḍhaḥ samabhyeti svaprakāśātmikāṃ parām // 31
ato vindurato nādo rūpamasmādato rasaḥ /
ityuktaṃ kṣobhakatvena spande sparśastu no tathā // 32
mataṃ caitanmaheśasya śrīpūrve yadabhāṣata /
dhārikāpyāyinī boddhrī pavitrī cāvakāśadā // 33
ebhiḥ śabdairvyavaharan nivṛttyādernijaṃ vapuḥ /
pañcatattvavidhiḥ proktastritattvamadhunocyate // 34
vijñānākalaparyantamātmā vidyeśvarāntakam /
śeṣe śivastritattve syādekatattve śivaḥ param // 35
imau bhedāvubhau tattvabhedamātrakṛtāviti /
tattvādhvaivāyamitthaṃ ca na ṣaḍadhvasthiteḥ kṣatiḥ // 36
prakṛt pumānyatiḥ kālo māyā vidyeśasauśivau /
śivaśca navatattve@pi vidhau tattvādhvarūpatā // 37
evamaṣṭādaśākhye@pi vidhau nyāyaṃ vadetsudhīḥ /
yatra yatra hi bhogecchā tatprādhānyopayogataḥ // 38
anyāntarbhāvanātaśca dīkṣānantavibhedabhāk /
tena ṣaṭtriṃśato yāvadekatattvavidhirbhavet // 39
tattvādhvaiva sa devena prokto vyāsasamāsataḥ /
ekatattvavidhiścaiṣa suprabuddhaṃ guruṃ prati // 40
śiṣyaṃ ca gatabhogāśamuditaḥ śaṃbhunā yataḥ /
bhedaṃ visphārya visphārya śaktyā svacchandarūpayā // 41
svātmanyabhinne bhagavānnityaṃ viśramayan sthitaḥ /
itthaṃ tryātmādhvano bhedaḥ sthūlasūkṣmaparatvataḥ // 42
meyabhāgagataḥ proktaḥ puratattvakalātmakaḥ /
adhunā mātṛbhāgasthaṃ rūpaṃ tredhā nirūpyate // 43
yatpramāṇātmakaṃ rūpamadhvano mātṛbhāgagam /
padaṃ hyavagamātmatvasamāveśāttaducyate // 44
tadeva ca padaṃ mantraḥ prakṣobhātpracyutaṃ yadā /
guptabhāṣī yato mātā tūṣṇīṃbhūto vyavasthitaḥ // 45
tathāpi na vimarśātma rūpaṃ tyajati tena saḥ /
pramāṇātmavimarśātmā mānavatkṣobhabhāṅnatu // 46
mantrāṇāṃ ca padānāṃ ca tenoktaṃ trikaśāsane /
abhinnameva svaṃ rūpaṃ niḥspandakṣobhite param // 47
audāsīnyaparityāge prakṣobhānavarohaṇe /
varṇādhvā mātṛbhāge syāt pūrvaṃ yā kathitā pramā // 48
sā tu pūrṇasvarūpatvādavibhāgamayī yataḥ /
tata ekaikavarṇatvaṃ tattve tattve kṣamāditaḥ // 49
kṛtvā śaive pare proktāḥ ṣoḍaśārṇā visargataḥ /
tatra śaktiparispandastāvān prāk ca nirūpitaḥ // 50
saṃkalayyocyate sarvamadhunā sukhasaṃvide /
padamantravarṇamekaṃ puraṣoḍaśakaṃ dhareti ca nivṛttiḥ /
tattvārṇamagninayanaṃ rasaśarapuramastramantrapadamanyā // 51
munitattvārṇaṃ dvikapadamantraṃ vasvakṣibhuvanamaparakalā /
agnyarṇatattvamekakapadamantraṃ sainyabhuvanamiti turyā // 52
ṣoḍaśa varṇāḥ padamantratattvamekaṃ ca śāntyatīteyam /
abhinavaguptenāryātrayamuktaṃ saṃgrahāya śiṣyebhyaḥ // 53
so@yaṃ samasta evādhvā bhairavābhedavṛttimān /
tatsvātantryātsvatantratvamaśnuvāno@vabhāsate // 54
tathāhi mātṛrūpastho mantrādhveti nirūpitaḥ /
tathāhi cidvimarśena grastā vācyadaśā yadā // 55
śivajñānakriyāyattamananatrāṇatatparā /
aśeṣaśaktipaṭalīlīlālāmpaṭyapāṭavāt // 56
cyutā mānamayādrūpāt saṃvinmantrādhvatāṃ gatā /
pramāṇarūpatāmetya prayātyadhvā padātmatām // 57
tathā hi māturviśrāntirvarṇānsaṃghaṭya tānbahūn /
saṃghaṭṭanaṃ ca kramikaṃ saṃjalpātmakameva tat // 58
vikalpasya svakaṃ rūpaṃ bhogāveśamayaṃ sphuṭam /
ataḥ pramāṇatārūpaṃ padamasmadgururjagau // 59
pramāṇarūpatāveśamaparityajya meyatām // 60
gacchankalanayā yogādadhvā proktaḥ kalātmakaḥ /
śuddhe prameyatāyoge sūkṣmasthūlatvabhāgini // 61
tattvādhvabhuvanādhvatve krameṇānusaredguruḥ /
prameyamānamātṝṇāṃ yadrūpamupari sthitam // 62
pramātmātra sthito@dhvāyaṃ varṇātmā dṛśyatāṃ kila /
ucchalatsaṃvidāmātraviśrāntyāsvādayoginaḥ // 63
sarvābhidhānasāmarthyādaniyantritaśaktayaḥ /
sṛṣṭāḥ svātmasahotthe@rthe dharāparyantabhāgini // 64
āmṛśantaḥ svacidbhūmau tāvato@rthānabhedataḥ /
varṇaughāste pramārūpāṃ satyāṃ bibhrati saṃvidam // 65
bālāstiryakpramātāro ye@pyasaṃketabhāginaḥ /
te@pyakṛtrimasaṃskārasārāmenāṃ svasaṃvidam // 66
bhinnabhinnāmupāśritya yānti citrāṃ pramātṛtām /
asyā cākṛtrimānantavarṇasaṃvidi rūḍhatām // 67
saṃketā yānti cette@pi yāntyasaṃketavṛttitām /
anayā tu vinā sarve saṃketā bahuśaḥ kṛtāḥ // 68
aviśrāntatayā kuryuranavasthāṃ duruttarām /
bālo vyutpādyate yena tatra saṃketamārgaṇāt // 69
aṅgulyādeśane@pyasya nāvikalpā tathā matiḥ /
vikalpaḥ śabdamūlaśca śabdaḥ saṃketajīvitaḥ // 70
tenānanto hyamāyīyo yo varṇagrāma īdṛśaḥ /
saṃvidvimarśasacivaḥ sadaiva sa hi jṛmbhate // 71
yata eva ca māyīyā varṇāḥ sūtiṃ vitenire /
ye ca māyīyavarṇeṣu vīryatvena nirūpitāḥ // 72
saṃketanirapekṣāste prameti parigṛhyatām /
tathā hi paravākyeṣu śruteṣvāvriyate nijā // 73
pramā yasya jaḍo@sau no tatrārthe@bhyeti mātṛtām /
śukavatsa paṭhatyeva paraṃ tatkramitaikabhāk // 74
svātantryalābhataḥ svākyapramālābhe tu boddhṛtā /
yasya hi svapramābodho vipakṣodbhedanigrahāt // 75
vākyādivarṇapuñje sve sa pramātā vaśībhavet /
yathā yathā cākṛtakaṃ tadrūpamatiricyate // 76
tathā tathā camatkāratāratamyaṃ vibhāvyate /
ādyāmāyīyavarṇāntarnimagne cottarottare // 77
sakete pūrvapūrvāṃśamajjane pratibhābhidaḥ /
ādyodrekamahattve@pi pratibhātmani niṣṭhitāḥ // 78
dhruvaṃ kavitvavaktṛtvaśālitāṃ yānti sarvataḥ /
yāvaddhāmani saṃketanikārakalanojjhite // 79
viśrāntaścinmaye kiṃ kiṃ na vetti kurute na vā /
ata eva hi vāksiddhau varṇānāṃ samupāsyatā // 80
sarvajñatvādisiddhau vā kā siddhiryā na tanmayī /
taduktaṃ varadena śrīsiddhayogīśvarīmate // 81
tena guptena guptāste śeṣā varṇāstviti sphuṭam /
evaṃ māmātṛmānatvameyatvairyo@vabhāsate // 82
ṣaḍvidhaḥ svavapuḥśuddhau śuddhiṃ so@dhvādhigacchati /
ekena vapuṣā śuddhau tatraivānyaprakāratām // 83
antarbhāvyācarecchuddhimanusaṃdhānavān guruḥ /
anantarbhāvaśaktau tu sūkṣmaṃ sūkṣmaṃ tu śodhayet // 84
tadviśuddhaṃ bījabhāvāt sūte nottarasaṃtatim /
śodhanaṃ bahudhā tattadbhogaprāptyekatānatā // 85
tadādhipatyaṃ tattyāgastacchivātmatvavedanam /
tallīnatā tannirāsaḥ sarvaṃ caitatkramākramāt // 86
ata eva ca te mantrāḥ śodhakāścitrarūpiṇaḥ /
siddhāntavāmadakṣādau citrāṃ śuddhiṃ vitanvate // 87
anuttaratrikānāmakramamantrāstu ye kila /
te sarve sarvadāḥ kintu kasyācit kvāpi mukhyatā // 88
ataḥ śodhakabhāvena śāstre śrīpūrvasaṃjñite /
parāparādimantrāṇāmadhvanyuktā vyavasthitiḥ // 89
śodhakatvaṃ ca mālinyā devīnāṃ tritayasya ca /
devatrayasya vaktrāṇāmaṅgānāmaṣṭakasya ca // 90
kiṃ vātibahunā dvāravāstvādhāragurukrame /
lokapāstravidhau mantrān muktvā sarvaṃ viśodhakam // 91
yaccaitadadhvanaḥ proktaṃ śodhyatvaṃ śoddhṛtā ca yā /
sā svātantryācchivābhede yuktetyuktaṃ ca śāsane // 92
sarvametadvibhātyeva parameśitari dhruve /
pratibimbasvarūpeṇa na tu bāhyatayā yataḥ // 93
cidvyomnyeva śive tattaddehādimatirīdṛśī /
bhinnā saṃsāriṇāṃ rajjau sarpasragvīcibuddhivat // 94
yataḥ prāgdehamaraṇasiddhāntaḥ svapnagocaraḥ /
dehāntarādirmaraṇe kīdṛgvā dehasaṃbhavaḥ // 95
svapne@pi pratibhāmātrasāmānyaprathanābalāt /
viśeṣāḥ pratibhāsante na bhāvyante@pi te yathā // 96
śālagrāmopalāḥ keciccitrākṛtibhṛto yathā /
tathā māyādibhūmyantalekhācitrahṛdaścitaḥ // 97
nagarārṇavaśailādyāstadicchānuvidhāyinaḥ /
na svayaṃ sadasanto no kāraṇākāraṇātmakāḥ // 98
niyateścirarūḍhāyāḥ samucchedātpravartanāt /
arūḍhāyāḥ svatantro@yaṃ sthitaścidvyomabhairavaḥ // 99
ekacinmātrasaṃpūrṇabhairavābhedabhāgini /
evamasmītyanāmarśo bhedako bhāvamaṇḍale // 100
sarvapramāṇairno siddhaṃ svapne kartrantaraṃ yathā /
svasaṃvidaḥ svasiddhāyāstathā sarvatra buddhyatām // 101
cittacitrapurodyāne krīḍedevaṃ hi vetti yaḥ /
ahameva sthito bhūtabhāvatattvapurairiti // 102
evaṃ jāto mṛto@smīti janmamṛtyuvicitratāḥ /
ajanmanyamṛtau bhānti cittabhittau svanirmitāḥ // 103
parehasaṃvidāmātraṃ paralokehalokate /
vastutaḥ saṃvido deśaḥ kālo vā naiva kiṃcana // 104
abhaviṣyadayaṃ sargo mūrtaścenna tu cinmayaḥ /
tadavekṣyata tanmadhyāt kenaiko@pi dharādharaḥ // 105
bhūtatanmātravargāderādhārādheyatākrame /
ante saṃvinmayī śaktiḥ śivarūpaiva dhāriṇī // 106
tasmātpratītirevetthaṃ kartrī dhartrī ca sā śivaḥ /
tato bhāvāstatra bhāvāḥ śaktirādhārikā tataḥ // 107
sāṃkalpikaṃ nirādhāramapi naiva patatyadhaḥ /
svādhāraśaktau viśrāntaṃ viśvamitthaṃ vimṛśyatām // 108
asyā ghanāhamityādirūḍhireva dharāditā /
yāvadante cidasmīti nirvṛttā bhairavātmatā // 109
maṇāvindrāyudhe bhāsa iva nīlādayaḥ śive /
paramārthata eṣāṃ tu nodayo na vyayaḥ kvacit // 110
deśe kāle@tra vā sṛṣṭirityetadasamañjasam /
cidātmanā hi devena sṛṣṭirdikkālayorapi // 111
jāgarābhimate sārdhahastatritayagocare /
prahare ca pṛthak svapnāścitradikkālamāninaḥ // 112
ata eva kṣaṇaṃ nāma na kiṃcidapi manmahe /
kriyākṣaṇe vāpyekasmin bahvyaḥ saṃsyurdrutāḥ kriyāḥ // 113
tena ye bhāvasaṃkocaṃ kṣaṇāntaṃ pratipedire /
te nūnamenayā nāḍyā śūnyadṛṣṭyavalambinaḥ // 114
tadya eṣa sato bhāvāñ śūnyīkartuṃ tathāsataḥ /
sphuṭīkartuṃ svatantratvādīśaḥ so@smatprabhuḥ śivaḥ // 115
taditthaṃ parameśāno viśvarūpaḥ pragīyate /
na tu bhinnasya kasyāpi dharāderupapannatā // 116
uktaṃ caitatpuraiveti na bhūyaḥ pravivicyate /
bhūyobhiścāpi bāhyārthadūṣaṇaiḥ pravyaramyata // 117
taditthameṣa nirṇītaḥ kalādervistaro@dhvanaḥ // 118

:C12 atha śrītantrāloke dvādaśamāhnikam

athādhvano@sya prakṛta upayogaḥ prakāśyate // 1b
itthamadhvā samasto@yaṃ yathā saṃvidi saṃsthitaḥ /
taddvārā śūnyadhīprāṇanāḍīcakratanuṣvatho // 2
bahiśca liṅgamūrtyagnisthaṇḍilādiṣu sarvataḥ /
tathā sthitaḥ samastaśca vyastaścaiṣa kramākramāt // 3
āsaṃvittattvamābāhyaṃ yo@yamadhvā vyavasthitaḥ /
tatra tatrocitaṃ rūpaṃ svaṃ svātantryeṇa bhāsayet // 4
sarvaṃ sarvatra rūpaṃ ca tasyāpi na na bhāsate /
nahyavaccheditāṃ kvāpi svapne@pi viṣahāmahe // 5
evaṃ viśvādhvasaṃpūrṇaṃ kālavyāpāracitritam /
deśakālamayaspandasadma dehaṃ vilokayet // 6
tathā vilokyamāno@sau viśvāntardevatāmayaḥ /
dhyeyaḥ pūjyaśca tarpyaśca tadāviṣṭo vimucyate // 7
itthaṃ ghaṭaṃ paṭaṃ liṅgaṃ sthaṇḍilaṃ pustakaṃ jalam /
yadvā kiṃcitkvacitpaśyettatra tanmayatāṃ vrajet // 8
tatrārpaṇaṃ hi vastūnāmabhedenārcanaṃ matam /
tathā saṃpūrṇarūpatvānusaṃdhirdhyānamucyate // 9
saṃpūrṇatvānusaṃdhānamakampaṃ dārḍhyamānayan /
tathāntarjalpayogena vimṛśañjapabhājanam // 10
tatrārpitānāṃ bhāvānāṃ svakabhedavilāpanam /
kurvaṃstadraśmisadbhāvaṃ dadyāddhomakriyāparaḥ // 11
tathaivaṃkurvataḥ sarvaṃ samabhāvena paśyataḥ /
niṣkampatā vrataṃ śuddhaṃ sāmyaṃ nandiśikhoditam // 12
tathārcanajapadhyānahomavratavidhikramāt /
paripūrṇāṃ sthitiṃ prāhuḥ samādhiṃ guravaḥ purā // 13
atra pūjājapādyeṣu bahirantardvayasthitau /
dravyaughe na vidhiḥ ko@pi na kāpi pratiṣiddhatā // 14
kalpanāśuddhisaṃdhyādernopayogo@tra kaścana /
uktaṃ śrītrikasūtre ca jāyate yajanaṃ prati // 15
avidhijño vidhijñaścetyevamādi suvistaram /
yadā yathā yena yatra svā samvittiḥ prasīdati // 16
tadā tathā tena tatra tattadbhogyaṃ vidhiśca saḥ /
laukikālaukikaṃ sarvaṃ tenātra viniyojayet // 17
niṣkampatve sakampastu kampaṃ nirhrāsayedbalāt /
yathā yenābhyupāyena kramādakramato@pi vā // 18
vicikitsā galatyantastathāsau yatnavānbhavet /
dhīkarmākṣagatā devīrniṣiddhaireva tarpayet // 19
vīravrataṃ cābhinandediti bhargaśikhāvacaḥ /
tathāhi śaṅkā mālinyaṃ glāniḥ saṃkoca ityadaḥ // 20
saṃsārakārāgārāntaḥ sthūlasthūṇāghaṭāyate /
mantrā varṇasvabhāvā ye dravyaṃ yatpāñcabhautikam // 21
yaccidātma prāṇijātaṃ tatra kaḥ saṃkaraḥ katham /
saṃkarābhāvataḥ keyaṃ śaṅkā tasyāmapi sphuṭam // 22
na śaṅketa tathā śaṅkā vilīyetāvahelayā /
śrīsarvācāravīrālīniśācarakramādiṣu // 23
śāstreṣu vitataṃ caitattatra tatrocyate yataḥ /
śaṅkayā jāyate glāniḥ śaṅkayā vighnabhājanam // 24
uvācotpaladevaśca śrīmānasmadgurorguruḥ /
sarvāśaṅkāśaniṃ mārgaṃ numo māheśvaraṃ tviti // 25
anuttarapadāptaye tadidamāṇavaṃ darśitābhyupāyamativistarānnanu vidāṃkurudhvaṃ budhāḥ /

:C13 atha śrītantrāloke trayodaśamāhnikam

athādhikṛtibhāhanaṃ ka iha vā kathaṃ vetyalaṃ vivecayitumucyate vividhaśaktipātakramaḥ // 1b
tatra kecidiha prāhuḥ śaktipāta imaṃ vidhim /
taṃ pradarśya nirākṛtya svamataṃ darśayiṣyate // 2
tatredaṃ dṛśyamānaṃ satsukhaduḥkhavimohabhāk /
viṣamaṃ sattathābhūtaṃ samaṃ hetuṃ prakalpayet // 3
so@vyaktaṃ tacca sattvādinānārūpamacetanam /
ghaṭādivatkāryamiti hetureko@sya sā niśā // 4
sā jaḍā kāryatādrūpyātkāryaṃ cāsyāṃ sadeva hi /
kalādidharaṇīprāntaṃ jāḍyātsā sūtaye@kṣamā // 5
teneśaḥ kṣobhayedenāṃ kṣobho@syāḥ sūtiyogyatā /
puṃsaḥ prati ca sā bhogyaṃ sūte@nādīn pṛthagvidhān // 6
puṃsaśca nirviśeṣatve muktāṇūn prati kiṃ na tat /
nimittaṃ karmasaṃskāraḥ sa ca teṣu na vidyate // 7
iti cetkarmasaṃskārābhāvasteṣāṃ kutaḥ kila /
na bhogādanyakarmāṃśaprasaṅgo hi duratyayaḥ // 8
yugapatkarmaṇāṃ bhogo naca yuktaḥ krameṇa hi /
phaledyatkarma tatkasmātsvaṃ rūpaṃ saṃtyajetkvacit // 9
jñānātkarmakṣayaścettatkuta īśvaracoditāt /
dharmādyadi kutaḥ so@pi karmataścettaducyatām // 10
nahi karmāsti tādṛkṣaṃ yena jñānaṃ pravartate /
karmajatve ca tajjñānaṃ phalarāśau pateddhruvam // 11
anyakarmaphalaṃ prācyaṃ karmarāśiṃ ca kiṃ dahet /
īśasya dveṣarāgādiśūnyasyāpi kathaṃ kvacit // 12
tathābhisaṃdhirnānyatra bhedahetorabhāvataḥ /
nanvitthaṃ pradahejjñānaṃ karmajālāni karma hi // 13
ajñānasahakārīdaṃ sūte svargādikaṃ phalam /
ajñānaṃ jñānato naśyedanyakarmaphalādapi // 14
upavāsādikaṃ cānyadduṣṭakarmaphalaṃ bhavet /
niṣphalīkurute duṣṭaṃ karmetyaṅgīkṛtaṃ kila // 15
ajñānamiti yatproktaṃ jñānābhāvaḥ sa cetsa kim /
prāgabhāvo@thavā dhvaṃsa ādye kiṃ sarvasaṃvidām // 16
kasyāpi vātha jñānasya prācyaḥ pakṣastvasaṃbhavī /
na kiṃcidyasya vijñānamudapādi tathāvidhaḥ // 17
nāṇurasti bhave hyasminnanādau ko@nvayaṃ kramaḥ /
bhāvinaḥ prāgabhāvaśca jñānasyeti sthite sati // 18
muktāṇorapi so@styeva janmataḥ prāgasau naca /
jñānaṃ bhāvi vimukte@sminniti ceccarcyatāmidam // 19
kasmājjñānaṃ na bhāvyatra nanu dehādyajanmataḥ /
tatkasmātkarmaṇaḥ kṣaiṇyāttatkuto@jñānahānitaḥ // 20
ajñānasya kathaṃ hāniḥ prāgabhāve hi saṃvidaḥ /
ajñānaṃ prāgabhāvo@sau na bhāvyutpattyasaṃbhavāt // 21
kasmānna bhāvi tajjñānaṃ nanu dehādyajanmataḥ /
ityeṣa sarvapakṣaghno niśitaścakrakabhramaḥ // 22
atha pradhvaṃsa evedamajñānaṃ tatsadā sthitam /
muktāṇuṣviti teṣvastu māyākāryavijṛmbhitam // 23
athājñānaṃ nahyabhāvo mithyājñānaṃ tu tanmatam /
tadeva karmaṇāṃ svasminkartavye sahakāraṇam // 24
vaktavyaṃ tarhi kiṃ karma yadā sūte svakaṃ phalam /
tadaiva mithyājñānena satā hetutvamāpyate // 25
atha yasminkṣaṇe karma kṛtaṃ tatra svarūpasat /
mithyājñānaṃ yadi tatastādṛśātkamarṇaḥ phalam // 26
prākpakṣe pralaye vṛtte prācyasṛṣṭipravartane /
dehādyabhāvānno mithyājñānasya kvāpi saṃbhavaḥ // 27
uttarasminpunaḥ pakṣe yadā yadyena yatra vā /
kriyate karma tatsarvamajñānasacivaṃ tadā // 28
avaśyamiti kasyāpi na karmaprakṣayo bhavet /
yadyapi jñānavānbhūtvā vidhatte karma kiṃcana // 29
viphalaṃ syāttu tatpūrvakarmarāśau tu kā gatiḥ /
atha pralayakāle @pi citsvabhāvatvayogataḥ // 30
aṇūnā saṃbhavatyeva jñānaṃ mithyeti tatkutaḥ /
svabhāvāditi cenmukte śive vā kiṃ tathā nahi // 31
yaccādarśanamākhyātaṃ nimittaṃ pariṇāmini /
pradhāne taddhi saṃkīrṇavaivittayobhayayogataḥ // 32
darśanāya pumarthaikayogyatāsacivaṃ dhiyaḥ /
ārabhya sate dharaṇīparyantaṃ tatra yaccitaḥ // 33
buddhivṛttyaviśiṣṭatvaṃ puṃsprayāśarprasādataḥ /
prakāśanāddhiyo@rthena saha bhogaḥ sa bhaṇyate // 34
buddhirevāsmi vikṛtidharmikānyastu ko@pyasau /
madvilakṣaṇa ekātmetyevaṃ vaivi yasaṃvidi // 35
pumarthasya kṛtatvena sahakāriviyogataḥ /
taṃ pumāṃsaṃ prati naiva sūte kiṃtvanyameva hi // 36
atra puṃso@tha mūlasya dharmo@darśanatā dvayoḥ /
athaveti vikalpo@yamāstāmetattu bhaṇyatām // 37
bhogo vivekaparyanta iti yattatra ko@vadhiḥ /
vivekalābhe nikhilasūtidṛgyadi sāpi kim // 38
sāmānyena viśeṣairvā prācye syādekajanmataḥ /
uttare na kadācitsyādbhāvikālasya yogataḥ // 39
kaiścideva viśeṣaiścetsarveṣāṃ yugapadbhavet /
viveko@nādisaṃyogātkā hyanyonyaṃ vicitratā // 40
tasmātsāṃkhyadṛśāpīdamajñānaṃ naiva yujyate /
ajñānena vinā bandhamokṣau naiva vyavasthayā // 41
yujyete tacca kathitayuktibhirnopapadyate /
bhāyākarmāṇudevecchāsadbhāve@pi sthite tataḥ // 42
na bandhamokṣayoryogo bhedahetorasaṃbhavāt /
tasmādajñānaśabdena jñatvakartṛtvadharmaṇām // 43
cidaṇūnāmāvaraṇaṃ kiṃcidvācyaṃ vipaścitā /
āvāraṇātmanā siddhaṃ tatsvarūpādabhedavat // 44
bhede pramāṇābhāvācca tadekaṃ nikhilātmasu /
tacca kasmātprasūtaṃ syānmāyātaścetkathaṃ nu sā // 45
kvacideva suvītaitanna tu muktātmanītyayam /
prācyaḥ paryanuyogaḥ syānnimittaṃ cenna labhyate // 46
utpattyabhāvatastena nityaṃ naca vinaśyati /
tata evaikatāyāṃ cānyātmasādhāraṇatvataḥ // 47
na vāvastvarthakāritvānna cittatsaṃvṛtitvataḥ /
na caitenātmanāṃ yogo hetumāṃstadasaṃbhavāt // 48
tenaikaṃ vastu sannityaṃ nityasaṃbaddhamātmabhiḥ /
jaḍaṃ malaṃ tadajñānaṃ saṃsārāṅkurakāraṇam // 49
tasya roddhrī yadā śaktirudāste śivaraśmibhiḥ /
tadāṇuḥ spṛśyate spṛṣṭaḥ svake jñānakriye sphuṭe // 50
samāviśedayaṃ sūryakānto@rkeṇeva coditaḥ /
roddhryāśca śaktermādhyasthyatāratamyavaśakramāat // 51
vicitratvamataḥ prāhurabhivyaktau svasaṃvidaḥ /
sa eṣa śaktipātākhyaḥ śāstreṣu paribhāṣyate // 52
atrocyate malastāvaditthameṣa na yujyate /
iti pūrvāhṇike proktaṃ punaruktau tu kiṃ phalam // 53
malasya pākaḥ ko @yaṃ syānnāśaśceditarātmanām /
sa eko mala ityukternairmalyamanuṣajyate // 54
atha pratyātmaniyato@nādiśca prāgabhāvavat /
malo naśyettathāpyeṣa nāśo yadi sahetukaḥ // 55
hetuḥ karmeśvarecchā vā karma tāvanna tādṛśam /
īśvarecchā svatantrā ca kvacideva tathaiva kim // 56
ahetuko@sya nāśaścetprāgevaiṣa vinaśyatu /
kṣaṇāntaraṃ sadṛk sūte iti cetsthirataiva sā // 57
na ca nityasya bhāvasya hetvanāyattajanmanaḥ /
nāśo dṛṣṭaḥ prāgabhāvastvavastviti tathāstu saḥ // 58
athāsya pāko nāmaiṣa svaśaktipratibaddhatā /
sarvānprati tathaiṣa syādruddhaśaktirviṣāgnivat // 59
punarudbhūtaśaktau ca svakāryaṃ syādviṣāgnivat /
muktā api na muktāḥ syuḥ śaktiṃ cāsya na manmahe // 60
roddhrīti cetkasya nṛṇāṃ jñatvakartṛtvayoryadi /
sadbhāvamātrādroddhṛtve śivamuktāṇvasaṃbhavaḥ // 61
saṃnidhānātiriktaṃ ca na kiṃcitkurute malaḥ /
ātmanā pariṇāmitvādanityatvaprasaṅgataḥ // 62
jñatvakartṛtvamātraṃ ca pudgalā na tadāśrayāḥ /
taccedāvāritaṃ hanta rūpanāśaḥ prasajyate // 63
āvāraṇaṃ cādṛśyatvaṃ na ca tadvastuno@nyatām /
karoti ghaṭavajjñānaṃ nāvarītuṃ ca śakyate // 64
jñānenāvaraṇīyena tadevāvaraṇaṃ katham /
na jñāyate tathā ca syādāvṛtirnāmamātrataḥ // 65
roddhryāśca śakteḥ kastasya pratibandhaka īśvaraḥ /
yadyapekṣāvirahitastatra prāgdattamuttaram // 66
karmasāmyamapekṣyātha tasyecchā saṃpravartate /
tasyāpi rūpaṃ vaktavyaṃ samatā karmaṇāṃ hi kā // 67
bhogaparyāyamāhātmyātkāle kvāpi phalaṃ prati /
virodhātkarmaṇī ruddhe tiṣṭhataḥ sāmyamīdṛśam // 68
taṃ ca kālāṃśakaṃ devaḥ sarvajño vīkṣya taṃ malam /
runddhe lakṣyaḥ sa kālaśca sukhaduḥkhādivarjanaiḥ // 69
naitatkramikasaṃśuddhavyāmiśrākārakarmabhiḥ /
tathaiva deye svaphale keyamanyonyaroddhṛtā // 70
rodhe tayośca jātyāyurapi na syādataḥ patet /
deho bhogadayoreva nirodha iti cennanu // 71
jātyāyuṣpradakarmāṃśasaṃnidhau yadi śaṃkaraḥ /
malaṃ runddhe bhogadātuḥ karmaṇaḥ kiṃ bibheti saḥ // 72
śataśo@pi hlādatāpaśūnyāṃ saṃcinvate daśām /
na ca bhaktirasāveśamiti bhūmnā vilokitam // 73
athāpi kālamāhātmyamapekṣya parameśvaraḥ /
tathā karoti vaktavyaṃ kālo@sau kīdṛśastviti // 74
kiṃ cānādirayaṃ bhogaḥ karmānādi sapudgalam /
tataśca bhogaparyāyakālaḥ sarvasya niḥsamaḥ // 75
ādimattve hi kasyāpi vargādasmādbhavediyam /
vaicitrī bhuktametena kalpametena tu dvayam // 76
iyato bhogaparyāyātsyātsāmyaṃ karmaṇāmiti /
anena nayabījena manye vaicitryakāraṇam // 77
jagataḥ karma yatklaptaṃ tattathā nāvakalpate /
anādimalasaṃcchannā aṇavo dṛkkriyātmanā // 78
sarve tulyāḥ kathaṃ citrāṃ śritāḥ karmaparamparām /
bhogalolikayā cetsā vicitreti kuto nanu // 79
anādi karmasaṃskāravaicitryāditi cetpunaḥ /
vācyaṃ tadeva vaicitryaṃ kuto niyatirāgayoḥ // 80
mahimā cedayaṃ tau kiṃ nāsamañjasyabhāginau /
īśvarecchānapekṣā tu bhedaheturna kalpate // 81
athānāditvamātreṇa yuktihīnena sādhyate /
vyavastheyamalaṃ tarhi malenāstu vṛthāmunā // 82
tathāhi karma tāvanno yāvanmāyā na pudgale /
vyāpriyeta na cāhetustadvṛttistanmito malaḥ // 83
itthaṃ ca kalpite māyākārye karmaṇi hetutām /
anādi karma cedgacchetkiṃ malasyopakalpanam // 84
nanu mābhūnmalastarhi citrākāreṣu karmasu /
santatyāvartamāneṣu vyavasthā na prakalpate // 85
ādau madhye ca citratvātkarmaṇāṃ na yathā samaḥ /
ātmākāro@pi ko@pyeṣa bhāvikāle tathā bhavet // 86
itthamucchinna evāyaṃ bandhamokṣādikaḥ kramaḥ /
ajñānādbandhanaṃ mokṣo jñānāditi parīkṣitam // 87
virodhe svaphale caite karmaṇī samaye kvacit /
udāsāte yadi tataḥ karmaitatpratibudhyatām // 88
śivaśaktinipātasya ko@vakāśastu tāvatā /
kvāpi kāle tayoretadaudāsīnyaṃ yadā tataḥ // 89
kālāntare tayostadvadvirodhasyānivṛttitaḥ /
ataśca na phaletānte tābhyāṃ karmāntaraṇi ca // 90
ruddhāni prāptakālatvādgatābhyāmupabhogyatām /
evaṃ sadaiva vārtāyāṃ dehapāte tathaiva ca // 91
jāte vimokṣa ityāstāṃ śaktipātādikalpanā /
athodāsīnatatkarmadvayayogakṣaṇāntare // 92
karmāntaraṃ phalaṃ sūte tatkṣaṇe@pi tathā na kim /
kṣaṇāntare@tha te eva pratibandhavivarjite // 93
phalataḥ pratibandhasya varjanaṃ kiṃkṛtaṃ tayoḥ /
karmasāmyaṃ svarūpeṇa na ca tattāratamyabhāk // 94
na śiveccheti tatkārye śaktipāte na tadbhavet /
tirobhāvaśca nāmāyaṃ sa kasmādudbhavetpunaḥ // 95
karmasāmyena yatkṛtyaṃ prāgevaitatkṛtaṃ kila /
hetutve ceśvarecchāyā vācyaṃ pūrvavadeva tu // 96
etenānye@pi ye@pekṣyā īśecchāyāṃ prakalpitāḥ /
dhvastāste@pi hi nityānyahetvahetvādidūṣaṇāt // 97
vairāgyaṃ bhogavairasyaṃ dharmaḥ ko@pi vivekitā /
satsaṅgaḥ parameśānapūjādyabhyāsanityatā // 98
āpatprāptistannirīkṣā dehe kiṃcicca lakṣaṇam /
śāstrasevā bhogasaṃghapūrṇatā jñānamaiśvaram // 99
ityapekṣyaṃ yadīśasya dūṣyametacca pūrvavat /
vyabhicāraśca sāmastyavyastatvābhyāṃ svarūpataḥ // 100
anyonyānupraveśaścānupapattiśca bhūyasī /
tasmānna manmahe ko@yaṃ śaktipātavidheḥ kramaḥ // 101
itthaṃ bhrāntiviṣāveśamūrcchānirmokadāyinīm /
śrīśaṃbhuvadanodgīrṇāṃ vacmyāgamamahauṣadhīm // 102
devaḥ svatantraścidrūpaḥ prakāśātmā svabhāvataḥ /
rūpapracchādanakrīḍāyogādaṇuranekakaḥ // 103
sa svayaṃ kalpitākāravikalpātmakakarmabhiḥ /
badhnātyātmānameveha svātantryāditi varṇitam // 104
svātantryamahimaivāyaṃ devasya yadasau punaḥ /
svaṃ rūpaṃ pariśuddhaṃ satspṛśatyapyaṇutāmayaḥ // 105
na vācyaṃ tu kathaṃ nāma kasmiṃścitpuṃsyasau tathā /
nahi nāma pumānkaścidyasminparyanuyujyate // 106
deva eva tathāsau cet svarūpaṃ cāsya tādṛśam /
tādṛkprathāsvabhāvasya svabhāve kānuyojyatā // 107
āhāsmatparameṣṭhī ca śivadṛṣṭau gurūttamaḥ /
pañcaprakārakṛtyoktiśivatvānnijakarmaṇe // 108
pravṛttasya nimittānāmapareṣāṃ kva mārgaṇam /
channasvarūpatābhāse puṃsi yadyādṛśaṃ phalam // 109
tatrāṇoḥ sata evāsti svātantryaṃ karmatohi tat /
īśvarasya ca yā svātmatirodhitsā nimittatām // 110
sābhyeti karmamalayorato@nādivyavasthitiḥ /
tirodhiḥ pūrṇarūpasyāpūrṇatvaṃ tacca pūraṇam // 111
prati bhinnena bhāvena spṛhāto lolikā malaḥ /
viśuddhasvaprakāśātmaśivarūpatayā vinā // 112
na kiṃcidyujyate tena heturatra maheśvaraḥ /
itthaṃ sṛṣṭisthitidhvaṃsatraye māyāmapekṣate // 113
kṛtyai malaṃ tathā karma śivecchaiveti susthitam /
yattu kasmiṃścana śivaḥ svena rūpeṇa bhāsate // 114
tatrāsya nāṇuge tāvadapekṣye malakarmaṇī /
aṇusvarūpatāhānau tadgataṃ hetutāṃ katham // 115
vrajenmāyānapekṣatvamata evopapādayet /
tena śuddhaḥ svaprakāśaḥ śiva evātra kāraṇam // 116
sa ca svācchandyamātreṇa tāratamyaprakāśakaḥ /
kulajātivapuṣkarmavayonuṣṭhānasaṃpadaḥ // 117
anapekṣya śive bhaktiḥ śaktipāto@phalārthinām /
yā phalārthitayā bhaktiḥ sā karmādyamapekṣate // 118
tato@tra syātphale bhedo nāpavarge tvasau tathā /
bhogāpavargadvitayābhisaṃdhāturapi sphuṭam // 119
prāgbhāge@pekṣate karma citratvānnottare punaḥ /
anābhāsitarūpo@pi tadābhāsitayeva yat // 120
sthitvā mantrādi saṃgṛhya tyajetso@sya tirobhavaḥ /
śrīsāraśāstre bhagavānvastvetatsamabhāṣata // 121
dharmādharmātmakairbhāvairanekairveṣṭayetsvayam /
asandehaṃ svamātmānamavīcyādiśivāntake // 122
tadvacchaktisamūhena sa eva tu viveṣṭayet /
svayaṃ badhnāti deveśaḥ svayaṃ caiva vimuñcati // 123
svayaṃ bhoktā svayaṃ jñātā svayaṃ caivopalakṣayet /
svayaṃ bhuktiśca muktiśca svayaṃ devī svayaṃ prabhuḥ // 124
svayamekākṣarā caiva yathoṣmā kṛṣṇavartmanaḥ /
vastūktamatra svātantryātsvātmarūpaprakāśanam // 125
śrīmanniśākule@pyuktaṃ mithyābhāvitacetasaḥ /
malamāyāvicāreṇa kliśyante svalpabuddhayaḥ // 126
sphaṭikopalago reṇuḥ kiṃ tasya kurutāṃ priye /
vyomnīva nīlaṃ hi malaṃ malaśaṃkāṃ tatastyajet // 127
śrīmānvidyāguruścāha pramāṇastutidarśane /
dharmādharmavyāptivināśāntarakāle śakteḥ pāto gāhanikairyaḥ pratipannaḥ // 128
taṃ svecchātaḥ saṃgiramāṇāḥ stavakādyāḥ svātantryaṃ tattvayyanapekṣaṃ kathayeyuḥ /
tāratamyaprakāśo yastīvramadhyamamandatāḥ // 129
tā eva śaktipātasya pratyekaṃ traidhamāsthitāḥ /
tīvratīvraḥ śaktipāto dehapātavaśātsvayam // 130
mokṣapradastadaivānyakāle vā tāratamyataḥ /
madhyatīvrātpunaḥ sarvamajñānaṃ vinivartate // 131
svayameva yato vetti bandhamokṣatayātmatām /
tatprātibhaṃ mahājñānaṃ śāstrācāryānapekṣi yat. // 132
pratibhācandrikāśāntadhvāntaścācāryacandramāḥ /
tamastāpau hanti dṛśaṃ visphāryānandanirbharām // 133
sa śiṣṭaḥ karmakartṛtvācchiṣyo@nyaḥ karmabhāvataḥ /
śiṣṭaḥ sarvatra ca smārtapadakālakulādiṣu // 134
uktaḥ svayaṃbhūḥ śāstrārthapratibhāpariniṣṭhitaḥ /
yanmūlaṃ śāsanaṃ tena na riktaḥ ko@pi jantukaḥ // 135
tatrāpi tāratamyotthamānantyaṃ dārḍhyakamprate /
yuktiḥ śāstraṃ gururvādo@bhyāsa ityādyapekṣate // 136
kampamānaṃ hi vijñānaṃ svayameva punarvrajet /
kasyāpi dārḍhyamanyasya yuktyādyaiḥ kevaletaraiḥ // 137
yathā yathā parāpekṣātānavaṃ prātibhe bhavet /
tathā tathā gururasau śreṣṭho vijñānapāragaḥ // 138
anyataḥ śikṣitānantajñāno@pi pratibhābalāt /
yadvetti tatra tatrāsya śivatā jyāyasī ca sā // 139
na cāsya samayitvādikramo nāpyabhiṣecanam /
na santānādi no vidyāvrataṃ prātibhavartmanaḥ // 140
ādividvānmahādevastenaiṣo@dhiṣṭhito yataḥ /
saṃskārāstadadhiṣṭhānasiddhyai tattasya tu svataḥ // 141
devībhirdīkṣitastena sabhaktiḥ śivaśāsane /
dṛḍhatākampratābhedaiḥ so@pi svayamatha vratāt // 142
tapojapādergurutaḥ svasaṃskāraṃ prakalpayet /
yato vājasineyākhya uktaṃ siñcetsvayaṃ tanum // 143
ityādyupakramaṃ yāvadante tatpariniṣṭhitam /
abhiṣikto bhavedevaṃ na bāhyakalaśāmbubhiḥ // 144
śrīsarvavīraśrībrahmayāmalādau ca tattathā /
nirūpitaṃ maheśena kiyadvā likhyatāmidam // 145
itthaṃ prātibhavijñānaṃ kiṃ kiṃ kasya na sādhayet /
yatprātibhādvā sarvaṃ cetyūce śeṣamahāmuniḥ // 146
anye tvāhurakāmasya prātibho gururīdṛśaḥ /
sāmagrījanyatā kāmye tenārimansaṃskṛto guruḥ // 147
niyatermahimā naiva phale sādhye nivartate /
abhiṣiktaścīrṇavidyāvratastena phalapradaḥ // 148
asadetaditi prāhurguravastattvadarśinaḥ /
śrīsomānandakalyāṇabhavabhūtipurogamāḥ // 149
tathāhi trīśikāśāstravivṛtau te@bhyadhurbudhāḥ /
sāṃsiddhikaṃ yadvijñānaṃ taccintāratnamucyate // 150
tadabhāve tadarthaṃ tadāhṛtaṃ jñānamādṛtam /
evaṃ yo veda tattvena tasya nirvāṇagāminī // 151
dīkṣā bhavatyasandigdhā tilājyāhutivarjitā /
adṛṣṭamaṇḍalo@pyevaṃ yaḥ kaścidvetti tattvataḥ // 152
sa siddhibhāgbhavennityaṃ sa yogī sa ca dīkṣitaḥ /
avidhijño vidhānajño jāyate yajanaṃ prati // 153
ityādibhistrīśikoktairvākyairmāheśvaraiḥ sphuṭam /
jñānaṃ dīkṣādisaṃskārasatattvamiti varṇitam // 154
jñānopāyastu dīkṣādikriyā jñānaviyoginām /
ityetadadhunaivāstā svaprastāve bhaviṣyati // 155
guruśāstrapramāṇāderapyupāyatvamaṃjasā /
pratibhā paramevaiṣā sarvakāmadughā yataḥ // 156
upāyayogakramato nirupāyamathākramam /
yadrūpaṃ tatparaṃ tattvaṃ tatra tatra suniścitam // 157
yastu prātibhabāhyātmasaṃskāradvayasundaraḥ /
ukto@nanyopakāryatvātsa sākṣādvarado guruḥ // 158
svamuktimātre kasyāpi yāvadviśvavimocane /
pratibhodeti khadyotaratnatārendusūryavat // 159
tataḥ prātibhasaṃvittyai śāstramasmatkṛtaṃ tvidam /
yo@bhyasyetsa gururnaiva vastvarthā hi viḍambakāḥ // 160
paropajīvitābuddhyā sarva itthaṃ na bhāsate /
taduktyā na vinā vetti śaktipātasya māndyataḥ // 161
sphuṭametacca śāstreṣu teṣu teṣu nirūpyate /
kiraṇāyāṃ tathoktaṃ ca gurutaḥ śāstrataḥ svataḥ // 162
jñānayogyāstathā keciccaryāyogyāstathāpare /
śrīmannandiśikhātantre vitatyaitannirūpitam // 163
praśnottaramukheneti tadabhagnaṃ nirūpyate /
anirdeśyaḥ śivastatra ko@bhyupāyo nirūpyatām // 164
iti praśne kṛte devyā śrīmāñchaṃbhurnyarūpayam /
upāyo@tra vivekaikaḥ sa hi heyaṃ vihāpayan // 165
dadātyasya ca suśroṇi prātibhaṃ jñānamuttamam /
yadā pratibhayā yuktastadā muktaśca mocayet // 166
paraśaktinipātena dhvastamāyāmalaḥ pumān /
nanu prāgdīkṣayā mokṣo@dhunā tu prātibhātkatham // 167
iti devyā kṛte praśne prāvartata vibhorvacaḥ /
dīkṣayā mucyate jantuḥ prātibhena tathā priye // 168
gurvāyattā tu sā dīkṣā badhyabandhanamokṣaṇe /
prātibho@sya svabhāvastu kevalībhāvasiddhidaḥ // 169
kevalasya dhruvaṃ muktiḥ paratattvena sā nanu /
nṛśaktiśivamuktaṃ hi tattvatrayamidaṃ tvayā // 170
nā badhyo bandhane śaktiḥ karaṇaṃ kartṛtāṃ spṛśat /
śivaḥ karteti tatproktaṃ sarvaṃ gurvāgamādaṇoḥ // 171
punarvivekāduktaṃ taduttarottaramucyatām /
kathaṃ vivekaḥ kiṃ vāsya devadeva vivicyate // 172
ityukte parameśānyā jagādādiguruḥ śivaḥ /
śivāditattvatritayaṃ tadāgamavaśādguroḥ // 173
adhrottaragairvākyaiḥ siddhaṃ prātibhatāṃ vrajet /
dīkṣāsicchinnapāśatvādbhāvanābhāvitasya hi // 174
vikāsaṃ tattvamāyāti prātibhaṃ tadudāhṛtam /
bhasmacchannāgnivatsphauṭyaṃ prātibhe gauravāgamāt // 175
bījaṃ kāloptasaṃsiktaṃ yathā vardheta tattathā /
yogayāgajapairuktairguruṇā prātibhaṃ sphuṭet // 176
viveko@tīndriyastveṣa yadāyāti vivecanam /
paśupāśapatijñānaṃ svayaṃ nirbhāsate tadā // 177
prātibhe tu samāyāte jñānamanyattu sendriyam /
vāgakṣiśrutigamyaṃ cāpyanyāpekṣaṃ varānane // 178
tattyajedbuddhimāsthāya pradīpaṃ tu yathā divā /
prādurbhūtavivekasya syāccidindriyagocare // 179
dūrācchrutyādivedhādivṛddhikrīḍāvicitritā /
sarvabhāvavivekāttu sarvabhāvaparāṅmukhaḥ // 180
krīḍāsu suviraktātmā śivabhāvaikabhāvitaḥ /
māhātmyametatsuśroṇi prātibhasya vidhīyate // 181
svacchāyādarśavatpaśyedbahirantargataṃ śivam /
heyopādeyatattvajñastadā dhyāyennijāṃ citim // 182
siddhijālaṃ hi kathitaṃ parapratyayakāraṇam /
ihaiva siddhāḥ kāyānte mucyeranniti bhāvanāt // 183
parabhāvanadārḍhyāttu jīvanmukto nigadyate /
etatte prātibhe bhede lakṣaṇaṃ samudāhṛtam // 184
śāpānugrahakāryeṣu tathābhyāsena śaktayā /
teṣūdāsīnatāyāṃ tu mucyate mocayetparān // 185
bhūtendriyādiyogena baddho@ṇuḥ saṃsareddhruvam /
sa eva pratibhāyuktaḥ śaktitattvaṃ nigadyate // 186
tatpātāveśato muktaḥ śiva eva bhavārṇavāt /
nanvācāryātsendriyaṃ tajjñānamuktamatīndriyam // 187
vivekajaṃ ca tadbuddhyā tatkathaṃ syānnirindriyam /
iti pṛṣṭo@bhyadhātsvāntadhiyorjāḍyaikavāsanāt // 188
akṣatvaṃ pravivekena tacchittau bhāsakaḥ śivaḥ /
saṃskāraḥ sarvabhāvānāṃ paratā parikīrtitā // 189
manobuddhī na bhinne tu kasmiṃścitkāraṇāntare /
viveke kāraṇe hyete prabhuśaktyupavṛṃhite // 190
na manobuddhihīnastu jñānasyādhigamaḥ priye /
parabhāvāttu tatsūkṣmaṃ śaktitattvaṃ nigadyate // 191
vivekaḥ sarvabhāvānāṃ śuddhabhāvānmahāśayaḥ /
buddhitattvaṃ tu triguṇamuttamādhamamadhyamam // 192
aṇimādigataṃ cāpi bandhakaṃ jaḍamindriyam /
nanu prātibhato muktau dīkṣayā kiṃ śivādhvare // 193
ūce@jñānā hi dīkṣāyāṃ bālavāliśayoṣitaḥ /
pāśacchedādvimucyante prabuddhyante śivādhvare // 194
tasmāddīkṣā bhavatyeṣu kāraṇatvena sundari /
dīkṣayā pāśamokṣe tu śuddhabhāvādvivekajam // 195
ityeṣa paṭhito granthaḥ svayaṃ ye boddhumakṣamāḥ /
teṣāṃ śivoktisaṃvādādbodho dārḍhyaṃ vrajediti // 196
śrīmanniśāṭane cātmaguruśāstravaśāttridhā /
jñānaṃ mukhyaṃ svopalabdhi vikalpārṇavatāraṇam // 197
mantrātmabhūtadravyāśadivyatattvādigocarā /
śaṃkā vikalpamūlā hi śāmyetsvapratyayāditi // 198
enamevārthamantaḥsthaṃ gṛhītvā mālinīmate /
evamasyātmanaḥ kāle kasmiṃścidyogyatāvaśāt // 199
śaivī saṃbadhyate śaktiḥ śāntā muktiphalapradā /
tatsaṃbandhāttataḥ kaścittatkṣaṇādapavṛjyate // 200
ityuktvā tīvratīvrākhyaviṣayaṃ bhāṣate punaḥ /
ajñānena sahaikatvaṃ kasyacidvinivartate // 201
rudraśaktisamāviṣṭaḥ sa yiyāsuḥ śivecchayā /
bhuktimuktiprasiddhyarthaṃ nīyate sadguruṃ prati // 202
tamārādhya tatastuṣṭāddīkṣāmāsādya śāṅkarīm /
tatkṣaṇādvopabhogādvā dehapātācchivaṃ vrajet // 203
asyārthā ātmanaḥ kācitkalanāmarśanātmikā /
svaṃ rūpaṃ prati yā saiva ko@pi kāla ihoditaḥ // 204
yogyatā śivatādātmyayogārhatvamihocyate /
pūrvaṃ kiṃ na tathā kasmāttadaiveti na saṃgatam // 205
tathābhāsanamujjhitvā na hi kālo@sti kaścana /
svātantryāttu tathābhāse kālaśaktirvijṛmbhatām // 206
natu paryanuyuktyai sā śive tanmahimoditā /
nanu śaivī mahāśaktiḥ saṃbaddhaivātmabhiḥ sthitā /
satyaṃ sācchādanātmā tu śāntā tveṣā svarūpadṛk // 207
kṣobho hi bheda evaikyaṃ praśamastanmayī tataḥ // 208
tayā śāntyā tu saṃbaddhaḥ sthitaḥ śaktisvarūpabhāk /
tyaktāṇubhāvo bhavati śivastacchaktidārḍhyataḥ // 209
tatrāpi tāratamyādivaśācchīghracirāditaḥ /
dehapāto bhavedasya yadvā kāṣṭhāditulyatā // 210
samastavyavahāreṣu parācīnitacetanaḥ /
tīvratīvramahāśaktisamāviṣṭaḥ sa sidhyati // 211
evaṃ prāgviṣayo grantha iyānanyatra tu sphuṭam /
granthāntaraṃ madhyatīvraśaktipātāṃśasūcakam // 212
ajñānarūpatā puṃsi bodhaḥ saṃkocite hṛdi /
saṃkoce vinivṛtte tu svasvabhāvaḥ prakāśate // 213
rudraśaktisamāviṣṭa ityanenāsya varṇyate /
cihnavargo ya ukto@tra rudre bhaktiḥ suniścalā // 214
mantrasiddhiḥ sarvatattvavaśitvaṃ kṛtyasaṃpadaḥ /
kavitvaṃ sarvaśāstrārthaboddhṛtvamiti tatkramāt // 215
svatāratamyayogātsyādeṣāṃ vyastasamastatā /
tatrāpi bhuktau muktau ca prādhānyaṃ carcayedbudhaḥ // 216
sa ityanto grantha eṣa dvitīyaviṣayaḥ sphuṭaḥ /
anyastu mandatīvrākhyaśaktipātavidhiṃ prati // 217
mandatīvrācchaktibalādyiyāsāsyopajāyate /
śivecchāvaśayogena sadguruṃ prati so@pi ca // 218
atraiva lakṣitaḥ śāstre yaduktaṃ parameṣṭhinā /
yaḥ punaḥ sarvatattvāni vettyetāni yathārthataḥ // 219
sa gururmatsamaḥ prokto mantravīryaprakāśakaḥ /
dṛṣṭāḥ saṃbhāvitāstena spṛṣṭāśca prītacetasā // 220
narāḥ pāpaiḥ pramucyante saptajanmakṛtairapi /
ye punardīkṣitāstena prāṇinaḥ śivacoditāḥ // 221
te yatheṣṭaṃ phalaṃ prāpya padaṃ gacchantyanāmayam /
kiṃ tattvaṃ tattvavedī ka ityāmarśanayogataḥ // 222
pratibhānātsuḥṛtsaṅgādgurau jigamiṣurbhavet /
evaṃ jigamiṣāyogādācāryaḥ prāpyate sa ca // 223
tāratamyādiyogena saṃsiddhaḥ saṃskṛto@pi ca /
prāgbhedabhāgī jhaṭiti kramātsāmastyatoṃśataḥ // 224
ityādibhedabhinno hi gurorlābha ihoditaḥ /
tasmāddīkṣāṃ sa labhate sadya eva śivapradām // 225
jñānarūpāṃ yathā vetti sarvameva yathārthataḥ /
jīvanmuktaḥ śivībhūtastadaivāsau nigadyate // 226
dehasaṃbandhitāpyasya śivatāyai yataḥ sphuṭā /
asyāṃ bhedo hi kathanātsaṅgamādavalokanāt // 227
śāstrātsaṃkramaṇātsāmyacaryāsaṃdarśanāccaroḥ /
mantramudrādimāhātmyātsamastavyastabhedataḥ // 228
kriyayā vāntarākārarūpaprāṇapraveśataḥ /
tadā ca dehasaṃstho@pi sa mukta iti bhaṇyate // 229
uktaṃ ca śāstrayoḥ śrīmadratnamālāgamākhyayoḥ /
yasminkāle tu guruṇā nirvikalpaṃ prakāśitam // 230
tadaiva kila mukto@sau yantraṃ tiṣṭhati kevalam /
prārabdhṛkarmasaṃbandhāddehasya sukhiduḥkhite // 231
na viśaṅketa tacca śrīgamaśāstre nirūpitam /
avidyopāsito deho hyanyajanmasamudbhuvā // 232
karmaṇā tena bādhyante jñānino@pi kalevare /
jātyāyurbhogadasyaikapraghaṭṭakatayā sthitiḥ // 233
uktaikavacanāddhiśca yatastenetisaṃgatiḥ /
abhyāsayuktisaṃkrāntivedhaghaṭṭanarodhataḥ // 234
hutervā mantrasāmarthyātpāśacchedaprayogataḥ /
sadyonirvāṇadāṃ kuryātsadyaḥprāṇaviyojikām // 235
tatra tveṣo@sti niyama āsanne maraṇakṣaṇe /
tāṃ kuryānnānyathārabdhṛ karma yasmānna śuddhyati // 236
uktaṃ ca pūrvamevaitanmaṃtrasāmarthyayogataḥ /
prāṇairviyojito@pyeṣa bhuṅkte śeṣaphalaṃ yataḥ // 237
tajjanmaśeṣaṃ vividhamativāhya tataḥ sphuṭam /
karmāntaranirodhena śīghramevāpavṛjyate // 238
tasmātprāṇaharīṃ dīkṣāṃ nājñātvā maraṇakṣaṇam /
vidadhyātparameśājñālaṅghanaikaphalā hi sā // 239
ekastriko@yaṃ nirṇītaḥ śaktipāte@pyathāparaḥ /
tīvramadhye tu dīkṣāyāṃ kṛtāyāṃ na tathā dṛḍhām // 240
svātmano vetti śivatāṃ dehānte tu śivo bhavet /
uktaṃ ca niśisaṃcārayogasaṃcāraśāstrayoḥ // 241
vikalpāttu tanau sthitvā dahānte śivatāṃ vrajet /
madhyamadhye śaktipāte śivalābhotsuko@pi san // 242
bubhukṣuryatra yuktastadbhuktvā dehakṣaye śivaḥ /
mandamadhye tu tatraiva tattve kvāpi niyojitaḥ // 243
dehānte tattvagaṃ bhogaṃ bhuktvā paścācchivaṃ vrajet /
tatrāpi tāratamyasya saṃbhavācciraśīghratā // 244
bahvalpabhogayogaśca dehabhūmālpatākramaḥ /
tīvramande madhyamande mandamande bubhukṣutā // 245
kramānmukhyātimātreṇa vidhinaityantataḥ śivam /
anye yiyāsurityādigranthaṃ prāggranthasaṃgatam // 246
kurvanti madhyatīvrākhyaśaktisaṃpātagocaram /
yadā pratibhayāviṣṭo@pyeṣa saṃvādayojanām // 247
icchanyiyāsurbhavati tadā nīyeta sadgurum /
na sarvaḥ pratibhāviṣṭaḥ śaktyā nīyeta sadgurum // 248
iti brūte yiyāsutvaṃ vaktavyaṃ nānyathā dhruvam /
rudraśaktisamāviṣṭo nīyate sadguruṃ prati // 249
tena prāptavivekotthajñānasaṃpūrṇamānasaḥ /
dārḍhyasaṃvādarūḍhyāderyiyāsurbhavati sphuṭam // 250
uktaṃ nandiśikhātantre prācyaṣaṭke maheśinā /
abhilāṣaḥ śive deve paśūnāṃ bhavate tadā // 251
yadā śaivābhimānena yuktā vai paramāṇavaḥ /
tadaiva te vimuktāstu dīkṣitā guruṇā yataḥ // 252
prāptimātrācca te siddhasādhyā iti hi gamyate /
tamārādhyeti tu grantho mandatīvraikagocaraḥ // 253
navadhā śaktipāto@yaṃ śaṃbhunāthena varṇitaḥ /
idaṃ sāramiha jñeyaṃ paripūrṇacidātmanaḥ // 254
prakāśaḥ paramaḥ śaktipāto@vacchedavarjitaḥ /
tathāvidho@pi bhogāṃśāvacchedenopalakṣitaḥ // 255
aparaḥ śaktipāto@sau paryante śivatāpradaḥ /
ubhayatrāpi karmādermāyāntarvartino yataḥ // 256
nāsti vyāpāra ityevaṃ nirapekṣaḥ sa sarvataḥ /
tena māyāntarāle ye rudrā ye ca tadūrdhvataḥ // 257
svādhikārakṣaye taistairbhairavībhūyate haṭhāt /
ye māyayā hyanākrāntāste karmādyanapekṣiṇaḥ // 258
śaktipātavaśādeva tāṃ tāṃ siddhimupāśritāḥ /
nanu pūjājapadhyānaśaṃkarāsevanādibhiḥ // 259
te mantrāditvamāpannāḥ kathaṃ karmānapekṣiṇaḥ /
maivaṃ tathāvidhottīrṇaśivadhyānajapādiṣu // 260
pravṛttireva prathamameṣāṃ kasmādvivicyatām /
karmatatsāmyavairāgyamalapākādi dūṣitam // 261
īśvarecchā nimittaṃ cecchaktipātaikahetutā /
japādikā kriyāśaktirevetthaṃ natu karma tat // 262
karma tallokarūḍhaṃ hi yadbhogamavaraṃ dadat /
tirodhatte bhoktṛrūpaṃ saṃjñāyā tu na no bharaḥ // 263
teṣāṃ bhogotkatā kasmāditi ceddattamuttaram /
citrākāraprakāśo@yaṃ svatantraḥ parameśvaraḥ // 264
svātantryāttu tirobhāvabandho bhoge@sya bhoktṛtām /
puṣṇansvaṃ rūpameva syānmalakarmādivarjitam // 265
uktaṃ seyaṃ kriyāśaktiḥ śivasya paśuvartinī /
bandhayitrīti tatkarma kathyate rūpalopakṛt // 266
jñātā sā ca kriyāśaktiḥ sadyaḥ siddhyupapādikā /
avicchinnasvātmasaṃvitprathā siddhirihocyate // 267
sā bhogamokṣasvātantryamahālakṣmīrihākṣayā /
viṣṇvādirūpatā deve yā kācitsā nijātmanā // 268
bhedayogavaśānmāyāpadamadhyavyavasthitā /
tena tadrūpatāyogācchaktipātaḥ sthito@pi san // 269
tāvantaṃ bhogamādhatte paryante śivatāṃ natu /
yathā svātantryato rājāpyanugṛhṇāti kaṃcana // 270
īśaśaktisamāveśāttathā viṣṇvādayo@pyalam /
māyāgarbhādhikārīyaśaktipātavaśāttataḥ // 271
ko@pi pradhānapuruṣavivekī prakṛtergataḥ /
utkṛṣṭāttata evāśu ko@pi buddhā vivekitām // 272
kṣaṇātpuṃsaḥ kalāyāśca puṃmāyāntaravedakaḥ /
kalāśrayasyāpyatyantaṃ karmaṇo vinivartanāt // 273
jñānākalaḥ prāktanastu karmī tasyāśrayasthiteḥ /
sa paraṃ prakṛterbudhne sṛṣṭiṃ nāyāti jātucit // 274
māyādhare tu sṛjyetānanteśena pracodanāt /
vijñānākalatāṃ prāptaḥ kevalādadhikārataḥ // 275
malānmantratadīśādibhāvameti sadā śivāt /
patyuḥ parasmādyastveṣa śaktipātaḥ sa vai malāt // 276
ajñānākhyādviyokteti śivabhāvaprakāśakaḥ /
nānyena śivabhāvo hi kenacitsaṃprakāśate // 277
svacchandaśāstre tenoktaṃ vādināṃ tu śatatrayam /
triṣaṣṭyabhyadhikaṃ bhrāntaṃ vaiṣṇavādyaṃ niśāntare // 278
śivajñānaṃ kevalaṃ ca śivatāpattidāyakam /
śivatāpattiparyantaḥ śaktipātaśca carcyate // 279
anyathā kiṃ hi tatsyādyacchaivyā śaktyānadhiṣṭhitam /
teneha vaiṣṇavādīnāṃ nādhikāraḥ kathaṃcana // 280
te hi bhedaikavṛttitvādabhede dūravarjitāḥ /
svātantryāttu maheśasya te@pi cecchivatonmukhāḥ // 281
dviguṇā saṃskriyāstyeṣāṃ liṅgoddhṛtyātha dīkṣayā /
duṣṭādhivāsavigame puṣpaiḥ kumbho@dhivāsyate // 282
dviguṇo@sya sa saṃskāro netthaṃ śuddhe ghaṭe vidhiḥ /
itthaṃ śrīśaktipāto@yaṃ nirapekṣa ihoditaḥ // 283
anayaiva diśā neyaṃ mataṅgakiraṇādikam /
granthagauravabhītyā tu tallikhitvā na yojitam // 284
purāṇe@pi ca tasyaiva prasādādbhaktiriṣyate /
yayā yānti parāṃ siddhiṃ tadbhāvagatamānasāḥ // 285
evakāreṇa karmādisāpekṣatvaṃ niṣidhyate /
prasādo nirmalībhāvastena saṃpūrṇarūpatā // 286
ātmanā tena hi śivaḥ svayaṃ pūrṇaḥ prakāśate /
śivībhāvamahāsiddhisparśavandhye tu kutracit // 287
vaiṣṇavādau hi yā bhaktirnāsau kevalataḥ śivāt /
śivo bhavati tatraiṣa kāraṇaṃ na tu kevalaḥ // 288
nirmalaścāpi tu prāptāvacchitkarmādyapekṣakaḥ /
yayā yānti parāṃ siddhimityasyedaṃ tu jīvitam // 289
śrīmānutpaladevaścāpyasmākaṃ paramo guruḥ /
śaktipātasamaye vicāraṇaṃ prāptamīśa na karoṣi karhicit // 290
adya māṃ prati kimāgataṃ yataḥ svaprakāśanavidhau vilambase /
karhicitprāptaśabdābhyāmanapekṣitvamūcivān // 291
durlabhatvamarāgitvaṃ śaktipātavidhau vibhoḥ /
aparārdhena tasyaiva śaktipātasya citratām // 292
vyavadhānacirakṣiprabhedādyairupavarṇitaiḥ /
śrīmatāpyaniruddhena śaktimunmīlinīṃ vibhoḥ // 293
vyācakṣāṇena mātaṅge varṇitā nirapekṣatā /
sthāvarānte@pi devasya svarūponmīlanātmikā // 294
śaktiḥ patantī sāpekṣā na kvāpīti suvistarāt /
evaṃ vicitre@pyetasmiñchaktipāte sthite sati // 295
tāratamyādibhirbhedaiḥ samayyādivicitratā /
kaścidrudrāśatāmātrāpādanāttatprasādataḥ // 296
śivatvaṃ kramaśo gacchet samayī yo nirūpyate /
kaścicchuddhādhvabandhaḥ san putrakaḥ śīghramakramāt // 297
bhogavyavadhinā ko@pi sādhakaściraśīghrataḥ /
kaścitsaṃpūrṇakartavyaḥ kṛtyapañcakabhāgini // 298
rūpe sthito guruḥ so@pi bhogamokṣādibhedabhāk /
samayyādicatuṣkasya samāsavyāsayogataḥ // 299
kramākramādibhirbhedaiḥ śaktipātasya citratā /
kramikaḥ śaktipātaśca siddhānte vāmake tataḥ // 300
dakṣe mate kule kaule ṣaḍardhe hṛdaye tataḥ /
ullaṅghanavaśādvāpi jhaṭityakramameva vā // 301
uktaṃ śrībhairavakule pañcadīkṣāsusaṃskṛtaḥ /
gururullaṅghitādhaḥsthasrotā vai trikaśāstragaḥ // 302
jñānācārādibhedena hyuttarādharatā vibhuḥ /
śāstreṣvadīdṛśacchrīmatsarvācārahṛdādiṣu // 303
vāmamārgābhiṣiktastu daiśikaḥ paratattvavit /
tathāpi bhairave tantre punaḥ saṃskāramarhati // 304
śaivavaimalasiddhāntā ārhatāḥ kārukāśca ye /
sarve te paśavo jñeyā bhairave mātṛmaṇḍale // 305
kulakālīvidhau coktaṃ vaiṣṇavānā viśeṣataḥ /
bhasmaniṣṭhāprapannānāmityādau naiva yogyatā // 306
svacchandaśāstre saṃkṣepāduktaṃ ca śrīmaheśinā /
anyaśāstrarato yastu nāsau siddhiphalapradaḥ // 307
samayyādikramāllabdhābhiṣeko hi gururmataḥ /
sa ca śaktivaśāditthaṃ vaiṣṇavādiṣu ko@nvayaḥ // 308
chadmāpaśravaṇādyaistu tajjñānaṃ gṛhṇato bhavet /
prāyaścittamatastādṛgadhikāryatra kiṃ bhavet // 309
phalākāṅkṣāyutaḥ śiṣyastadekāyattasiddhikaḥ /
dhruvaṃ pacyeta narake prāyaścittyupasevanāt // 310
tirobhāvaprakāro@yaṃ yattādṛśi niyojitaḥ /
gurau śivena tadbhaktiḥ śaktipāto@sya nocyate // 311
yadātu vaicitryavaśājjānīyāttasya tādṛśam /
viparītapravṛttatvaṃ jñānaṃ tasmādupāharet // 312
taṃ ca tyajetpāpavṛttiṃ bhavettu jñānatatparaḥ /
yathā caurādgṛhītvārthaṃ taṃ nigṛhṇāti bhūpatiḥ // 313
vaiṣṇavādestathā śaivaṃ jñānamāhṛtya sanmatiḥ /
sa hi bhedaikavṛttitvaṃ śivajñāne śrute@pyalam // 314
nojjhatīti dṛḍhaṃ vāmādhiṣṭhitastatpaśūttamaḥ /
śivenaiva tirobhāvya sthāpito niyaterbalāt // 315
kathaṅkāraṃ patipadaṃ prayātu paratantritaḥ /
svacchandaśāstre proktaṃ ca vaiṣṇavādiṣu ye ratāḥ // 316
bhramayatyeva tānmāyā hyamokṣe mokṣalipsayā /
vaiṣṇavādiḥ śaivaśāstraṃ melayannijaśāsane // 317
dhruvaṃ saṃśayamāpanna ubhayabhraṣṭatāṃ vrajet /
svadṛṣṭau paradṛṣṭau ca samayollaṅghanādasau // 318
pratyavāyaṃ yato@bhyeti carettannedṛśaṃ kramam /
uktaṃ śrīmadgahvare ca parameśena tādṛśam // 319
nānyaśāstrābhiyuktaṣu śivajñānaṃ prakāśate /
tanna saiddhāntiko vāme nāsau dakṣe sa no mate // 320
kulakaule trike nāsau pūrvaḥ pūrvaḥ paratra tu /
avacchinno@navacchedaṃ no vettyānantyasaṃsthitaḥ // 321
sarvaṃsahastato@dhaḥstha ūrdhvastho@dhikṛto guruḥ /
svātmīyādharasaṃsparśātprāṇayannadharāḥ kriyāḥ // 322
saphalīkurute yattadūrdhvastho gururuttamaḥ /
adhaḥsthadṛkstho@pyetādṛggurusevī bhavetsa yaḥ // 323
tādṛkśaktinipāteddho yo drāgūrdhvamimaṃ nayet /
tattadgirinadīprāyāvacchinne kṣetrapīṭhake // 324
uttarottaravijñāne nādhikāryadharo@dharaḥ /
uttarottaramācāryaṃ vidannapyadharo@dharaḥ // 325
kurvannadhikriyāṃ śāstralaṅghī nigrahabhājanam /
śaktipātabalādeva jñānayogyavicitratā // 326
śrautaṃ cintāmayaṃ dvyātma bhāvanāmayameva ca /
jñānaṃ taduttaraṃ jyāyo yato mokṣaikakāraṇam // 327
tattvebhya uddhṛtiṃ kvāpi yojanaṃ sakale@kale /
kathaṃ kuryādvinā jñānaṃ bhāvanāmayamuttamam // 328
yogī tu prāptatattattvasiddhirapyuttame pade /
sadāśivādye svabhyastajñānitvādeva yojakaḥ // 329
adhareṣu ca tattveṣu yā siddhiryogajāsya sā /
vimocanāyāṃ nopāyaḥ sthitāpi dhanadāravat // 330
yastūtpannasamastādhvasiddhiḥ sahi sadāśivaḥ /
sākṣādeṣa kathaṃ martyānmocayedgurutāṃ vrajan // 331
tenoktaṃ mālinītantre vicārya jñānayogite /
yataśca mokṣadaḥ proktaḥ svabhyastajñānavānbudhaiḥ // 332
tasmātsvabhyastavijñānataivaikaṃ gurulakṣaṇam /
vibhāgastveṣa me proktaḥ śaṃbhunāthena darśyate // 333
mokṣajñānaparaḥ kuryādguruṃ svabhyastavedanam /
anyaṃ tyajetprāptamapi tathācoktaṃ śivena tat // 334
āmodārthī yathā bhṛṅgaḥ puṣpātpuṣpāntaraṃ vrajet /
vijñānārthī tathā śiṣyo gurorgurvantaraṃ vrajet // 335
śaktihīnaṃ guruṃ prāpya mokṣajñāne kathaṃ śrayet /
naṣṭamūle drume devi kutaḥ puṣpaphalādikam // 336
uttarottaramutkarṣalakṣmīṃ paśyannapi sthitaḥ /
adhame yaḥ pade tasmātko@nyaḥ syāddaivadagdhakaḥ // 337
yastu bhogaṃ ca mokṣaṃ ca vāñchedvijñānameva ca /
svabhyastajñāninaṃ yogasiddhaṃ sa gurumāśrayet // 338
tadabhāve tu vijñānamokṣayorjñāninaṃ śrayet /
bhuktyaṃśe yoginaṃ yastatphalaṃ dātuṃ bhavetkṣamaḥ // 339
phaladānākṣame yoginyapāyaikopadeśini /
varaṃ jñānī yo@bhyupāyaṃ diśedapica mocayet // 340
jñānī na pūrṇa evaiko yadi hyaṃśāṃśikākramāt /
jñānānyādāya vijñānaṃ kurvītākhaṇḍamaṇḍalam // 341
tenāsaṃkhyāngurūnkuryātpūraṇāya svasaṃvidaḥ /
dhanyastu pūrṇavijñānaṃ jñānārthī labhate gurum // 342
nānāgurvāgamasrotaḥpratibhāmātramiśritam /
kṛtvā jñānārṇavaṃ svābhirvipruṅgiḥ plāvayenna kim // 343
ā tapanānmoṭakāntaṃ yasya me@sti gurukramaḥ /
tasya me sarvaśiṣyasya nopadeśadaridratā // 344
śrīmatā kallaṭenetthaṃ guruṇā tu nyarūpyata /
ahamapyata evādhaḥśāstradṛṣṭikutūhalāt // 345
tārkikaśrautabauddhārhadvaiṣṇavādīnnaseviṣi /
lokādhyātmātimārgādikarmayogavidhānataḥ // 346
saṃbodhotkarṣabāhulyātkramotkṛṣṭānvibhāvayet /
śrīpūrvaśāstre praṣṭāro munayo nāradādayaḥ // 347
prāgvaiṣṇavāḥ saugatāśca siddhāntādividastataḥ /
kramāttrikārthavijñānacandrotsukitadṛṣṭayaḥ // 348
tasmānna gurubhūyastve viśaṅketa kadācana /
gurvantararate mūḍhe āgamāntarasevake // 349
pratyavāyo ya āmnātaḥ sa itthamiti gṛhyatām /
yo yatra śāstre@dhikṛtaḥ sa tatra gururucyate // 350
tatrānadhikṛto yastu tadgurvantaramucyate /
yathā tanmaṇḍalāsīno maṇḍalāntarabhūpatim // 351
svamaṇḍalajigīṣuḥ sansevamāno vinaśyati /
tathottarottarajñānasiddhiprepsuḥ samāśrayan // 352
adharādharamācāryaṃ vināśamadhigacchati /
evamevordhvavartiṣṇorāgamātsiddhivāñchakaḥ // 353
māyīyaśāstranirato vināśaṃ pratipadyate /
uktaṃ ca śrīmadānande karma saṃśritya bhāvataḥ // 354
jugupsate tattasmiṃśca viphale@nyatsamāśrayet /
dināddinaṃ hrasaṃstvevaṃ pacyate rauravādiṣu // 355
yastūrdhvordhvapathaprepsuradharaṃ gurumāgamam /
jihāsecchaktipātena sa dhanyaḥ pronmukhīkṛtaḥ // 356
ata eveha śāstreṣu śaiveṣveva nirūpyate /
śāstrāntarārthānāśvastānprati saṃskārako vidhiḥ // 357
ataścāpyuttamaṃ śaivaṃ yo@nyatra patitaḥ sahi /
ihānugrāhya ūrdhvordhvaṃ netastu patitaḥ kvacit // 358
ata eva hi sarvajñairbrahmaviṣṇvādibhirnije /
na śāsane samāmnātaṃ liṅgoddhārādi kiṃcana // 359
itthaṃ viṣṇvādayaḥ śaivaparamārthaikavedinaḥ /
kāṃścitprati tathādikṣuste mohādvimatiṃ śritāḥ // 360
tathāvidhāmeva matiṃ satyasaṃsparśanākṣamām /
dṛṣṭvaiṣāṃ brahmaviṣṇvādyairbuddhairapi tathoditam // 361
ityeṣa yuktyāgamataḥ śaktipāto vivecitaḥ /

:C14 atha śrītantrāloke caturdaśamāhnikam

tirobhāvasvarūpaṃ tu kathyamānaṃ vivicyatām /
svabhāvāt parameśāno niyatyaniyatikramam // 1
spṛśanprakāśate yena tataḥ svacchanda ucyate /
niyatiṃ karmaphalayorāśrityaiṣa maheśvaraḥ // 2
sṛṣṭisaṃsthitisaṃhārānvidhatte@vāntarasthitīn /
mahāsarge punaḥ sṛṣṭisaṃhārānantyaśālini // 3
ekaḥ sa devo viśvātmā niyatityāgataḥ prabhuḥ /
avāntare yā ca sṛṣṭiḥ sthitiścātrāpyayantritam // 4
nojjhatyeṣa vapustyaktaniyatiśca sthito@tra tat /
niyatyaiva yadā caiṣa svarūpācchādanakramāt // 5
bhuṅkte duḥkhavimohādi tadā karmaphalakramaḥ /
tyaktvā tu niyamaṃ kārmaṃ duḥkhamohaparītatām // 6
bibhāsayiṣurāste@yaṃ tirodhāne@napekṣakaḥ /
yathā prakāśasvātantryāt pratibuddho@pyabuddhavat // 7
āste tadvadanuttīrṇo@pyuttīrṇa iva ceṣṭate /
yathā ca buddhastāṃ mūḍhaceṣṭāṃ kurvannapi dviṣan // 8
hṛdyāste mūḍha evaṃ hi prabuddhānāṃ viceṣṭitam /
śrīvidyādhipatiścāha mānastotre tadīdṛśam // 9
ye yauṣmāke śāsanamārge kṛtadīkṣāḥ saṃgacchanto mohavaśādvipratipattim /
nūnaṃ teṣā nāsti bhavadbhānuniyogaḥ saṅkocaḥ kiṃ sūryakaraistāmarasānām // 10
jñātajñeyā dhātṛpadasthā api santo ye tvanmārgātkāpathagāste@pi na samyaka /
prāyasteṣāṃ laiṅgikabuddhyādisamuttho mithyābodhaḥ sarpavasādīpajakalpaḥ // 11
yasmādviddhaṃ sūtakamukhyena nu tāmraṃ tadyadbhūyaḥ svāṃ prakṛtiṃ no samupeyāt /
no taiḥ pītaṃ bhūtalasaṃsthairamṛtaṃ tadyeṣāṃ tṛṭkṣudduḥkhavibādhāḥ punarasmin // 12
tataḥ prabuddhaceṣṭāsau mantracaryārcanādikā /
dveṣeddhāntardahatyenaṃ dāhaḥ śaṅkaiva sā yataḥ // 13
na cāsya karmamahimā tādṛgyenetthamāsta saḥ /
kiṃ hi tatkarma kasmādvā pūrveṇātra samo vidhiḥ // 14
tasmātsā parameśecchā yayāyaṃ mohitastathā /
anantakālasaṃvedyaduḥkhapātratvamīhate // 15
tatrāpi cecchāvaicitryādihāmutrobhayātmakaḥ /
duḥkhasyāpi vibhedo@sti ciraśaighryakṛtastathā // 16
kālakāmāndhakādīnāṃ paulastyapuravāsinām /
tathānyeṣāṃ tirobhāvastāvadduḥkho hyamutra ca // 17
anyo@pi ca tirobhāvaḥ samayollaṅghanātmakaḥ /
yaduktaṃ parameśena śrīmadānandagahvare // 18
samayollaṅghanāddevi kravyādatvaṃ śataṃ samāḥ /
tatrāpi mandatīvrādibhedādbahuvidhaḥ kramaḥ // 19
svātantryācca maheśasya tirobhūto@pyasau svayam /
paradvāreṇa vābhyeti bhūyo@nugrahamapyalam // 20
bhūyo@nugrahataḥ prāyaścittādyācaraṇe sati /
anusāreṇa dīkṣādau kṛte syācchivatāmayaḥ // 21
tirobhūtaḥ paretāsurapi bandhusuhṛdgurūn /
ālambya śaktipātena dīkṣādyairanugṛhyate // 22
tatrāpi kālaśīghratvaciratvādivibhedatām /
tathaiti śaktipāto@sau yenāyāti śivātmatām // 23
itthaṃ sṛṣṭisthitidhvaṃsatirobhāvamanugrahaḥ /
iti pañcasu kartṛtvaṃ śivatvaṃ saṃvidātmanaḥ // 24
pañcakṛtyasvatantratvasaṃpūrṇasvātmamāninaḥ /
yogino@rcājapadhyānayogāḥ saṃsyuḥ sadoditāḥ // 25
aindrajālikavṛttānte na rajyeta kadācana /
sādāśivo@pi yo bhogo bandhaḥ so@pyucitātmanām // 26
jñātṛtvameva śivatā svātantryaṃ tadihocyate /
kulālavattu kartṛtvaṃ na mukhyaṃ tadadhiṣṭhiteḥ // 27
iti jñātvā grahītavyā naiva jātvapi khaṇḍanā /
śivo@haṃ cenmadicchānuvarti kiṃ na jagattviti // 28
mamecchāmanuvartantāmityatrāhaṃvidi sphuret /
śivo vā parameśāno dehādiratha nirmitaḥ // 29
śivasya tāvadastyetaddehastveṣa tathā tvayā /
kṛtaḥ kānyā dehatāsya tatkiṃ syādvācyatāpadam // 30
uktaṃ ca siddhasantānaśrīmadūrmimahākule /
pavanabhramaṇaprāṇavikṣepādikṛtaśramāḥ // 31
kuhakādiṣu ye bhrāntāste bhrāntāḥ parame pade /
sarvatra bahumānena yāpyutkrāntirvimuktaye // 32
proktā sā sāraśāstreṣu bhogopāyatayoditā /
yadi sarvagatā devo vadotkramya kva yāsyati // 33
athāsarvagatastarhi ghaṭatulyastadā bhavet /
utkrāntividhiyogo@yamekadeśena kathyate // 34
niraṃśe śivatattve tu kathamutkrāntisaṃgatiḥ /
yathā dharādau vāyvante bhṛgvambvagnyupavāsakaiḥ // 35
ātmano yojanaṃ vyomni tadvadutkrāntivartanā /
tasmānnotkramayejjīvaṃ paratattvasamīhayā // 36
śrīpūrvaśāstre tūktaṃ yadutkrānterlakṣaṇaṃ na tat /
muktyupāyatayā kiṃtu bhogahānyai tathaiṣaṇāt // 37
japadhyānādisaṃsiddhaḥ svātantryācchaktipātataḥ /
bhogaṃ prati viraktaśceditthaṃ dehaṃ tyajediti // 38
svacchandamṛtyorapi yad bhīṣmādeḥ śrūyate kila /
bhogavairasyasaṃprāptau jīvitāntopasarpaṇam // 39
yogamantrāmṛtadravyavarādyaiḥ siddhibhāktanuḥ /
hātuṃ nahyanyathā śakyā vinoktakramayogataḥ // 40
uktaṃ ca mālinītantre parameśena tādṛśam /
sarvamapyathavā bhogaṃ manyamāno virūpakam // 41
ityādi vadatā sarvairalakṣyāntaḥsatattvakam /
evaṃ sṛṣṭyādikartavyasvasvātantryopadeśanam // 42
yatsaiva mukhyadīkṣā syācchiṣyasya śivadāyinī /
uktaṃ śrīniśicāre ca bhairavīyeṇa tejasā // 43
vyāptaṃ viśvaṃ prapaśyanti vikalpojjhitacetasaḥ /
vikalpayuktacittastu piṇḍapātācchivaṃ vrajet // 44
bāhyadīkṣādiyogena caryāsamayakalpanaiḥ /
avikalpastathādyaiva jīvanmukto na saṃśayaḥ // 45
saṃsārajīrṇatarumūlakalāpakalpasaṃkalpasāntaratayā paramārthavahneḥ /
syurvisphuliṅgakaṇikā api cettadante dedīpyate vimalabodhahutāśarāśiḥ // 46
itthaṃ dīkṣopakramo@yaṃ darśitaḥ śāstrasaṃmataḥ /

:C15 atha śrītantrāloke pañcadaśamāhnikam

athaitadupayogāya yāgastāvannirūpyate /
tatra dīkṣaiva bhoge ca muktau cāyātyupāyatām // 1
svayaṃ saṃskārayogādvā tadaṅgaṃ tatpradarśyate /
yo yatrābhilaṣedbhogān sa tatraiva niyojitaḥ // 2
siddhibhāṅmantraśaktyeti śrīmatsvāyaṃbhuve vibhuḥ /
yogyatāvaśato yatra vāsanā yasya tatra saḥ // 3
yojyo na cyavate tasmāditi śrīmālinīmate /
vadanbhogādyupāyatvaṃ dīkṣāyāḥ prāha no guruḥ // 4
na cādhikāritā dīkṣāṃ vinā yoge@sti śāṅkare /
na ca yogādhikāritvamekamevānayā bhavet // 5
api mantrādhikāritvaṃ muktiśca śivadīkṣayā /
ityasminmālinīvākye sākṣānmokṣābhyupāyatā // 6
dīkṣāyāḥ kathitā prācyagranthena punarucyate /
pāramparyeṇa saṃskṛtyā mokṣabhogābhyupāyatā // 7
yeṣāmadhyavasāyo@sti na vidyāṃ pratyaśaktitaḥ /
sukhopāyamidaṃ teṣāṃ vidhānamuditaṃ guroḥ // 8
iti śrīmanmataṅgākhye hyuktā mokṣābhyupāyatā /
samyagjñānasvabhāvā hi vidyā sākṣādvimocikā // 9
uktaṃ tatraiva tattvānāṃ kāryakāraṇabhāvataḥ /
heyādeyatvakathane vidyāpāda iti sphuṭam // 10
tatrāśaktāstu ye teṣāṃ dīkṣācaryāsamādhayaḥ /
te vidyāpūrvakā yasmāttasmājjñānyuttamottamaḥ // 11
jñānaṃ ca śāstrāttaccāpi śrāvyo nādīkṣito yataḥ /
ato@sya saṃskriyāmātropayogo dīkṣayā kṛtaḥ // 12
yatra tatrāstu guruṇā yojito@sau phalaṃ punaḥ /
svavijñānocitaṃ yāti jñānītyuktaṃ purā kila // 13
yasya tvīśaprasādena divyā kācana yogyatā /
guroḥ śiśośca tau naiva prati dīkṣopayogitā // 14
jñānameva tadā dīkṣā śrītraiśikanirūpaṇāt /
sarvaśāstrārthavettṛtvamakasmāccāsya jāyate // 15
iti śrīmālinīnītyā yaḥ sāṃsiddhikasaṃvidaḥ /
sa uttamādhikārī syājjñānavānhi gururmataḥ // 16
ātmane vā parebhyo vā hitārthī cetayedidam /
ityuktyā mālinīśāstre tatsarvaṃ prakaṭīkṛtam // 17
jñānayogyāstathā keciccaryāyogyāstathāpare /
dīkṣāyogyā yogayogyā iti śrīkairaṇe vidhau // 18
tatroktalakṣaṇaḥ karmayogajñānaviśāradaḥ /
uttarottaratābhūmyutkṛṣṭo gururudīritaḥ // 19
sa ca prāguktaśaktyanyatamapātapavitritam /
parīkṣya pṛṣṭvā vā śiṣyaṃ dīkṣākarma samācaret // 20
uktaṃ svacchandaśāstre ca śiṣyaṃ pṛcchedguruḥ svayam /
phalaṃ prārthayase yādṛktādṛksādhanamārabhe // 21
vāsanābhedataḥ sādhyaprāptirmantrapracoditā /
mantramudrādhvadravyāṇāṃ home sādhāraṇā sthitiḥ // 22
vāsanābhedato bhinnaṃ śiṣyāṇāṃ ca guroḥ phalam /
sādhako dvividhaḥ śaivadharmā lokojjhitasthitiḥ // 23
lokadharmī phalākāṃkṣī śubhasthaścāśubhojjhitaḥ /
dvidhā mumukṣurnirbījaḥ samayādivivarjitaḥ // 24
bālabāliśavṛddhastrībhogabhugvyādhitādikaḥ /
anyaḥ sabījo yasyetthaṃ dīkṣoktā śivaśāsane // 25
vidvaddvandvasahānāṃ tu sabījā samayātmikā /
dīkṣānugrāhikā pālyā viśeṣasamayāstu taiḥ // 26
abhāvaṃ bhāvayetsamyakkarmaṇāṃ prācyabhāvinām /
mumukṣornirapekṣasya prārabdhrekaṃ na śādhayet // 27
sādhakasya tu bhūtyarthamitthameva viśodhayet /
śivadharmiṇyasau dīkṣā lokadharmāpahāriṇī // 28
adharmarūpiṇāmeva na śubhānāṃ tu śodhanam /
lokadharmiṇyasau dīkṣā mantrārādhanavarjitā // 29
prārabdhadehabhede tu bhuṅkte@sāvaṇimādikam /
bhuktvordhvaṃ yāti yatraiṣa yukto@tha sakale@kale // 30
samayācārapāśaṃ tu nirbījāyāṃ viśodhayet /
dīkṣāmātreṇa muktiḥ syādbhaktyā deve gurau sadā // 31
sadyonirvāṇadā seyaṃ nirbījā yeti bhaṇyate /
atītānāgatārabdhapāśatrayaviyojikā // 32
dīkṣāvasāne śuddhasya dehatyāge paraṃ padam /
dehatyāge sabījāyāṃ karmābhāvādvipadyate // 33
samayācārapāśaṃ tu dīkṣitaḥ pālayetsadā /
evaṃ pṛṣṭvā parijñāya vicārya ca guruḥ svayam // 34
ucitāṃ saṃvidhitsustāṃ vāsanāṃ tādṛśīṃ śrayet /
āyātaśaktipātasya dīkṣāṃ prati na daiśikaḥ // 35
avajñāṃ vidadhīteti śaṃbhunājñā nirūpitā /
svadhanena daridrasya kuryāddīkṣāṃ guruḥ svayam // 36
api dūrvāmbubhiryadvā dīkṣāyai bhikṣate śiśuḥ /
bhikṣopāttaṃ nijaṃ vātha dhanaṃ prāggurave śiśuḥ // 37
dadyādyena viśuddhaṃ tadyāgayogyatvamaśnute /
tatrādau śivatāpattisvātantryāveśa eva yaḥ // 38
sa eva hi guruḥ kāryastato@sau dīkṣaṇe kṣamaḥ /
śivatāveśitā cāsya bahūpāyā pradarśitā // 39
kramikā bāhyarūpā tu snānanyāsārcanādibhiḥ /
bahvīṣu tāsu tāsveṣa kriyāsu śivatāṃ hṛdi // 40
saṃdadhaddṛḍhamabhyeti śivabhāvaṃ prasannadhīḥ /
śivībhūto yadyadicchettattatkartuṃ samīhate // 41
śivābhimānitopāyo bāhyo heturna mokṣadaḥ /
śivo@yaṃ śiva evāsmītyevamācāryaśiṣyayoḥ // 42
hetutadvattayā dārḍhyābhimāno mocako hyaṇoḥ /
nādhyātmena vinā bāhyaṃ nādhyātmaṃ bāhyavarjitam // 43
siddhyejjñānakriyābhyāṃ taddvitīyaṃ saṃprakāśate /
śrībrahmayāmale deva iti tena nyarūpayat // 44
śrīmadānandaśāstre ca nāśuddhiḥ syādvipaścitaḥ /
kintu snānaṃ suvastratvaṃ tuṣṭisaṃjananaṃ bhavet // 45
tatra prasiddhadehādimātṛnirmalatākramāt /
ayatnato@ntarantaḥ syānnairmalya snāyatāṃ tataḥ // 46
snānaṃ ca devadevasya yanmūrtyaṣṭakamucyate /
tatraivaṃ mantradīpte@ntarmaladāhe nimajjanam // 47
tatreṣṭamantrahṛdayo gorajo@ntaḥ padatrayam /
gatvāgatya bhajetsnānaṃ pārthivaṃ dhṛtidāyakam // 48
astramantritamṛddhūtamalaḥ pañcāṅgamantritaiḥ /
jalairmūrdhādipādāntaṃ kramādākṣālayettataḥ // 49
nimajjetsāṅgamūlākhyaṃ japannā tanmayatvataḥ /
utthāyāśeṣasajjyotirdevatāgarbhamambare // 50
sūryaṃ jalena mālinyā tarpayedviśvatarpakam /
devānpitṝnmunīnyakṣān rakṣāṃsyanyacca bhautikam // 51
sarvaṃ saṃtarpayetprāṇo vīryātmā sa ca bhāskaraḥ /
tato japetparāmekāṃ prāguktoccārayogataḥ // 52
ā tanmayatvasaṃvitterjalasnānamidaṃ matam /
agnyutthaṃ bhasma śastreṇa japtvā malanivarhaṇam // 53
kavaktrahṛdguhyapade pañcāṅgairbhasma mantritam /
bhasmamuṣṭiṃ sāṅgamūlajaptāṃ mūrdhni kṣipettataḥ // 54
hastapādau jalenaiva prakṣālyācamanādikam /
tarpaṇaṃ japa ityevaṃ bhasmasnānaṃ hi taijasam // 55
gorajovatyanudrikte vāyau hlādini mantravāk /
gatyāgatiprayoge vā vāyavyaṃ snānamācaret // 56
amale gagane vyāpinyekāgrībhūtadṛṣṭikaḥ /
smaranmantraṃ yadāsīta kānyā nirmalatā tataḥ // 57
yadi vā nirmalādvyomnaḥ patatā vāriṇā tanum /
sparśayenmantrajapayuṅ nābhasaṃ snānamīdṛśam // 58
evaṃ somārkatejaḥsu śivabhāvena bhāvanāt /
nimajjandhautamālinyaḥ kva vā yogyo na jāyate // 59
ātmaiva parameśāno nirācāramahāhradaḥ /
viśvaṃ nimajjya tatraiva tiṣṭhecchuddhaśca śodhakaḥ // 60
iti snānāṣṭakaṃ śuddhāvuttarottaramuttamam /
sarvatra paścāttaṃ mantramekībhūtamupāharet // 61
ghṛtyāpyāyamalaploṣavīryavyāptimṛjisthitīḥ /
abhedaṃ ca kramādeti snānāṣṭakaparo muniḥ // 62
etā hyanugrahātmāno mūrtayo@ṣṭau śivātmikāḥ /
svarūpaśivarūpābhyāṃ dhyānāttattatphalapradāḥ // 63
anena vidhinārcāyāṃ kandādhārādiyojanām /
kurvanvyāsasamāsābhyāṃ dharādestatphalaṃ bhajet // 64
tathāhi yogasaṃcāre mantrāḥ syurbhuvi pārthivāḥ /
āpye āpyā yāvadamī śive śivamayā iti // 65
śrīnirmaryādaśāstre@pi taditthaṃ sunirūpitam /
dharādeśca viśeṣo@sti vīrasādhakasaṃmataḥ // 66
raṇareṇurvīrajalaṃ vīrabhasma mahāmarut /
śmaśānāraṇyagaganaṃ candrārkau tadupāhitau // 67
ātmā nirdhūtaniḥśeṣavikalpātaṅkasusthitaḥ /
snānārcādāvityupāsyaṃ vīrāṇāṃ vigrahāṣṭakam // 68
śrīmantriśirasi proktaṃ madyaśīdhusurādinā /
susvādunā prasannena tanunā susugandhinā // 69
kandalādigatenāntarbahiḥ saṃskārapañcakam /
kṛtvā nirīkṣaṇaṃ prokṣya tāḍanāpyāyaguṇṭhanam // 70
mantracakrasya tanmadhye pūjāṃ vipruṭpratarpaṇam /
tenātmasekaḥ kalaśamudrayā cābhiṣecanam // 71
devatātarpaṇaṃ dehaprāṇobhayapathāśritam /
sarvatīrthatapoyajñadānādi phalamaśnute // 72
madyasnāne sādhakendro mumukṣuḥ kevalībhavet /
yataḥ śivamayaṃ madyaṃ sarve mantrāḥ śivodbhavāḥ // 73
śivaśaktyorna bhedo@sti śaktyutthāstu marīcayaḥ /
tāsāmānandajanakaṃ madyaṃ śivamayaṃ tataḥ // 74
prabuddhe saṃvidaḥ pūrṇe rūpe@dhikṛtibhājanam /
mantradhyānasamādhānabhedātsnānaṃ tu yanna tat // 75
yuktaṃ snānaṃ yato nyāsakarmādau yogyatāvaham /
asya snānāṣṭakasyāsti bāhyāntaratayā dvitā // 76
āntaraṃ tadyathordhvendudhārāmṛtapariplavaḥ /
yato randhrordhvagāḥ sārdhamaṅgulaṃ vyāpya saṃsthitāḥ // 77
mūrtayo@ṣṭāvapi proktāḥ pratyekaṃ dvādaśāntataḥ /
eṣāmekatamaṃ snānaṃ kuryāddvitryādiśo@pivā // 78
iti snānavidhiḥ prokto bhairaveṇāmalīkṛtau /
snānānantarakartavyamathedamupadiśyate // 79
bhāvaṃ prasannamālocya vrajedyāgagṛhaṃ tataḥ /
parvatāgranadītīraikaliṅgādi yaducyate // 80
tadbāhyamiha tatsiddhiviśeṣāya na muktaye /
ābhyantaraṃ nagāgrādi dehāntaḥ prāṇayojanam // 81
sādhakānāmupāyaḥ syātsiddhaye natu muktaye /
pīṭhasthānaṃ sadā yāgayogyaṃ śāstreṣu bhaṇyate // 82
tacca bāhyāntarādrūpādbahirdehe ca susphuṭam /
yataḥ śrīnaiśasañcāre parameśo nyarūpayat // 83
tasyecchā pīṭhamādhāro yatrasthaṃ sacarācaram /
agryaṃ tatkāmarūpaṃ syādbindunādadvayaṃ tataḥ // 84
nādapīṭhaṃ pūrṇagirirdakṣiṇe vāmataḥ punaḥ /
pīṭhamuḍḍayanaṃ bindurmukhyaṃ pīṭhatrayaṃ tvidam // 85
jñeyaṃ saṃkalpanārūpamardhapīṭhamataḥ param /
śāktaṃ kuṇḍalinī vedakalaṃ ca tryupapīṭhakam // 86
devīkoṭṭojjayinyau dve tathā kulagiriḥ paraḥ /
lālanaṃ baindavaṃ vyāptiriti saṃdohakatrayam // 87
puṇḍravardhanavārendre tathaikāmramidaṃ bahiḥ /
navadhā kathitaṃ pīṭhamantarbāhyakrameṇa tat // 88
kṣetrāṣṭakaṃ kṣetravido hṛdambhojadalāṣṭakam /
prayāgo varaṇā paścādaṭṭahāso jayantikā // 89
vārāṇasī ca kāliṅgaṃ kulūtā lāhulā tathā /
upakṣetrāṣṭakaṃ prāhurhṛtpadmāgradalāṣṭakam // 90
virajairuḍikā hālā elā pūḥ kṣīrikā purī /
māyākhyā marudeśaśca bāhyābhyantararūpataḥ // 91
hṛtpadmadalasandhīnāmupasaṃdohakāṣṭatā /
jālandharaṃ ca naipālaṃ kaśmīrā gargikā haraḥ // 92
mlecchadigdvāravṛttiśca kurukṣetraṃ ca kheṭakam /
dvipathaṃ dvayasaṃghaṭṭāttripathaṃ trayamelakāt // 93
catuṣpathaṃ śaktimato layāttatraiva manvate /
nāsāntatālurandhrāntametaddehe vyavasthitam // 94
bhrūmadhyakaṇṭhahṛtsaṃjñaṃ madhyamaṃ tadudāhṛtam /
nābhikandamahānandadhāma tatkaulikaṃ trayam // 95
parvatāgraṃ nadītīramekaliṅgaṃ tadeva ca /
kiṃ vātibahunā sarvaṃ saṃvittau prāṇagaṃ tataḥ // 96
tato dehasthitaṃ tasmāddehāyatanago bhavet /
bāhye tu tādṛśāntaḥsthayogamārgaviśāradāḥ // 97
devyaḥ svabhāvājjāyante pīṭhaṃ tadvāhyamucyate /
yathā svabhāvato mlecchā adharmapathavartinaḥ // 98
tatra deśe niyatyetthaṃ jñānayogau sthitau kvacit /
yathācātanmayo@pyeti pāpitāṃ taiḥ samāgamāt // 99
tathā pīṭhasthito@pyeti jñānayogādipātratām /
mukhyatvena śarīre@ntaḥ prāṇe saṃvidi paśyataḥ // 100
viśvametatkimanyaiḥ syādbahirbhramaṇaḍambaraiḥ /
ityevamantarbāhye ca tattaccakraphalārthinām // 101
sthānabhedo vicitraśca sa śāstre saṃkhyayojjhitaḥ /
śrīvīrāvalihṛdaye sapta sthānāni śaktikamalayugam // 102
surapathacatuṣpathākhyaśmaśānamekāntaśūnyavṛkṣau ca /
iti nirvacanaguṇasthityupacāradṛśā vibodha evoktaḥ // 103
tadadhiṣṭhite ca cakre śārīre bahiratho bhavedyāgaḥ /
muktaye tanna yāgasya sthānabhedaḥ prakalpyate // 104
deśopāyā na sā yasmātsā hi bhāvaprasādataḥ /
uktaṃ ca śrīniśācāre siddhisādhanakāṅkṣiṇām // 105
sthānaṃ mumukṣuṇā tyājyaṃ sarpakañcukavattvidam /
muktirna sthānajanitā yadā śrotrapathaṃ gatam // 106
gurostattvaṃ tadā muktistaddārḍhyāya tu pūjanam /
yatra yatra hṛdambhojaṃ vikāsaṃ pratipadyate // 107
tatraiva dhāmni bāhye@ntaryāgaśrīḥ pratitiṣṭhati /
nānyatragatyā mokṣo@sti so@jñānagranthikartanāt // 108
tacca saṃvidvikāsena śrīmadvīrāvalīpade /
guravastu vimuktau vā siddhau vā vimalā matiḥ // 109
heturityubhayatrāpi yāgauko yanmanoramam /
niyatiprāṇatāyogātsāmagrītastu yadyapi // 110
siddhayo bhāvavaimalyaṃ tathāpi nikhilottamam /
vimalībhūtahṛdayo yattatra pratibimbayet // 111
sādhyaṃ tadasya dārḍhyena saphalatvāya kalpate /
uktaṃ śrīsāraśāstre ca nirvikalpo hi sidhyati // 112
kliśyante savikalpāstu kalpokte@pi kṛte sati /
tadākramya balaṃ mantrā ayamevodayaḥ sphuṭaḥ // 113
ityādibhiḥ spandavākyairetadeva nirūpitam /
tasmātsiddhyai vimuktyai vā pūjājapasamādhiṣu // 114
tatsthānaṃ yatra viśrāntisundaraṃ hṛdayaṃ bhavet /
yāgaukaḥ prāpya śuddhātmā bahireva vyavasthitaḥ // 115
nyāsaṃ sāmānyataḥ kuryādbahiryāgaprasiddhaye /
mātṛkāṃ mālinīṃ vātha dvitayaṃ vā kramākramāt // 116
sṛṣṭyapyayadvayaiḥ kuryādekaikaṃ saṃghaśo dviśaḥ /
lalāṭavaktre dṛkkarṇanāsāgaṇḍaradauṣṭhage // 117
dvaye dvaye śikhājihve visargāntāstu ṣoḍaśa /
dakṣānyayoḥ skandhabāhukarāṅgulinakhe kacau // 118
vargau ṭatau kramātkaṭyāmūrvādiṣu niyojayet /
pavargaṃ pārśvayoḥ pṛṣṭhe jaṭhare hṛdyatho nava // 119
tvagraktamāṃsasūtrāsthivasāśukrapurogamān /
ityeṣa mātṛkānyāso mālinyāstu nirūpyate // 120
na śikhā ṛ ṝ ḷ ḷḷ ca śiromālā tha mastakam /
netrāṇi cordhve dho@nye ī ghrāṇaṃ mudre ṇu ṇū śrutī // 121
bakavarga+i+ā vaktradantajihvāgiri kramāt /
vabhayāḥ kaṇṭhadakṣādiskandhayorbhujayorḍaḍhau // 122
ṭho hastayorjhañau śākhā jraṭau śūlakapālake /
pa hṛcchalau stanau kṣīramā sa jīvo visargayuk // 123
prāṇo havarṇaḥ kathitaḥ ṣakṣāvudaranābhigau /
maśāntā kaṭiguhyoruyugmagā jānunī tathā // 124
eaikārau tatparau tu jaṅghe caraṇagau daphau /
ityeṣā mālinī devī śaktimatkṣobhitā yataḥ // 125
kṛtyāveśāttataḥ śāktī tanuḥ sā paramārthataḥ /
anyonyaṃ bījayonīnāṃ kṣobhādvaisargikodayāt // 126
kāṃ kāṃ siddhiṃ na vitaretkiṃ vā nyūnaṃ na pūrayet /
yonibījārṇasāṃkaryaṃ bahudhā yadyapi sthitam // 127
tathāpi nādiphānto@yaṃ kramo mukhyaḥ prakīrtitaḥ /
phakārādisamuccārānnakārānte@dhvamaṇḍalam // 128
saṃhṛtya saṃvidyā pūrṇā sā śabdairvarṇyate katham /
ataḥ śāstreṣu bahudhā kulaputtalikādibhiḥ // 129
bhedairgītā hi mukhyeyaṃ nādiphānteti mālinī /
śabdarāśerbhairavasya yānucchūnatayāntarī // 130
sā māteva bhaviṣyattvāttenāsau mātṛkoditā /
mālinī mālitā rudrairdhārikā siddhimokṣayoḥ // 131
phaleṣu puṣpitā pūjyā saṃhāradhvaniṣaṭpadī /
saṃhāradānādānādiśaktiyuktā yato ralau // 132
ekatvena smarantīti śaṃbhunātho nirūcivān /
śabdarāśirmālinī ca śivaśaktyātmakaṃ tvidam // 133
ekaikatrāpi pūrṇatvācchivaśaktisvabhāvatā /
tena bhraṣṭe vidhau vīrye svarūpe vānayā param // 134
mantrā nyastāḥ punarnyāsātpūryante tatphalapradāḥ /
uktaṃ śrīpūrvatantre ca viśeṣavidhihīnite // 135
nyasyecchāktaśarīrārthaṃ bhinnayoni tu mālinīm /
viśeṣaṇamidaṃ hetau hetvarthaśca nirūpitaḥ // 136
yatheṣṭaphalasiddhyai cetyatraivedamabhāṣata /
sāñjanā api ye mantrā gāruḍādyā na te param // 137
mālinyā pūritāḥ sidhdyai balādeva tu muktaye /
tasmātphalepsurapyanya mantraṃ nyasyātra mālinīm // 138
nyasyejjaptvāpica japedayatnādapavṛktaye /
ityevaṃ mātṛkāṃ nyasyenmālinīṃ vā kramāddvayam // 139
siddhimuktyanusārādvā varṇānvā yugapaddvayoḥ /
akṣahrīṃ naphahrīmetau piṇḍau saṃghāvihānayoḥ // 140
vācakau nyāsa etābhyāṃ kṛte nyāse@thavaikakaḥ /
eṣa cāṅgatanubrahmayukto vā tadviparyayaḥ // 141
sāmudāyikavinyāse pṛthak piṇḍāvimau kramāt /
akramādathavā nyasyedekamevātha yojayet // 142
kriyayā siddhikāmo yaḥ sa kriyāṃ bhūyasīṃ caret /
anīpsurapi yastasmai bhūyase svaphalāya sā // 143
yastu dhyānajapābhyāsaiḥ siddhīpsuḥ sa kriyāṃ param /
saṃskṛtyai svecchayā kuryāt prāṅnayenātha bhūyasīm // 144
mumukṣuratha tasmai vā yathābhīṣṭaṃ samācaret /
śivatāpattirevārtho hyeṣāṃ nyāsādikarmaṇām // 145
evaṃ nyāsaṃ vidhāyārghapātre vidhimupācaret /
uktanītyaiva tatpaścāt pūjayennyastavācakaiḥ // 146
yataḥ samastabhāvānāṃ śivātsiddhimayādatho /
pūrṇādavyatirekitvaṃ kārakāṇāmihārcayā // 147
samastaṃ kārakavrātaṃ śivābhinnaṃ pradarśitam /
pūjodāharaṇe sarvaṃ vyaśnute gamanādyapi // 148
yathāhi vāhakaṭakabhramasvātantryamāgataḥ /
aśvaḥ saṃgrāmarūḍho@pi tāṃ śikṣāṃ nātivartate // 149
tathārcanakriyābhyāsaśivībhāvitakārakaḥ /
gacchaṃstiṣṭhannapi dvaitaṃ kārakāṇāṃ vyapojjhati // 150
tathaikyābhyāsaniṣṭhasyākramādviśvamidaṃ haṭhāt /
saṃpūrṇaśivatākṣobhanarīnartadiva sphuret // 151
uvāca pūjanastotre hyasmākaṃ paramo guruḥ /
aho svādurasaḥ ko@pi śivapūjāmayotsavaḥ // 152
ṣaṭtriṃśato@pi tattvānāṃ kṣobho yatrollasatyalam /
tadetādṛkpūrṇaśivaviśvāveśāya ye@rcanam // 153
kurvanti te śivā eva tānpūrṇānprati kiṃ phalam /
vināpi jñānayogābhyāṃ kriyā nyāsārcanādikā // 154
itthamaikyasamāpattidānātparaphalapradā /
sādhakasyāpi tatsadvipradamantraikatāṃ gatam // 155
viśvaṃ vrajadavighnatvaṃ svāṃ siddhiṃ śīghramāvahet /
uktaṃ ca parameśena na vidhirnārcanakramaḥ // 156
kevalaṃ smaraṇātsiddhirvāñchiteti matādiṣu /
tadevaṃ tanmayībhāvadāyinyarcākriyā yataḥ // 157
samastakārakaikātmyaṃ tenāsyāḥ paramaṃ vapuḥ /
yaṣṭrādhārasya tādātmyaṃ sthānaśuddhividhikramāt // 158
yaṣṭṛyājyatadādhārakaraṇādānasaṃpradāḥ /
nyāsakrameṇa śivatātādātmyamadhiśerate // 159
arghapātramapādānaṃ tasmādādīyate yataḥ /
yacca tatsthaṃ jalādyetatkaraṇaṃ śodhane@rcane // 160
arghapātrāmbuvipruḍbhiḥ spṛṣṭaṃ sarvaṃ hi śudhyati /
śivārkakarasaṃsparśātkānyā śuddhirbhaviṣyati // 161
ūce śrīpūrvaśāstre tadarghapātravidhau vibhuḥ /
na cāsaṃśodhitaṃ vastu kiṃcidapyupakalpayet // 162
tena śuddhaṃ tu sarvaṃ yadaśuddhamapi tacchuci /
aśuddhatā ca vijñeyā paśutacchāsanāśayāt // 163
svatādavasthyātpūrvasmādathavāpyupakalpitāt /
tena yadyadihāsannaṃ saṃvidaścidanugrahāt // 164
kiyato@pi tadatyantaṃ yogyaṃ yāge@tra jīvavat /
anena nayayogena yadāsattividūrate // 165
saṃvideti tadā tatra yogyāyogyatvamādiśet /
vīrāṇāmata eveha mithaḥ svapratimāmṛtam // 166
tattadyāgavidhāviṣṭaṃ gurubhirbhāvitātmabhiḥ /
unmajjayati nirmagnāṃ saṃvidaṃ yattu suṣṭhu tat // 167
arcāyai yogyamānando yasmādunmagnatā citaḥ /
tenācidrūpadehādiprādhānyavinimajjakam // 168
ānandajananaṃ pūjāyogyaṃ hṛdayahāri yat /
ataḥ kulakramottīrṇatrikasāramatādiṣu // 169
madyakādambarīśīdhudravyādermahimā param /
lokasthitiṃ racayituṃ madyādeḥ paśuśāsane // 170
proktā hyaśuddhistatraiva tasya kvāpi viśuddhatā /
pañcagavye pavitratvaṃ somacarṇanapātrayoḥ // 171
vidhiścāvabhṛthasnānaṃ haste kṛṣṇaviṣāṇitā /
na patnyā ca vinā yāgaḥ sarvadaivatatulyatā // 172
surāhutirbrahmasatre vapāntrahṛdayāhutiḥ /
pāśaveṣvapi śāstreṣu tadadarśi maheśinā // 173
ghorāndhyahaimananiśāmadhyagāciradīptivat /
bhakṣyo haṃso na bhakṣyo@sāviti ripratipattiṣu // 174
smārtīṣu vijayatyeko yaḥ śivābhedaśuddhikaḥ /
ajñatvavedādarśitvarāgadveṣādayo hyamī // 175
munīnāṃ vacasi svasminprāmāṇyonmūlanakṣamāḥ /
vede@pi yadabhakṣyaṃ tadbhakṣyamityupadiśyate // 176
na vidhipratiṣedhākhyadharmayorekamāspadam /
atha tatra na tadbhakṣyaṃ tadā tena tathā tataḥ // 177
evaṃ viṣayabhedānno śivokterbādhikā śrutiḥ /
kvacidviṣayatulyatvādbādhyabādhakatā yadi // 178
tadbādhyā śrutireveti prāgevaitannirūpitam /
prakṛtaṃ brūmahe kṛtvā nyāsaṃ dehārghapātrayoḥ // 179
sāmānyamarghapātrāmbhovipruḍbhiḥ prokṣya cākhilam /
yāgopakaraṇaṃ paścādbāhyayāgaṃ samācaret // 180
prabhāmaṇḍalake khe vā suliptāyāṃ ca vā bhuvi /
triśūlārkavṛṣāndikasthā mātaraḥ kṣetrapaṃ yajet // 181
yoginīśca pṛthaṅmantrairoṃnamonāmayojitaiḥ /
ekoccāreṇa vā bāhyaparivāretiśabditāḥ // 182
tāro nāma caturthyantaṃ namaścetyarcane manuḥ /
evaṃ bahiḥ pūjayitvā dvāraṃ prokṣya prapūjayet // 183
triśiraḥśāsanādau ca sa dṛṣṭo vidhirucyate /
gaṇeśalakṣmyau dvārordhve dakṣe vāme tayoḥ punaḥ // 184
madhye vāgīśvarīṃ diṇḍimahodarayugaṃ tathā /
kramātsvadakṣavāmasthaṃ tathaitena krameṇa ca // 185
ekaikaṃ pūjayetsamyaṅ nandikālau trimārgagām /
kālindīṃ chāgameṣāsyau svadakṣāddvāḥsthaśākhayoḥ // 186
adhodehalyananteśādhāraśaktīśca pūjayet /
dvāramadhye sarasvatyā mahāstraṃ pūjayedamī // 187
padmādhāragatāḥ sarve@pyuditā vighnanāśakāḥ /
pūjane pūrvavanmantro dīpakadvayakalpitaḥ // 188
arghapuṣpasamālambhadhūpanaivedyavandanaiḥ /
pūjāṃ kuryādihārghaścāpyuttamadravyayojitaḥ // 189
ekoccāreṇa vā kuryāddvāḥsthadaivatapūjanam /
rahasyapūjāṃ cetkuryāttadbāhyaparivārakam // 190
dvāḥsthāṃśca pūjayedantardevāgre kalpanākramāt /
kṣiptvāstrajaptaṃ kusumaṃ jvaladveśmani vghnanut // 191
praviśya śivaraśmīddhadṛśā veśmāvalokayet /
diśo@streṇa ca badhnīyācchādayedvarmaṇākhilāḥ // 192
tatrottarāśābhimukho mumukṣustādṛśāya vā /
viśettathā hyaghorāgniḥ pāśānpluṣyati bandhakān // 193
yadyapyasti na diṅnāma kācitpūrvāparādikā /
pratyayo hi na tasyāḥ syādekasyā anupāhiteḥ // 194
upādhiḥ pūrvatādiṣṭa iti cettatkṛtaṃ diśā /
upādhimātraṃ tu tathā vaicitryāya kathaṃ bhavet // 195
tasmātsaṃvitprakāśo@yaṃ mūrtyābhāsanabhāgataḥ /
pūrvādidigvibhāgākhyavaicitryollekhadurmadaḥ // 196
tatra yadyatprakāśena sadā svīkaraṇe kṣamam /
tadevordhvaṃ prakāśātma sparśāyogyamadhaḥ punaḥ // 197
kiṃcitprakāśatā madhyaṃ tato vai diksamudbhavaḥ /
kiṃcitprakāśayogyasya saṃmukhaṃ prasaratpuraḥ // 198
parāṅmukhaṃ tu tatpaścāditi digdvayamāgatam /
prakāśaḥ saṃmukhaṃ vastu gṛhītvodriktaraśmikaḥ // 199
yatra tiṣṭhoddakṣiṇaṃ tatprakāśasyānukūlyataḥ /
dakṣiṇasya puraḥsaṃsthaṃ vāmamityupadiśyate // 200
tatprakāśitameyendusparśasaumyaṃ tadeva hi /
evamāśācatuṣke@sminmadhyaviśrāntiyogataḥ // 201
catuṣkamanyattenāṣṭau diśastattadadhiṣṭhitāḥ /
evaṃ prakāśamātre@sminvarade parame śive // 202
digvibhāgaḥ sthito loke śāstre@pica tathocyate /
kramātsadāśivādhīśaḥ pañcamantratanuryataḥ // 203
īśanraghoravāmākhyasadyo@dhobhedato diśaḥ /
īśa ūrdhvaṃ prakāśatvātpūrvaṃ vaktraṃ prasāri yat // 204
puruṣo dakṣiṇācaṇḍo vāmā vāmastu saumyakaḥ /
parāṅmukhatayā sadyaḥ paścimā paribhāṣyate // 205
pātālavaktramadharamaprakāśatayā sthiteḥ /
khamarudvahnijalabhūkhāni vaktrāṇyamuṣya hi // 206
mukhyatvena khamevordhvaṃ prakāśamayamucyate /
tadeva mukhyato@dhastādaprakāśaṃ yataḥ sphuṭam // 207
madhye tu yatprakāśaṃ tanna prakāśyaṃ na cetarat /
prakāśatvāddiśyamānamato@smindikcatuṣṭayam // 208
pañcamantratanurnātha itthaṃ viśvadigīśvaraḥ /
tato@pīśastathā rudro viṣṇurbrahmā tathā sthitaḥ // 209
ūrdhvābhivyaktyayogyatvādviṣṇordhātuśca pañcamam /
na vaktraṃ tau bhedamayau sṛṣṭisthitiprabhū yataḥ // 210
digvibhāgastu tajjo@sti vadanānāṃ catuṣṭayāt /
pañcamasya yujitve tau parityaktanijātmakau // 211
tato brahmāṇḍamadhye@pi jñānaśaktirvibho raviḥ /
diśāṃ vibhāgaṃ kurute prakāśaghanavṛttimān // 212
tathāhi viṣuvadyoge yataḥ pūrvaṃ pradṛśyate /
tatpūrva yatra tacchāyā tatpaścimamudāhṛtam // 213
tasmiñjigamiṣorasya yatsavyaṃ tattu dakṣiṇam /
tatraiṣa caṇḍatejobhirbhāti jājvalyamānavat // 214
tatpurovarti vāmaṃ tu tadbhāsā khacitaṃ manāk /
tata eva hi somyaṃ tannacāpi hyaprakāśakam // 215
yatrāsāvastamabhyeti tatpaścimamiti sthitiḥ /
tatraiva paścime yeṣāṃ prākprakāśāvalokanam // 216
tadeva pūrvameteṣāṃ yathādhvani nirūpitam /
sā sā dikca tathā tasya phaladāpi viparyaye // 217
vicitre phalasaṃpattiḥ prakāśādhīnikā yataḥ /
itthaṃ sūryāśrayā diksyātsā vicitrāpi tādṛśī // 218
adhiṣṭhitā maheśena citratadrūpadhāriṇā /
kiṃ vātibahunā yo@sau yaṣṭā tatsaṃmukhāditaḥ // 219
diśo@pi pravibhajyante prāksavyottarapaścimāḥ /
svānusārakṛtaṃ taṃ ca digvibhāgaṃ sadā śivaḥ // 220
adhitiṣṭhatyarkamiva sa vicitravapuryataḥ /
svotthā api diśaḥ sveśāḥ śakrādyā hyadhiśerate // 221
te hi prakāśaśaktyaṃśāḥ prakāśānuvidhāyinaḥ /
prakāśasya yadaiśvaryaṃ sa indro yattu tanmahaḥ // 222
so@gniryantṛtvabhīmatve yamo rakṣastadūnimā /
prakāśyaṃ varuṇastacca cāñcalyādvāyurucyate // 223
bhāvasañcayayogena vitteśastatkṣaye vibhuḥ /
adṛṣṭavigraho@nanto brahmordhve vṛṃhako vibhuḥ // 224
prakāśasyaiva śaktyaṃśā lokapāstena kīrtitāḥ /
itthaṃ svādhīnarūpāpi diksaurī tūpadiśyate // 225
tatra sarvo hi niṣkampaṃ prakāśatvaṃ prapadyate /
sarvago@pyanilo yadvadvyajanenopavījitaḥ // 226
prabuddhaḥ svāṃ kriyāṃ kuryāddharmanirṇodanādikām /
tadvatsarvagatāḥ sarvā aindyādyāḥ śaktayaḥ sphuṭam // 227
sādhakāśvāsasaṃbuddhāstattatsveṣṭaphalapradāḥ /
evaṃ saurī digīśānabrahmaviṣṇvīśasauśivaiḥ // 228
adhiṣṭhitā samāśvāsadārḍhyāttattatphalapradā /
sādhako yacca vā kṣetraṃ maṇḍalaṃ veśma vā bhajet // 229
sthitastadanusāreṇa madhyībhavati śaṃkaraḥ /
sa hi sarvamadhiṣṭhātā mādhyasthyeneti tasya yaḥ // 230
sauraḥ prakāśastatpūrvamitthaṃ syāddigvyavasthitiḥ /
tanmadhyasthitanāthasya grahītuṃ dakṣiṇaṃ mahaḥ // 231
udaṅmukhaḥ syāt pāścātyaṃ grahītuṃ pūrvatomukhaḥ /
upaviśya nijasthāne dehaśuddhiṃ samācaret // 232
aṅguṣṭhāgrātkālavahnijvālābhāsvaramutthitam /
astraṃ dhyātvā tacchikhābhirbahirantardahettanum // 233
dāhaśca dhvaṃsa evokto dhvaṃsakaṃ mantrasaṃjñitam /
tejastathābhilāpākhyasvavikalparasombhitam // 234
tena mantrāgninā dāho dehe puryaṣṭake tathā /
dehapuryaṣṭakāhantāvidhvaṃsādeva jāyate // 235
nahi sadbhāvamātreṇa deho@sāvanyadehavat /
ahantāyāṃ hi dehatvaṃ sā dhvastā taddaheddhruvam // 236
taddehasaṃskārabharo bhasmatvenātha yaḥ sthitaḥ /
taṃ varmavāyunādhūya tiṣṭhecchuddhacidātmani // 237
tasmindhruve nistaraṅge samāpattimupāgataḥ /
saṃvidaḥ sṛṣṭidharmitvādādyāmeti taraṅgitām // 238
saiva mūrtiriti khyātā tārasadbinduhātmikā /
tato navātmadevena nyāsastattvodayātmakaḥ // 239
aṅgavaktrāṇi tasyaiva svasthāneṣu niyojayet /
atha mātṛkayā prāgvattattattvasphuṭatātmakaḥ // 240
tritattvanyāsatā cāsya pṛṣṭhe kakṣyātrayāgate /
tato@ghorāṣṭakanyāsaḥ śirastaccaraṇātmakam // 241
tato@pi śivasadbhāvanyāsaḥ svāṃgasya saṃyutaḥ /
ittha kṛte pañcake@sminyattanmukhyatayā bhavet // 242
upāsyamarcyaṃ tatsāṅgaṃ ṣaṣṭhe nyāse niyojayet /
tenātra nyāsayogyo@sau bhagavānratiśekharaḥ // 243
ūrdhve nyāsyo navākhyasya mukhyatve@nyonyadhāmatā /
evaṃ bhairavasadbhāvanāthe mukhyatayā yadi // 244
upāsyatā tattatsthāna prāṅnyāsyo ratiśekharaḥ /
itthaṃ śrīpūrvaśāstre me saṃpradāyaṃ nyarūpayat // 245
śaṃbhunātho nyāsavidhau devo hi kathamanyathā /
nyāsa vivarjyate@muṣminnaṅgānyapyasya santi hi // 246
mūrtiḥ sṛṣṭistritattvaṃ cetyaṣṭau mūrtyaṅgasaṃyutāḥ /
śivaḥ sāṅgaśca vijñeyo nyāsaḥ ṣoḍhā prakīrtitaḥ // 247
asyopari tataḥ śāktaṃ nyāsaṃ kuryācca ṣaḍvidham /
parāparāṃ savaktrāṃ prāktataḥ prāgiti mālinīm // 248
paścātparāditritayaṃ śikhāhṛtpādagaṃ kramāt /
tataḥ kavaktrakaṇṭheṣu hṛnnābhīguhya+ūrutaḥ // 249
jānupāde@pyaghoryādyaṃ tato vidyāṅgapañcakam /
tatastvāvāhayecchaktiṃ mātṛsadbhāvarūpiṇīm // 250
yogeśvarīṃ parāṃ pūrṇāṃ kālasaṃkarṣiṇīṃ dhruvām /
aṅgavaktraparīvāraśaktidvādaśakādhikām // 251
sādhyānuṣṭhānabhedena nyāsakāle smaredguruḥ /
paraiva devītritayamadhye yābhedinī sthitā // 252
sānavacchedacinmātrasadbhāveyaṃ prakīrtitā /
sāraśāstre yāmale ca devyāstena prakīrtitaḥ // 253
mūrtiḥ savaktrā śaktiśca śaktitrayamathāṣṭakam /
pañcāṅgāni parā śaktirnyāsaḥ śākto@pi ṣaḍvidhaḥ // 254
yāmalo@yaṃ mahānyāsaḥ siddhimuktiphalapradaḥ /
muktyekārthī punaḥ pūrvaṃ śāktaṃ nyāsaṃ samācaret // 255
guravastvāhuritthaṃ yannyāsadvayamudāhṛtam /
mumukṣuṇā tu pādādi tatkāryaṃ saṃhṛtikramāt // 256
yāvantaḥ kīrtitā bhedāḥ śaṃbhuśaktyaṇuvācakāḥ /
tāvatsvapyeṣu mantreṣu nyāsaḥ ṣoḍhaiva kīrtitaḥ // 257
kiṃtvāvāhyastu yo mantraḥ sa tatrāṅgasamanvitaḥ /
ṣaṣṭhaḥ syāditi sarvatra ṣoḍhaivāyamudāhṛtaḥ // 258
mudrāpradarśanaṃ paścātkāyena manasā girā /
pañcāvasthā jāgradādyāḥ ṣaṣṭhyanuttaranāmikā // 259
ṣaṭkāraṇaṣaḍātmatvātṣaṭtriṃśattattvayojanam /
evaṃ ṣoḍhāmahānyāse kṛte viśvamidaṃ haṭhāt // 260
dehe tādātmyamāpannaṃ śuddhāṃ sṛṣṭiṃ prakāśayet /
mūrtinyāsātsamārabhya yā sṛṣṭiḥ prasṛtātra sā // 261
abhedamānīya kṛtā śuddhā nyāsabalakramāt /
tena ye@codayanmūḍhāḥ pāśadāhavidhūnane // 262
kṛte śānte śive rūḍhaḥ punaḥ kimavarohati /
iti te dūrato dhvastāḥ paramārthaṃ hi śāṃbhavam // 263
na vidusta svasaṃvittisphurattāsāravarjitāḥ /
na khalveṣa śivaḥ śānto nāma kaścidvibhedavān // 264
sarvetarādhvavyāvṛtto ghaṭatulyo@sti kutracit /
mahāprakāśarūpā hi yeyaṃ saṃvidvijṛmbhate // 265
sa śivaḥ śivataivāsya vaiśvarūpyāvabhāsitā /
tathābhāsanayogo@taḥ svarasenāsya jṛmbhate // 266
bhāsyamāno@tra cābhedaḥ svātmano bheda eva ca /
bhede vijṛmbhite māyā māyāmāturvijṛmbhate // 267
abhede jṛmbhate@syaiva māyāmātuḥ śivātmatā /
māyāpramātā tadrūpavikalpābhyāsapāṭavāt // 268
śiva eva tadabhyāsaphalaṃ nyāsādi kīrtitam /
yathāhi duṣṭakarmāsmītyevaṃ bhāvayatastathā // 269
tathā śivo@haṃ nānyo@smītyevaṃ bhāvayatastathā /
etadevocyate dārḍhyaṃ vimarśahṛdayaṅgamam // 270
śivaikātmyavikalpaughadvārikā nirvikalpatā /
anyathā tasya śuddhasya vimarśaprāṇavartinaḥ // 271
kathaṃ nāmāvimṛṣṭaṃ syādrūpaṃ bhāsanadharmaṇaḥ /
tenātidurghaṭaghaṭāsvatantrecchāvaśādayam // 272
bhānapi prāṇabuddhyādiḥ svaṃ tathā na vikalpayet /
pratyutātisvatantrātmaviparītasvadharmatām // 273
vināśyanīśāyattatvarūpāṃ niścitya majjati /
tataḥ saṃsārabhāgīyatathāniścayaśātinīm // 274
nityādiniścayadvārāmavikalpāṃ sthitiṃ śrayet /
ye tu tīvratamodriktaśaktinirmalatājuṣaḥ // 275
na te dīkṣāmanunyāsakāriṇaśceti varṇitam /
evaṃ viśvaśarīraḥ sanviśvātmatvaṃ gataḥ sphuṭam // 276
nyāsamātrāt tathābhūtaṃ dehaṃ puṣpādinārcayet /
pṛthaṅmantrairvistareṇa saṃkṣepānmūlamantrataḥ // 277
dhūpanaivedyatṛptyādyaistathā vyāsasamāsataḥ /
saṃsāravāmācāratvātsarvaṃ vāmakareṇa tu // 278
kuryāttarpaṇayogaṃ ca daiśikastadanāmayā /
vāmaśabdena guhyaṃ śrīmataṅgādāvapīritam // 279
vāmācāraparo mantrī yāgaṃ kuryāditi sphuṭam /
śrīmadbhargaśikhāśāstre tathā śrīgamaśāsane // 280
sarvatīrtheṣu yatpuṇyaṃ sarvayajñeṣu yatphalam /
tatphalaṃ koṭiguṇitamanāmātarpaṇātpriye // 281
śrīmannandiśikhāyāṃ ca śrīmadānandaśāsane /
taduktaṃ srukca pūrṇāyāṃ sruvaśvājyāhutau bhavet // 282
śeṣaṃ vāmakareṇaiva pūjāhomajapādikam /
evamānandasaṃpūrṇaṃ sarvaunmukhyavivarjitam // 283
yāgena dehaṃ miṣpādya bhāvayeta śivātmakam /
galite viṣayaunmukhye pārimitye vilāpite // 284
dehe kimavaśiṣyeta śivānandarasādṛte /
śivānandarasāpūrṇaṃ ṣaṭtriṃśattattvanirbharam // 285
dehaṃ divāniśaṃ paśyannarcayansyācchivātmakaḥ /
viśvātmadehaviśrāntitṛptastalliṅganiṣṭhitaḥ // 286
bāhyaṃ liṅgavratakṣetracaryādi nahi vāñchati /
tāvanmātrāttvaviśrānteḥ saṃvidaḥ kathitāḥ kriyāḥ // 287
uttarā bāhyayāgāntāḥ sādhyā tvatra śivātmatā /
tato@rghapātraṃ kartavyaṃ śivābhedamayaṃ param // 288
ānandarasasaṃpūrṇaṃ viśvadaivatatarpaṇam /
yathaiva dehe dāhādipūjāntaṃ tadvadeva hi // 289
arghapātre@pi kartavyaṃ samāsavyāsayogataḥ /
kāni dravyāṇi yāgāya ko nvargha iti noditam // 290
siddhikāmasya tatsiddhau sādhanaiva hi kāraṇam /
muktikāmasya no kiṃcinniṣiddhaṃ vihitaṃ ca no // 291
yadeva hṛdyaṃ tadyogyaṃ śivasaṃvidabhedane /
kṛtvārghapātraṃ tadvipruṭprokṣitaṃ kusumādikam // 292
kṛtvā ca tena svātmānaṃ pūjayetparamaṃ śivam /
arghapātrārcanādattapuṣpasaṃkīrṇatābhayāt // 293
nārghapātre@tra kusumaṃ kuryāddevārcanākṛte /
arghapātre tadamṛtībhūtamambveva pūjitam // 294
mantrāṇāṃ tṛptaye yāgadravyaśuddhyai ca kevalam /
evaṃ dehaṃ pūjayitvā prāṇadhīśūnyavigrahān // 295
anyonyatanmayībhūtān pūjayecchivatādṛśe /
tatra prāṇāśraye nayāse buddhyā viracite sati // 296
śūnyādhiṣṭhānataḥ sarvamekayatnena pūjyate /
nyasyedādhāraśaktiṃ tu nābhyadhaścaturaṅgulām // 297
dharāṃ surodaṃ tejaśca meyapārapratiṣṭhiteḥ /
potarūpaṃ marutkandasvabhāvaṃ viśvasūtraṇāt // 298
pratyekamaṅgulaṃ nyasyeccatuṣkaṃ vyomagarbhakam /
īṣatsamantādamalamidamāmalasārakam // 299
tato daṇḍamanantākhyaṃ kalpayellambikāvadhi /
tanmātrādikalāntaṃ tadūrdhve granthirniśātmakaḥ // 300
tatra māyāmaye granthau dharmādharmādyamaṣṭakam /
vahniprāgādi māyā hi tatsūtirvibhavastu dhīḥ // 301
māyāgrantherūrdhvabhūmau triśūlādhaścatuṣkikām /
śuddhavidyātmikāṃ dhyāyecchadanadvayasaṃyutām // 302
tacca tattvaṃ sthitaṃ bhāvyaṃ lambikābrahmarandhrayoḥ /
prakāśayogo hyatraivaṃ dṛkśrotrarasanādikaḥ // 303
dakṣānyāvartato nyasyecchaktīnāṃ navakadvayam /
vidyāpadme@tra taccoktamapi prāgdarśyate punaḥ // 304
vāmā jyeṣṭhā raudrī kālī kalabalavikarike balamathanī /
bhūtadamanī ca manonmanikā śāntā śakracāparuciratra syāt // 305
vibhvī jñaptikṛtīcchā vāgīśī jvālinī tathā vāmā /
jyeṣṭhā raudrītyetāḥ prāgdalataḥ kāladahanavatsarvāḥ // 306
dalakesaramadhyeṣu sūryendudahanatrayam /
nijādhipairbrahmaviṣṇuharaiścādhiṣṭhitaṃ smaret // 307
māyottīrṇaṃ hi yadrūpaṃ brahmādīnāṃ puroditam /
āsanaṃ tvetadeva syānnatu māyāñjanāñjitam // 308
rudrordhve ceśvaraṃ devaṃ tadūrdhve ca sadāśivam /
nyasyetsa ca mahāpreta iti śāstreṣu bhaṇyate // 309
samastatattvavyāptṛtvānmahāpretaḥ prabodhataḥ /
prakarṣagamanāccaiṣa līno yannādharaṃ vrajet // 310
vidyāvidyeśinaḥ sarve hyuttarottaratāṃ gatāḥ /
sadāśivībhūya tataḥ paraṃ śivamupāśritāḥ // 311
ataḥ sadāśivo nityamūrdhvadṛgbhāsvarātmakaḥ /
kṛśo meyatvadaurbalyātpreto@ṭṭahasanāditaḥ // 312
tasya nābhyutthitaṃ mūrdharandhratrayavinirgatam /
nādāntātma smarecchaktivyāpinīsamanojjvalam // 313
arātrayaṃ dviṣaṭkāntaṃ tatrāpyaunmanasaṃ trayam /
paṅkajānāṃ sitaṃ saptatriṃśadātmedamāsanam // 314
atra sarvāṇi tattvāni bhedaprāṇāni yattataḥ /
āsanatvena bhinnaṃ hi saṃvido viṣayaḥ smṛtaḥ // 315
etānyeva tu tattvāni līnāni parabhairave /
tādātmyenātha sṛṣṭāni bhidevārcyatvayojane // 316
śrīmadbhairavabodhaikyalābhasvātantryavanti tu /
etānyeva tu tattvāni pūjakatvaṃ prayāntyalam // 317
pūjakaḥ paratattvātmā pūjyaṃ tattvaṃ parāparam /
sṛṣṭatvādaparaṃ tattvajālamāsanatāspadam // 318
vidyākalāntaṃ siddhānte vāmadakṣiṇaśāstrayoḥ /
sadāśivāntaṃ samanāparyantaṃ matayāmale // 319
unmanāntamihākhyātamityetatparamāsanam /
arcayitvāsanaṃ pūjyā gurupaṅktistu bhāvivat // 320
tatrāsane purā mūrtibhūtāṃ sārdhākṣarāṃ dvayīm /
nyasyedvyāptṛtayetyuktaṃ siddhayogīśvarīmate // 321
sadāśivaṃ mahāpretaṃ mūrtiṃ sārdhākṣarāṃ yajet /
paratvena parāmūrdhve gandhapuṣpādibhistviti // 322
vidyāmūrtimathātmākhyāṃ dvitīyāṃ parikalpayet /
madhye bhairavasadbhāvaṃ dakṣiṇe ratiśekharam // 323
navātmānaṃ vāmatastaddevīvadbhairavatrayam /
madhye parāṃ pūrṇacandrapratimāṃ dakṣiṇe punaḥ // 324
parāparāṃ raktavarṇāṃ kiṃcidagrāṃ na bhīṣaṇām /
aparāṃ vāmaśṛṅge tu bhīṣaṇāṃ kṛṣṇapiṅgalām // 325
prāgvaddvidhātra ṣoḍhaiva nyāso dehe yathā kṛtaḥ /
tataḥ sāṃkalpikaṃ yuktaṃ vapurāsāṃ vicintayet // 326
kṛtyabhedānusāreṇa dvicatuḥṣaḍbhujādikam /
kapālaśūlakhaṭvāṅgavarābhayaghaṭādikam // 327
vāmadakṣiṇasaṃsthānacitratvātparikalpayet /
vastuto viśvarūpāstā devyo bodhātmikā yataḥ // 328
anavacchinnacinmātrasārāḥ syurapavṛktaye /
sarvaṃ tato@ṅgavaktrādi lokapālāstrapaścimam // 329
madhye devyabhidhā pūjyā trayaṃ bhavati pūjitam /
tato madhyagatāttasmādbodharāśeḥ sadaivatāt // 330
aṅgādi niḥsṛtaṃ pūjyaṃ visphuliṅgātmakaṃ pṛthak /
madhyagā kila yā devī saiva sadbhāvarūpiṇī // 331
kālasaṃkarṣiṇī ghorā śāntā miśrā ca sarvataḥ /
siddhātantre ca saikārṇā parā devīti kīrtitā // 332
parā tu mātṛkā devī mālinī madhyagoditā /
madhye nyasyetsūryaruciṃ sarvākṣaramayīṃ parām // 333
tasyāḥ śikhāgre tvaikārṇāṃ tasyāścāṅgādikaṃ tviti /
tato viśvaṃ viniṣkrāntaṃ pūjitaṃ dakṣiṇottare // 334
syādeva pūjitaṃ tena sakṛnmadhye prapūjayet /
śrīdevyāyāmale coktaṃ yāge ḍāmarasaṃjñite // 335
nāsāgre trividhaṃ kālaṃ kālasaṃkarṣiṇī sadā /
mukhasthā śvāsaniḥśvāsakalanī hṛdi karṣati // 336
pūrakaiḥ kumbhakairdhatte grasate recakena tu /
kālaṃ saṃgrasate sarvaṃ recakenotthitā kṣaṇāt // 337
icchāśaktiḥ parā nāmnā śaktitritayabodhinī /
yājyā karṣati yatsarvaṃ kālādhāraprabhañjanam // 338
iha kila dṛkkarmecchāḥ śiva uktāstāstu vedyakhaṇḍanake /
sthūle sūkṣme kramaśaḥ sakalapralayākalau bhavataḥ // 339
śuddhā eva tu suptā jñānākalatāṃ gatāḥ prabuddhāstu /
pravibhinnakatipayātmakavedyavido mantra ucyante // 340
bhinne tvakhile vedye mantreśāstanmaheśāstu /
bhinnābhinne tadiyān suśivānto@dhvoditaḥ prete // 341
tā eva galati bhedaprasare kramaśo vikāsamāyāntyaḥ /
anyonyāsaṃkīrṇāstvarātrayaṃ galitabhedikāstu tataḥ // 342
padmatrayyaunmanasī tadidaṃ syādāsanatvena /
tā evānyonyātmakabhedāvacchedanājihāsutayā // 343
kila śaktitadvadādiprabhidā pūjyatvamāyātāḥ /
bhedagalanādyakoṭerārabhya yato nijaṃ nijaṃ rūpam // 344
bibhrati tāstu tritvaṃ tāsāṃ sphuṭameva lakṣyeta /
saṃbhāvyavedyakāluṣyayogato@nyonyalabdhasaṃkarataḥ // 345
prāk prasphuṭaṃ tribhāvaṃ nāgacchannatra tu tathā na /
anyonyātmakabhedāvacchedanakalanasaṃgrasiṣṇutayā /
svātantryamātrasārā saṃvitsā kālakarṣiṇī kathitā // 346
saiva ca bhūyaḥ svasmātsaṃkarṣati kālamiha bahiṣkurute /
saṃkarṣiṇīti kathitā mātṛṣveteṣu sadbhāvaḥ // 347
tattvaṃ sattā prāptirmātṛṣu meyo@nayā saṃśca /
viśvajananīṣu śaktiṣu paramārtho hi svatantratāmātram // 348
eṣaṇavidikriyātmakametatpūjyaṃ yato@navacchinnam /
yasminsarvāvacchedadiśo@pi syuḥ samākṣiptāḥ // 349
avikalpamiha na yāti hi pūjyatvaṃ naca vikalpa ekatra /
bahavo dharmāstasmād yo dharmastāvato dharmān // 350
ākṣipati tatra rūḍhaḥ sarvotkṛṣṭo@dharasthitāstvanye /
iti bhairavaparapūjātattvaṃ śrīḍāmare mahāyāge // 351
svayameva suprasannaḥ śrīmān śaṃbhurmamādikṣat /
bāhyayāge tu padmānāṃ tritaye@pi prapūjayet // 352
astrāntaṃ parivāraughamiti no daiśikāgamaḥ /
agnīśarakṣovāyvantadikṣu vidyāṅgapañcakam // 353
śaktyaṅgāni śivāṅgāni tathaivātra punardvaye /
astraṃ nyasyeccaturdikkaṃ madhye locanasaṃjñakam // 354
patrāṣṭake@ṣṭakayugamaghorādeḥ svayāmalam /
tathā dvādaśakaṃ ṣaṭkaṃ catuṣkaṃ miśritaṃ dviśaḥ // 355
sarvaśo dviguṇādītthamāvṛtitvena pūjayet /
lokapālāṃstataḥ sāstrānsvadikṣu daśasu kramāt // 356
itthaṃ triśūlaparyantadevītādātmyavṛttitaḥ /
tiṣṭhannatrārpayanviśvaṃ tarpayeddevatāgaṇam // 357
tato japaṃ prakurvīta pratimantraṃ dvipañcadhā /
ekaikasya tryātmakatvādabhedāccāpi sarvaśaḥ // 358
nābhihṛtkaṇṭhatālūrdhvakuṇḍe jvalanavatsmaran /
mantracakraṃ tatra viśvaṃ jvahvansaṃpādayeddhutim // 359
dīkṣākarmaṇi kartavye dīkṣāṃ yenādhvanā guruḥ /
cikīrṣurdeha evādau bhūyastaṃ mukhyato@rpayet // 360
dvādaśāntamidaṃ prāgraṃ triśūlaṃ mūlataḥ smaran /
devīcakrāgragaṃ tyaktakramaḥ khecaratāṃ vrajet // 361
mūlādhārāddviṣaṭkāntavyomāgrāpūraṇātmikā /
khecarīyaṃ khasaṃcārasthitibhyāṃ khāmṛtāśanāt // 362
amuṣmācchāmbhavācchūlāddhrāsayeccaturaṅgulam /
śākte tato@pyāṇave tattriśūlatritayaṃ sthitam // 363
tattriśūlatrayordhvordhvadevīcakrārpitātmakaḥ /
kiṃ kiṃ na jāyate kiṃ vā na vetti na karoti vā // 364
ekaikāmathavā devīṃ mantraṃ vā padmagaṃ yajet /
yāmalaikyāṅgavaktrādisadasattāvikalpataḥ // 365
itthaṃ prāṇādvyomapadaparyantaṃ cetanaṃ nijam /
śivībhāvyārcanāyogāttato bāhyaṃ vidhiṃ caret // 366
bahiryāgasya mukhyatve siddhyādiparikalpite /
antaryāgaḥ saṃskriyāyai hyanyathārcayitā paśuḥ // 367
yastu siddhyādivimukhaḥ sa bahiryajati prabhum /
antarmahāyāgarūḍhyai tayaivāsau kṛtārthakaḥ // 368
kṛtvāntaryāgamādāya dhānyādyastreṇa mantritam /
dikṣu kṣipedvighnanude saṃhṛtyaiśīṃ diśaṃ nayet // 369
nirīkṣaṇaṃ prokṣaṇaṃ ca tāḍanāpyāyane tathā /
viguṇṭhanaṃ ca saṃskārāḥ sādhārāstriśiromate // 370
gomūtragomayadadhikṣīrājyaṃ mantrayenmukhaiḥ /
ūrdhvāntairaṅgaṣaṭkena kuśāmbvetena cokṣayet // 371
bhūmiṃ śeṣaṃ ca śiṣyārthaṃ sthāpayetpañcagavyakam /
pañca gavyāni yatrāsminkuśāmbuni taducyate // 372
pañcagavyaṃ jalaṃ śāstre bāhyāśuddhivimardakam /
laukikyāmaviśuddhau hi mṛditāyāmathāntarīm // 373
aśuddhiṃ dagdhumāstheyaṃ mantrādi yadalaukikam /
phādināntāṃ smareddevīṃ pṛthivyādiśivāntagām // 374
puṣpāñjaliṃ kṣipenmadhye dhūpagandhāsavādi ca /
tathaiva dadyādyāgaukomadhye tenāśu vigraham // 375
samastaṃ devatācakramadhiṣṭhātṛ prakalpyate /
anantanāle dharmādipatre sadvaidyakarṇike // 376
ṣaḍutthe gandhapuṣpādyairgaṇeśaṃ hyaiśagaṃ yajet /
atthitaṃ vighnasaṃśāntyai pūjayitvā visarjayet // 377
................................................. /
................................................. /
/
tataḥ kumbhaṃ parāmodidravadravyaprapūritam // 378
pūjitaṃ carcitaṃ mūlamanunā mantrayecchatam /
asinā karkarīṃ pūrvamastrayāgo na cetkṛtaḥ // 379
tamaiśānyāṃ yajetkumbhaṃ vāmasthakalaśānvitam /
tataḥ sauradigāśrityā sāstrāṃllokeśvarānyajet // 380
gandhapuṣpopahārādyairvidhinā mantrapūrvakam /
tataḥ śiṣyo@sikalaśīhasto dhārāṃ prapātayan // 381
guruṇā kumbhahastenānuvrajyo vadatā tvidam /
bho bhoḥ śakra tvayā svasyāṃ diśi vighnapraśāntaye // 382
sāvadhānena karmāntaṃ bhavitavyaṃ śivājñayā /
tryakṣare nirṛtiprāye nāmni bhoḥśabdamekakam // 383
apāsayedyato mantraśchandobaddho@yamīritaḥ /
tata aiśyāṃ diśi sthāpyaḥ sa kumbho vikiropari // 384
dakṣiṇe cāstravārdhānī sthāpyā kumbhasya sāṃpratam /
kumbhasthāmbusamāpattivṛṃhitaṃ mantravṛndakam // 385
tejomātrātmanā dhyātaṃ sarvamāpyāyayedvidhim /
ataḥ kumbhe mantragaṇaṃ sarvaṃ saṃpūjayedguruḥ // 386
pūrveṇa vidhināstraṃ ca karkaryāṃ vighnanudyajet /
madhyegṛhaṃ tato gandhamaṇḍale pūjayedguruḥ // 387
trikaṃ yāmalataikyābhyāmekaṃ vā mantradaivatam /
agnikāryavidhānāya tataḥ kuṇḍaṃ prakalpayet // 388
śuddhamantrādisaṃjalpasaṃkalpotthamapūrvakam /
śivasya yā kriyāśaktistatkuṇḍamiti bhāvanāt // 389
paramaḥ khalu saṃskāro vināpyanyaiḥ kriyākramaiḥ /
evaṃ dehe sthaṇḍile vā liṅge pātre jale@nale // 390
puṣpādiṣu śiśau mukhyaḥ saṃskāraḥ śivatādṛśe /
uktaṃ śrīyogasaṃcāre tathāhi parameśinā // 391
caturdaśavidhe bhūte puṣpe dhūpe nivedane /
dīpe jape tathā home sarvatraivātra caṇḍikā // 392
juhoti japati preddhe pūjayedvihasedvrajet /
āhāre maithune saiva dehasthā karmakāriṇī // 393
tādṛśīṃ ye tu no rūḍhāṃ saṃvittimadhiśerate /
akramāttatprasiddhyarthaṃ kramiko vidhirucyate // 394
ahaṃ śivo mantramayaḥ saṃkalpā me tadātmakāḥ /
tajjaṃ ca kuṇḍavahnyādi śivātmeti sphuṭaṃ smaret // 395
ata eva hi tatrāpi dārḍhyādārḍhyāvalokanāt /
kriyamāṇe kṛte vāpi saṃskriyālpetarāpivā // 396
yathāhi kaścitpratibhādaridro@bhyāsapāṭavāt /
vākyaṃ gṛhṇāti ko@pyādau tathātrāpyavabudhyatām // 397
ullekhasekakuṭṭanalepacaturmārgamakṣavṛtiparikalanam /
staraparidhiviṣṭarasthitisaṃskārā daśāstrataḥ kuṇḍagatāḥ // 398
madhyagrahaṇaṃ darbhadvayena kuśasaṃvṛtiśca bhittīnām /
prāṅmukharekhātritayordhvarekhikāḥ kuśasamāvṛtiśca bahiḥ // 399
śastalatāścaturaśraṃ daśalokeśārcanāsanavidhiśca /
sadmāsādanamastrāgnitejasā rakṣaṇaṃ ca kuṇḍasya // 400
bhūmeḥ śivāgnidhṛtyai śaktirvighnāpasāraṇaṃ cārthāḥ /
tatastu pūjite kuṇḍe kriyāśaktitayā sphuṭam // 401
mātṛkāṃ mālinīṃ vāpi nyasyetsaṃkalparūpiṇīm /
saṃkalpadevyā yatsṛṣṭidhāma tryaśraṃ kriyātmakam // 402
jñānaśukrakaṇaṃ tatra triḥ prakṣobhya vinikṣipet /
icchātaḥ kṣubhitaṃ jñānaṃ vimarśātmakriyāpade // 403
rūḍhaṃ jñatvādipañcāṅgavispaṣṭaṃ jājvalītyalam /
tenāṅgapañcakaireva hutiṃ dadyātsakṛtsakṛt // 404
janmādyakhilasaṃskāraśuddho@gnistāvatā bhavet /
pañcāṅgameva pṛthvyādirūpaṃ kaṭhinatādikāḥ // 405
śaktīrdadhadvahnigatāḥ kuryādgarbhādikāḥ kriyāḥ /
tato@khilādhvasaddevīcakragarbhāṃ parāparām // 406
smaranpūrṇāhutivaśātpūrayedagnisaṃskriyāḥ /
tathā mantreśayuksatyasaṃkalpamahasā jvalan // 407
vahnistacchivasaṃkalpatādātmyācchivatātmakaḥ /
ityetatsaṃskriyātattvaṃ śrīśaṃbhurme nyarūpayat // 408
mayāpi darśitaṃ śuddhabuddhayaḥ praviviñcatām /
tenātra ye codayanti yathā bālasya saṃskriyā // 409
bahnau vahnestathānyatretyanavasthaiva saṃskṛteḥ /
te nirutthānavihatā naye@smingurudarśane // 410
jāte@gnau saṃskṛte śaive śabdarāśiṃ ca mālinīm /
pitarau pūjayitvā svaṃ śuddhaṃ dhāma visarjayet // 411
śuddhāgnerbhāgamādāya carvarthaṃ sthāpayetpṛthak /
athavāgneḥ śikhāṃ vāmaprāṇenādāya hṛjjuṣā // 412
cidagninaikyamānīya kṣipeddakṣeṇa saṃskṛtām /
śiva ityabhimānena dṛḍhena hi vilokanam // 413
sarvasya saṃskriyā tattvaṃ tattasmai yadyato@malam /
navāhutīratho dadyānnavātmasahitena tu // 414
śivāgnaye tārapūrvaṃ svāhāntaṃ saṃskriyā bhavet /
śivacaitanyasāmānyavyoparūpe@nale tataḥ // 415
prāgvadādhāramādheyaṃ devīcakraṃ ca yojayet /
sruvaṃ srucaṃ ca saṃpaśyedadhovaktrau kramādguruḥ // 416
śivaśaktitayābhyarcyau tathetthaṃ saṃskriyānayoḥ /
tattvasaṃdarśanānnānyatsaṃskārasyāsti jīvitam // 417
iti vaktuṃ sruvādīśaḥ śrīpūrve na samaskarot /
tatastilairmṛgīṃ madhyānāmāṅguṣṭhavaśādguruḥ // 418
kṛtvā mūlaṃ tarpayet śatenājyasruvaistathā /
aṅgavaktraṃ ṣaḍaṃśena śeṣāṃścāpi daśāṃśataḥ // 419
sahasrādikahomo@pi tṛptyai vittānusārataḥ /
sati vitte@pi lobhādigrasto bāhyapradhānatām // 420
prathayaṃścidguṇībhāvācchaktipātaṃ na vindati /
uktaṃ svacchandatantre taddīkṣito@pi na mokṣabhāk // 421
nanu yattasya dīkṣāyāṃ kṛtaṃ karmāsya kiṃ phalam /
tatrāhurgamaśāstrajñā vāmāśaktimayāstadā // 422
mantrā badhnanti taṃ samyagbhavakārāmahāgṛhe /
yā tvanugrāhikā śaktisteṣāṃ sā gurudīpitā // 423
śodhayeta svaśāstrasthaniṣkāmollaṅghanakriyām /
tata ūrdhvādharanyāsādanyonyaunmukhyasundaram // 424
sruksruvaṃ śivaśaktyātmādāyājyāmṛtapūritam /
samacittaprāṇatanuraikātmyavidhiyogataḥ // 425
vāmaṃ srugdaṇḍagaṃ hastaṃ dakṣiṇaṃ sopayāmakam /
kaṇṭhādhogaṃ vinikṣipya dṛḍhamāpīḍya yatnavān // 426
adhaḥ kuryātsrucaṃ prāṇamūrdhvordhvaṃ saṃniyojayan /
yāvaddviṣaṭkaparyante bodhāgnau candracakrataḥ // 427
srugagrātparamaṃ hlādi patedamṛtamuttamam /
tāvadvahnau mantramukhe vauṣaḍantāṃ hutiṃ kṣipet // 428
ya ūrdhve kila saṃbodhaḥ kuṇḍe sa pratibimbitaḥ /
vahniḥ prāṇaḥ sruksruvau ca snehaḥ saṃkalpacidrasaḥ // 429
itthaṃ jñātvāditaḥ kuṇḍasruksruvājyamanūnbhṛśam /
dvādaśāntavibodhāgnau ruddhvā pūrṇāhutiṃ kṣipet // 430
yathā yathā hi gaganamutpatetkalahaṃsakaḥ /
jale binbaṃ bruḍatyasya tathetyatrāpyayaṃ vidhiḥ // 431
svābhāvikaṃ sthiraṃ caiva dravaṃ dīptaṃ calaṃ nabhaḥ /
māyā bindustathaivātmā nādaḥ śaktiḥ śivastathā // 432
itthaṃ vyāpyavyāpakato vibhedyābhyantarāntam /
tadadhaḥsthāni pṛthvyādimūlāntāni tathā pumān // 433
avidyārāganiyatikālamāyākalāstathā /
aṇurvidyā tadīśeśau sādākhyaṃ śaktikuṇḍalī // 434
vyāpinī samanaunmanyaṃ tato@nāmani yojayet /
recakastho madhyanāḍīsandhividgururityadaḥ // 435
proktaṃ traiśirase tantre parayojanavarṇane /
tataḥ prāksthāpitānyastamantrasaṃskṛtavahninā // 436
caruḥ sādhyo@thavā śiṣyairhomena samakālakaḥ /
carau ca vīradravyāṇi laukikānyathavecchayā // 437
carusiddhau samastāśca kriyā hṛnmantrayogataḥ /
tataścaruṃ samādāya gururājyena pūritām // 438
srucaṃ sruvaṃ vā kṛtvaiva bhuktimuktyanusārataḥ /
devānāmatha śaktīnāṃ yantrāṇāṃ tu trayaṃ trayam // 439
saptamaṃ mātṛsadbhāvaṃ kramādekaikaśaḥ paṭhan /
svā ityamṛtavarṇena vahnau hutvājyaśeṣakam // 440
carau hetyagnirūpeṇa juhuyāttatpunaḥ punaḥ /
bhojyabhojakacarvagnyoritthamekānusandhitaḥ // 441
svāhāpratyavamarśātsyātsamantrādadvayaṃ param /
eṣa saṃpātasaṃskāraścarorbhoktā hyadhiṣṭhitaḥ // 442
bhogyasya paramaṃ sāraṃ bhogyaṃ narnarti yatnataḥ /
samamekānusandhānātpātato bhoktṛbhogyayoḥ // 443
anyo@nyatra ca saṃpātātsaṃgamāccetthamucyate /
sthaṇḍile kubhbhakarkaryorbhāgaṃ bhāgaṃ nivedayet // 444
bhāgenāgnau mantratṛptirdvayaṃ śiṣyātmanoratha /
itthaṃ vihitakartavyo vijñāpyeśaṃ tadīritaḥ // 445
śaktipātakramācchiṣyānsaṃskartuṃ niḥsaredbahiḥ /
tatraiṣāṃ pañcagavyaṃ ca caruṃ daśanamārjanam // 446
tasya pātaḥ śubhaḥ prācīsaumyaiśāpyordhvadiggataḥ /
aśubho@nyatra tatrāstrahomo@pyaṣṭaśataṃ bhavet // 447
netramantritasadvastrabaddhanetrānacañcalān /
ananyahṛdayībhūtānbalāditthaṃ nirodhataḥ // 448
muktāratnādikusumasaṃpūrṇāñjalikānguruḥ /
praveśya sthaṇḍilopāgra upaveśyaiva jānubhiḥ // 449
prakṣepayedañjaliṃ taṃ taiḥ śiṣyairbhāvitātmabhiḥ /
añjali punarāpūrya teṣāṃ lāghavataḥ paṭam // 450
dṛśornivārayetso@pi śiṣyo jhaṭiti paśyati /
jhaṭityālokite māntraprabhāvollāsite sthale // 451
tadāveśavaśācchiṣyastanmayatvaṃ prapadyate /
yathā hi raktahṛdayastāṃstānkāntāguṇānsvayam // 452
paśyatyevaṃ śaktipātasaṃskṛto mantrasannidhim /
cakṣurādīndriyāṇāṃ hi sahakāriṇi tādṛśe // 453
satyatyantamadṛṣṭe prāgapi jāyeta yogyatā /
kṛtaprajñā hi vinyastamantraṃ dehaṃ jalaṃ sthalam // 454
pratimādi ca paśyanto viduḥ saṃnidhyasaṃnidhī /
nyastamantrāṃśusubhagātkiṃcidbhūtādimudritāḥ // 455
trasyantīveti tattaccidakṣaistatsahakāribhiḥ /
tataḥ sa dakṣiṇe haste dīptaṃ sarvādhvapūritam // 456
mantracakraṃ yajedvāmapāṇinā pāśadāhakam /
taṃ śiṣyasya karaṃ mūrdhni dehanyastādhvasaṃtateḥ // 457
nyasyetkrameṇa sarvāṃṅgaṃ tenaivāsya ca saṃspṛśet /
uktaṃ dīkṣottare caitajjvālāsaṃpātaśobhinā // 458
dattena śivahastena samayī sa vidhīyate /
sāyujyamīśvare tattve jīvato@dhītiyogyatā // 459
śrīdevyāthāmale tūktamaṣṭārāntastriśūlake /
cakre bhairavasannābhāvaghorādyaṣṭakārake // 460
bāhyāpare parānemau madhyaśūlaparāpare /
jvālākule@ruṇe bhrāmyanmātṛpraṇavabhīṣaṇe // 461
cintite tu bahirhaste saṃdṛṣṭe samayī bhavet /
pāśastobhādyastu sadya uccikramiṣurasya tam // 462
prāṇairviyojakaṃ mūrdhni kṣipetsaṃpūjya tadbahiḥ /
anena śivahastena samayī bhavati sphuṭam // 463
tasyaiva bhāvividhivattattvapāśaviyojane /
putrakatvaṃ sa ca pare tattve yojyastu daiśikaiḥ // 464
sa eva mantrajātijño japahomāditattvavit /
nirvāṇakalaśenādau tata īśvarasaṃjñinā // 465
abhiṣiktaḥ sādhakaḥ syādbhogānte@sya pare layaḥ /
etairguṇaiḥ samāyukto dīkṣitaḥ śivaśāsane // 466
catuṣpātsaṃhitābhijñastantrāṣṭādaśatatparaḥ /
daśatantrātimārgajña ācāryaḥ sa vidhīyate // 467
pṛthivīmāditaḥ kṛtvā nirvāṇānte@sya yojanām /
abhiṣekavidhau kuryādācāryasya gurūttamaḥ // 468
etairvākyairidaṃ coktaṃ samayī rājaputravat /
sarvatraivādhikārī syātputrakādipadatraye // 469
putrako daiśikatve tu tulyayojaniko bhavet /
adhikārī sa na punaḥ sādhane bhinnayojane // 470
etattantre samayyādikramādāptottarakriyaḥ /
ācāryo na punarbauddhavaiṣṇavādiḥ kadācana // 471
evaṃ prasaṅgānnirṇītaṃ prakṛtaṃ tu nirūpyate /
śivahastavidhiṃ kṛtvā tena saṃpluṣṭapāśakam // 472
śiṣyaṃ vidhāya viśrāntiparyantaṃ dhyānayogataḥ /
tataḥ kumbhe@strakalaśe vahnau svātmani taṃ śiśum // 473
praṇāmaṃ kārayetpaścādbhūtamātṛbaliṃ kṣipet /
tataḥ śaṃkaramabhyarcya śayyāmastrābhimantritām // 474
kṛtvāsyāṃ śiṣyamāropya nyastamantraṃ vidhāya ca /
śiṣyahṛccakraviśrāntiṃ kṛtvā taddvādaśāntagaḥ // 475
bhavetkṣīṇakalājālaḥ svaradvādaśakodayāt /
tataḥ praveśapracitakalāṣoḍaśakojjvalaḥ // 476
saṃpūrṇasvātmaciccandro viśrāmyeddhṛdaye śiśoḥ /
svayaṃ vyutthānaparyantaṃ dvādaśāntaṃ tato vrajet // 477
punarviśecca hṛccakramitthaṃ nidrāvidhikramaḥ /
āyātanidraḥ śiṣyo@sau nirmalau śaśibhāskarau // 478
hṛccakre pratisaṃdhatte balātpūrṇakṛśātmakau /
haṭhanirmalacandrārkaprakāśaḥ satyamīkṣate // 479
svapnaṃ bhāviśubhānyatvasphuṭībhāvanakovidam /
uktaṃ ca pūrṇāṃ ca kṛśāṃ dhyātvā dvādaśagocare // 480
praviśya hṛdaye dhyāye tsuptaḥ svācchandyamāpnuyāt /
āyātanidre ca śiśau gururabhyarcya śaṅkaram // 481
caruṃ bhuñjīta sasakhā tato@dyāddantadhāvanam /
svapyācca mantraraśmīddhahṛccakrārpitamānasaḥ // 482
prātarguruḥ kṛtāśeṣanityo@bhyarcitaśaṃkaraḥ /
śiṣyātmanoḥ svapnadṛṣṭāvarthau vitte balābalāt // 483
svadṛṣṭaṃ balavannānyatsaṃbodhodrekayogataḥ /
bodhasāmye punaḥ svapnasāmyaṃ syādguruśiṣyayoḥ // 484
devāgnigurutatpūjākāraṇopaskarādikam /
hṛdyā strī madyapānaṃ cāpyāmamāṃsasya bhakṣaṇam // 485
raktapānaṃ śiraśchedo raktaviṇmūtralepanam /
parvatāśvagajaprāyahṛdyayugyādhirohaṇam // 486
yatprītyai syādapi prāyastattacchubhamudāhṛtam /
taṃ khyāpayettuṣṭivṛddhyai hlādo hi paramaṃ phalam // 487
ato@nyadaśubhaṃ tatra homo@ṣṭaśatako@strataḥ /
aśubhaṃ nāśubhamiti śiṣyebhyo kathayedguruḥ // 488
rūḍhāṃ hi śaṅkāṃ vicchettuṃ yatnaḥ saṃghaṭate mahān /
yeṣāṃ tu śaṅkāvilayasteṣāṃ svapnavaśotthitam // 489
śubhāśubhaṃ na kiṃcitsyāt syuścetthaṃ citratāvaśāt /
sphuṭaṃ paśyati sattvātmā rājaso liṅgamātrataḥ // 490
na kiṃcittāmasastasya sukhaduḥkhācchubhāśubham /
nanvatra tāmaso nāma kathaṃ yogyo vidhau bhavet // 491
maiva mā vigrahaṃ kaścitkvacitkasyāpi vai guṇaḥ /
sarvasāttvikaceṣṭo@pi bhojane yadi tāmasaḥ // 492
kiṃ tataḥ so@dhamaḥ kivāpyutkṛṣṭastadviparyayaḥ /
āyātaśaktipāto@pi dīkṣito@pi guṇasthiteḥ // 493
vicitrātmā bhavedeva mukhye tvarthe samāhitaḥ /
tato guruḥ śiśormantrapūrvakaṃ devatārcanam // 494
deśayetsa ca tatkuryātsaṃskuryāttaṃ tato guruḥ /
hṛdādicakraṣaṭkasthānbrahmādīn ṣaṭ samāhitaḥ // 495
spṛśecchiśoḥ prāṇavṛttyā pratyekaṃ cāṣṭa saṃskriyāḥ /
hṛdayādidviṣaṭkāntaṃ bodhasparśapavitritaḥ // 496
āhārabījabhāvādidoṣadhvaṃsādbhaveddvijaḥ /
vasuvedākhyasaṃskārapūrṇa itthaṃ dvijaḥ sthitaḥ // 497
garbhādhānaṃ puṃsavanaṃ sīmanto jātakarma ca /
nāma niṣkrāmaṇaṃ cānnapraśaścūḍā tathāṣṭamī // 498
vratabandhaiṣṭike maujjībhautike saumikaṃ kramāt /
godānamiti vedendusaṃskriyā brahmacaryataḥ // 499
pratyudvāhaḥ pañcadaśaḥ sapta pākamakhāstvataḥ /
aṣṭakāḥ pārvaṇī śrāddhaṃ śrāvaṇyāgrāyaṇīdvayam // 500
caitrī cāśvayujī paścāt saptaiva tu havirmakhāḥ /
ādheyamagnihotraṃ ca paurṇamāsaḥ sadarśakaḥ // 501
cāturmāsyaṃ paśūdbandhaḥ sautrāmaṇyā saha tvamī /
agniṣṭomo@tipūrvo@tha sokyyaḥ ṣoḍaśivājapau // 502
āptoryāmātirātrau ca saptaitāḥ somasaṃsthitāḥ /
hiraṇyapādādimakhaḥ sahasreṇa samāvṛtaḥ // 503
aṣṭatriṃśastvaśvamedho gārhasthyamiyatā bhavet /
vānasthyapārivrājye ca catvāriṃśadamī matāḥ // 504
dayā kṣamānasūyā ca śuddhiḥ satkṛtimaṅgale /
akārpaṇyāspṛhe cātmaguṇāṣṭakamidaṃ smṛtam // 505
mekhalā daṇḍamajinatryāyuṣe vahnyupāsanam /
saṃdhyā bhikṣeti saṃskārāḥ sapta sapta vratāni ca // 506
bhauteśapāśupatye dve gāṇeśaṃ gāṇapatyakam /
unmattakāsidhārākhyaghṛteśāni caturdaśa // 507
ete tu vratabandhasya saṃskārā aṅginaḥ smṛtāḥ /
pārivrājyasya garbhe syādantyeṣṭiriti saṃskṛtaḥ // 508
dvijo bhavettato yogyo rudrāṃśāpādanāya saḥ /
etānprāṇakrameṇaiva saṃskārānyojayedguruḥ // 509
athavāhutiyogena tilādyairmantrapūrvakaiḥ /
praṇavo hṛdayaṃ nāma śodhayāmyagnivallabhā // 510
evaṃ krameṇa mūrdhādyairaṅgairatatpunaḥ punaḥ /
yataściddharma evāsau śāntyādyātmā dvijanmatā // 511
tena rudratayā saṃvittatkrameṇaiva jāyate /
yathā hemādidhātūnāṃ pāke kramavaśādbhavet // 512
rajatādi tathā saṃvitsaṃskāre dvijatāntare /
yonirna kāraṇaṃ tatra śāntātmā dvija ucyate // 513
muninā mokṣadharmādāvetacca pravivecitam /
mukuṭādiṣu śāstreṣu devenāpi nirūpitam // 514
saṃvido dehasaṃbhedātsadṛśātsadṛśodayāt /
bhūmābhiprāyataḥ smārte dvijanmā dvijayoḥ sutaḥ // 515
antyajātīyadhīvādijananījanmalābhataḥ /
utkṛṣṭacittā ṛṣayaḥ kiṃ brāhmaṇyena bhājanam // 516
ata evārthasattattvadeśinyasminna diśyate /
rahasyaśāstre jātyādisamācāro hi śāmbhave // 517
pāśavāni tu śāstrāṇi vāmaśaktyātmakānyalam /
sṛṣṭyāṃcisiddhaye śaṃbhoḥ śaṅkātatphalakḷptaye // 518
āpāditadvijatvasya dvādaśānte nijaikyataḥ /
sparśamātrānna viśrāntyā jhaṭityevāvarohataḥ // 519
rudrāṃśāpādanaṃ yena samayī saṃskṛto bhavet /
adhītau śravaṇe nityaṃ pūjāyāṃ gurusevane // 520
samayyadhikṛto@nyatra guruṇā vibhumarcayet /
tamāpāditarudrāṃśaṃ samayān śrāvayedguruḥ // 521
aṣṭāṣṭakātmakāndevyāyāmalādau nirūpitān /
avādo@karaṇaṃ gūḍhiḥ pūjā tarpaṇabhāvane // 522
hananaṃ mohanaṃ ceti samayāṣṭakamaṣṭadhā /
svabhāvaṃ mantratantrāṇāṃ samayācāramelakam // 523
asatpralāpaṃ paruṣamanṛtaṃ nāṣṭadhā vadet /
aphalaṃ ceṣṭitaṃ hiṃsāṃ paradārābhimarśanam // 524
garvaṃ dambhaṃ bhūtaviṣavyādhitantraṃ nacācaret /
svaṃ mantramakṣasūtraṃ ca vidyāṃ jñānasvarūpakam // 525
samācārānguṇānkleśānsiddhiliṅgāni gūhayet /
guruṃ śāstraṃ devavahnī jñānavṛddhāṃstriyo vratam // 526
guruvargaṃ yathāśaktyā pūjayedaṣṭakaṃ tvidam /
dīnānkliṣṭānpitṝnkṣetrapālānprāṇigaṇān khagān // 527
śmāśānikaṃ bhūtagaṇaṃ dehadevīśca tarpayet /
śivaṃ śaktiṃ tathātmānaṃ mudrāṃ mantrasvarūpakam // 528
saṃsārabhuktimuktīśca guruvaktrāttu bhāvayet /
rāgaṃ dveṣamasūyāṃ ca saṃkocerṣyābhimānitāḥ // 529
samayapratibhettṝṃstadanācārāṃśca ghātayet /
paśumārgasthitānkrūrāndveṣiṇaḥ piśunāñjaḍān // 530
rājñaścānucarānpāpānvighnakartṝṃśca mohayet /
śākinyaḥ pūjanīyāśca tāścetthaṃ śrīgamoditāḥ // 531
sāhasaṃ dviguṇaṃ yāsāṃ kāmaścaiva caturguṇaḥ /
lobhaścāṣṭaguṇastāsāṃ śaṅkyaṃ śākinya ityalam // 532
kulāmnāyasthitā vīradravyabāhyāstu ye na taiḥ /
paśubhiḥ saha vastavyamiti śrīmādhave kule // 533
devatācakragurvagniśāstraṃ sāmyātsadārcayet /
aniveditametebhyo na kiṃcidapi bhakṣayet // 534
etaddravyaṃ nāpaharedguruvargaṃ prapūjayet /
sa ca tadbhrātṛbhāryātukprāyo vidyākṛto bhavet // 535
na yonisaṃbandhakṛto laukikaḥ sa paśuryataḥ /
tasyābhiṣvaṅgabhūmistu gurvārādhanasiddhaye // 536
arcyo na svamahimnā tu tadvargo guruvatpunaḥ /
gurornindāṃ na kurvīta tasyai hetuṃ nacācaret // 537
naca tāṃ śṛṇuyānnainaṃ kopayennāgrato@sya ca /
vinājñayā prakurvīta kiṃcittatsevanādṛte // 538
laukikālaukikaṃ kṛtyaṃ krodhaṃ krīḍāṃ tapo japam /
gurūpabhuktaṃ yatkiṃcicchayyāvastrāsanādikam // 539
nopabhuñjīta tatpadbhyāṃ na spṛśetkiṃtu vandayet /
śrīmattraiśirase@pyuktaṃ kṛcchracāndrāyaṇādibhiḥ // 540
araṇye kāṣṭhavattiṣṭhedasidhārāvrato@pi san /
niyamastho yamastho@pi tatpadaṃ nāśnute param // 541
gurvārādhanasaktastu manasā karmaṇā girā /
prāpnoti gurutastuṣṭāt pūrṇaṃ śreyo mahādbhutam // 542
himapātairyathā bhūmiśchāditā sā samantataḥ /
mārutaśleṣasaṃyogādaśmavattiṣṭhate sadā // 543
yamādau niścale tadvadbhāva ekastu gṛhyate /
gurostvārādhitātpūrṇaṃ prasarajjñānamāpyate // 544
sarvato@vasthitaṃ cittvaṃ jñeyasthaṃ yasya tatkathā /
sadya eva nayedūrdhvaṃ tasmādārādhayedgurum // 545
śrīsāre@pyasya saṃbhāṣātpātakaṃ naśyati kṣaṇāt /
tasmātparīkṣya yatnena śāstroktyā jñānalakṣaṇaiḥ // 546
śāstrācāreṇa varteta tena saṅgaṃ tathā kuru /
snehājjātu vadejjñānaṃ lobhānna hriyate hi saḥ // 547
tena tuṣṭena tṛpyanti devāḥ pitara evaca /
uttīrya narakādyānti sadyaḥ śivapuraṃ mahat // 548
bhuṅkte tiṣṭhedyatra gṛhe vrajecchivapuraṃ tu saḥ /
iti jñātvā sadā pitrye śrāddhe svaṃ gurumarcayet // 549
bhuñjīta sa svayaṃ cānyānādiśettatkṛte guruḥ /
yo dīkṣitastu śrāddhādau svatantraṃ vidhimācaret // 550
tasya tanniṣphalaṃ sarvaṃ samayena ca laṅghyate /
saiddhāntikārpitaṃ caṇḍīyogyaṃ dravyaṃ vivarjayet // 551
śākinīvācakaṃ śabdaṃ na kadācitsamuccaret /
striyaḥ pūjyā virūpāstu vṛddhāḥ śilpopajīvikāḥ // 552
antyā vikāritāṅgyaśca veśyāḥ svacchandaceṣṭitāḥ /
tathāca śrīgame proktaṃ pūjanīyāḥ prayatnataḥ // 553
nirācārāḥ sarvabhakṣyā dharmādharmavivarjitāḥ /
svacchandagāḥ palāśinyo lampaṭā devatā iva // 554
veśyāḥ pūjyāstadgṛhaṃ ca prayāgo@tra yajetkramam /
strīṣu tannācaretkicidyena tābhyo jugupsate // 555
ato na nagnāstāḥ paśyennacāpi prakaṭastanīḥ /
vṛddhāyāḥ saṃsthitāyā vā na jugupseta mudrikām // 556
vaikṛtyaṃ tatra saurūpyaṃ melakaṃ na prakāśayet /
devamūrtiṃ śūnyatanuṃ pūjayettripathādiṣu // 557
sarvaparvasu sāmānyaviśeṣeṣu viśeṣataḥ /
pūjā guroranadhyāyo melake lobhavarjanam // 558
na jugupseta madyādi vīradravyaṃ kadācana /
na nindedatha vandeta nityaṃ tajjoṣiṇastathā // 559
upadeśāya na doṣā hṛdayaṃ cenna vidviṣet /
vijātīyavikalpāṃśotpuṃsanāya yateta ca // 560
guroḥ śāstrasya devīnāṃ nāma mantre yatastataḥ /
arcāto@nyatra noccāryamāhūtaṃ tarpayettataḥ // 561
āgatasya ca mantrasya na kuryāttarpaṇaṃ yadi /
haratyardhaśarīraṃ tadityūce bhagavānyataḥ // 562
śrīmadūrmau ca devīnāṃ vīrāṇāṃ ceṣṭitaṃ na vai /
prathayenna jugupseta vadennādravyapāṇikaḥ // 563
śrīpūrvaṃ nāma vaktavyaṃ gurordravyakareṇa ca /
gurvādīnāṃ na laṅghyā ca chāyā na tairthikaiḥ saha // 564
jalpaṃ kurvansvaśāstrārthaṃ vadennāpica sūcayet /
nityādviśeṣapūjāṃ ca kuryānnaimittike vidhau // 565
tato@pi madhye varṣasya tato@pi hi pavitrake /
anyastamantro nāsīta sevyaṃ śāstrāntaraṃ ca no // 566
aprarūḍhaṃ hi vijñānaṃ kampetetarabhāvanāt /
gṛhopaskaraṇāstrāṇi davatāyāgayogataḥ // 567
arcyānīti na padbhyāṃ vai spṛśennāpi vilaṅghyet /
guruvarge gṛhāyāte viśeṣaṃ kaṃcidācaret // 568
dīkṣitānāṃ na nindādi kuryādvidveṣapūrvakam /
upadeśāya no doṣaḥ sa hyavidveṣapūrvakaḥ // 569
na vaṣṇavādikādhaḥsthadṛṣṭibhiḥ saṃvasedalam /
sahabhojanaśayyādyarnaiṣāṃ prakaṭayetsthitim // 570
uktaṃ śrīṃmādhavakule śāsanāntarasaṃsthitān /
vedoktiṃ vaiṣṇavoktiṃ ca tairuktaṃ varjayetsadā // 571
akulīneṣu saṃparkāttatkulātpatanādbhayam /
ekapātre kulāmnāye tasmāttānparivarjayet // 572
pramādācca kṛte sakhye goṣṭhyāṃ cakraṃ tu pūjayet /
śrīmadūrmau ca kathitamāgamāntarasevake // 573
gurvantararate mūḍhe devadravyopajīvake /
śaktihiṃsākare duṣṭe saṃparkaṃ naiva kārayet // 574
na vikalpena dīkṣādau vrajedāyatanādikam /
uktāsthāśithilatve yannimittaṃ naiva taccaret // 575
śāsanasthānpurājātyā na paśyennāpyudīrayet /
naca vyavaharetsarvāñchivābhedena kevalam // 576
sadvidyaiḥ sākamāsīta jñānadīptyai yateta ca /
nāsaṃskṛtāṃ vrajettajjaṃ viphalatvaṃ nacānayet // 577
melakārdhaniśācaryā janavarjaṃ ca tannahi /
māṃsādidāhagandhaṃ ca jighreddevīpriyo hyasau // 578
gurvājñāṃ pālayansarvaṃ tyajenmantramayo bhavet /
śāstrapūjājapadhyānavivekatadupakriyāḥ // 579
akurvanniṣphalāṃ naiva ceṣṭeta trividhāṃ kriyām /
mantratantrairna vādaṃ ca kuryānno bhakṣayedviṣam // 580
samayānāṃ vilope ca guruṃ pṛcchedasannidhau /
tadvargaṃ nijasantānamanyaṃ tasyāpyasaṃnidhau // 581
tenoktamanutiṣṭhecca nirvikalpaṃ prayatnataḥ /
yataḥ śāstrādisaṃbodhatanmayīkṛtamānasaḥ // 582
śiva eva gururnāsya vāgasatyā viniḥsaret /
śivasya svātmasaṃskṛtyai prahvībhāvo guroḥ punaḥ // 583
hlādāyetyubhayārthāya tattuṣṭiḥ phaladā śiśoḥ /
gurvāyattaikasiddhirhisamayyapi vibodhabhāk // 584
tadbodhabahumānena vidyādgurutamaṃ gurum /
ataḥ saṃprāpya vijñānaṃ yo gurau bāhyamānavān // 585
nāsau vijñānaviśvasto nāsatyaṃ bhraṣṭa eva saḥ /
jñānānāśvastacittaṃ taṃ vacomātreṇa śāstritam // 586
bhaktaṃ ca nārcayejjātu hṛdā vijñānadūṣakam /
tādṛk ca na guruḥ kāryastaṃ kṛtvāpi parityajet // 587
mukhyabuddhyā na saṃpaśyedvaiṣṇavādigatāngurūn /
tathāca śrīmadūrmyākhye guroruktaṃ viśeṣaṇam // 588
gurvājñā prāṇasaṃdehe nopekṣyā no vikalpyate /
kauladīkṣā kaulaśāstraṃ tattvajñānaṃ prakāśitam // 589
yenāsau gururityukto hyanye vai nāmadhāriṇaḥ /
śrīmadānandaśāstre ca tathaivoktaṃ viśeṣaṇam // 590
yasmāddīkṣā mantraśāstraṃ tattvajñānaṃ sa vai guruḥ /
tiṣṭhedavyaktaliṅgaśca na liṅgaṃ dhārayet kvacit // 591
na liṅgibhiḥ samaṃ kaiścitkuryādācāramelanam /
kevalaṃ liṅginaḥ pālyā na bībhatsyā virūpakāḥ // 592
śrīmadrātrikule coktaṃ mokṣaḥ śaṅkāpahānitaḥ /
aśuddhavāsasnayaiṣā mokṣavārtāpi durlabhā // 593
na likhenmantrahṛdayaṃ śrīmanmāloditaṃ kila /
tadaṅgāduddharenmantraṃ natu lekhe vilekhayet // 594
atattve@bhiniveśaṃ ca na kuryātpakṣapātataḥ /
jātividyākulācāradehadeśaguṇārthajān // 595
grahāngrahānivāṣṭau drāktyajedgahvararśitān /
tathā śrīniśicārādau hayatvenopadarśitān // 596
brāhmaṇo@haṃ mayā vedaśāstroktādaparaṃ katham /
anuṣṭheyamayaṃ jātigrahaḥ paranirodhakaḥ // 597
evamanye@pyudāhāryāḥ kulagahvaravartmanā /
atatsvabhāve tādrūpyaṃ darśayannavaśe@pi yaḥ // 598
svarūpācchādakaḥ so@tra graho graha ivoditaḥ /
saṃvitsvabhāve no jātiprabhṛtiḥ kāpi kalpanā // 599
rūpaṃ sā tvasvarūpeṇa tadrūpaṃ chādayatyalam /
yā kācitkalpanā saṃvittattvasyākhaṇḍitātmanaḥ // 600
saṃkocakāriṇī sarvaḥ sa grahastāṃ parityajet /
śrīmadānandaśāstre ca kathitaṃ parameṣṭhinā // 601
nirapekṣaḥ prabhurvāmo na śuddhyā tatra kāraṇam /
devītṛptirmakhe raktamāṃsairno śaucayojanāt // 602
dvijāntyajaiḥ samaṃ kāryā carcānte@pi marīcayaḥ /
avikārakṛtastena vikalpānnirayo bhavet // 603
sarvadevamayaḥ kāyaḥ sarvaprāṇiṣviti sphuṭam /
śrīmadbhirnakuleśādyairapyetatsunirūpitam // 604
śarīramevāyatanaṃ nānyadāyatanaṃ vrajet /
tīrthamekaṃ smarenmantramanyatīrthāni varjayet // 605
vidhimenaṃ sukhaṃ jñātvā vidhijālaṃ parityajet /
samādhirniścayaṃ muktvā na cānyenopalabhyate // 606
iti matvā vidhānajñaḥ saṃmohaṃ parivarjayet /
mantrasya hṛdayaṃ muktvā na cānyatparamaṃ kvacit // 607
iti matvā vidhānajño mantrajālaṃ parityajet /
naivedyaṃ prāśayennadyāstaccheṣaṃ ca jale kṣipet // 608
tairbhukte na bhaveddoṣo jalajaiḥ pūrvadīkṣitaiḥ /
avayaśpālanīyatvātparattvena saṃgamāt // 609
jñānaprāptyabhyupāyatvātsamayāste prakīrtitāḥ /
evaṃ saṃśrāvya samayāndevaṃ saṃpūjya daiśikaḥ // 610
visarjayetsvacidvyomni śānte mūrtivilāpanāt /
yadi putrakadīkṣāsya na kāryā samanantaram // 611
tadābhiṣiñcetsāstreṇa śivakumbhena taṃ śiśum /
ātmānaṃ ca tato yasmājjalamūrtirmaheśvaraḥ // 612
mantrayuṅnikhilāpyāyī kāryaṃ tadabhiṣecanam /
iti samayadīkṣaṇamidaṃ prakāśitaṃ vistarācca saṃkṣepāt //

:C16 atha śrītantrāloke ṣoḍaśamāhnikam

atha putrakatvasiddhyai nirūpyate śivanirūpito @tra vidhiḥ /
yadā tu samayasthasya putrakatve niyojanam /
gurutve sādhakatve vā kartumicchati daiśikaḥ // 1
tadādhivāsaṃ kṛtvāhni dvitīye maṇḍalaṃ likhet /
sāmudāyikayāge@tha tathānyatra yathoditam // 2
ṣaḍaṣṭataddviguṇitacaturviṃśatisaṃkhyayā /
cakrapañcakamākhyātaṃ śāstre śrīpūrvasaṃjñite // 3
dvātriṃśattaddviguṇitaṃ śrīmattraiśirase mate /
asaṃkhyacakrasaṃbandhaḥ śrīsiddhādau nirūpitaḥ // 4
tasmādyathātathā yāgaṃ yāvaccakreṇa saṃmitam /
pūjayedyena tenātra triśūlatrayamālikhet // 5
triśūlatritaye devītrayaṃ paryāyavṛttitaḥ /
madhyasavyānyabhedena pūrṇaṃ saṃpūjitaṃ bhavet // 6
vartanā maṇḍalasyāgre saṃkṣepādupadekṣyate /
ālikhya maṇḍalaṃ gandhavastreṇaivāsya mārjanam // 7
kṛtvā snāto guruḥ prāgvanmaṇḍalāgre@tra devatāḥ /
bāhyagāḥ pūjayeddvāradeśe ca dvāradevatāḥ // 8
maṇḍalasya purobhāge tadaiśānadiśaḥ kramāt /
āgneyyantaṃ gaṇeśādīn kṣetrapāntānprapūjayet // 9
gaṇapatiguruparamākhyāḥ parameṣṭhī pūrvasiddhavākkṣetrapatiḥ /
iti saptakamākhyātaṃ gurupaṅktividhau prapūjyamasmadgurubhiḥ // 10
tata ājñāṃ gṛhītvā tu puṣpadhūpādipūjitam /
pūjyamādhāraśaktyādi śūlamūlātprabhṛtyalam // 11
śivāntaṃ sitapadmānte triśūlānāṃ traye kramāt /
madhyaśūle madhyagaḥ syātsadbhāvaḥ parayā saha // 12
vāme cāparayā sākaṃ navātmā dakṣagaṃ param /
triśūle dakṣiṇe madhyaśṛṅgastho ratiśekharaḥ // 13
syātparāparayā sākaṃ dakṣe bhairavasatpare /
vāme triśūle madhyastho navātmāparayā saha // 14
syātpare parayā sākaṃ vāmāre saṃśca bhairavaḥ /
itthaṃ sarvagatatve śrīparādevyāḥ sthite sati // 15
yāgo bhavetsusaṃpūrṇastadadhiṣṭhānamātrataḥ /
ekaśūle@pyato yāge cintayettadadhiṣṭhitam // 16
avidhijño vidhānajña ityevaṃ trīśikoditam /
tato madhye tathā dakṣe vāme śṛṅge ca sarvataḥ // 17
lokapālāstraparyantamekātmatvena pūjayet /
paratvena ca sarvāsāṃ devatānāṃ prapūjayet // 18
śrīmantaṃ mātṛsadbhāvabhaṭṭārakamanāmayam /
tato@pi bhogayāgena vidyāṅgaṃ bhairavāṣṭakam // 19
yāmalaṃ cakradevīśca svasthāne pūjayedbahiḥ /
lokapālānastrayutāngandhapuṣpāsavādibhiḥ // 20
pūjayetparayā bhaktyā vittaśāṭhyavivarjitaḥ /
tataḥ kumbhāstrakalaśīmaṇḍalasthānalātmanām // 21
pañcānāmanusandhānaṃ kuryādadvayabhāvanāt /
ye tu tāmadvayavyāptiṃ na vindanti śivātmikām // 22
mantranāḍīprayogeṇa te viśantyadvaye pathi /
svadakṣiṇena niḥsṛtya maṇḍalasthasya vāmataḥ // 23
praviśyānyena niḥsṛtya kumbhasthe karkarīgate /
vahnisthe ca krameṇetthaṃ yāvatsvasminsvavāmataḥ // 24
mūlānusandhānabalātprāṇatantūmbhane sati /
itthamaikyasphurattātmā vyāptisaṃvitprakāśate // 25
tato viśeṣapūjāṃ ca kuryādadvayabhāvitām /
yacchivādvayapīyūṣasaṃsiktaṃ paramaṃ hi tat // 26
tenārghapuṣpagandhāderāsavasya paśoratha /
yā śivādvayatādṛṣṭiḥ sā śuddhiḥ paramīkṛtiḥ // 27
nivedayedvibhoragre jīvāndhātūṃstadutthitān /
siddhānasiddhānvyāmiśrānyadvā kiṃciccarācaram // 28
dṛṣṭaprokṣitasaṃdraṣṭṛprālabdhopāttayojitaḥ /
nirvāpito vīrapaśuḥ so@ṣṭadhottaratottamaḥ // 29
yathottaraṃ na dātavyamayogyebhyaḥ kadācana /
śivopayuktaṃ hi havirna sarvo bhoktumarhati // 30
yastu dīkṣāvihīno@pi śivecchāvidhicoditaḥ /
bhaktyāśnāti sa saṃpūrṇaḥ samayī syātsubhāvitaḥ // 31
dṛṣṭo@valokitaścaiva kiraṇeddhadṛgarpaṇāt /
prokṣitaḥ kevalaṃ hyarghapātravipruḍbhirukṣitaḥ // 32
saṃdraṣṭā darśitāśeṣasamyakpūjitamaṇḍalaḥ /
prālabdha uktatritayasaṃskṛtaḥ so@pi dhūnayet // 33
kampeta prasravetstabdhaḥ pralīno vā yathottaram /
upātto yāgasānnidhye śamitaḥ śastramārutaiḥ // 34
yojitaḥ kāraṇatyāgakrameṇa śivayojanāt /
nirvāpitaḥ kṛtābhyāsaguruprāṇamanorpaṇāt // 35
dakṣiṇenāgninā saumyakalājālavilāpanāt /
tathāhyādau paraṃ rūpamekībhāvena saṃśrayet // 36
tasmādāgneyacāreṇa jvālāmālāmucāviśet /
paśorvāmena candrāṃśujālaṃ tāpena gālayet // 37
nābhicakre@tha viśrāmyetprāṇaraśmigaṇaiḥ saha /
paro bhūtvā svaśaktyātra jīvaṃ jīvena veṣṭayet // 38
svacitsūryeṇa saṃtāpya drāvayet kalāṃ kalām /
tato drutaṃ kalājālaṃ prāpayyaikatvamātmani // 39
samastatattvasaṃpūrṇamāpyāyanavidhāyinam /
unmūlayeta saṃrambhātkarmabaddhamamuṃ rasāt // 40
tata unmūlanodveṣṭayogādvāmaṃ paribhraman /
kuṇḍalyamṛtasaṃpūrṇasvakaprāṇaprasevakaḥ // 41
vāmāvartakramopāttahṛtpadmāmṛtakesaraḥ /
hṛtkarṇikārūḍhilābhādojodhātuṃ vilāpitam // 42
śuddhasomātmakaṃ sāramīṣallohitapītalam /
ādāya karihastāgrasadṛśe prāṇavigrahe // 43
niḥsṛtya jhaṭiti svātmavāmamārgeṇa saṃviśet /
āpyāyayannapānākhyacandracakrahṛdambuje // 44
sthitaṃ taddevatācakraṃ tena sāreṇa tarpayet /
anena vidhinā sarvānrasaraktādikāṃstathā // 45
dhātūnsamāharetsaṃghakramādekaikaśo@thavā /
kevalaṃ tvathavāgnīnduravisaṃghaṭṭamadhyagam // 46
jyotīrūpamatha prāṇaśaktyākhyaṃ jīvamāharet /
jīvaṃ samarasīkuryāddevīcakreṇa bhāvanāt // 47
tadeva tarpaṇaṃ mukhyaṃ bhogyabhoktrātmataiva sā /
agnisaṃpuṭaphullārṇatryaśrakālātmako mahān // 48
piṇḍo raktādisāraughacālanākarṣaṇādiṣu /
itthaṃ viśrāntiyogena ghaṭikārdhakrame sati // 49
āvṛttiśatayogena paśornirvāpaṇaṃ bhavet /
kṛtvā katipayaṃ kālaṃ tatrābhyāsamananyadhīḥ // 50
yathā cintāmaṇau proktaṃ tena rūpeṇa yogavit /
niḥśaṅkaḥ siddhimāpnoti gopyaṃ tatprāṇavatsphuṭam // 51
parokṣe@pi paśāvevaṃ vidhiḥ syādyojanaṃ prati /
praveśito yāgabhuvi hatastatraiva sādhitaḥ // 52
cakrajuṣṭaśca tatraiva sa vīrapaśurucyate /
yastvanyatrāpi nihataḥ sāmastyenāṃśato@pivā // 53
devāya vinivedyeta sa vai bāhyapaśurmataḥ /
rājyaṃ lābho@tha tatsthairyaṃ śive bhaktistadātmatā // 54
śivajñānaṃ mantralokaprāptistatparivāratā /
tatsāyujyaṃ paśoḥ sāmyādbāhyādervīradharmaṇaḥ // 55
puṣpādayo@pi tallābhabhāginaḥ śivapūjayā /
ekopāyena deveśo viśvānugrahaṇātmakaḥ // 56
yāgenaivānugṛhṇāti kiṃ kiṃ yanna carācaram /
tenāvīro@pi śaṅkādiyuktaḥ kāruṇiko@pica // 57
na hiṃsābuddhimādadhyātpaśukarmaṇi jātucit /
paśormahopakāro@yaṃ tadātve@pyapriyaṃ bhavet // 58
vyādhicchedauṣadhatapoyojanātra nidarśanam /
śrīmanmṛtyuñjaye proktaṃ pāśacchede kṛte paśoḥ // 59
malatrayaviyogena śarīraṃ na prarohati /
dharmādharmaughavicchedāccharīraṃ cyacate kila // 60
tenaitanmāraṇaṃ noktaṃ dīkṣeyaṃ citrarūpiṇī /
rūḍhapāśasya yaḥ prāṇairviyogo māraṇaṃ hi tat // 61
iyaṃ tu yojanaiva syātpaśordevāya tarpaṇe /
tasmāddevoktimāśritya paśūndadyādbahūniti // 62
niveditaḥ punaḥprāptadeho bhūyoniveditaḥ /
ṣaṭkṛtva itthaṃ yaḥ so@tra ṣaḍjanmā paśuruttamaḥ // 63
yathā pākakramācchuddhaṃ hema tadvatsa kīrtitaḥ /
kāṃ siddhiṃ naiva vitaretsvayaṃ kiṃvā na mucyate // 64
uktaṃ tvānandaśāstre yo mantrasaṃskāravāṃstyajet /
samayānkutsayeddevīrdadyānmantrānvinā nayāt // 65
dīkṣāmantrādikaṃ prāpya tyajetputrādimohitaḥ /
tato manuṣyatāmetya punarevaṃ karotyapi // 66
itthamekādisaptāntajanmāsau dvividho dvipāt /
catuṣpādvā paśurdevīcarukārthaṃ prajāyate // 67
dātrarpito@sau taddvārā yāti sāyujyataḥ śivam /
iti saṃbhāvya citraṃ tatpaśūnāṃ praviceṣṭitam // 68
bhogyīcikīrṣitaṃ naiva kuryādanyatra taṃ paśum /
nāpi naiṣa bhavedyogya iti buddhvāpasārayet // 69
taṃ paśuṃ kiṃtu kāṅkṣā cedviśeṣe taṃ tu ḍhaukayet /
tāvatastānpaśūndadyāttathācoktaṃ maheśinā // 70
paśorvapāmedasī ca gālite vahnimadhyataḥ /
arpayecchakticakrāya paramaṃ tarpaṇaṃ matam // 71
hṛdantramuṇḍāṃsayakṛtpradhānaṃ vinivedayet /
karṇikākuṇḍalīmajjaparśu mukhyataraṃ ca vā // 72
tato@gnau tarpaṇaṃ kuryānmantracakrasya daiśikaḥ /
tannivedya ca devāya tato vijñāpayetprabhum // 73
gurutvena tvayaivāhamājñātaḥ parameśvara /
sākṣātsvapnopadeśādyairjapairgurumukhena vā // 74
anugrāhyāstvayā śiṣyāḥ śivaśaktipracoditāḥ /
tadete tadvidhāḥ prāptāstvamebhyaḥ kurvanugraham // 75
samāveśaya māṃ svātmaraśmibhiryadahaṃ śivaḥ /
evaṃ bhavatviti tataḥ śivoktimabhinandayet // 76
śivābhinnamathātmānaṃ pañcakṛtyakaraṃ smaret /
svātmanaḥ karaṇaṃ mantrānmūrtiṃ cānujighṛkṣayā // 77
tato baddhvā sitoṣṇīṣaṃ hastayorarcayetkramāt /
anyonyaṃ pāśadāhāya śuddhatattvavisṛṣṭaye // 78
tejorūpeṇa mantrāṃśca śivahaste samarcayet /
garbhāvaraṇagānaṅgaparivārāsanojjhitān // 79
ātmānaṃ bhāvayetpaścādekakaṃ jalacandravat /
kṛtyopādhivaśādbhinnaṃ ṣoḍhābhinnaṃ tu vastutaḥ // 80
maṇḍalastho@hamevāyaṃ sākṣī cākhilakarmaṇām /
śuddhā hi draṣṭṛtā śambhormaṇḍale kalpitā mayā // 81
homādhikaraṇatvena vahnāvahamavasthitaḥ /
yadātmateddhā mantrāḥ syuḥ pāśaploṣavidhāvalam // 82
sāmānyatejorūpāntarāhūtā bhuvaneśvarāḥ /
tarpitāḥ śrāvitāścāṇornādhikāraṃ pratanvate // 83
ā yāgāntamahaṃ kumbhe saṃsthito vighnaśāntaye /
sāmānyarūpatā yena viśeṣāpyāyakāriṇī // 84
śiṣyadehe ca tatpāśaśithilatvaprasiddhaye /
sa hi svecchāvaśātpāśānvidhunvanniva vartate // 85
sākṣātsvadehasaṃstho@haṃ kartānugrahakarmaṇām /
jñānakriyāsvatantratvāddīkṣākarmaṇi peśalaḥ // 86
bhinnakāryākṛtivrātendriyacakrānusandhimān /
eko yathāhaṃ vahnyādiṣaḍrūpo@smi tathā sphuṭam // 87
evamālocya yenaiṣo@dhvanā dīkṣāṃ cikīrṣati /
anusaṃhitaye śiṣyavarjaṃ pañcasu taṃ yajet // 88
anusandhibalānte ca samāsavyāsabhedataḥ /
kuryādatyantamabhyastamanyāntarbhāvapūritam // 89
tato@pi cintayā bhūyo@nusandadhyācchivātmatām /
ahameva paraṃ tattvaṃ naca paddhaṭavat kvacit // 90
mahāprakāśastattena mayi sarvamidaṃ jagat /
naca tatkenacidbāhyapratibimbavadarpitam // 91
kartāhamasya tannānyādhīnaṃ ca madadhiṣṭhitam /
itthaṃbhūtamahāvyāptisaṃvedanapavitritaḥ // 92
matsamatvaṃ gato janturmukta ityabhidhīyate /
tāpanirgharṣasekādipāramparyeṇa vahnitām // 93
yathāyogolako yāti gururevaṃ śivātmatām /
tataḥ puraḥsthitaṃ yadvā purobhāvitavigraham // 94
parokṣadīkṣaṇe yadvā darbhādyaiḥ kalpite mṛte /
śiṣye vīkṣyārcya puṣpādyairnyasedadhvānamasya tam // 95
yenādhvanā mukhyatayā dīkṣāmicchati daiśikaḥ /
taṃ dehe nyasya tatrāntarbhāvyamanyaditi sthitiḥ // 96
śodhyādhvani ca vinyaste tatraiva pariśodhakam /
nyasedyathepsitaṃ mantraṃ śodhyaucityānusārataḥ // 97
kvacicchodhyaṃ tvavinyasya śodhakanyāsamātrataḥ /
svayaṃ śuddhyati saṃśodhyaṃ śodhakasya prabhāvataḥ // 98
aparaṃ parāparaṃ ca paraṃ ca vidhimicchayā /
tadyojanānusāreṇa śritvā nyāsaḥ ṣaḍadhvanaḥ // 99
lalāṭāntaṃ vedavasau randhrāntaṃ rasarandhrake /
vasukhendau dvādaśāntamityeṣa trividho vidhiḥ // 100
krameṇa kathyate dṛṣṭaḥ śāstre śrīpūrvasaṃjñite /
tatra tattveṣu vinyāso gulphānte caturaṅgule // 101
dharā jalādimūlāntaṃ pratyekaṃ dvyaṅgulaṃ kramāt /
rasaśrutyaṅgulaṃ nābherūrdhvamitthaṃ ṣaḍaṅgule // 102
puṃsaḥ kalāntaṃ ṣaṭtattvīṃ pratyekaṃ tryaṅgule kṣipet /
aṣṭādaśāṅgulaṃ tvevaṃ kaṇṭhakūpāvasānakam // 103
sadāśivāntaṃ māyādicatuṣkaṃ caturaṅgule /
pratyekamityabdhivasusaṃkhyamālikadeśataḥ // 104
śivatattvaṃ tataḥ paścāttejorūpamanākulam /
sarveṣāṃ vyāpakatvena sabāhyābhyantaraṃ smaret // 105
jalāddhyantaṃ sārdhayugmaṃ mūlaṃ tryaṅgulamityataḥ /
dvādaśāṅgulatādhikyādvidhireṣa parāparaḥ // 106
jalāddhyantaṃ tryaṅgule cedavyaktaṃ tu catuṣṭaye /
taccaturviṃśatyādhikyātparo@pyaṣṭaśate vidhiḥ // 107
trividhonmānakaṃ vyaktaṃ vasudigbhyo ravikṣayāt /
mayatantre tathācoktaṃ tattatsvaphalavāñchayā // 108
navapañcacatustryekatattvanyāse svayaṃ dhiyā /
nyāsaṃ prakalpayettāvattattvāntarbhāvacintanāt // 109
kalāpañcakavedāṇḍanyāso@nenaiva lakṣitaḥ /
uktaṃ ca triśirastantre svādhārasthaṃ yathāsthitam // 110
dvādaśāṅgulamutthānaṃ dehātītaṃ samaṃ tataḥ /
dvāsaptatirdaśa dve ca dehasthaṃ śiraso@ntataḥ // 111
pādādārabhya suśroṇi anāhatapadāvadhi /
dehātīte@pi viśrāntyā saṃvitteḥ kalpanāvaśāt // 112
dehatvamiti tasmātsyādutthānaṃ dvādaśāṅgulam /
iti nirṇetumatraitaduktamaṣṭottaraṃ śatam // 113
puranyāso@tha gulphāntaṃ bhūḥ purāṇyatra ṣoḍaśa /
tasmādekāṅgulavyāptyā pratyekaṃ lakulāditaḥ // 114
dviraṇḍāntaṃ tryaṅgulaṃ tu cchagalāṇḍamathābdhiṣu /
devayogāṣṭake dve hi pratyekāṅgulapādataḥ // 115
iti pradhānaparyantaṃ ṣaṭcatvāriṃśadaṅgulam /
ṣaṭpañcāśatpurāṇītthaṃ prāgdharāyāṃ tu ṣoḍaśa // 116
tato@pyardhāṅgulavyāptyā ṣaṭpurāṇyaṅgulatraye /
catvāri yugma ekasminnekaṃ ca puramaṅgule // 117
sarāge puṃspurāṇīśasaṃkhyānītthaṃ ṣaḍaṅgule /
krodheśapuramekasmindvaye cāṇḍamiyaṃ ca vit // 118
saṃvartajyotiṣorevaṃ kalātattvagayoḥ kramāt /
śūrapañcāntapurayorniyatau caikayugmatā // 119
śrīpūrvaśāstre taccoktaṃ parameśena śaṃbhunā /
uttarādikramādadvyekabhedo vidyādike traye // 120
asāratvātkramasyādau niyatiḥ parataḥ kalā /
athavānyonyasaṃjñābhyāṃ tattvayorvyapadeśyatā // 121
ekavīraśikheśaśrīkaṇṭhāḥ kāle trayastraye /
kālasya pūrvaṃ vinyāso niyaterabhidhīyate // 122
athavānyonyasaṃjñābhirvyapadeśo hi dṛśyate /
evaṃ pumādiṣaṭtattvī vinyastāṣṭādaśāṅgule // 123
tato@pyaṅguṣṭhamātrāntaṃ māyātattvasthamaṣṭakam /
pratyekamardhāṅgulataḥ syādaṅgulacatuṣṭaye // 124
itthaṃ dvyakṣṇi purāṇyaṣṭāviṃśatiḥ puruṣānniśi /
puratrayaṃ dvayostryaṃśanyūnāṅgulamiti kramāt // 125
dvayordvayaṃ pañcapurī vaidyīye caturaṅgule /
tata aiśapurāṇyaṣṭau catuṣke@rdhāṅgulakramāt // 126
tatastrīṇi dvaye dve ca dvayoritthaṃ catuṣṭaye /
sādāśivaṃ pañcakaṃ syāditthaṃ vasvekakaṃ ravau // 127
ṣoḍaśakaṃ rasaviśikhaṃ vasudvikaṃ vasuśaśīti puravargāḥ /
vedā rasābdhi yugmākṣi ca ravayastatra cāṅgulāḥ kramaśaḥ // 128
aṣṭādaśādhikaśataṃ purāṇi dehe@tra caturaśītimite /
vinyastāni taditthaṃ śeṣe tu vyāpakaṃ śivaṃ tattvam // 129
iti vidhiraparaḥ kathitaḥ parāparākhyo rasaśrutisthāne /
aṣṭaśaraṃ saṃkhyānaṃ khamunikṛtaṃ tatpare vidhau jñeyam // 130
lakulāderyogāṣṭakaparyantasyātra bhuvanapūgasya /
adhikīkuryādgaṇanāvaśena bhāgaṃ vidhidvaye kramaśaḥ // 131
aparādividhitraitādatha nyāsaḥ padādhvanaḥ /
pūrvaṃ daśapadī coktā svatantrā nyasyate yadā // 132
tayaiva dīkṣā kāryā cettadeyaṃ nyāsakalpanā /
tattvādimukhyatāyogāddīkṣāyāṃ tu padāvalī // 133
tattattvādyanusāreṇa tatrāntarbhāvyate tathā /
svapradhānatvayoge tu dīkṣāyāṃ padapaddhatim // 134
nyasyetkrameṇa tattvādivadanānavalokinīm /
caturṣvaṣṭāsu cāṣṭāsu daśasvatha daśasvatha // 135
daśasvatho pañcadaśasvatha vedaśarenduṣu /
dharāpadānnavapadīṃ mātṛkāmālinīgatām // 136
yojayedvyāptṛ daśamaṃ padaṃ tu śivasaṃjñitam /
dharāpadaṃ varjayitvā pañca yāni padāni tu // 137
vidhidvayaṃ syānnikṣipya dvādaśa dvādaśāṅgulān /
mantrādhvano@pyeṣa eva vidhirvinyāsayojane // 138
vyāptimātraṃ hi bhidyetetyuktaṃ prāgeva tattathā /
varṇādhvano@tha vinyāsaḥ kathyate@tra vidhitraye // 139
ekaṃ caturṣu pratyekaṃ dvayoraṅgulayoḥ kramāt /
trayoviṃśativarṇī syāt ṣaḍvarṇyekaikaśastriṣu // 140
pratyekamatha catvāraścaturṣviti vilomataḥ /
mālinīmātṛkārṇāḥ syurvyāptṛ śaivaṃ rasendutaḥ // 141
varjayitvādyavarṇaṃ tu tattvavatsyādravīnnavīn /
tāṃ trayoviṃśatau varṇeṣvapyanyatsyādvidhidvayam // 142
śrīpūrvaśāstre tenādau tattveṣūktaṃ vidhitrayam /
atidiṣṭaṃ tu tadbhinnābhinnavarṇadvaye samam // 143
dvividho@pi hi varṇānāṃ ṣaḍvidho bheda ucyate /
tattvamārgavidhānena jñātavyaḥ paramārthataḥ // 144
upadeśātideśābhyāṃ yaduktaṃ tatpadādiṣu /
bhūyo@tidiṣṭaṃ tatraiva śāstre@smaddhṛdayeśvare // 145
padamantrakalādīnāṃ pūrvasūtrānusārataḥ /
tritayatvaṃ prakurvīta tattvavarṇoktavartmanā // 146
uktaṃ tatpadamantreṣu kalāsvatha nirūpyate /
caturṣu rasavede dvāviṃśatau dvādaśasvatha // 147
nivṛttyādyāścatasraḥ syurvyāptrī syācchāntyatītikā /
dvitīyasyāṃ kalāyāṃ tu dvādaśa dvādaśāṅgulān // 148
kramātkṣiptvā vidhidvaitaṃ parāparaparātmakam /
caturaṇḍavidhistvādiśabdeneha pragṛhyate // 149
kalācatuṣkavattena tasminvācyaṃ vidhitrayam /
evaṃ ṣaḍvidhamadhvānaṃ śodhyaśiṣyatanau purā // 150
nyasyaikatamamukhyatvānnyasyecchodhakasaṃmatam /
adhvanyāsanamantraughaḥ śodhako hyeka āditaḥ // 151
śabdarāśirmālinī ca samastavyastato dvidhā /
ekavīratayā yadvā ṣaṭkaṃ yāmalayogataḥ // 152
pañcavaktrī śaktitadvadbhedātṣoḍhā punardvidhā /
ekākiyāmalatvenetyevaṃ sā dvādaśātmikā // 153
ṣaḍaṅgī sakalānyatvāddvividhā vaktravatpunaḥ /
dvādaśatvena guṇitā caturviṃśatibhedikā // 154
aghorādyaṣṭake dve ca tṛtīyaṃ yāmalodayāt /
mātṛsadbhāvamantraśca kevalaḥ śruticakragaḥ // 155
ekadvitricaturbhedāttrayodaśabhidātmakaḥ /
ekavīratayā so@yaṃ caturdaśatayā sthitaḥ // 156
anāmasaṃhṛtisthairyasṛṣṭicakraṃ caturvidham /
devatābhirnijābhistanmātṛsadbhāvavṛṃhitam // 157
itthaṃ śodhakavargo@yaṃ mantrāṇāṃ saptatiḥ smṛtā /
ṣaḍardhaśāstreṣu śrīmatsāraśāstre ca kathyate // 158
aghorādyaṣṭakeneha śodhanīyaṃ vipaścitā /
athavaikākṣarāmantrairathavā mātṛkākramāt // 159
bhairavīyahṛdā vāpi khecarīhṛdayena vā /
bhairaveṇa mahādevi tvatha vaktrāṅgapañcakaiḥ // 160
yena yena hi mantreṇa tantre@sminnudbhavaḥ kṛtaḥ /
tenaiva dīkṣayenmantrī ityājñā pārameśvarī // 161
evaṃ śodhakabhedena saptatiḥ kīrtitā bhidaḥ /
śodhyanyāsaṃ vinā mantrairetairdīkṣā yadā bhavet // 162
tadā saptatidhā jñeyā jananādivivarjitā /
śodhyabhedo@tha vaktavyaḥ saṃkṣepātso@pi kathyate // 163
ekatripañcaṣaṭtriṃśadbhedāttāttvaścaturvidhaḥ /
pañcaikabhedāccādhvānastathaivāṇḍacatuṣṭayam // 164
evaṃ daśavidhaṃ śodhyaṃ triṃśaddhā tadvidhitrayāt /
śodhyaśodhakabhedena śatāni tvekaviṃśatiḥ // 165
atrāpi nyāsayogena śodhye@dhvani tathākṛteḥ /
śataikaviṃśatibhidā jananādyujjhitā bhavet // 166
jananādimayī tāvatyevaṃ śatadṛśi śrutiḥ /
syātsaptatyadhikā sāpi dravyavijñānabhedataḥ // 167
dvidheti pañcāśītiḥ syācchatānyadhikakhābdhikā /
bhogamokṣānusandhānāddvividhā sā prakīrtitā // 168
aśubhasyaiva saṃśuddhyā śubhasyāpyatha śodhanāt /
dvidhā bhogaḥ śubhe śuddhiḥ kālatrayavibhedini // 169
ekadvisāmastyavaśātsaptadhetyaṣṭadhā bhujiḥ /
guruśiṣyakramātso@pi dvidhetyevaṃ vibhidyate // 170
pratyakṣadīkṣaṇe yasmāddvayorekānusandhitaḥ /
tādṛgdīkṣāphalaṃ pūrṇaṃ visaṃvāde tu viplavaḥ // 171
parokṣamṛtadīkṣādau gururevānusandhimān /
kriyājñānamahimnā taṃ śiṣyaṃ dhāmnīpsite nayet // 172
avibhinne kriyājñāne karmaśuddhau tathaiva te /
anusandhiḥ punarbhinnaḥ karma yasmāttadātmakam // 173
śrīmatsvacchandaśāstre ca vāsanābhedataḥ phalam /
śiṣyāṇāṃ ca guroścoktamabhinne@pi kriyādike // 174
bhogasya śodhakācchodhyādanusandheśca tādṛśāt /
vaicitryamasti bhedasya vaicitryaprāṇatā yataḥ // 175
tathāhi vaktrairyasyādhvā śuddhastaireva yojitaḥ /
bhoktumiṣṭe kvacittattve sa bhoktā tadbalānvitaḥ // 176
śubhānāṃ karmaṇāṃ cātra sadbhāve bhogacitratā /
tādṛgeva bhavetkarmaśuddhau tvanyaiva citratā // 177
bhogaśca sadya+utkrāntyā dehenaivātha saṃgataḥ /
tadaivābhyāsato vāpi dehānte vetyasau catuḥ // 178
prāktanāṣṭabhidā yogāddvātriṃśadbheda ucyate /
mokṣa eko@pi bījasya samayākhyasya tādṛśam // 179
bālādikaṃ jñātaśīghramaraṇaṃ śaktivarjitam /
vṛddhaṃ voddiśya śaktaṃ vā śodhanāśodhanāddvidhā // 180
sadya+utkrāntitastraidhaṃ sā cāsannamṛtau guroḥ /
kāryetyājñā maheśasya śrīmadgahvarabhāṣitā // 181
dṛṣṭvā śiṣyaṃ jarāgrastaṃ vyādhinā paripīḍitam /
utkramayya tatastvenaṃ paratattve niyojayet // 182
pañcatriṃśadamī bhedā gurorvā guruśiṣyayoḥ /
uktadvaividhyakalanātsaptatiḥ parikīrtitāḥ // 183
etairbhedaiḥ puroktāṃstānbhedāndīkṣāgatānguruḥ /
hatvā vadetprasaṃkhyānaṃ svabhyastajñānasiddhaye // 184
pañcāśītiśatī yā catvāriṃśatsamuttarā kathitā /
tāṃ saptatyā bhittvā dīkṣābhedānsvayaṃ kalayet // 185
pañcakamiha lakṣāṇāṃ ca saptanavatiḥ sahasraparisaṃkhyā /
aṣṭau śatāni dīkṣābhedo@yaṃ mālinītantre // 186
saptatidhā śoddhṛgaṇastriṃśaddhā śodhya ekatattvādiḥ /
sāṇḍaḥ ṣaḍadhvarūpastathetikartavyatā caturbhedā // 187
dravyajñānamayī sā jananādivivarjitātha tadyuktā /
pañcatriṃśaddhā punareṣā bhogāpavargasandhānāt // 188
yasmāddvātriṃśaddhā bhogaḥ śubhaśuddhyaśuddhikālabhidā /
mokṣastredhā dviguṇā saptatiritikāryatābhedāḥ // 189
śodhanaśodhyavibhedāditikartavyatvabhedataścaiṣā /
dīkṣā bahudhā bhinnā śodhyavihīnā tu saptatidhā // 190
mantrāṇāṃ sakaletarasāṅganiraṅgādibhedasaṃkalanāt /
śyodhyasya ca tattvādeḥ pañcadaśādyuktabhedaparigaṇanāt // 191
bhedānāṃ parigaṇanā na śakyate kartumityasaṃkīrṇāḥ /
bhedāḥ saṃkīrṇāḥ punaranye bhūyastvakāriṇo bahudhā // 192
śodhakaśodhyādīnāṃ dvitrādivibhedasadbhāvāt /
bhoge sādhye yadyadbahu kartavyaṃ tadāśrayenmatimān // 193
kāraṇabhūyastvaṃ kila phalabhūyastvāya kiṃ citram /
apavarge natu bhedastenāsminvāsanādṛḍhatvajuṣā // 194
alpāpyāśrayaṇīyā kriyātha vijñānamātre vā /
abhinavaguptaguruḥ punarāha hi sati vittadeśakālādau // 195
apavarge@pi hi vistīrṇakarmavijñānasaṃgrahaḥ kāryaḥ /
cidvṛttervaicitryāccāñcalye@pi krameṇa sandhānāt // 196
tasmiṃstasminvastuni rūḍhiravaśyaṃ śivātmikā bhavati /
tattvamidametadātmakametasmātproddhṛto mayā śiṣyaḥ // 197
itthaṃ kramasaṃvittau mūḍho@pi śivātmako bhavati /
kramikatathāvidhaśivatānugrahasubhagaṃ ca daiśikaṃ paśyan // 198
śiśurapi tadabhedadṛśā bhaktibalāccābhyupaiti śivabhāvam /
yadyapi vikalpavṛtterapi mokṣaṃ dīkṣayaiva dehānte // 199
śāstre provāca vibhustathāpi dṛḍhavāsanā yuktā /
mokṣe@pyasti viśeṣaḥ kriyālpabhūyastvajaḥ salokādiḥ // 200
iti kecittadayuktaṃ sa vicitro bhoga eva kathitaḥ syāt /
saṃskāraśeṣavartanajīvitamadhye@sya samayalopādyam // 201
nāyāti vighnajālaṃ kriyābahutvaṃ mumukṣostat /
yasmāt sabījadīkṣāsaṃskṛtapuruṣasya samayalopādye // 202
bhukte bhogānmokṣo naivaṃ nirbījadīkṣāyām /
iti kecinmanyante yuktaṃ taccāpi yatsmṛtaṃ śāstre // 203
samayollaṅghanāddevi kravyādatvaṃ śataṃ samāḥ // 204
tasmāduruśiṣyamatau śivabhāvanirūḍhivitaraṇasamartham /
kramikaṃ tattvoddharaṇādi karma mokṣe@pi yuktamativitatam // 205
yastu sadā bhāvanayā svabhyastajñānavānguruḥ sa śiśoḥ /
apavargāya yathecchaṃ yaṃ kaṃcidupāyamanutiṣṭhet // 206
evaṃ śiṣyatanau śodhyaṃ nyasyādhvānaṃ yathepsitam /
śodhakaṃ mantramupari nyasyettattvānusārataḥ // 207
dvayormātṛkayostattvasthityā varṇakramaḥ purā /
kathitastaṃ tathā nyasyettattattattvaviśuddhaye // 208
varṇādhvā yadyapi proktaḥ śodhyaḥ pāśātmakastu saḥ /
māyīyaḥ śodhakastvanyaḥ śivātmā paravāṅmayaḥ // 209
uvāca sadyojyotiśca vṛttau svāyambhuvasya tat /
bāḍhameko hi pāśātmā śabdo@nyaśca śivātmakaḥ // 210
tasmāttasyaiva varṇasya yuktā śodhakaśodhyatā /
śrīpūrvaśāstre cāpyuktaṃ te tairāliṅgitā iti // 211
sadyojātādivaktrāṇi hṛdādyaṅgāni pañca ca /
ṣaṭkṛtvo nyasya ṣaṭtriṃśannyāsaṃ kuryāddharāditaḥ // 212
parāparāyā vailomyāddharāyāṃ syātpadatrayam /
tato jalādahaṅkāre pañcāṣṭakasamāśrayāt // 213
padāni pañca dhīmūlapuṃrāgākhye traye trayam /
ekaṃ tvaśuddhavitkāladvaye caikaṃ niyāmake // 214
kalāmāyādvaye caikaṃ padamuktamiha kramāt /
vidyeśvarasadāśaktiśiveṣu padapañcakam // 215
ekonaviṃśatiḥ seyaṃ padānāṃ syātparāparā /
sārdhaṃ caikaṃ caikaṃ sārdhaṃ dve dve śaśī dṛgatha yugmam // 216
trāṇi dṛgabdhiścandraḥ śrutiḥ śaśī pañca vidhumahaścandrāḥ /
ekānnaviṃśatau syādakṣarasaṃkhyā padeṣviyaṃ devyāḥ // 217
haldvayayutavasucitraguparisaṃkhyātasvavarṇāyāḥ /
mūlāntaṃ sārdhavarṇaṃ syānmāyāntaṃ varṇamekakam // 218
śaktyantamekamaparānyāse vidhirudīritaḥ /
māyāntaṃ haltataḥ śaktiparyante svara ucyate // 219
niṣkale śivatattve vai paro nyāsaḥ paroditaḥ /
parāparāpadānyeva hyaghoryādyaṣṭakadvaye // 220
mantrāstadanusāreṇa tattveṣvetaddvayaṃ kṣipet /
piṇḍākṣarāṇāṃ sarveṣāṃ varṇasaṃkhyā vibhedataḥ // 221
avyaktāntaṃ svare nyasyā śeṣaṃ śeṣeṣu yojayet /
bījāni sarvatattveṣu vyāptṛtvena prakalpayet // 222
piṇḍānāṃ bījavannyāsamanye tu pratipedire /
akṛte vātha śodhyasya nyāse vastubalāt sthiteḥ // 223
śodhakanyāsamātreṇa sarvaṃ śodhyaṃ viśudhyati /
śrīmanmṛtyuñjayādau ca kathitaṃ parameṣṭhinā // 224
adhunā nyāsamātreṇa bhūtaśuddhiḥ prajāyate /
dehaśuddhyarthamapyetattulyametena vastutaḥ // 225
anyaprakaraṇoktaṃ yadyuktaṃ prakaraṇāntare /
jñāpakatvena sākṣādvā tatkiṃ nānyatra gṛhyate // 226
mālinīmātṛkāṅgasya nyāso yo@rcāvidhau purā /
proktaḥ kevalasaṃśoddhṛmantranyāse sa eva tu // 227
tripadī dvayordvayoḥ syātpratyekamathāṣṭasu śrutipadāni /
dikcandracandrarasaraviśaraśaradṛgdṛṅmṛgāṅkaśaśigaṇane // 228
aṅgulamāne devyā aṣṭādaśa vaibhavena padamanyat /
aparaṃ mānamidaṃ syāt kevalaśodhakamanunyāse // 229
turyapadātpadaṣaṭke mānadvitayaṃ parāparaparākhyam /
dvādaśakaṃ dvādaśakaṃ tattvopari pūrvavattvanyat // 230
kevalaśodhakamantranyāsābhiprāyato mahādevaḥ /
tattvakramoditamapi nyāsaṃ punarāha tadviruddhamapi // 231
niṣkale padamekārṇaṃ yāvattrīṇi tu pārthive /
ityādinā tattvagatakramanyāsa udīritaḥ // 232
punaśca mālinītantre vargavidyāvibhedataḥ /
dvidhā padānītyuktvākhyannyāsamanyādṛśaṃ vibhuḥ // 233
ekaikaṃ dvyaṅgulaṃ jñeyaṃ tatra pūrvaṃ padatrayam /
aṣṭāṅgulāni catvāri daśāṅgulamataḥ param // 234
dvyaṅgule dve pade cānye ṣaḍaṅgulamataḥ param /
dvādaśāṅgulamanyacca dve@nye pañcāṅgule pṛthak // 235
padadvayaṃ catuṣparva tathānye dve dviparvaṇī /
evaṃ parāparādevyāḥ svatantro nyāsa ucyate // 236
vidyādvayaṃ śiṣyatanau vyāptṛtvenaiva yojayet /
iti darśayituṃ nāsya pṛthaṅnyāsaṃ nyarūpayat // 237
evaṃ śodhakamantrasya nyāse tadraśmiyogataḥ /
pāśajālaṃ vilīyeta taddhyānabalato guroḥ // 238
śodhyatattve samastānāṃ yonīnāṃ tulyakālataḥ /
jananādbhogataḥ karmakṣaye syādapavṛktatā // 239
dehaistāvadbhirasyāṇościtraṃ bhokturapi sphuṭam /
mano@nusandhirno viśvasaṃyogapravibhāgavat // 240
niyatyā manaso dehamātre vṛttistataḥ param /
nānusandhā yataḥ saikasvāntayuktākṣakalpitā // 241
pradeśavṛtti ca jñānamātmanastatra tatra tat /
bhogyajñānaṃ nānyadeheṣvanusandhānamarhati // 242
yadā tu manasastasya dehavṛtterapi dhruvam /
yogamantrakriyādeḥ syādvaimalyaṃ tadvidā tadā // 243
yathāmalaṃ mano dūrasthitamapyāśu paśyati /
tathā pratyayadīkṣāyāṃ tattadbhuvanadarśanam // 244
jananādiviyuktāṃ tu yadā dīkṣāṃ cikīrṣati /
tadāsmāduddharāmīti yuktamūhaprakalpanam // 245
yadā śodhyaṃ vinā śoddhṛnyāsastatrāpi mantrataḥ /
jananādikramaṃ kuryāttattvasaṃśleṣavarjitam // 246
ekākiśoddhṛnyāse ca jananādivivarjane /
tacchoddhṛsaṃpuṭaṃ nāma kevalaṃ parikalpayet // 247
dravyayogena dīkṣāyāṃ tilājyākṣatataṇḍulam /
tattanmantreṇa juhuyājjanmayogaviyogayoḥ // 248
yadā vijñānadīkṣāṃ tu kuryācchiṣyaṃ tadā bhṛśam /
tanmantrasaṃjalpabalāt paśyedā cāvikalpakāt // 249
vikalpaḥ kila saṃjalpamayo yatsa vimarśakaḥ /
mantrātmāsau vimarśaśca śuddho@pāśavatātmakaḥ // 250
nityaścānādivaradaśivābhedopakalpitaḥ /
tadyogāddaiśikasyāpi vikalpaḥ śivatāṃ vrajet // 251
śrīsāraśāstre tadidaṃ parameśena bhāṣitam /
arthasya pratipattiryā grāhyagrāhakarūpiṇī // 252
sā eva mantraśaktistu vitatā mantrasantatau /
parāmarśasvabhāvetthaṃ mantraśaktirudāhṛtā // 253
parāmarśo dvidhā śuddhāśuddhatvānmantrabhedakaḥ /
uktaṃ śrīpauṣkare@nye ca brahmaviṣṇvādayo@ṇḍagāḥ // 254
prādhānikāḥ sāñjanāste sāttvarājasatāmasāḥ /
tairaśuddhaparāmarśāttanmayībhāvito guruḥ // 255
vaiṣṇavādiḥ paśuḥ prokto na yogyaḥ patiśāsane /
ye mantrāḥ śuddhamārgasthāḥ śivabhaṭṭārakādayaḥ // 256
śrīmanmataṅgādidṛśā tanmayo hi guruḥ śivaḥ /
nanu svatantrasaṃjalpayogādastu vimarśitā // 257
prākkutaḥ sa vimarśāccetkutaḥ so@pi nirūpaṇe /
ādyastathāvikalpatvapradaḥ syādupadeṣṭṛtaḥ // 258
yaḥ saṃkrānto@bhijalpaḥ syāttasyāpyanyopadeṣṭṛtaḥ /
pūrvapūrvakramāditthaṃ ya evādiguroḥ purā // 259
saṃjalpo hyabhisaṃkrāntaḥ so@dyāpyastīti gṛhyatām /
yastathāvidhasaṃjalpabalātko@pi svatantrakaḥ // 260
vimarśaḥ kalpyate so@pi tadātmaiva suniścitaḥ /
ghaṭakumbha itītthaṃ vā yadi bhedo nirūpyate // 261
so@pyanyakalpanādāyī hyanādṛtyaḥ prayatnataḥ /
paṇāyate karotīti vikalpasyocitau sphuṭam // 262
karapāṇyabhijalpau tau saṃkīryetāṃ kathaṃ kila /
śabdācchabdāntare tena vyutpattirvyavadhānataḥ // 263
vyavahārāttu sā sākṣāccitropākhyāvimarśinī /
tadvimarśodayaḥ prācyasvavimarśamayaḥ sphuret // 264
yāvadbālasya saṃvittirakṛtrimavimarśane /
tena tanmantraśabdārthaviśeṣotthaṃ vikalpanam // 265
śabdāntarotthādbhedena paśyatā mantra ādṛtaḥ /
yaccāpi bījapiṇḍāderuktaṃ prāgbodharūpakam // 266
tattasyaiva kuto@nyasya tatkasmādanyakalpanā /
etadarthaṃ guroryatnāllakṣaṇe tatra tatra tat // 267
lakṣaṇaṃ kathitaṃ hyeṣa mantratantraviśāradaḥ /
tena mantrārthasaṃbodhe mantravārtikamādarāt // 268
ūhāpohaprayogaṃ vā sarvathā gururācaret /
mantrārthavidabhāve tu sarvathā mantratanmayam // 269
guruṃ kuryāt tadabhyāsāttatsaṃkalpamayo hyasau /
tatsamānābhisaṃjalpo yadā mantrārthabhāvanāt // 270
gurorbhavettadā sarvasāmye ko bheda ucyatām /
aṃśenāpyatha vaiṣamye na tato@rthakriyā hi sā // 271
gomayātkīṭataḥ kīṭa ityevaṃ nyāyato yadā /
saṃjalpāntarato@pyarthakriyāṃ tāmeva paśyati // 272
tadaiṣa satyasaṃjalpaḥ śiva eveti kathyate /
sa yadvakti tadeva syānmantro bhogāpavargadaḥ // 273
naiṣo@bhinavaguptasya pakṣo mantrārpitātmanaḥ /
yo@rthakriyāmāha bhinnāṃ kīṭayorapi tādṛśoḥ // 274
mantrārpitamanāḥ kiṃcidvadanyattu viṣaṃ haret /
tanmantra eva śabdaḥ sa paraṃ tatra ghaṭādivat // 275
kāntāsaṃbhogasaṃjalpasundaraḥ kāmukaḥ sadā /
tatsaṃskṛto@pyanyadeṣa kurvansvātmani tṛpyati // 276
tathā tanmantrasaṃjalpabhāvito@nyadapi bruvan /
anicchurapi tadrūpastathā kāryakaro dhruvam // 277
vikalpayannapyekārthaṃ yato@nyadapi paśyati /
viṣāpahārimantrādītyuktaṃ śrīpūrvaśāsane // 278
yadi vā viṣanāśe@pi hetubhedādvicitratā /
dhātvāpyāyādikānantakāryabhedādbhaviṣyati // 279
tadevaṃ mantrasaṃjalpavikalpābhyāsayogataḥ /
bhāvyavastusphuṭībhāvaḥ saṃjalpahrāsayogataḥ // 280
vastveva bhāvayatyeṣa na saṃjalpamimaṃ punaḥ /
gṛhṇāti bhāsanopāyaṃ bhāte tatra tu tena kim // 281
evaṃ saṃjalpanirhrāse suparisphuṭatātmakam /
akṛttrimavimarśātma sphuredvastvavikalpakam // 282
nirvikalpā ca sā saṃvidyadyathā paśyati sphuṭam /
tattathaiva tathātmatvādvastuno@pi bahiḥsthiteḥ // 283
viśeṣatastvamāyīyaśivatābhedaśālinaḥ /
mokṣe@bhyupāyaḥ saṃjalpo bandhamokṣau tataḥ kila // 284
vikalpe@pi guroḥ samyagabhinnaśivatājuṣaḥ /
avikalpakaparyantapratīkṣā nopayujyate // 285
tadvimarśasvabhāvā hi sā vācyā mantradevatā /
mahāsaṃvitsamāsannetyuktaṃ śrīgamaśāsane // 286
nikaṭasthā yathā rājñāmanyeṣāṃ sādhayantyalam /
siddhiṃ rājopagāṃ śīghramevaṃ mantrādayaḥ parām // 287
uktābhiprāyagarbhaṃ taduktaṃ śrīmālinīmate /
mantrāṇāṃ lakṣaṇaṃ kasmādityukte munibhiḥ kila // 288
yogamekatvamicchanti vastuno@nyena vastunā /
tadvastu jñeyamityuktaṃ heyatvādiprasiddhaye // 289
tatprasiddhyai śivenoktaṃ jñānaṃ yadupavarṇitam /
sabījayogasaṃsiddhyai mantralakṣaṇamapyalam // 290
na cādhikāritā dīkṣāṃ vinā yoge@sti śāṅkare /
kriyājñānavibhedena sā ca dvedhā nigadyate // 291
dvividhā sā prakartavyā tena caitadudāhṛtam /
naca yogādhikāritvamekamevānayā bhavet // 292
api mantrādhikāritvaṃ muktiśca śivadīkṣayā /
anenaitadapi proktaṃ yogī tattvaikyasiddhaye // 293
mantramevāśrayenmūlaṃ nirvikalpāntamādṛtaḥ /
mantrābhyāsena bhogaṃ vā mokṣaṃ vāpi prasādhayan // 294
tatrādhikāritālabdhyai dīkṣāṃ gṛhṇīta daiśikāt /
tena mantrajñānayogabalādyadyatprasādhayet // 295
tatsyādasyānyatattve@pi yuktasya guruṇā śiśoḥ /
dīkṣā hyasyopayujyeta saṃskriyāyāṃ sa saṃskṛtaḥ // 296
svabalenaiva bhogaṃ vā mokṣaṃ vā labhate budhaḥ /
tena vijñānayogādibalī prāk samayī bhavan // 297
putrako vā na tāvānsyādapitu svabalocitaḥ /
yastu vijñānayogādivandhyaḥ so@ndho yathā pathi // 298
daiśikāyatta eva syādbhoge muktau ca sarvathā /
dīkṣā ca kevalā jñānaṃ vināpi nijamāntaram // 299
mocikaiveti kathitaṃ yuktyā cāgamataḥ purā /
yastu dīkṣākṛtāmevāpekṣya yojanikāṃ śiśuḥ // 300
sphuṭībhūtyai taducitaṃ jñānaṃ yogamathāśritaḥ /
so@pi yatraiva yuktaḥ syāttanmayatvaṃ prapadyate // 301
gurudīkṣāmantraśāstrādhīnasarvasthitistataḥ /
duṣṭānāmeva sarveṣāṃ bhūtabhavyabhaviṣyatām // 302
karmaṇāṃ śodhanaṃ kāryaṃ bubhukṣorna śubhātmanām /
yaḥ punarlaukikaṃ bhogaṃ rājyasvargādikaṃ śiśuḥ // 303
tyaktvā lokottaraṃ bhogamīpsustasya śubheṣvapi /
tatra dravyamayīṃ dīkṣāṃ kurvannājyatilādikaiḥ // 304
karmāsya śodhayāmīti juhuyāddaiśikottamaḥ /
jñānamayyāṃ tu dīkṣāyāṃ tadviśuddhyati sandhitaḥ // 305
guroḥ svasaṃvidrūḍhasya balāttatprakṣayo bhavet /
yadāsyāśubhakarmāṇi śuddhāni syustadā śubham // 306
svatāratamyāśrayaṇādadhvamadhye prasūtidam /
śubhapākakramopāttaphalabhogasamāptitaḥ // 307
yatraiṣa yojitastatstho bhāvikarmakṣaye kṛte /
bhāvināṃ cādyadehasthadehāntaravibhedinām // 308
aśubhāṃśaviśuddhau syādbhogasyaivānupakṣayaḥ /
bhuñjānasyāsya satataṃ bhogānmāyālayāntataḥ // 309
na duḥkhaphaladaṃ dehādyadhvamadhye@pi kiṃcana /
tato māyālaye bhuktasamastasukhabhogakaḥ // 310
niṣkale sakale vaiti layaṃ yojanikābalāt /
iti prameyaṃ kathitaṃ dīkṣā kāle guroryathā // 311

:C17 atha śrītantrāloke saptadaśamāhnikam

atha bhairavatādātmyadāyinīṃ prakriyāṃ bruve /
evaṃ maṇḍalakumbhāgniśiṣyasvātmasu pañcasu // 1
gṛhītvā vyāptimaikyena nyasyādhvānaṃ ca śiṣyagam /
karmamāyāṇumalinatrayaṃ bāhau gale tathā // 2
śikhāyāṃ ca kṣipetsūtragranthiyogena daiśikaḥ /
tasyātadrūpatābhānaṃ malo granthiḥ sa kīrtyate // 3
itipratītidārḍhyārthaṃ bahirgranthyupakalpanam /
bāhū karmāspadaṃ viṣṇurmāyātmā galasaṃśritaḥ // 4
adhovahā śikhāṇutvaṃ tenetthaṃ kalpanā kṛtā /
naraśaktiśivākhyasya trayasya bahubhedatām // 5
vaktuṃ tristriguṇaṃ sūtraṃ granthaye parikalpayet /
tejojalānnatritayaṃ tredhā pratyekamapyadaḥ // 6
śrutyante ke@pyataḥ śuklakṛṣṇaraktaṃ prapedire /
tato@gnau tarpitāśeṣamantre cidvyomamātrake // 7
sāmānyarūpe tattvānāṃ kramācchuddhiṃ samācaret /
tatra svamantrayogena dharāmāvāhayetpurā // 8
iṣṭvā puṣpādibhiḥ sarpistilādyairatha tarpayet /
tattattvavyāpikāṃ paścānmāyātattvādhidevatām // 9
māyāśaktiṃ svamantreṇāvāhyābhyarcya pratarpayet /
āvāhane mātṛkārṇaṃ mālinyarṇaṃ ca pūjane // 10
kuryāditi guruḥ prāha svarūpāpyāyanadvayāt /
tāro varṇo@tha saṃbuddhipadaṃ tvāmityataḥ param // 11
uttamaikayutaṃ karmapadaṃ dīpakamapyataḥ /
tabhyaṃ nāma caturthyantaṃ tato@pyucitadīpakam // 12
ityūhamantrayogena tattatkarma pravartayet /
āvāhanānantaraṃ hi karma sarvaṃ nigadyate // 13
āvāhanaṃ ca saṃbodhaḥ svasvabhāvavyavasthiteḥ /
bhāvasyāhaṃmayasvātmatādātmyāveśyamānatā // 14
śāktī bhūmiśca saivoktā yasyāṃ mukhyāsti pūjyatā /
abhātatvādabhedācca nahyasau nṛśivātmanoḥ // 15
jaḍābhāseṣu tattveṣu saṃvitsthityai tato guruḥ /
āvāhanavibhaktiṃ prāk kṛtvā turyavibhaktitaḥ // 16
namaskārāntatāyogātpūrṇāṃ sattāṃ prakalpayet /
tataḥ pūrṇasvabhāvatvaṃ tadrūpodrekayogataḥ // 17
dhyeyodreko bhaveddhyātṛprahvībhāvavaśādyataḥ /
āvāhyeṣṭvā pratarpyeti śrīsvacchande nirūpitam // 18
anenaiva pathāneyamityasmadguravo jaguḥ /
paratvena tu yatpūjyaṃ tatsvatantracidātmakam // 19
anavacchitprakāśatvānna prakāśyaṃ tu kutracit /
tasya hyetatprapūjyatvadhyeyatvādi yadullaset // 20
tasyaiva tatsvatantratvaṃ yātidurghaṭakāritā /
saṃbodharūpe tattasmin kathaṃ saṃbodhanā bhavet // 21
prakāśanāyāṃ na syātprakāśasya prakāśatā /
saṃbodhanavibhaktyaiva vinā karmādiśaktitām // 22
svātantryāttaṃ darśayituṃ tatrohamimamācaret /
devamāvāhayāmīti tato devāya dīpakam // 23
prāgyuktyā pūrṇatādāyi namaḥsvāhādikaṃ bhavet /
nutiḥ pūrṇatvamagnīndusaṃghaṭṭāpyāyatā param // 24
āpyāyakaṃ ca procchālaṃ vauṣaḍādi pradīpayet /
tatra bāhye@pi tādātmyaprasiddhaṃ karma codyate // 25
yadi karmapadaṃ tanno gururabhyūhayetkvacit /
anābhāsitatadvastubhāsanāya niyujyate // 26
mantraḥ kiṃ tena tatra syātsphuṭaṃ yatrāvabhāsi tat /
tena prokṣaṇasaṃsekajapādividhiṣu dhruvam // 27
tatkarmābhyūhanaṃ kuryātpratyuta vyavadhātṛtām /
bahistathātmatābhāve kāryaṃ karmapadohanam // 28
tṛptāvāhutihutabhukpāśaploṣacchidādiṣu /
yatroddiṣṭe vidhau paścāttadanantaiḥ kriyātmakaiḥ // 29
aṃśaiḥ sādhyaṃ na tatroho dīkṣaṇādividhiṣviva /
tataḥ śiṣyasya tattattvasthāne@streṇa pratāḍanam // 30
kṛtvātha śivahastena hṛdayaṃ parimarśayet /
tataḥ svanāḍīmārgeṇa hṛdayaṃ prāpya vai śiśoḥ // 31
śiṣyātmanā sahaikatvaṃ gatvādāya ca taṃ hṛdā /
puṭitaṃ haṃsarūpākhyaṃ tatra saṃhāramudrayā // 32
kuryādātmīyahṛdayasthitamapyavabhāsakam /
śiṣyadehasya tejobhī raśmimātrāviyogataḥ // 33
svabandhasthānacalanāt svatantrasthānalābhataḥ /
svakarmāparatantratvātsarvatrotpattimarhati // 34
tenātmahṛdayānītaṃ prākkṛtvā pudgalaṃ tataḥ /
māyāyāṃ taddharātattvaśarīrāṇyasya saṃsṛjet // 35
tatrāsya garbhādhānaṃ ca yuktaṃ puṃsavanādibhiḥ /
garbhaniṣkrāmaparyantairekāṃ kurvīta saṃskriyām // 36
jananaṃ bhogabhoktṛtvaṃ militvaikātha saṃskriyā /
tato@sya teṣu bhogeṣu kuryāttanmayatāṃ layam // 37
tatastattattvapāśānāṃ vicchedaṃ samupācaret /
saṃskārāṇāṃ catuṣke@sminnaparāṃ ca parāparām // 38
mantrāṇāṃ pañcadaśakaṃ parāṃ vā yojayetkramāt /
pivanyādyaṣṭakaṃ śastrādikaṃ ṣaṭkaṃ parā tathā // 39
iti pañcadaśaite syuḥ kramāllīnatvasaṃskṛtau /
aparāmantramuktvā prāgamukātmana ityatha // 40
garbhādhānaṃ karomīti punarmantraṃ tameva ca /
svāhāntamuccarandadyādāhutitritayaṃ guruḥ // 41
paraṃ parāparāmantramamukātmana ityatha /
jātasya bhogabhoktṛtvaṃ karomyatha parāparām // 42
ante svāheti proccārya vitarettisra āhutīḥ /
uccārya pivanīmantramamukātmana ityatha // 43
bhoge layaṃ karomīti punarmantraṃ tameva ca /
svāhāntamāhutīstisro dadyādājyatilādibhiḥ // 44
eṣa eva vamanyādau vidhiḥ pañcadaśāntake /
pūrvaṃ parātmakaṃ mantramamukātmana ityatha // 45
pāśācchedaṃ karomīti parāmantraḥ punastataḥ /
huṃ svāhā phaṭ samuccārya dadyāttisro@pyathāhutīḥ // 46
saṃskārāṇāṃ catuṣke@sminye mantrāḥ kathitā mayā /
teṣu karmapadātpūrvaṃ dharātattvapadaṃ vadet // 47
tato dharātattvapatimāmantryeṣṭvā pratarpya ca /
śivābhimānasaṃrabdho gururevaṃ samādiśet // 48
tattveśvara tvayā nāsya putrakasya śivājñayā /
pratibandhaḥ prakartavyo yātuḥ padamanāmayam // 49
tato yadi samīheta dharātattvāntarālagam /
pṛthak śodhayituṃ mantrī bhuvanādyadhvapañcakam // 50
aparāmantrataḥ prāgvattisrastisrastadāhutīḥ /
dadyātpuraṃ śodhayāmītyūhayuktaṃ prasannadhīḥ // 51
evaṃ kalāmantrapadavarṇeṣvapi vicakṣaṇaḥ /
tisrastisro hutīrdadyāt pṛthak sāmastyato@pivā // 52
tataḥ pūrṇāhutiṃ dattvā parayā vauṣaḍantayā /
aparāmantrataḥ śiṣyamuddhṛtyātmahṛdaṃ nayet // 53
yadā tvekena śuddhena tadantarbhāvacintanāt /
na pṛthak śodhayettattvanāthasaṃśravaṇātparam // 54
tadā pūrṇāṃ vitīryāṇumutkṣipyātmani yojayet /
tātsthyātmasaṃsthyayogāya tayaivāparayāhutīḥ // 55
sakarmapadayā dadyāditi kecittu manvate /
anye tu guravaḥ prāhurbhāvanāmayamīdṛśam // 56
nātra bāhyāhutirdeyā daiśikasya pṛthak punaḥ /
dadyādvā yadi no doṣaḥ syādupāyaḥ sa bhāvane // 57
evaṃ prāktanatātsthyātmasaṃsthatve yojayedguruḥ /
tataḥ śiṣyahṛdaṃ neyaḥ sa ātmā tāvato@dhvanaḥ // 58
śuddhastaddārḍhyasiddhyai ca pūrṇā syātparayā punaḥ /
mahāpāśupataṃ pūrvaṃ vilomasya viśuddhaye // 59
juhomi punarastreṇa vauṣaḍanta iti kṣipet /
punaḥ pūrṇāṃ tato māyāmabhyarcyātha visarjayet // 60
dharātattvaṃ viśuddhaṃ sajjalena śuddharūpiṇā /
bhāvayenmiśritaṃ vāri śuddhiyogyaṃ tato bhavet // 61
tathā tattatpurātattvamiśraṇāduttarottaram /
sarvā śivībhavettattvāvalī śuddhānyathā pṛthak // 62
pṛthaktvaṃ ca malo māyābhidhānastasya saṃbhave /
karmakṣaye@pi no muktirbhavedvidyeśvarādivat // 63
tato@pi jalatattvasya vahnau vyomni cidātmake /
āhvānādyakhilaṃ yāvattejasyasya vimaśraṇam // 64
evaṃ kramātkalātattve śuddhe pāśaṃ bhujāśritam /
chindyātkalā hi sā kiṃcitkartṛtvonmīlanātmikā // 65
karmākhyamalajṛmbhātmā taṃ ca granthiṃ srugagragam /
pūrṇāhutyā samaṃ vahnimantratejasi nirdahet // 66
mantro hi viśvarūpaḥ sannupāśrayavaśāttathā /
vyaktarūpastato vahnau pāśaploṣavidhāyakaḥ // 67
pluṣṭo līnasvabhāvo@sau pāśastaṃ prati śambhuvat /
parameśamahātejaḥśeṣamātratvamaśnute // 68
karmapāśe@tra hotavye pūrṇayāsya śubhāśubham /
aśubhaṃ vā bhavadbhūtaṃ bhāvi vātha samastakam // 69
dahāmi phaṭtrayaṃ vauṣaḍiti pūrṇāṃ vinikṣipet /
evaṃ māyāntasaṃśuddhau kaṇṭhapāśaṃ ca homayet // 70
pūrṇasya tasya māyākhyaṃ pāśabhedaprathātmakam /
dahāmi phaṭtrayaṃ vauṣaḍiti pūrṇāṃ kṣipedguruḥ // 71
nirbījā yadi kāryā tu tadātraivāparāṃ kṣipet /
pūrṇāṃ samayapāśākhyabījadāhapadānvitām // 72
gurau deve tathā śāstre bhaktiḥ kāryāsya nahyasau /
samayaḥ śaktipātasya svabhāvo hyeṣa no pṛthak // 73
māyānte śuddhimāyāte vāgīśī yā purābhavat /
māyā śaktimayī saiva vidyāśaktitvamaśnute // 74
tacchuddhavidyāmāhūya vidyāśaktiṃ niyojayet /
evaṃ krameṇa saṃśuddhe sadāśivapade@pyalam // 75
śikhāṃ granthiyutāṃ chittvā malamāṇavakaṃ dahet /
yato@dhikārabhogākhyau dvau pāśau tu sadāśive // 76
ityuktyāṇavapāśo@tra māyīyastu niśāvadhiḥ /
śiṣyo yathocitaṃ snāyādācāmeddaiśikaḥ svayam // 77
āṇavākhye vinirdagdhe hyadhovāhiśikhāmale /
tataḥ prāguktasakalaprameyaṃ paricintayan // 78
śiṣyadehādimātmīyadehaprāṇādiyojitam /
kṛtvātmadehaprāṇāderviśvamantaranusmaret // 79
uktaprakriyayā caivaṃ dṛḍhabuddhirananyadhīḥ /
prāṇasthaṃ deśakālādhvayugaṃ prāṇaṃ ca śaktigam // 80
tāṃ ca saṃvidgatāṃ śuddhāṃ saṃvidaṃ śivarūpiṇīm /
śiṣyasaṃvidabhinnāṃ ca mantravahnyādyabhedinīm // 81
dhyāyan prāgvatprayogeṇa śivaṃ sakalaniṣkalam /
dvyātmakaṃ vā kṣipetpūrṇāṃ praśāntakaraṇena tu // 82
uktaṃ traiśirase tantre sarvasaṃpūraṇātmakam /
mūlādudayagatyā tu śivenduparisaṃplutam // 83
janmāntamadhyakuharamūlasrotaḥsamutthitam /
śivārkaraśmibhistīvraiḥ kṣubdhaṃ jñānāmṛtaṃ tu yat // 84
tena saṃtarpayetsamyak praśāntakaraṇena tu /
śūnyadhāmābjamadhyasthaprabhākiraṇabhāsvaraḥ // 85
ādheyādhāraniḥspandabodhaśāstraparigrahaḥ /
janmādheyaprapañcaikasphoṭasaṃghaṭṭaghaṭṭanaḥ // 86
mūlasthānātsamārabhya kṛtvā someśamantagam /
khamivātiṣṭhate yāvatpraśāntaṃ tāvaducyate // 87
uktaṃ śrīpūrvaśāstre ca srucamāpūrya sarpiṣā /
kṛtvā śiṣyaṃ tathātmasthaṃ mūlamantramanusmaran // 88
śivaṃ śaktiṃ tathātmānaṃ śiṣyaṃ sarpistathānalam /
ekīkurvañchanairgaccheddvādaśāntamananyadhīḥ // 89
tatra kumbhakamāsthāya dhyāyansakalaniṣkalam /
tiṣṭhettāvadanudvigno yāvadājyakṣayo bhvet // 90
evaṃ yuktaḥ pare tattve guruṇā śivamūrtinā /
na bhūyaḥ paśutāmeti dagdhamāyānibandhanaḥ // 91
dehapāte punaḥ prepsedyadi tattveṣu kutracit /
bhogān samastavyastatvabhedairante paraṃ padam // 92
tadā tattattvabhūmau tu tatsaṃkhyāyāmananyadhīḥ /
punaryojanikāṃ kuryātpūrṇāhutyantareṇa tu // 93
muktipradā bhogamokṣapradā vā yā prakīrtitā /
dīkṣā sā syātsabījatvanirbījātmatayā dvidhā // 94
bāle nirjñātamaraṇe tvaśakte vā jarādibhiḥ /
kāryā nirbījikā dīkṣā śaktipātabalodaye // 95
nirbījāyāṃ sāmayāṃstu pāśānapi viśodhayet /
kṛtanirbījadīkṣastu devāgnigurubhaktibhāk // 96
iyataiva śivaṃ yāyāt sadyo bhogān vibhujya vā /
śrīmaddīkṣottare coktaṃ cāre ṣaṭtriṃśadaṅgule // 97
tattvānyāpādamūrdhāntaṃ bhuvanāni tyajetkramāt /
tuṭimātraṃ niṣkalaṃ tadadehaṃ tadahaṃparam // 98
śaktyā tatra kṣipāmyenamiti dhyāyaṃstu dīkṣayet /
sabījāyāṃ tu dīkṣāyāṃ samayānna viśodhayet // 99
viśeṣastvayametasyāṃ yāvajjīvaṃ śiśorguruḥ /
śeṣavṛttyai śuddhatattvasṛṣṭiṃ kurvīta pūrṇayā // 100
abhinnācchivasaṃbodhajaladheryugapatsphurat /
pūrṇāṃ kṣipaṃstattvajālaṃ dhyāyedbhārūpakaṃ sṛtam // 101
viśuddhatattvasṛṣṭiṃ vā kuryātkumbhābhiṣecanāt /
tathā dhyānabalādeva yadvā pūrṇābhiṣecanaiḥ // 102
pṛthivī sthirarūpāsya śivarūpeṇa bhāvitā /
sthirīkaroti tāmeva bhāvanāmiti śuddhyati // 103
jalamāpyāyayatyenāṃ tejo bhāsvaratāṃ nayet /
marudānandasaṃsparśaṃ vyoma vaitatyamāvahet // 104
evaṃ tanmātravargo@pi śivatāmaya iṣyate /
parānandamahāvyāptiraśeṣamalavicyutiḥ // 105
śive gantṛtvamādānamupādeyaśivastutiḥ /
śivāmodabharāsvādadarśanasparśanānyalam // 106
tadākarṇanamityevamindriyāṇāṃ viśuddhatā /
saṃkalpādhyavasāmānāḥ prakāśo raktisaṃsthitī // 107
śivātmatvena yatseyaṃ śuddhatā mānasādike /
niyamo rañjanaṃ kartṛbhāvaḥ kalanayā saha // 108
vedanaṃ heyavastvaṃśaviṣaye suptakalpatā /
itthaṃ śivaikyarūḍhasya ṣaṭkañcukagaṇo@pyayam // 109
śuddha eva pumān prāptaśivabhāvo viśuddhyati /
vidyeśādiṣu tattveṣu naiva kācidaśuddhatā // 110
ityevaṃ śuddhatattvānāṃ sṛṣṭyā śiṣyo@pi tanmayaḥ /
bhaveddhyetatsūcitaṃ śrīmālinīvijayottare // 111
bandhamokṣāvubhāvetāvindriyāṇi jagurbudhāḥ /
nigṛhītāni bandhāya vimuktāni vimuktaye // 112
etāni vyāpake bhāve yadā syurmanasā saha /
muktāni kvāpi viṣaye rodhādbandhāya tāni tu // 113
ityevaṃ dvividho bhāvaḥ śuddhāśuddhaprabhedataḥ /
indriyāṇāṃ samākhyātaḥ siddhayogīśvare mate // 114
śrīmān vidyāgurustvāha pramāṇastutidarśane /
samastamantrairdīkṣāyāṃ niyamastveṣa kathyate // 115
māyāntaśuddhau sarvāḥ syuḥ kriyā hyaparayā sadā /
dvyātmayā sakalānte tu niṣkale parayaiva tu // 116
īśānte ca pivanyādi sakalānte@ṅgapañcakam /
ityevaṃvidhimālocya karma kuryādgurūttamaḥ // 117
purādhvani hutīnāṃ yā saṃkhyeyaṃ tattvavarṇayoḥ /
tāmeva dviguṇīkuryātpadādhvani caturguṇām // 118
kramānmantrakalāmārge dviguṇā dviguṇā kramāt /
yāvattritattvasaṃśuddhau syādviṃśatiguṇā tataḥ // 119
pratikarma bhavetṣaṣṭirāhutīnāṃ tritattvake /
ekatattve śataṃ prāhurāhutīnāṃ tu sāṣṭakam // 120
vilomakarmaṇā sākaṃ yāḥ pūrṇāhutayaḥ smṛtāḥ /
tāsāṃ sarvādhvasaṃśuddhau saṃkhyānyatvaṃ na kiṃcana // 121
ityeṣā kathitā dīkṣā jananādisamanvitā // 122

:C18 atha śrītantrāloke aṣṭādaśamāhnikam

atha saṃkṣiptadīkṣeyaṃ śivatāpattidocyate /
na rajo nādhivāso@tra na bhūkṣetraparigrahaḥ /
yatra tatra pradeśe tu pūjayitvā guruḥ śivam // 1
adhvānaṃ manasā dhyātvā dīkṣayettattvapāragaḥ /
jananādivihīnāṃ tu yena yenādhvanā guruḥ // 2
kuryātsa ekatattvāntāṃ śivabhāvaikabhāvitaḥ /
parāmantrastato@syeti tattvaṃ saṃśodhayāmyatha // 3
svāheti pratitattvaṃ syācchuddhe pūrṇāhutiṃ kṣipet /
evaṃ mantrāntaraiḥ kuryātsamastairathavoktavat // 4
parāsaṃpuṭitaṃ nāma svāhāntaṃ prathamāntakam /
śataṃ sahasraṃ sāṣṭaṃ vā tena śaktyaiva homayet // 5
tataḥ pūrṇeti saṃśodhyahīnamuttamamīdṛśam /
dīkṣākarmoditaṃ tatra tatra śāstre maheśinā // 6
pratyekaṃ mātṛkāyugmavarṇaistattvāni śodhayet /
yadi vā piṇḍamantreṇa sarvamantreṣvayaṃ vidhiḥ // 7
yathā yathā ca svabhyastajñānastanmayatātmakaḥ /
gurustathā tathā kuryāt saṃkṣiptaṃ karma nānyathā // 8
śrībrahmayāmale coktaṃ saṃkṣipte@pi hi bhāvayet /
vyāptiṃ sarvādhvasāmānyāṃ kiṃtu yāge na vistaraḥ // 9
atanmayībhūtamiti vikṣiptaṃ karma sandadhat /
kramāttādātmyametīti vikṣiptaṃ vidhimācaret // 10
saṃkṣipto vidhirukto@yaṃ kṛpayā yaḥ śivoditaḥ /
dīkṣottare kairaṇe ca tatra tatrāpi śāsane // 11

:C19 atha śrītantrāloke ekānnaviṃśamāhnikam

atha sadyaḥsamutkrāntipradā dīkṣā nirūpyate /
tatkṣaṇāccopabhogādvā dehapāte śivaṃ vrajet /
ityuktyā mālinīśāstre sūcitāsau maheśinā // 1
dehapāte samīpasthe śaktipātasphuṭatvataḥ /
āsādya śāṃkarīṃ dīkṣāṃ tasmāddīkṣākṣaṇātparam // 2
śivaṃ vrajedityartho@tra pūrvāparavivecanāt /
vyākhyātaḥ śrīmatāsmākaṃ guruṇā śambhumūrtinā // 3
yadā hyāsannamaraṇe śaktipātaḥ prajāyate /
tatra mande@tha gurvādisevayāyuḥ kṣayaṃ vrajet // 4
athavā bandhumitrādidvārā sāsya vibhoḥ patet /
pūrvaṃ vā samayī naiva parāṃ dīkṣāmavāptavān // 5
āptadīkṣo@pi vā prāṇāñjihāsuḥ kleśavarjitam /
antyāngurustadā kuryātsadya+utkrāntidīkṣaṇam // 6
natvapakvamale nāpi śeṣakārmikavigrahe /
kuryādutkramaṇaṃ śrīmadgahvare ca nirūpitam // 7
dṛṣṭvā śiṣyaṃ jarāgrastaṃ vyādhinā paripīḍitam /
utkramayya tatastvenaṃ paratattve niyojayet // 8
viśeṣaṇaviśeṣyatve kāmacāravidhānataḥ /
pūrvoktamarthajātaṃ śrīśambhunātra nirūpitam // 9
vidhiṃ pūrvoditaṃ sarvaṃ kṛtvā samayaśuddhitaḥ /
kṣurikāmasya vinyasyejjvalantīṃ marmakartarīm // 10
kṛtvā pūrvoditaṃ nyāsaṃ kālānalasamaprabham /
saṃhṛtikramataḥ sārdhaṃ sṛkchindiyugalena tu // 11
āgneyīṃ dhāraṇāṃ kṛtvā sarvamarmapratāpanīm /
pūrayedvāyunā dehamaṅguṣṭhānmastakāntakam // 12
tamutkṛṣya tato@ṅguṣṭhādūrdhvāntaṃ vakṣyamāṇayā /
kṛntenmarmāṇi randhrāntāt kālarātryā visarjayet // 13
anena kramayogena yojito hutivarjitaḥ /
samayyapyeti tāṃ dīkṣāmiti śrīmālinīmate // 14
ṣoḍaśādhāraṣaṭcakralakṣyatrayakhapañcakāt /
kvacidanyataratrātha prāguktapaśukarmavat // 15
praviśya mūlaṃ kandādeśchindannaikyavibhāvanāt /
pūrṇāhutiprayogeṇa sveṣṭe dhāmni niyojayet // 16
jñānatriśūlaṃ saṃdīptaṃ dīptacakratrayojjvalam /
cintayitvāmunā tasya vedanaṃ bodhanaṃ bhramam // 17
dīpanaṃ tāḍanaṃ todaṃ calanaṃ ca punaḥ punaḥ /
kandādicakragaṃ kuryādviśeṣeṇa hṛdambuje // 18
dvādaśānte tataḥ kṛtvā binduyugmagate kṣipet /
nirlakṣye vā pare dhāmni saṃyuktaḥ parameśvaraḥ // 19
na tasya kuryātsaṃskāraṃ kaṃcidityāha gahvare /
devaḥ kimasya pūrṇasya śrāddhādyairiti bhāvitaḥ // 20
śrīmaddīkṣottare tveṣa vidhirvahnipuṭīkṛtaḥ /
haṃsaḥ pumānadhastasya rudrabindusamanvitaḥ // 21
śiṣyadehe niyojyaitadanudvagnaḥ śataṃ japet /
utkramyordhvanimeṣeṇa śiṣya itthaṃ paraṃ vrajet // 22
eṣa eva vidhiḥ śrīmatsiddhayogīśvarīmate /
iyamutkrāmaṇī dīkṣā kartavyā yogino guroḥ // 23
anabhyastaprāṇacāraḥ kathamenāṃ kariṣyati /
vakṣyamāṇāṃ brahmavidyāṃ sakalāṃ niṣkalombhitām // 24
karṇe@sya vā paṭhedbhūyo bhūyo vāpyatha pāṭhayet /
svayaṃ ca karma kurvīta tattvaśuddhyādikaṃ guruḥ // 25
mantrakriyābalātpūrṇāhutyetthaṃ yojayetpare /
yogābhyāsamakṛtvāpi sadya+utkrāntidāṃ guruḥ // 26
jñānamantrakriyādhyānabalātkartuṃ bhavetprabhuḥ /
anayotkramyate śiṣyo balādevaikakaṃ kṣaṇam // 27
kālasyollaṅghya bhogo hi kṣaṇiko@syāstu kiṃ tataḥ /
sadya+utkrāntidā cānyā yasyāṃ pūrṇāhutiṃ tadā // 28
dadyādyadāsya prāṇāḥ syurdhruvaṃ niṣkramaṇecchavaḥ /
vināpi kriyayā bhāvibrahmavidyābalādguruḥ // 29
karṇajāpaprayogeṇa tattvakañcukajālataḥ /
niḥsārayanyathābhīṣṭe sakale niṣkale dvaye // 30
tattve vā yatra kutrāpi yojayetpudgalaṃ kramāt /
samayī putrako vāpi paṭhedvidyāmimāṃ tathā // 31
tatpāṭhāttu samayyuktāṃ rudrāṃśāpattimaśnute /
etau jape cādhyayane yasmādadhikṛtāvubhau // 32
nādhyāpanopadeśe vā sa eṣo@dhyayanādṛte /
paṭhatostvanayorvastusvabhāvāttasya sā gatiḥ // 33
yathā niṣiddhabhūtādikarmā mantraṃ smaransvayam /
āviṣṭe@pi kvacinnaiti lopaṃ kartṛtvavarjanāt // 34
yathā ca vācayañśāstraṃ samayī śūnyaveśmani /
na lupyate tadantaḥsthaprāṇivargopakārataḥ // 35
tathā svayaṃ paṭhanneṣa vidyāṃ vastusvabhāvataḥ /
tasminmukte na lupyeta yato kiṃcitkaro@tra saḥ // 36
nanu cādīkṣitāgre sa noccarecchāstrapaddhatim // 37
hanta kuḍyāgrato@pyasya niṣedhastvatha kathyate /
paryudāsena yaḥ śrotumavadhārayituṃ kṣamaḥ // 38
sa evātra niṣiddho no kuḍyakīṭapatatriṇaḥ /
tarhi pāṣāṇatulyo@sau vilīnendriyavṛttikaḥ // 39
tasyāgre paṭhatastasya niṣedhollaṅghanā katham /
sa tu vastusvabhāvena galitākṣo@pi budhyate // 40
akṣānapekṣayaivāntaścicchaktyā svaprakāśayā /
prāgdehaṃ kila tityakṣurnottaraṃ cādhitaṣṭhivān // 41
madhye prabodhakabalāt pratibudhyet pudgalaḥ /
mantrāḥ śabdamayāḥ śuddhavimarśātmatayā svayam // 42
arthātmanā cāvabhāntastadarthapratibodhakāḥ /
tenāsya galitākṣasya prabodho jāyate svayam // 43
svacitsamānajātīyamantrāmarśanasaṃnidheḥ /
yathā hyalpajavo vāyuḥ sajātīyavimiśritaḥ // 44
javī tathātmā saṃsuptāmarśo@pyevaṃ prabudhyate /
prabuddhaḥ sa ca saṃjāto na cādīkṣita ucyate // 45
dīkṣā hi nāma saṃskāro na tvanyatso@sti cāsya hi /
ata eva nijaṃ śāstraṃ paṭhati kvāpi sāmaye // 46
tacchrutvā ko@pi dhanyaścenmucyate nāsya sā kṣatiḥ /
śāstranindāṃ maiṣa kārṣīddvayoḥ pātityadāyinīm // 47
ityevaṃparametannādīkṣitāgre paṭhediti /
yathā ca samayī kāṣṭhe loṣṭe vā mantrayojanām // 48
kurvaṃstasmiṃścalatyeti na lopaṃ tadvadatra hi /
yato@sya pratyayaprāptiprepsoḥ samayinastathā // 49
pravṛttasya svabhāvena tasminmukte na vai kṣatiḥ /
sādhakastu sadā sādhye phale niyatiyantraṇāt // 50
makṣikāśrutamantro@pi prāyaścittaucitīṃ caret /
itthaṃ sadyaḥsamutkrāntiryoktā tāmājñayā guroḥ // 51
samayyādirapi proktakāle proktārthasiddhaye /
svayaṃ kuryātsamabhyastaprāṇacāragamāgamaḥ // 52
akṛtādhikṛtirvāpi guruḥ samayaśuddhaye /
adhastanapadāvastho natu jñāneddhacetanaḥ // 53
itīyaṃ sadya+utkrāntiḥ sūcitā mālinīmate /
svayaṃ vā guruṇā vātha kāryatvena maheśinā // 54
sarvaṃ bhogaṃ virūpaṃ tu matvā dehaṃ tyajedyadi /
tadā tena krameṇāśu yojitaḥ samayī śivaḥ // 55
ukteyaṃ sadya+utkrāntiryā gopyā prāṇavadbudhaiḥ // 56

:C20 atha śrītantrāloke viṃśatitamamāhnikam

atha dīkṣāṃ bruve mūḍhajanāśvāsapradāyinīm // 1
trikoṇe vahnisadane vahnivarṇojjvale@bhitaḥ /
vāyavyapuranirdhūte kare savye sujājvale // 2
bījaṃ kiṃcidgṛhītvaitattathaiva hṛdayāntare /
kare ca dahyamānaṃ saccintayettajjapaikayuk // 3
vahnidīpitaphaṭkāradhoraṇīdāhapīḍitam /
bījaṃ nirbījatāmeti svasūtikaraṇākṣamam // 4
taptaṃ naitatprarohāya tenaiva pratyayena tu /
malamāyākhyakarmāṇi mantradhyānakriyābalāt // 5
dagdhāni na svakāryāya nirbījapratyayaṃ tvimam /
sa śrīmānsuprasanno me śaṃbhunātho nyarūpayat // 6
bījasyāpyatra kāryā ca yojanā kṛpayā guroḥ /
yato dīkṣā sudīptatvātsthāvarāṇyapi mocayet // 7
yo gururjapahomārcādhyānasiddhatvamātmani /
jñātvā dīkṣāṃ carettasya dīkṣā sapratyayā smṛtā // 8
avadhūte nirācāre tattvajñe natvayaṃ vidhiḥ /
sācāraiḥ kriyate dīkṣā yā dṛṣṭapratyayānvitā // 9
nirācāreṇa dīkṣāyāṃ pratyayastu na gadyate /
jñānaṃ svapratyayaṃ yasmānna phalāntaramarhati // 10
dhyānādi tu phalātsādhyamiti siddhāmatoditam /
tulāśuddhiparīkṣāṃ vā kuryātpratyayayoginīm // 11
yathā śrītantrasadbhāve kathitā parameśinā /
śrīpūrvaśāstre@pyeṣā ca sūcitā parameśinā // 12
ānanda udbhavaḥ kampo nidrā ghūrṇiśca pañcamī /
ityevaṃvadatā śaktitāratamyābhidhāyinā // 13
udbhavo laghubhāvena dehagrahatirohiteḥ /
deho hi pārthivo mukhyastadā mukhyatvamujjhati // 14
bhāvilāghavamantreṇa śiṣyaṃ dhyātvā samutplutam /
karmāṇi tatrāśeṣāṇi pūrvoktānyācaredguruḥ // 15
uktā seyaṃ tulāśuddhidīkṣā pratyayadāyinī /

:C21 atha śrītantrāloke ekaviṃśatitamamāhnikam

parokṣasaṃsthitasyātha dīkṣākarma nigadyate // 1
bhuktimuktiprasiddhyarthaṃ nīyate sadguruṃ prati /
ityasminmālinīvākye pratiḥ sāṃmukhyāvācakaḥ // 2
sāṃmukhyaṃ cāsya śiṣyasya tatkṛpāspadatātmakam /
tamārādhyeti vacanaṃ kṛpāhetūpalakṣaṇam // 3
tatsaṃbandhāttataḥ kaścittatkṣaṇādapavṛjyate /
ityasyāyamapi hyartho mālinīvākyasanmaṇeḥ // 4
tatkṣaṇāditi nāsyāsti yiyāsādikṣaṇāntaram /
kiṃtvevameva karuṇānighnastaṃ gururuddharet // 5
gurusevākṣīṇatanordīkṣāmaprāpya pañcatām /
gatasyātha svayaṃ mṛtyukṣaṇoditatathāruceḥ // 6
athavādharatantrādidīkṣāsaṃskārabhāginaḥ /
prāptasāmayikasyātha parāṃ dīkṣāmavindataḥ // 7
ḍimbāhatasya yogeśībhakṣitasyābhicārataḥ /
mṛtasya guruṇā yantratantrādinihatasya vā // 8
bhraṣṭasvasamayasyātha dīkṣāṃ prāptavato@pyalam /
bandhubhāryāsuhṛtputragāḍhābhyarthanayogataḥ // 9
svayaṃ tadviṣayotpannakaruṇābalato@pi vā /
vijñātatanmukhāyātaśaktipātāṃśadharmaṇaḥ // 10
gururdīkṣāṃ mṛtoddhārīṃ kurvīta śivadāyinīm /
śrīmṛtyuñjayasiddhādau taduktaṃ parameśinā // 11
adīkṣite nṛpatyādāvalase patite mṛte /
bālāturastrīvṛddhe ca mṛtoddhāraṃ prakalpayet // 12
vidhiḥ sarvaḥ pūrvamuktaḥ sa tu saṃkṣipta iṣyate /
gurvādipūjārahito bāhye bhogāya sā yataḥ // 13
adhivāsacarukṣetraṃ śayyāmaṇḍalakalpane /
nopayogyatra tacchiṣyasaṃskriyāsvapnadṛṣṭaye // 14
mantrasaṃnidhisaṃtṛptiyogāyātra tu maṇḍalam /
bhūyodine ca devārcā sākṣānnāsyopakāri tat // 15
kriyopakaraṇasthānamaṇḍalākṛtimantrataḥ /
dhyānayogaikatadbhaktijñānatanmayabhāvataḥ // 16
tatpraviṣṭasya kasyāpi śiṣyāṇāṃ ca gurostathā /
ekādaśaite kathitāḥ saṃnidhānāya hetavaḥ // 17
uttarottaramutkṛṣṭāstathā vyāmiśraṇāvaśāt /
kriyātibhūyasī puṣpādyuttamaṃ lakṣaṇānvitam // 18
ekaliṅgādi ca sthānaṃ yatrātmā saṃprasīdati /
maṇḍalaṃ tritriśūlābjacakraṃ yanmantramaṇḍale // 19
anāhūte@pi dṛṣṭaṃ satsamayitvaprasādhanam /
taduktaṃ mālinītantre siddhaṃ samayamaṇḍalam // 20
yena saṃdṛṣṭamātreti siddhamātrapadadvayāt /
ākṛtirdīptarūpā yā mantrastadvatsudīptikaḥ // 21
śiṣṭaṃ spaṣṭamato neha kathitaṃ vistarātpunaḥ /
kṛtvā maṇḍalamabhyarcya tatra devaṃ kuśairatha // 22
gomayenākṛtiṃ kuryācchiṣyavattāṃ nidhāpayet /
tatastasyāṃ śodhyamekamadhvānaṃ vyāptibhāvanāt // 23
prakṛtyantaṃ vinikṣipya punarenaṃ vidhiṃ caret /
mahājālaprayogeṇa sarvasmādadhvamadhyataḥ // 24
cittamākṛṣya tatrasthaṃ kuryāttadvidhirucyate /
mūlādhārādudetya prasṛtasuvitatānantanāḍyadhvadaṇḍaṃ vīryeṇākramya nāsāgaganaparigataṃ vikṣipan vyāptumīṣṭe /
yāvaddhūmābhirāmapracitataraśikhājālakenādhvacakraṃ saṃchādyābhīṣṭajīvānayanamiti mahājālanāmā prayogaḥ // 25
etenācchādanīyaṃ vrajati paravaśaṃ saṃmukhīnatvamādau pañcādānīyate cetsakalamatha tato@pyadhvamadhyādyatheṣṭam /
ākṛṣṭāvuddhṛtau vā mṛtajanaviṣaye karṣaṇīye@tha jīve yogaḥ śrīśaṃbhunāthāgamaparigamito jālanāmā mayoktaḥ // 26
ciravighaṭite senāyugmeyathāmilite punarhayagajanaraṃ svāṃ svāṃ jātiṃ rasādabhidhāvati /
karaṇapavanairnāḍīcakraistathaiva samāgatairnijanijarasādekībhāvyaṃ svajālavaśīkṛtaiḥ // 27
mahājālasamākṛṣṭo jīvo vijñānaśālinā /
svaḥpretatiryaṅnirayāṃstadaivaiṣa vimuñcati // 28
tajjñānamantrayogāptaḥ puruṣaścaiṣa kṛtrimam /
yogīva sādhyahṛdayāttadā tādātmyamujjhati // 29
sthāvarādidaśāścitrāstatsalokasamīpatāḥ /
tyajecceti na citraṃ sa evaṃ yaḥ karmaṇāpi vā // 30
adhikāriśarīratvānmānuṣye tu śarīragaḥ /
na tadā mucyate dehāddehānte tu śivaṃ vrajet // 31
tasmindehe tu kāpyasya jāyate śāṅkarī parā /
bhaktirūhācca vijñānādācāryādvāpyasevitāt // 32
taddehasaṃsthito@pyeṣa jīvo jālabalādimam /
dārbhādidehaṃ vyāpnoti svādhiṣṭhityāpyacetayan // 33
yogamantrakriyājñānabhūyobalavaśātpunaḥ /
manuṣyadehamapyeṣa tadaivāśu vimuñcati // 34
suptakalpo@pyadeho@pi yo jīvaḥ so@pi jālataḥ /
ākṛṣṭo dārbhamāyāti dehaṃ phalamayaṃ ca vā // 35
jātīphalādi yatkiṃcittena vā dehakalpanā /
antarbahirdvayaucityāttadatrotkṛṣṭamucyate // 36
tato jālakramānītaḥ sa jīvaḥ suptavatsthitaḥ /
manoviśiṣṭadehādisāmagrīprāptyabhāvataḥ // 37
na spandate na jānāti na vakti na kilecchati /
tādṛśasyaiva saṃskārān sarvān prāgvatprakalpayet // 38
nirbījadīkṣāyogena sarvaṃ kṛtvā puroditam /
vidhiṃ yojanikāṃ pūrṇāhutyā sākaṃ kṣipecca tam // 39
dārbhādidehe mantrāgnāvarpite pūrṇayā saha /
muktapāśaḥ śivaṃ yāti punarāvṛttivarjitaḥ // 40
sapratyayā tviyaṃ yatra spandate darbhajā tanuḥ /
tatra prāṇamanomantrārpaṇayogāttathā bhavet // 41
sābhyāsasya tadapyuktaṃ balāśvāsi na tatkṛte /
mṛtoddhāroditaireva yathāsaṃbhūti hetubhiḥ // 42
jīvatparokṣadīkṣāpi kāryā nirbījikā tu sā /
tasyāṃ darbhākṛtiprāyakalpane jālayogataḥ // 43
saṃkalpamātreṇākarṣo jīvasya mṛtibhītitaḥ /
śiṣṭaṃ prāgvatkuśādyutthākāraviploṣavarjitam // 44
pārimityādanaiśvaryātsādhye niyatiyantraṇāt /
jālākṛṣṭirvinābhyāsaṃ rāgadveṣānna jāyate // 45
parokṣa evātulyābhirdīkṣābhiryadi dīkṣitaḥ /
tatrottaraṃ syādbalavatsaṃskārāya tvadhastanam // 46
bhuktiyojanikāyāṃ tu bhūyobhirgurubhistathā /
kṛtāyāṃ bhogavaicitryaṃ hetuvaicitryayogataḥ // 47
parokṣadīkṣaṇe māyottīrṇe bhogāya yojayet /
bhogānīpsā durlabhā hi satī vā bhogahānaye // 48
uktaṃ hi svānyasaṃvittyoḥ svasaṃvidbalavattarā /
bādhakatve bādhikāsau sāmyaudāsīnyayostathā // 49
śrīmān dharmaśivo@pyāha pārokṣyāṃ karmapaddhatau /
parokṣadīkṣaṇe samyak pūrṇāhutividhau yadi // 50
agniściṭiciṭāśabdaṃ sadhūmaṃ pratimuñcati /
dhatte nīlāmbudacchāyāṃ muhurjvalati śāmyati // 51
vistaro ghorarūpaśca mahīṃ dhāvati cāpyadhaḥ /
dhvāṃkṣādyaśravyaśabdo vā tadā taṃ lakṣayedguruḥ // 52
brahmahatyādibhiḥ pāpaistatsaṅgaiścopapātakaiḥ /
tadā tasya na kartavyā dīkṣāsminnakṛte vidhau // 53
navātmā phaṭpuṭāntaḥsthaḥ punaḥ pañcaphaḍanvitaḥ /
amukasyeti pāpāni dahāmyanu phaḍaṣṭakam // 54
iti sāhasriko homaḥ kartavyastilataṇḍulaiḥ /
ante pūrṇā ca dātavyā tato@smai dīkṣayā guruḥ // 55
parayojanaparyantaṃ kuryāttattvaviśodhanam /
pratyakṣe@pi sthitasyāṇoḥ pāpino bhagavanmayīm // 56
śaktiṃ prāptavato jyeṣṭhāmevameva vidhiṃ caret /
yadi vā daiśikaḥ samyaṅ na dīptastasya tatpurā // 57
prāyaścittaistathā dānaiḥ prāṇāyāmaiśca śodhanam /
kṛtvā vidhimimāṃ cāpi dīkṣāṃ kuryādaśaṅkitaḥ // 58
sarvathā vartamāno@pi tattvavinmocayetpaśūn /
icchayaiva śivaḥ sākṣāttasmāttaṃ pūjayetsadā // 59
śāṭhyaṃ tatra na kāryaṃ ca tatkṛtvādho vrajecchiśuḥ /
na punaḥ kīrtayettasya pāpaṃ kīrtayitā vrajet // 60
nirayaṃ varjayettasmāditi dīkṣottare vidhiḥ /
eṣā parokṣadīkṣā dvidhoditā jīvaditarabhedena // 61

:C22 atha śrītantrāloke dvāviṃśatitamamāhnikam

liṅgoddhārākhyāmatha vacmaḥ śivaśāsanaikanirdiṣṭām // 1
uktaṃ śrīmālinītantre kila pārthivadhāraṇām /
uktvā yo yojito yatra sa tasmānna nivartate // 2
yogyatāvaśasaṃjātā yasya yatraiva śāsanā /
sa tatraiva niyoktavyo dīkṣākāle tatastvasau // 3
phalaṃ sarvaṃ samāsādya śive yukto@pavṛjyate /
ayukto@pyūrdhvasaṃśuddhiṃ saṃprāpya bhuvaneśataḥ // 4
śuddhaḥ śivatvamāyāti dagdhasaṃsārabandhanaḥ /
uktvā puṃdhāraṇāṃ coktametadvaidāntikaṃ mayā // 5
kapilāya purā proktaṃ prathame paṭale tathā /
anena kramayogena saṃprāptaḥ paramaṃ padam // 6
na bhūyaḥ paśutāmeti śuddhe svātmani tiṣṭhati /
ato hi dhvanyate@rtho@yaṃ śivatattvādhareṣvapi // 7
tattveṣu yojitasyāsti punaruddharaṇīyatā /
samastaśāstrakathitavastuvaiviktyadāyinaḥ // 8
śivāgamasya sarvebhyo@pyāgamebhyo viśiṣṭatā /
śivajñānena ca vinā bhūyo@pi paśutodbhavaḥ // 9
kramaśca śaktisaṃpāto malahāniryiyāsutā /
dīkṣā bodho heyahānirupādeyalayātmatā // 10
bhogyatvapāśavatyāgaḥ patikartṛtvasaṃkṣayaḥ /
svātmasthitiścetyevaṃ hi darśanāntarasaṃsthiteḥ // 11
proktamuddharaṇīyatvaṃ śivaśaktīritasya hi /
atha vaiṣṇavabauddhāditantrāntādharavartinām // 12
yadā śivārkaraśmyoghairvikāsi hṛdayāmbujam /
liṅgoddhṛtistadā pūrvaṃ dīkṣākarma tataḥ param // 13
prāgliṅgāntarasaṃstho@pi dīkṣātaḥ śivatāṃ vrajet /
tatropavāsya taṃ cānyadine sādhāramantrataḥ // 14
sthaṇḍile pūjayitveśaṃ śrāvayettasya vartanīm /
eṣa prāgabhavalliṅgī coditastvadhunā tvayā // 15
prasannena tadetasmai kuru samyaganugraham /
svaliṅgatyāgaśaṅkotthaṃ prāyaścittaṃ ca māsya bhūt // 16
acirāttvanmayībhūya bhogaṃ mokṣaṃ prapadyatām /
evamastvityathājñāṃ ca gṛhīrvā vratamasya tat // 17
apāsyāmbhasi nikṣipya snapayedanurūpataḥ /
snātaṃ saṃprokṣayedarghapātrāmbhobhiranantaram // 18
pañcagavyaṃ dantakāṣṭhaṃ tatastasmai samarpayet /
tatastaṃ baddhanetraṃ ca praveśya praṇipātayet // 19
praṇavo mātṛkā māyā vyomavyāpī ṣaḍakṣaraḥ /
bahurūpo@tha netrākhyaḥ sapta sādhāraṇā amī // 20
teṣāṃ madhyādekatamaṃ mantramasmai samarpayet /
so@pyahorātramevainaṃ japedalpabhugapyabhuk // 21
mantramasmai samarpyātha sādhāravidhisaṃskṛte /
vahnau tarpitatanmantre vrataśuddhiṃ samācaret // 22
pūjitenaiva mantreṇa kṛtvā nāmāsya saṃpuṭam /
prāyaścittaṃ śodhayāmi phaṭsvāhetyūhayogataḥ // 23
śataṃ sahasraṃ vā hutvā punaḥ pūrṇāhutiṃ tathā /
prayogādvauṣaḍantāṃ ca kṣiptvāhūya vrateśvaram // 24
tāro vrateśvarāyeti namaścetyenamarcayet /
śrāvayecca tvayā nāsya kāryaṃ kiṃcicchivājñayā // 25
tato vrateśvarastarpyaḥ svāhāntena tataśca saḥ /
kṣamayitvā visṛjyaḥ syāttato@gneśca visarjanam // 26
tacchrāvaṇaṃ ca devāya kṣamasveti visarjanam /
tatastṛtīyadivase prāgvatsarvo vidhiḥ smṛtaḥ // 27
adhivāsādikaḥ sveṣṭadīkṣākarmāvasānakaḥ /
prāgliṅgināṃ mokṣadīkṣā sādhikāravivarjitā // 28
sādhakācāryatāmārge na yogyāste punarbhuvaḥ /
punarbhuvo@pi jñāneddhā bhavanti gurutāspadam // 29
mokṣāyaiva na bhogāya bhogāyāpyabhyupāyataḥ /
ityuktavānsvapaddhatyāmīśānaśivadaiśikaḥ // 30
śrīdevyā yāmalīyoktitattvasamyakpravedakaḥ /
gurvantasyāpyadhodṛṣṭiśāyinaḥ saṃskriyāmimām // 31
kṛtvā rahasyaṃ kathayennānyathā kāmike kila /
anyatantrābhiṣikte@pi rahasyaṃ na prakāśayet // 32
svatantrastho@pi gurvanto gurumajñamupāśritaḥ /
tatra paścādanāśvastastatrāpi vidhimācaret // 33
ajñācāryamukhāyātaṃ nirvīryaṃ mantrameṣa yat /
japtavānsa guruścātra nādhikāryuktadūṣaṇāt // 34
tato@sya śuddhiṃ prākkṛtvā tato dīkṣāṃ samācaret /
adhodarśanasaṃsthena guruṇā dīkṣitaḥ purā // 35
tīvraśaktivaśātpaścādyadā gacchetsa sadgurum /
tadāpyasya śiśorevaṃ śuddhiṃ kṛtvā sa sadguruḥ // 36
dīkṣādikarma nikhilaṃ kuryāduktavidhānataḥ /
prāpto@pi sadgururyogyabhāvamasya na vetti cet // 37
vijñānadāne tacchiṣyo yogyatāṃ darśayennijām /
sarvathā tvabruvanneṣa bruvāṇo vā viparyayam // 38
ajño vastuta eveti tattyaktvetthaṃ vidhiṃ caret /
na tirobhāvaśaṅkātra kartavyā buddhiśālinā // 39
adhaḥspṛktvaṃ tirobhūtirnordhvopāyavivecanam /
siddhānte dīkṣitāstantre daśāṣṭādaśabhedini // 40
bhairavīye catuḥṣaṣṭau tānpaśūndīkṣayettrike /
siddhavīrāvalīsāre bhairavīye kule@pi ca // 41
pañcadīkṣākramopāttā dīkṣānuttarasaṃjñitā /
tena sarvo@dharastho@pi liṅgoddhṛtyānugṛhyate // 42
yo@pi hṛtsthamaheśānacodanātaḥ suvistṛtam /
śāstrajñānaṃ samanvicchetso@pi yāyādbahūngurūn // 43
taddīkṣāścāpi gṛhṇīyādabhiṣecanapaścimāḥ /
jñānopodbalikāstā hi tattajjñānavatā kṛtāḥ // 44
uktaṃ ca śrīmate śāstre tatra tatra ca bhūyasā /
āmodārthī yathā bhṛṅgaḥ puṣpātpuṣpāntaraṃ vrajet // 45
vijñānārthī tathā śiṣyo gurorgurvantaraṃ tviti /
gurūṇāṃ bhūyasāṃ madhye yato vijñānamuttamam // 46
prāptaṃ so@sya gururdīkṣā nātra mukhyā hi saṃvidi /
sarvajñānanidhānaṃ tu guruṃ saṃprāpya susthitaḥ // 47
tamevārādhayeddhīmāṃstattajjijñāsanonmukhaḥ /
iti dīkṣāvidhiḥ prokto liṅgoddharaṇapaścimaḥ // 48

:C23 atha śrītantrāloke trayoviṃśatitamamāhnikam

athābhiṣekasya vidhiḥ kathyate pārameśvaraḥ // 1
yaiṣā putrakadīkṣoktā gurusādhakayorapi /
saivādhikāriṇī bhogyatattvayuktimatī kramāt // 2
svabhyastajñāninaṃ santaṃ bubhūṣumatha bhāvinam /
yogyaṃ jñātvā svādhikāraṃ gurustasmai samarpayet // 3
yo naivaṃ veda naivāsāvabhiṣikto@pi daiśikaḥ /
samayyādikrameṇeti śrīmatkāmika ucyate // 4
yo na vedādhvasandhānaṃ ṣoḍhā bāhyāntarasthitam /
sa gururmocayenneti siddhayogīśvarīmate // 5
sarvalakṣaṇahīno@pi jñānavān gururiṣyate /
jñānaprādhānyamevoktamiti śrīkacabhārgave // 6
padavākyapramāṇajñaḥ śivabhaktyekatatparaḥ /
samastaśivaśāstrārthaboddhā kāruṇiko guruḥ // 7
na svayaṃbhūstasya coktaṃ lakṣaṇaṃ parameśinā /
abhakto jīvitadhiyā kurvannīśānadhiṣṭhitaḥ // 8
paścātmanā svayaṃbhūṣṇurnādhikārī sa kutracit /
bhasmāṅkuro vratisuto duḥśīlātanayastathā // 9
kuṇḍo golaśca te duṣṭā uktaṃ devyākhyayāmale /
punarbhūścānyaliṅgo yaḥ punaḥ śaive pratiṣṭhitaḥ // 10
śrīpūrvaśāstre na tveṣa niyamaḥ ko@pi coditaḥ /
yathārthatattvasaṃghajñastathā śiṣye prakāśakaḥ // 11
yaḥ punaḥ sarvatattvāni vettītyādi ca lakṣaṇam /
yogacāre ca yadyatra tantre coditamācaret // 12
tathaiva siddhaye seyamājñeti kila varṇitam /
yastu karmitayācāryastatra kāṇādivarjanam // 13
yataḥ kārakasāmagryātkarmaṇo nādhikaḥ kvacit /
devyā yāmalaśāstre ca kāñcyādiparivarjanam // 14
taddṛṣṭadoṣātkrodhādeḥ samyakjñātaryasau kutaḥ /
guravastu svayaṃbhvādi varjyaṃ yadyāmalādiṣu // 15
karmyabhiprāyataḥ sarvaṃ taditi vyācacakṣire /
ato deśakulācāradehalakṣaṇakalpanām // 16
anādṛtyaiva saṃpūrṇajñānaṃ kuryādgururgurum /
prāgvatsaṃpūjya hutvā ca śrāvayitvā cikīrṣitam // 17
tato@bhiṣiñcettaṃ śiṣyaṃ catuḥṣaṣṭyā tataḥ sakṛt /
tanmantrarasatoyena pūrvoktavidhinā guruḥ // 18
vibhavena suvistīrṇaṃ tatastasmai vadetsvakam /
sarvaṃ kartavyasāraṃ yacchāstrāṇāṃ paramaṃ rahaḥ // 19
anugrāhyāstvayā śiṣyāḥ śivaśaktipracoditāḥ /
uktaṃ jñānottare caitadbrāhmaṇāḥ kṣatriyā viśaḥ // 20
napuṃsakāḥ striyaḥ śūdrā ye cānye@pi tadarthinaḥ /
te dīkṣāyāṃ na mīmāṃsyā jñānakāle vicārayet // 21
jñānamūlo guruḥ proktaḥ saptasatrīṃ pravartayet /
dīkṣā vyākhyā kṛpā maitrī śāstracintā śivaikatā // 22
annādidānamityetatpālayetsaptasatrakam /
abhiṣekavidhau cāsmai karaṇīkhaṭikādikam // 23
sarvopakaraṇavrātamarpaṇīyaṃ vipaścite /
so@bhiṣikto guruṃ paścāddakṣiṇābhiḥ prapūjayet // 24
jñānahīno guruḥ karmī svādhikāraṃ samarpya no /
dīkṣādyadhikṛtiṃ kuryādvinā tasyājñayā punaḥ // 25
ityevaṃ śrāvayetso@pi namaskṛtyābhinandayet /
tataḥ prabhṛtyasau pūrvo gurustyaktādhikārakaḥ // 26
yathecchaṃ vicaredvyākhyādīkṣādau yantraṇojjhitaḥ /
kurvanna bādhyate yasmāddīpāddīpavadīdṛśaḥ // 27
santāno nādhikārasya cyavo@kurvanna bādhyate /
prāk ca kurvanvihanyeta siddhātantre taducyate // 28
yathārthamupadeśaṃ tu kurvannācārya ucyate /
na cāvajñā kriyākāle saṃsāroddharaṇaṃ prati // 29
na dīkṣeta guruḥ śiṣyaṃ tattvayuktastu garvataḥ /
yo@sya syānnarake vāsa iha ca vyādhito bhavet // 30
prāptābhiṣekaḥ sa guruḥ ṣaṇmāsānmantrapaddhatim /
sarvāṃ tantroditāṃ dhyāyejjapeccātanmayatvataḥ // 31
yadaiva tanmayībhūtastadā vīryamupāgataḥ /
chindyātpāśāṃstato yatnaṃ kuryāttanmayatāsthitau // 32
hṛccakrādutthitā sūkṣmā śaśisphaṭikasaṃnibhā /
lekhākārā nādarūpā praśāntā cakrapaṅktigā // 33
dvādaśānte nirūḍhā sā sauṣumne tripathāntare /
tatra hṛccakramāpūrya japenmantraṃ jvalatprabham // 34
cakṣurlomādirandhraughavahajjvālaurvasaṃnibham /
yāvacchāntaśikhākīrṇaṃ viśvājyapravilāpakam // 35
tadājyadhārāsaṃtṛptamānābhikuharāntaram /
evaṃ mantrā mokṣadāḥ syurdīptā buddhāḥ sunirmalāḥ // 36
mūlakandanabhonābhihṛtkaṇṭhālikatālugam /
ardhendurodhikānādatadantavyāpiśaktigam // 37
samanonmanaśuddhātmaparacakrasamāśritam /
yatra yatra japeccakre samastavyastabhedanāt // 38
tatra tatra mahāmantra iti devyākhyayāmale /
vidyāvratamidaṃ proktaṃ mantravīryaprasiddhaye // 39
tacca tādātmyameveti yaduktaṃ spandaśāsane /
tadākramya balaṃ mantrāḥ sarvajñabalaśālinaḥ // 40
pravartante@dhikārāya karaṇānīva dehinām /
kṛtavidyāvrataḥ paścāddīkṣāvyākhyādi sarvataḥ // 41
kuryādyogyeṣu śiṣyeṣu nāyogyeṣu kadācana /
rahasye yojayedvipraṃ parīkṣya viparītataḥ // 42
ācārācchaktimapyeva nānyathetyūrmiśāsane /
nityādyalpālpakaṃ kuryādyaduktaṃ brahmayāmale // 43
cīrṇavidyāvrataḥ sarvaṃ manasā vā smaretpriye /
dehasaṃbandhasaṃchannasārvajñyo dambhabhājanam // 44
avidandīkṣamāṇo@pi na duṣyeddaiśikaḥ kvacit /
jñātvā tvayogyatāṃ nainaṃ dīkṣeta pratyavāyitām // 45
buddhvā jñāne śāstrasiddhigurutvādau ca taṃ punaḥ /
bhūya eva parīkṣeta tattadaucityaśālinam // 46
tatra tatra niyuñjīta natu jātu viparyayāt /
nanu tadvastvayogyasya tatrecchā jāyate kutaḥ // 47
tadīśādhiṣṭhitecchaiva yogyatāmasya sūcayet /
satyaṃ kāpi prabuddhāsāvicchā rūḍhiṃ na gacchati // 48
vidyudvatpāpaśīlasya yathā pāpāpavarjane /
rūḍhyarūḍhī tadicchāyā api śaṃbhuprasādataḥ // 49
aprarūḍhatathecchākastata eva na bhājanam /
yaḥ samyagjñānamādāya guruviśvāsavarjitaḥ // 50
lokaṃ viplāvayennāsmiñjñāte vijñānamarpayet /
ajñāte@pi punarjñāte vijñānaharaṇaṃ caret // 51
punaḥpunaryadā jñāto viśvāsaparivarjitaḥ /
tadā tamagrato dhyāyetsphurantaṃ candrasūryavat // 52
tato nijahṛdambhojabodhāmbarataloditām /
svarbhānumalināṃ dhyāyedvāmāṃ śaktiṃ vimohanīm // 53
vāmācārakrameṇaināṃ niḥsṛtāṃ sādhyagāminīm /
cintayitvā tayā grastaprakāśaṃ taṃ vicintayet // 54
anena kramayogena mūḍhabuddherdurātmanaḥ /
vijñānamantravidyādyāḥ prakurvantyapakāritām // 55
nanu vijñānamātmasthaṃ kathaṃ hartuṃ kṣamaṃ bhavet /
ato vijñānaharaṇaṃ kathaṃ śrīpūrva ucyate // 56
ucyate nāsya śiṣyasya vijñānaṃ rūḍhimāgatam /
tathātve haraṇaṃ kasmātpūrṇayogyatvaśālinaḥ // 57
kiṃtveṣa vāmayā śaktyā mūḍho gāḍhaṃ vibhoḥ kṛtaḥ /
svabhāvādeva tenāsya vidyādyamapakārakam // 58
guruḥ punaḥ śivābhinnaḥ sanyaḥ pañcavidhāṃ kṛtim /
kuryādyadi tataḥ pūrṇamadhikāritvamasya tat // 59
ato yathā śuddhatattvasṛṣṭisthityormalātyaye /
yojanānugrahe kāryacatuṣke@dhikṛto guruḥ // 60
śivābhedena tatkuryāttadvatpañcamamapyayam /
tirobhāvābhidhaṃ kṛtyaṃ tathāsau śivatātmakaḥ // 61
ata eva śive śāstre jñāne cāśvāsabhājanam /
gurormūḍhatayā kopadhāmāpi na tirohitaḥ // 62
gururhi kupito yasya sa tirohita ucyate /
saṃsārī satu devo hi gururna ca mṛṣāvidaḥ // 63
tata eva ca śāstrādidūṣako yadyapi krudhā /
na dahyate@sau guruṇā tathāpyeṣa tirohitaḥ // 64
asmadgurvāgamastveṣa tirobhūte svayaṃ śiśau /
na kupyenna śapeddhīmān sa hyanugrāhakaḥ sadā // 65
īśecchācoditaḥ pāśaṃ yadi kaṇṭhe nipīḍayet /
kimācāryeṇa tatrāsya kāryā syātsahakāritā // 66
śivābhinno@pi hi gururanugrahamayīṃ vibhoḥ /
mukhyāṃ śaktimupāsīno@nugṛhṇīyātsa sarvathā // 67
svātantryamātrajñaptyai tu kathitaṃ śāstra īdṛśam /
na kāryaṃ patatāṃ hastālambaḥ sahyo na pātanam // 68
ata eva svatantratvādicchāyāḥ punarunmukham /
prāyaścittairviśodhyainaṃ dīkṣeta kṛpayā guruḥ // 69
ūrdhvadṛṣṭau prapannaḥ sannanāśvastastataḥ param /
adhaḥśāstraṃ prapadyāpi na śreyaḥpātratāmiyāt // 70
adhodṛṣṭau prapannastu tadanāśvastamānasaḥ /
ūrdhvaśāsanabhāk pāpaṃ taccojjhecca śivībhavet // 71
rājñe druhyannamātyāṅgabhūto@pi hi vihanyate /
viparyayastu netyevamūrdhvāṃ dṛṣṭiṃ samāśrayet // 72
śrīpūrvaśāstre tenoktaṃ yāvattenaiva noddhṛtaḥ /
atra hyartho@yametāvatpūrvoktajñānavṛṃhitaḥ // 73
gurustāvatsa evātra tacchabdenāvamṛśyate /
tādṛksvabhyastavijñānabhājordhvapadaśālinā // 74
anuddhṛtasya na śreya etadanyagurūddhṛteḥ /
ata evāmbujanmārkadṛṣṭānto@tra nirūpitaḥ // 75
trijagajjyotiṣo hyanyattejo@nyacca niśākṛtaḥ /
jñānamanyattrikaguroranyattvadharavartinām // 76
ata eva purābhūtagurvabhāvo yadā tadā /
tadanyaṃ lakṣaṇopetamāśrayetpunarunmukhaḥ // 77
sati tasmiṃstūnmukhaḥ sankasmājjahyādyadi sphuṭam /
syādanyatarago doṣo yo@dhikārāpaghātakaḥ // 78
doṣaśceha na lokastho doṣatvena nirūpyate /
ajñānakhyāpanāyuktakhyāpanātmā tvasau mataḥ // 79
śiṣyasyāpi tathābhūtajñānānāśvastarūpatā /
mukhyo doṣastadanye hi doṣāstatprabhavā yataḥ // 80
na dhvastavyādhikaḥ ko hi bhiṣajaṃ bahu manyate /
asūyurnūnamadhvastavyādhiḥ svasthāyate balāt // 81
evaṃ jñānasamāśvastaḥ kiṃ kiṃ na gurave caret /
no cennūnamaviśvasto viśvasta iva tiṣṭhati // 82
ajñānādaya evaite doṣā na laukikā guroḥ /
iti khyāpayituṃ proktaṃ mālinīvijayottare // 83
na tasyānveṣayedvṛttaṃ śubhaṃ vā yadi vāśubham /
sa eva tadvijānāti yuktaṃ cāyuktameva vā // 84
akāryeṣu yadā saktaḥ prāṇadravyāpahāriṣu /
tadā nivāraṇīyo@sau praṇatena vipaścitā // 85
viśeṣaṇamakāryāṇāmuktābhiprāyameva yat /
tenātivāryamāṇo@pi yadyasau na nivartate // 86
tadānyatra kvacidgatvā śivamevānucintayet /
na hyasya sa gurutve syāddoṣo yenoṣare kṛṣim // 87
kuryādvrajenniśāyāṃ vā sa tvarthaprāṇahārakaḥ /
tadīyāpriyabhīrustu paraṃ tādṛśamācaret // 88
yatastadapriyaṃ naiṣa śṛṇuyāditi bhāṣitam /
śrīmātaṅge taduktaṃ ca nādhītaṃ bhūmabhītitaḥ // 89
yaccaitaduktametāvatkartavyamiti taddhruvam /
tīvraśaktigṛhītānāṃ svayameva hṛdi sphuret // 90
upadeśastvayaṃ mandamadhyaśakternijāṃ kramāt /
śaktiṃ jvalayituṃ proktaḥ sā hyevaṃ jājvalītyalam // 91
dṛḍhānurāgasubhagasaṃrambhābhogabhāginaḥ /
svollāsi smarasarvasyaṃ dārḍhyāyānyatra dṛśyate // 92
nanveṣa kasmāddṛṣṭāntaḥ kimetenāśubhaṃ kṛtam /
citspandaḥ sarvago bhinnādupādheḥ sa tathā tathā // 93
bhavetko@pi tirobhūtaḥ punarunmukhito@pi san /
vināpi daiśikātprāgvatsvayameva vimucyate // 94
prakārastveṣa nātroktaḥ śaktipātabalādgataḥ /
asaṃbhāvyatayā cātra dṛḍhakopaprasādavat // 95
ityeṣa yo guroḥ prokto vidhistaṃ pālayedguruḥ /
anyathā na śivaṃ yāyācchrīmatsāre ca varṇitam // 96
anyāyaṃ ye prakurvanti śāstrārthaṃ varjayantyalam /
te@rdhanārīśapuragā guravaḥ samayacyutāḥ // 97
anyatrāpyadhikāraṃ ca neyādvidyeśatāṃ vrajet /
anyatra samayatyāgātkravyādatvaṃ śataṃ samāḥ // 98
iyattatratyatātparyaṃ siddhāntagururunnayaḥ /
bhavetpiśācavidyeśaḥ śuddha eva tu tāntrikaḥ // 99
ṣaḍardhadaiśikaścārdhanārīśabhuvanasthitiḥ /
eṣā karmapradhānānāṃ gurūṇāṃ gatirucyate // 100
jñānināṃ caiṣa no bandha iti sarvatra varṇitam /
sādhakasyābhiṣeke@pi sarvo@yaṃ kathyate vidhiḥ // 101
adhikārārpaṇaṃ nātra naca vidyāvrataṃ kila /
sādhyamantrārpaṇaṃ tvatra svopayogikriyākrame // 102
samaste@pyupadeśaḥ syānnijopakaraṇārpaṇam /
abhiṣekavidhirnirūpitaḥ parameśena yathā nirūpitaḥ // 103

:C24 atha śrītantrāloke caturviṃśatitamamāhnikam

atha śāmbhavaśāsanoditāṃ sarahasyāṃ śṛṇutāntyasaṃskriyām // 1b
sarveṣāmadharasthānāṃ gurvantānāmapi sphuṭam /
śaktipātātpurāproktātkuryādantyeṣṭidīkṣaṇam // 2
ūrdhvaśāsanagānāṃ ca samayopahatātmanām /
antyeṣṭidīkṣā kartavyā guruṇā tattvavedinā // 3
samayācāradoṣeṣu pramādātskhalitasya hi /
antyeṣṭidīkṣā kāryeti śrīdīkṣottaraśāsane // 4
yatkiṃcitkathitaṃ pūrvaṃ mṛtoddhārābhidhe vidhau /
pratimāyāṃ tadevātra sarvaṃ śavatanau caret // 5
śrīsiddhātantrakathito vidhireṣa nirūpyate /
antimaṃ yadbhavetpūrvaṃ tatkṛtvāntimamādimam // 6
saṃhṛtyaikaikamiṣṭiryā sāntyeṣṭirdvitayī matā /
pūjādhyānajapāpluṣṭasamaye natu sādhake // 7
piṇḍapātādayaṃ muktaḥ khecaro vā bhavetpriye /
ācārye tattvasaṃpanne yatra tatra mṛte sati // 8
antyeṣṭirnaiva vidyeta śuddhacetasyamūrdhani /
mantrayogādibhirye ca māritā narake tu te // 9
kāryā teṣāmihāntyeṣṭirguruṇātikṛpālunā /
na maṇḍalādikaṃ tvatra bhavecchamāśānike vidhau // 10
kecittadapi kartavyamūcire pretasadmani /
pūjayitvā vibhuṃ sarvaṃ nyāsaṃ pūrvavadācaret // 11
saṃhārakramayogena caraṇānmūrdhapaścimam /
tathaiva bodhayedenaṃ kriyājñānasamādhibhiḥ // 12
bindunā rodhayettattvaṃ śaktibījena vedhayet /
ghaṭṭayennādadeśe tu triśūlena tu tāḍayet // 13
suṣumnāntargatenaiva visargeṇa punaḥ punaḥ /
tāḍayeta kalāḥ sarvāḥ kampate@sau tataḥ paśuḥ // 14
utkṣipedvāmahastaṃ vā tatastaṃ yojayetpare /
pratyayena vinā mokṣo hyaśraddheyo vimohitaiḥ // 15
tadarthametaduditaṃ natu mokṣopayogyadaḥ /
ityūce parameśaḥ śrīkulagahvaraśāsane // 16
sādhyo@numeyo mokṣādiḥ pratyayairyadatīndriyaḥ /
dīkṣottare ca puryaṣṭavargārpaṇamihoditam // 17
tadvidhiḥ śrutipatre@bje madhye devaṃ sadāśivam /
īśarudraharibrahmacatuṣkaṃ prāgdigāditaḥ // 18
pūjayitvā śrutisparśau rasaṃ gandhaṃ vapurdvayam /
dhyahaṃkṛtī manaśceti brahmādiṣvarpayetkramāt // 19
eteṣāṃ tarpaṇaṃ kṛtvā śatahomena daiśikaḥ /
eṣā sāṃnyāsikī dīkṣā puryaṣṭakaviśodhanī // 20
puryaṣṭakasyābhāve ca na svarganarakādayaḥ /
tathā kṛtvā na kartavyaṃ laukikaṃ kiṃcanāpi hi // 21
uktaṃ śrīmādhavakule śāsanastho mṛteṣvapi /
piṇḍapātodakāsrvādi laukikaṃ parivarjayet // 22
śivaṃ saṃpūjya cakrārcāṃ yathāśakti samācaret /
kramāttridaśamatriṃśatriṃśavatsaravāsare // 23
ityukto@ntyeṣṭiyāgo@yaṃ parameśvarabhāṣitaḥ // 24

:C25 atha śrītantrāloke pañcaviṃśatitamamāhnikam

atha śrāddhavidhiḥ śrīmatṣaḍardhokto nigadyate // 1b
siddhātantre sūcito@sau mūrtiyāganirūpaṇe /
antyeṣṭyā suviśuddhānāmaśuddhānāṃ ca tadvidhiḥ // 2
tryahe turye@hni daśame māsi māsyādyavatsare /
varṣe varṣe sarvakālaṃ kāryastatsvaiḥ sa pūrvavat // 3
tatra prāgvadyajeddevaṃ homayedanale tathā /
tato naivedyameva prāggṛhītvā hastagocare // 4
gururannamayīṃ śaktiṃ vṛṃhikāṃ vīryarūpiṇīm /
dhyātvā tayā samāviṣṭaṃ taṃ sādhyaṃ cintayetsudhīḥ // 5
tato@sya yaḥ pāśavoṃ@śo bhogyarūpastamarpayet /
bhoktaryekātmabhāvena śiṣya itthaṃ śivībhavet // 6
bhogyatānyā tanurdeha iti pāśātmakā matāḥ /
śrāddhe mṛtoddhṛtāvantayāge teṣāṃ śivīkṛtiḥ // 7
ekenaiva vidhānena yadyapi syātkṛtārthatā /
tathāpi tanmayībhāvasiddhyai sarvaṃ vidhiṃ caret // 8
bubhukṣostu kriyābhyāsabhūmānau phalabhūmani /
hetu tato mṛtoddhāraśrāddhādyasmai samācaret // 9
tattvajñānārkavidhvastadhvāntasya tu na ko@pyayam /
antyeṣṭiśrāddhavidhyādirupayogī kadācana // 10
teṣāṃ tu guru tadvargavargyasabrahmacāriṇām /
tatsantānajuṣāmaikyadinaṃ parvadinaṃ bhavet // 11
yadāhi bodhasyodrekastadā parvāha pūraṇāt /
janmaikyadivasau tena parvaṇī bodhasiddhitaḥ // 12
putrako@pi yadā kasmaicana syādupakārakaḥ /
tadā mātuḥ pituḥ śaktervāmadakṣāntarālagāḥ // 13
nāḍīḥ pravāhayeddevāyārpayeta niveditam /
śrīmadbharuṇatantre ca tacchivena nirūpitam // 14
tadvāhakālāpekṣā ca kāryā tadrūpasiddhaye /
svācchandyenātha tatsiddhiṃ vidhinā bhāvinā caret // 15
yasya kasyāpi vā śrāddhe gurudevāgnitarpaṇam /
sacakreṣṭi bhavecchrauto natu syātpāśavo vidhiḥ // 16
śrīmaukuṭe tathā coktaṃ śivaśāstre sthito@pi yaḥ /
pratyeti vaidike bhagnaghaṇṭāvanna sa kiṃcana // 17
tathoktadevapūjādicakrayāgāntakarmaṇā /
rudratvametyasau janturbhogāndivyānsamaśnute // 18
atha vacmaḥ sphuṭaṃ śrīmatsiddhaye nāḍicāraṇam /
yā vāhayitumiṣyeta nāḍī tāmeva bhāvayet // 19
bhāvanātanmayībhāve sā nāḍī vahati sphuṭam /
yadvā vāhayituṃ yeṣṭā tadaṅgaṃ tena pāṇinā // 20
āpīḍya kukṣiṃ namayetsā vahennāḍikā kṣaṇāt /
evaṃ śrāddhamukhenāpi bhogamokṣobhayasthitim // 21
kuryāditi śivenoktaṃ tatra tatra kṛpālunā /
śaktipātodaye jantoryenopāyena daiśikaḥ // 22
karotyuddharaṇaṃ tattannirvāṇāyāsya kalpate /
uddhartā devadevo hi sa cācintyaprabhāvakaḥ // 23
upāyaṃ gurudīkṣādidvāramātreṇa saṃśrayet /
uktaṃ śrīmanmataṅgākhye munipraśnādanantaram // 24
muktirvivekāttattvānāṃ dīkṣāto yogato yadi /
caryāmātrātkathaṃ sā syādityataḥ samamuttaram // 25
prahasyoce vibhuḥ kasmādbhrāntiste parameśituḥ /
sarvānugrāhakatvaṃ hi saṃsiddhaṃ dṛśyatāṃ kila // 26
prāptamṛtyorviṣavyādhiśastrādi kila kāraṇam /
alpaṃ vā bahu vā tadvadanudhyā muktikāraṇam // 27
muktyarthamupacaryante bāhyaliṅgānyamūni tu /
iti jñātvā na sandeha itthaṃ kāryo vipaścitā // 28
iyataiva kathaṃ muktiriti bhaktiṃ parāṃ śrayet /
uktaḥ śrāddhavidhirbhrāntigarātaṅkavimardanaḥ // 29

:C26 atha śrītantrāloke ṣaḍviṃśamāhnikam

athocyate śeṣavṛttirjīvatāmupayoginī // 1b
dīkṣā bahuprakāreyaṃ śrāddhāntā yā prakīrtitā /
sā saṃskriyāyai mokṣāya bhogāyāpi dvayāya vā // 2
tatra saṃskārasiddhyai yā dīkṣā sākṣānna mocanī /
anusaṃdhivaśādyā ca sākṣānmoktrī sabījikā // 3
tayobhayyā dīkṣitā ye teṣāmājīvavartanam /
vaktavyaṃ putrakādīnāṃ tanmayatvaprasiddhaye // 4
bubhukṣorvā mumukṣorvā svasaṃvidguruśāstrataḥ /
pramāṇādyā saṃskriyāyai dīkṣā hi guruṇā kṛtā // 5
tataḥ sa saṃskṛtaṃ yogyaṃ jñātvātmānaṃ svaśāsane /
taduktavastvanuṣṭhānaṃ bhuktyai muktyai ca sevate // 6
ācāryapratyayādeva yo@pi syādbhuktimuktibhāk /
tatpratyūhodayadhvastyai brūyāttasyāpi vartanam // 7
svasaṃvidgurusaṃvittyostulyapratyayabhāgapi /
śeṣavṛttyā samādeśyastadvighnādipraśāntaye // 8
yaḥ sarvathā parāpekṣāmujjhitvā tu sthito nijāt /
pratyayādyo@pi cācāryapratyayādeva kevalāt // 9
tau sāṃsiddhikanirbījau ko vadeccheṣavṛttaye /
kramāttanmayatopāyagurvarcanaratau tu tau // 10
tatraiṣāṃ śeṣavṛttyarthaṃ nityanaimittike dhruve /
kāmyavarjaṃ yataḥ kāmāścitrāścitrābhyupāyakāḥ // 11
tatra nityo vidhiḥ sandhyānuṣṭhānaṃ devatāvraje /
gurvagniśāstrasahite pūjā bhūtadayetyayam // 12
naimittikastu sarveṣāṃ parvaṇāṃ pūjanaṃ japaḥ /
viśeṣavaśataḥ kiṃca pavitrakavidhikramaḥ // 13
ācāryasya ca dīkṣeyaṃ bahubhedā vivecitā /
vyākhyādikaṃ ca tattasyādhikaṃ naimittikaṃ dhruvam // 14
tatrādau śiśave vrūyādgururnityavidhiṃ sphuṭam /
tadyogyatāṃ samālokya vitatāvitatātmanām // 15
mukhyetarādimantrāṇāṃ vīryavyāptyādiyogyatām /
dṛṣṭvā śiṣye tamevāsmai mūlamantraṃ samarpayet // 16
tacchāstradīkṣito hyeṣa niryantrācāraśaṅkitaḥ /
na mukhye yogya ityanyasevātaḥ syāttu yogyatā // 17
sādhakasya bubhukṣostu sādhakībhāvino@pivā /
puṣpapātavaśātsiddho mantro@rpyaḥ sādhyasiddhaye // 18
vitate guṇabhūte vā vidhau diṣṭe punarguruḥ /
jñātvāsmai yogyatāṃ sāraṃ saṃkṣiptaṃ vidhimācaret // 19
tatraiṣa niyamo yadyanmāntraṃ rūpaṃ na tadguruḥ /
likhitvā prathayecchiṣye viśeṣādūrdhvaśāsane // 20
mantrā varṇātmakāste ca parāmarśātmakāḥ saca /
gurusaṃvidabhinnaśvetsaṃkrāmetsā tataḥ śiśau // 21
lipisthitastu yo mantro nirvīryaḥ so@tra kalpitaḥ /
saṃketabalato nāsya pustakātprathate mahaḥ // 22
pustakādhītavidyāścetyuktaṃ siddhāmate tataḥ /
ye tu pustakalabdhe@pi mantre vīryaṃ prajānate // 23
te bhairavīyasaṃskārāḥ proktāḥ sāṃsiddhikā iti /
iti jñātvā guruḥ samyak paramānandaghūrṇitaḥ // 24
tādṛśe tādṛśe dhāmni pūjayitvā vidhiṃ caret /
yathānyaśiṣyānuṣṭhānaṃ nānyaśiṣyeṇa budhyate // 25
tathā kuryādgururguptihānirdoṣavatī yataḥ /
devīnāṃ tritayaṃ śuddhaṃ yadvā yāmalayogataḥ // 26
devīmekāmatho śuddhāṃ vadedvā yāmalātmikām /
tatra mantraṃ sphuṭaṃ vaktrādguruṇopāṃśu coditam // 27
avadhāryā pravṛttestamabhyasyenmanasā svayam /
tataḥ suśikṣitāṃ sthānadehāntaḥśodhanatrayīm // 28
nyāsaṃ dhyānaṃ japaṃ mudrāṃ pūjāṃ kuryātprayatnataḥ /
tatra prabhāte saṃbudhya sveṣṭāṃ prāgdevatāṃ smaret // 29
kṛtāvaśyakakartavyaḥ śuddho bhūtvā tato gṛham /
āśrityottaradigvaktraḥ sthānadehāntaratraye // 30
śuddhiṃ vidhāya mantrāṇāṃ yathāsthānaṃ niveśanam /
mudrāpradarśanaṃ dhyānaṃ bhedābhedasvarūpataḥ // 31
dehāsudhīvyomabhūṣu manasā tatra cārcanam /
japaṃ cātra yathāśakti devāyaitannivedanam // 32
tanmayībhāvasiddhyarthaṃ pratisandhyaṃ samācaret /
anye tu prāgudakpaścāddaśadikṣu catuṣṭayīm // 33
sandhyānāmāhuretacca tāntrikīyaṃ na no matam /
yāsau kālādhikāre prāk sandhyā proktā catuṣṭayī // 34
tāmevāntaḥ samādhāya sāndhyaṃ vidhimupācaret /
sandhyācatuṣṭayīkṛtyamekasyāmathavā śiśuḥ // 35
kuryātsvādhyāyavijñānagurukṛtyāditatparaḥ /
sandhyādhyānoditānantatanmayībhāvayuktitaḥ // 36
tatsaṃskāravaśātsarvaṃ kālaṃ syāttanmayo hyasau /
tato yatheṣṭakāle@sau pūjāṃ puṣpāsavādibhiḥ // 37
sthaṇḍilādau śiśuḥ kuryādvibhavādyanurūpataḥ /
suśuddhaḥ sanvidhiṃ sarvaṃ kṛtvāntarajapāntakam // 38
arghapātraṃ purā yadvadvidhāya sveṣṭamantrataḥ /
tena sthaṇḍilapuṣpādi sarvaṃ saṃprokṣayedbudhaḥ // 39
tatastatraiva saṃkalpya dvārāsanagurukramam /
pūjayecchivatāviṣṭaḥ svadehārcāpuraḥsaram // 40
tatastatsthaṇḍilaṃ vīdhravyomasphaṭikanirmalam /
bodhātmakaṃ samālokya tatra svaṃ devatāgaṇam // 41
pratibimbatayā paśyedbimbatvena ca bodhataḥ /
etadāvāhanaṃ mukhyaṃ vyajanānmarutāmiva // 42
sarvago@pi marudyadvadvyajanenopajīvitaḥ /
arthakṛtsarvagaṃ mantracakraṃ rūḍhestathā bhavet // 43
catuṣkapañcāśikayā tadetattattvamucyate /
śrīnirmaryādaśāstre ca tadetadvibhunoditam // 44
devaḥ sarvagato deva nirmaryādaḥ kathaṃ śivaḥ /
āvāhyate kṣamyate vetyevaṃpṛṣṭo@bravīdvibhuḥ // 45
vāsanāvāhyate devi vāsanā ca visṛjyate /
paramārthena devasya nāvāhanavisarjane // 46
āvāhito mayā devaḥ sthaṇḍile ca pratiṣṭhitaḥ /
pūjitaḥ stuta ityevaṃ hṛṣṭvā devaṃ visarjayet // 47
prāṇināmaprabuddhānāṃ santoṣajananāya vai /
āvāhanādikaṃ teṣāṃ pravṛttiḥ kathamanyathā // 48
kālena tu vijānanti pravṛttāḥ patiśāsane /
anukrameṇa devasya prāptiṃ bhuvanapūrvikām // 49
jñānadīpadyutidhvastasamastājñānasañcayāḥ /
kuto vānīyate devaḥ kutra vā nīyate@pi saḥ // 50
sthūlasūkṣmādibhedena sa hi sarvatra saṃsthitaḥ /
āvāhite mantragaṇe puṣpāsavanivedanaiḥ // 51
dhūpaiśca tarpaṇaṃ kāryaṃ śraddhābhaktibalocitaiḥ /
dīptānāṃ śaktinādādimantrāṇāmāsavaiḥ palaiḥ // 52
raktaiḥ prāk tarpaṇa paścāt puṣpadhūpādivistaraiḥ /
āgatasya tu mantrasya na kuryāttarpaṇaṃ yadi // 53
haratyardhaśarīraṃ sa ityuktaṃ kila śambhunā /
yadyadevāsya manasi vikāsitvaṃ prayacchati // 54
tenaiva kuryātpūjāṃ sa iti śambhorviniścayaḥ /
sādhakānāṃ bubhukṣūṇāṃ vidhirniyatiyantritaḥ // 55
mumukṣūṇāṃ tattvavidāṃ sa eva tu nirargalaḥ /
kārye viśeṣamādhitsurviśiṣṭaṃ kāraṇaṃ spṛśet // 56
raktakarpāsatūlecchustulyatadbījapuñjavat /
santi bhoge viśeṣāśca vicitrāḥ kāraṇeritāḥ // 57
deśakālānusandhānaguṇadravyakriyādibhiḥ /
svalpā kriyā bhūyasī vā hṛdayāhlādadāyibhiḥ // 58
bāhyaiḥ saṃkalpajairvāpi kārakaiḥ parikalpitā /
mumukṣorna viśeṣāya naiḥśreyasavidhiṃ prati // 59
nahi brahmaṇi śaṃsanti bāhulyālpatvadurdaśāḥ /
citaḥ svātantryasāratvāt tasyānandaghanatvataḥ // 60
kriyā syāttanmayībhūtyai hṛdayāhlādadāyibhiḥ /
śivābhedabharādbhāvavargaḥ ścyotati yaṃ rasam // 61
tameva parame dhāmni pūjanāyārpayedbudhaḥ /
stotreṣu bahudhā caitanmayā proktaṃ nijāhnike // 62
adhiśayya pāramārthikabhāvaprasaraprakāśamullasati /
yā paramāmṛtadṛk tvāṃ tayārcayante rahasyavidaḥ // 63
kṛtvādhāradharāṃ camatkṛtirasaprokṣākṣaṇakṣālitāmāttairmānasataḥ svabhāvakusumaiḥ svāmodasandohibhiḥ /
ānandāmṛtanirbharasvahṛdayānarghārghapātrakramāt tvāṃ devyā saha dehadevasadane devārcaye@harniśam // 64
nānāsvādarasāmimāṃ trijagatīṃ hṛccakrayantrārpitāmūrdhvādhyastavivekagauravabharānniṣpīḍya niḥṣyanditam /
yatsaṃvitparamāmṛtaṃ mṛtijarājanmāpahaṃ jṛmbhate tena tvāṃ haviṣā pareṇa parame saṃtarpaye@harniśam // 65
iti ślokatrayopāttamarthamantarvibhāvayan /
yena kenāpi bhāvena tarpayeddevatāgaṇam // 66
mudrāṃ pradarśayetpaścānmanasā vāpi yogataḥ /
vacasā mantrayogena vapuṣā saṃniveśataḥ // 67
kṛtvā japaṃ tataḥ sarvaṃ devatāyai samarpayet /
taccoktaṃ kartṛtātattvanirūpaṇavidhau purā // 68
tato visarjanaṃ kāryaṃ bodhaikātmyaprayogataḥ /
kṛtvā vā vahnigāṃ mantratṛptiṃ proktavidhānataḥ // 69
dvārapīṭhaguruvrātasamarpitanivedanāt /
ṛte@nyatsvayamaśnīyādagādhe@mbhasyatha kṣipet // 70
prāṇino jalajāḥ pūrvadīkṣitāḥ śambhunā svayam /
vidhinā bhāvinā śrīmanmīnanāthāvatāriṇā // 71
mārjāramūṣikādyairyadadīkṣaiścāpi bhakṣitam /
tacchaṅkātaṅkadānena vyādhaye narakāya ca // 72
atastattvavidā dhvastaśaṅkātaṅko@pi paṇḍitaḥ /
prakaṭaṃ nedṛśaṃ kuryāllokānugrahavāñchayā // 73
śrīmanmatamahāśāstre taduktaṃ vibhunā svayam /
svayaṃ tu śaṅkāsaṅkocaniṣkāsanaparāyaṇaḥ // 74
bhavettathā yathānyeṣāṃ śaṅkā no manasi sphuret /
mārjayitvā tataḥ snānaṃ puṣpeṇātha prapūjayet // 75
puṣpādi sarvaṃ tatsthaṃ tadagādhāmbhasi nikṣipet /
uktaḥ sthaṇḍilayāgo@yaṃ nityakarmaṇi śambhunā // 76

:C27 atha śrītantrāloke saptaviṃśatitamamāhnikam

athocyate liṅgapūjā sūcitā mālinīmate // 1b
eteṣāmūrdhvaśāstroktamantrāṇāṃ na pratiṣṭhitam /
bahiṣkuryāttato hyete rahasyatvena siddhidāḥ // 2
svavīryānandamāhātmyapraveśavaśaśālinīm /
ye siddhiṃ dadate teṣāṃ bāhyatvaṃ rūpavicyutiḥ // 3
kiṃca coktaṃ samāveśapūrṇo bhoktrātmakaḥ śivaḥ /
bhogalāmpaṭyabhāgbhogavicchede nigrahātmakaḥ // 4
śāntatvanyakkriyodbhūtajighatsāvṛṃhitaṃ vapuḥ /
svayaṃ pratiṣṭhitaṃ yena so@syābhoge vinaśyati // 5
uktaṃ jñānottarāyāṃ ca tadetatparameśinā /
śivo yāgapriyo yasmādviśeṣānmātṛmadhyagaḥ // 6
tasmādrahasyaśāstreṣu ye mantrāstānbudho bahiḥ /
na pratiṣṭhāpayejjātu viśeṣādvyaktarūpiṇaḥ // 7
ata eva mṛtasyārthe pratiṣṭhānyatra yoditā /
sātra śāstreṣu no kāryā kāryā sādhāraṇī punaḥ // 8
ā tanmayatvasaṃsiddherā cābhīṣṭaphalodayāt /
putrakaḥ sādhako vyaktamavyaktaṃ vā samāśrayet // 9
putrakairgururabhyarthyaḥ sādhakastu svayaṃ vidan /
yadi tatsthāpayenno cettenāpyarthyo gururbhavet // 10
guruścātra nirodhākhye kāla itthaṃ vibhau vadet /
jīvatyasminphalāntaṃ tvaṃ tiṣṭherjīvāvadhīti vā // 11
liṅgaṃ ca bāṇaliṅgaṃ vā ratnajaṃ vātha mauktikam /
pauṣpamānnamatho vāstraṃ gandhadravyakṛtaṃ ca vā // 12
natu pāṣāṇajaṃ liṅgaṃ śilpyutthaṃ parikalpayet /
dhātūtthaṃ ca suvarṇotthavarjamanyadvivarjayet // 13
na cātra liṅgamānādi kvacidapyupayujyate /
udāravīryairmantrairyadbhāsitaṃ phaladaṃ hi tat // 14
tasyāpi sthaṇḍilādyuktavidhinā śuddhimācaret /
mantrārpaṇaṃ tathaiva syānnirodhastūktayuktitaḥ // 15
agnau ca tarpaṇaṃ bhūriviśeṣāddakṣiṇā guroḥ /
dīnāditṛptirvibhavādyāga ityadhiko vidhiḥ // 16
sarveṣvavyaktaliṅgeṣu pradhānaṃ syādakalpitam /
tathā ca tatra tatroktaṃ lakṣaṇe pārameśvare // 17
sūtre pātre dhvaje vastre svayambhūbāṇapūjite /
nadīprasravaṇotthe ca nāhvānaṃ nāpi kalpanā // 18
pīṭhaprasādamantrāṃśavelādiniyamo naca /
vyaktaṃ vā citrapustādau devadārusuvarṇajam // 19
atha dīkṣitasacchilpikṛtaṃ sthāpayate guruḥ /
athavā lakṣaṇopetamūrdhatatkarparāśritam // 20
paṅkticakrakaśūlābjavidhinā tūramāśrayet /
tallakṣaṇaṃ bruve śrīmatpicuśāstre nirūpitam // 21
tūre yogaḥ sadā śastaḥ siddhido doṣavarjite /
jālakairjarjarai randhrairdantairūnādhikai rujā // 22
yukte ca tūre hāniḥ syāt taddhīne yāga uttamaḥ /
kāmya eva bhavettūramiti kecitprapedire // 23
guravastu vidhau kāmye yatnāddoṣāṃstyajediti /
vyācakṣate picuproktaṃ na nitye karmaṇītyadaḥ // 24
śrīsiddhātantra uktaṃ ca tūralakṣaṇamuttamam /
ekādikacatuṣkhaṇḍe gomukhe pūrṇacandrake // 25
padmagorocanāmuktānīrasphaṭikasaṃnibhe /
ekādipañcasadrandhravidyārekhānvite śubhe // 26
na rūkṣavakraśakaladīrghanimnasabinduke /
ślakṣṇayā vajrasūcyātra sphuṭaṃ devīgaṇānvitam // 27
sarvaṃ samālikhetpūjyaṃ sarvāvayavasundaram /
etadevānusartavyamarghapātre@pi lakṣaṇam // 28
śrībrahmayāmale@pyuktaṃ pātraṃ gomukhamuttamam /
gajakūrmatalaṃ kumbhavṛttaśaktikajākṛti // 29
akṣasūtramatho kuryāttatraivābhyarcayetkramam /
vīradhātujalodbhūtamuktāratnasuvarṇajam // 30
akṣasūtraṃ kramotkṛṣṭaṃ raudrākṣaṃ vā viśeṣataḥ /
śataṃ tithyuttaraṃ yadvā sāṣṭaṃ yadvā tadardhakam // 31
tadardhaṃ vātha pañcāśadyuktaṃ tatparikalpayet /
vaktrāṇi pañca citspandajñānecchākṛtisaṃgateḥ // 32
pañcadhādyantagaṃ caikyamityupāntyākṣago vidhiḥ /
śaktitadvatprabhedena tatra dvairūpyamucyate // 33
tato dviguṇamāne tu dvirūpaṃ nyāsamācaret /
tato@pi dviguṇe sṛṣṭisaṃhṛtidvitayena tam // 34
mātṛkāṃ mālinīṃ vātha nyasyetkhaśarasaṃmite /
uttame tu dvayīṃ nyasyennyasya pūrvaṃ pracoditān // 35
dīkṣāyāṃ mukhyato mantrāṃstānpañcadaśa daiśikaḥ /
yadi vā tattvabhuvanakalāmantrapadārṇajaiḥ // 36
saṃkhyābhedaiḥ kṛte sūtre taṃ taṃ nyāsaṃ guruścaret /
kṛtvākṣasūtraṃ tasyāpi sarvaṃ sthaṇḍilavadbhavet // 37
pūjitena ca tenaiva japaṃ kuryādatandritaḥ /
vidhiruktastvayaṃ śrīmanmālinīvijayottare // 38
cakravadbhramayannetadyadvakti sa japo bhavet /
yadīkṣate juhotyetadbodhāgnau saṃpraveśanāt // 39
athavārghamahāpātraṃ kuryāttaccottaraṃ param /
nārikelamatho bailvaṃ sauvarṇaṃ rājataṃ ca vā // 40
tasyāpyeṣa vidhiḥ sarvaḥ pratiṣṭhādau prakīrtitaḥ /
tanniṣkamparasaiḥ pūrṇaṃ kṛtvāsminpūjayetkramam // 41
adhomukhaṃ sadā sthāpyaṃ pūjitaṃ pūjane punaḥ /
tatpātramunmukhaṃ tacca riktaṃ kuryānna tādṛśam // 42
pūjānte tadrasāpūrṇamātmānaṃ pravidhāya tat /
adhomukhaṃ ca saṃpūjya sthāpayet vicakṣaṇaḥ // 43
khaṅgaṃ kṛpāṇikāṃ yadvā kartarīṃ makuraṃ ca vā /
vimalaṃ tattathā kuryācchrīmatkālīmukhoditam // 44
śrībhairavakule@pyuktaṃ kulaparvaprapūjane /
sthaṇḍile@gnau paṭe liṅge pātre padme@tha maṇḍale // 45
mūrtau ghaṭe@strasaṃghāte dhaṭe sūtre@tha pūjayet /
svena svenopacāreṇa saṅkaraṃ varjayediti // 46
yathāpsu śāntaye mantrāstadvadastrādiṣu dhruvam /
śatrucchedādikartāraḥ kāmyo@taḥ saṅkarojjhitaḥ // 47
akāmasya tu te tattatsthānopādhivaśāddhruvam /
pāśakartanasaṃśuddhatattvāpyāyādikāriṇaḥ // 48
athavā pustakaṃ tādṛgrahaḥśāstrakramombhitam /
suśuddhaṃ dīkṣitakṛtaṃ tatrāpyeṣa vidhiḥ smṛtaḥ // 49
itthaṃ svayaṃpratiṣṭheṣu yāvadyāvatsthitirbhavet /
vibhavaistarpaṇaṃ śuddhistāvadvicchedavarjanam // 50
ata eva yadā bhūridinaṃ maṇḍalakalpanam /
tadā dine dine kuryādvibhavaistarpaṇaṃ bahu // 51
pratiṣṭhāyāṃ ca sarvatra guruḥ pūrvoditaṃ param /
satattvamanusandhāya saṃnidhiṃ sphuṭamācaret // 52
siddhe tu tanmayībhāve phale putrakasādhakaiḥ /
anyasmai taddvayādanyatarasmai tatsamarpyate // 53
tasyāpyeṣa vidhiḥ sarvastadalābhe tu sarvathā /
agādhe@mbhasi tatkṣepyaṃ kṣamayitvā visṛjya ca // 54
ityeṣa svapratiṣṭhānavidhiḥ śivanirūpitaḥ /
parapratiṣṭhite liṅge bāṇīye@tha svayaṃbhuvi // 55
sarvamāsanapakṣe prāṅnyasya saṃpūjayetkramam /
śuddhāśuddhādhvajāḥ sarve mantrāḥ sarvaḥ śivāntakaḥ // 56
adhvā cehāsane proktastatsarvatrārcayedidam /
āvāhanavisṛṣṭī tu tatra prāgvatsamācaret // 57
uktaṃ tantre@pyaghoreśe svacchande vibhunā tathā /
athavā pratyahaṃ proktamānārdhārdhaniyogataḥ // 58
kṛtveṣṭaṃ maṇḍalaṃ tatra samastaṃ kramamarcayet /
bahuprakārabhinnasya liṅgasyārcā nirūpitā // 59

:C28 atha śrītantrāloke aṣṭāviṃśamāhnikam

iti nityavidhiḥ prokto naimittikamathocyate // 1b
niyataṃ bhāvi yannityaṃ tadityasminvidhau sthite /
mukhyatvaṃ tanmayībhūtiḥ sarvaṃ naimittikaṃ tataḥ // 2
dinādikalpanotthe tu naiyatye sarvanityatā /
dinamāsarkṣavarṣādinaiyatyāducyate tadā // 3
aśaṅkitavyāvaśyantāsattākaṃ jātucidbhavam /
pramātraniyataṃ prāhurnaimittikamidaṃ budhāḥ // 4
sandhyādi parvasaṃpūjā pavitrakamidaṃ sadā /
nityaṃ niyatarūpatvātsarvasmin śāsanāśrite // 5
jñānaśāstragurubhrātṛtadvargaprāptayastathā /
tajjanmasaṃskriyābhedāḥ svajanmotsavasaṃgatiḥ // 6
śrāddhaṃ vipatpratīkāraḥ pramodo@dbhutadarśanam /
yoginīmelakaḥ svāṃśasantānādyaiśca melanam // 7
śāstravyākhyāpurāmadhyāvasānāni kramodayaḥ /
devatādarśanaṃ svāpnamājñā samayaniṣkṛtiḥ // 8
iti naimittikaṃ śrīmattantrasāre nirūpitam /
trayoviṃśatibhedena viśeṣārcānibandhanam // 9
tatra parvavidhiṃ brūmo dvidhā parva kulākulam /
kulāṣṭakakṛtaṃ pūrvaṃ proktaṃ śrīyogasaṃcare // 10
abdhīndu munirityetanmāheśyā brahmasantateḥ /
pratipatpañcadaśyau dve kaumāryā rasavahniyuk // 11
abdhirakṣīndu vaiṣṇavyā aindryāstvastraṃ trayodaśī /
vārāhyā randhrarudrau dve caṇḍyā vasvakṣiyugmakam // 12
dve dve tithī tu sarvāsāṃ yogeśyā daśamī punaḥ /
tasyā apyaṣṭamī yasmāddvitithiḥ sā prakīrtitā // 13
anyāścākulaparvāpi vaiparītyena lakṣitam /
kulaparveti tadbrūmo yathoktaṃ bhairave kule // 14
haiḍare trikasadbhāve trikakālīkulādike /
yo@yaṃ prāṇāśritaḥ pūrvaṃ kālaḥ proktaḥ suvistarāt // 15
sa cakrabhedasaṃcāre kāṃcit sūte svasaṃvidam /
svasaṃvitpūrṇatālābhasamayaḥ parva bhaṇyate // 16
parva pūraṇa ityeva yadvā pṝ pūraṇārthakaḥ /
parvaśabdo niruktaśca parva tatpūraṇāditi // 17
haiḍare@tra ca śabdo@yaṃ dvidhā nāntetaraḥ śrutaḥ /
taccakracāraniṣṇātā ye kecit pūrṇasaṃvidaḥ // 18
tanmelakasamāyuktāste tatpūjāparāḥ sadā /
yo@pyatanmaya eṣo@pi tatkāle svakramārcanāt // 19
tadyoginīsiddhasaṅghamelakāt tanmayībhavet /
yathā prekṣaṇake tattaddraṣṭṛsaṃvidabheditām // 20
kramoditāṃ sadya eva labhate tatpraveśanāt /
yogābhyāsakramopāttāṃ tathā pūrṇāṃ svasaṃvidam // 21
labhante sadya evaitatsaṃvidaikyapraveśanāt /
tatkālaṃ cāpi saṃvitteḥ pūrṇatvāt kāmadogdhṛtā // 22
tena tattatphalaṃ tatra kāle saṃpūjayācirāt /
yathā ciropāttadhanaḥ kurvannutsavamādarāt // 23
atithiṃ so@nugṛhṇāti tatkālābhijñamāgatam /
tathā suphalasaṃsiddhyai yoginīsiddhanāyakāḥ // 24
yatnavanto@pi tatkālābhijñaṃ tamanugṛhṇate /
uktaṃ ca tatra teneha kule sāmānyatetyalam // 25
yasya yaddhṛdaye devi vartate daiśikājñayā /
mantro yogaḥ kramaścaiva pūjanāt siddhido bhavet // 26
kulācāreṇa deveśi pūjyaṃ siddhivimuktaye /
ye parvasveṣu deveśi tarpaṇaṃ tu viśeṣataḥ // 27
gurūṇāṃ devatānāṃ ca na kurvanti pramādataḥ /
durācārā hi te duṣṭāḥ paśutulyā varānane // 28
abhāvānnityapūjāyā avaśyaṃ hyeṣu pūjayet /
aṭanaṃ jñānaśaktyādilābhārthaṃ yatprakīrtitam // 29
śaktiyāgaśca yaḥ prokto vaśyākarṣaṇamāraṇam /
tatsarvaṃ parvadivaseṣvayatnenaiva siddhyati // 30
tatsāmānyaviśeṣābhyāṃ ṣoḍhā parva nirūpitam /
māsasyādyaṃ pañcamaṃ ca śrīdinaṃ paribhāṣyate // 31
utkṛṣṭatvāt parvadinaṃ śrīpūrvatvena bhāṣyate /
samayo hyeṣa yadguptaṃ tannānupapadaṃ vadet // 32
turyāṣṭamānyabhuvanacaramāṇi dvayorapi /
pakṣayoriha sāmānyasāmānyaṃ parva kīrtitam // 33
yadeteṣu dineṣveva bhaviṣyadgrahabhātmakaḥ /
ubhayātmā viśeṣaḥ syāttatsāmānyaviśeṣatā // 34
sā caikādaśadhaikasminnekasminvibhunoditā /
sajātīyā tu sotkṛṣṭetyevaṃ śambhurnyarūpayat // 35
kṛṣṇayugaṃ vahnisitaṃ śrutikṛṣṇaṃ vahnisitamiti pakṣāḥ /
arkendujīvacandrā budhayugmendvarkakaviguruvidhu syāt // 36
paraphalguścaitramaghe tiṣyaḥ prākphalgukarṇaśatabhiṣajaḥ /
mūlaprājāpatye viśākhikā śravaṇasaṃjñayā bhāni // 37
randhre tithyarkapare vasurandhre śaśivṛṣāṅkarasarandhrayugam /
prathamaniśāmadhyaniśe madhyāhnaśarā dinodayo madhyadinam // 38
prathamaniśeti ca samayo mārgaśiraḥprabhṛtimāseṣu /
kanyāntyajātha veśyā rāgavatī tattvavedinī dūtī // 39
vyāsasamāsāt kramaśaḥ pūjyāścakre@nuyāgākhye /
sarvatra ca parvadine kuryādanuyāgacakramatiśayataḥ // 40
guptāguptavidhānādiyāgacaryākrameṇa sampūrṇam /
anuyāgaḥ kila mukhyaḥ sarvasminneva karmaviniyoge // 41
anuyāgakālalābhe tasmātprayateta tatparamaḥ /
bhagrahasamayaviśeṣo nāśvayuje ko@pi tena tadvarjam // 42
velābhagrahakalanā kathitaikādaśasu māseṣu /
phālgunamāse śuklaṃ yatproktaṃ dvādaśīdinaṃ parva // 43
agratithivedhayogo mukhyatamo@sau viśeṣo@tra /
divasaniśe kila kṛtvā tribhāgaśaḥ prathamamadhyamāparavibhāgaḥ // 44
pūjākālastatra tribhāgite mukhyatamaḥ kālaḥ /
yadi saṃghaṭeta velā mukhyatamā bhagrahau tathā cakram // 45
tadyāga ādiyāgastatkāmyaṃ pūjayaiva parvasu siddhyet /
dinavelābhagrahakalpanena tatrāpi saumyaraudratvam // 46
jñātvā sādhakamukhyastattatkāryaṃ tadā tadā kuryāt /
ukto yo@rcākālastaṃ cedullaṅghya bhagrahatithiḥ syāt // 47
tamanādṛtya viśeṣaṃ pradhānayetsāmayamiti kecit /
neti tvasmadguravo viśeṣarūpā hi tithiriha na velā // 48
saṃvedyarūpaśaśadharabhāgaḥ saṃvedakārkakaranikaraiḥ /
yāvānyāvati pūrṇaḥ sā hi tithirbhagrahaiḥ sphuṭībhavati // 49
tasmānmukhyātra tithiḥ sā ca viśeṣyā graharkṣayogena /
velātra na pradhānaṃ yuktaṃ caitattathāhi parameśaḥ // 50
śrītrikabhairavakulaśāstreṣūce na parvadivaseṣu /
velāyogaṃ kaṃcana tithibhagrahayogato hyanyam // 51
tithistu pūjyā pradhānarūpatvāt /
śvetābhāve kṛṣṇacchāgālambhaṃ hi kathayanti // 52
yatpunarūrmiprabhṛtini śāstre veloditāpi tatkāmyam /
mukhyatayoddiśya vidhiṃ tathāca tatra pauṣaparvadine // 53
kṛtvārcanamardhaniśi dhyātvā japtvā bahirgatasya yathā /
ādeśaḥ phalati tathā māghe cakrādvacaḥ phalati // 54
acirādabhīṣṭasiddhiḥ pañcasu maitrī dhanaṃ ca melāpaḥ /
cakrasthāne krodhāt pāṣāṇasphoṭanena ripunāśaḥ // 55
siddhādeśaprāptirmārgāntaṃ kathyate vibhunā /
bhagrahayogābhāve velāṃ tu titheravaśyamīkṣeta // 56
sā hi tathā sphuṭarūpā titheḥ svabhāvodayaṃ dadyāt /
bhagrahatithivelāṃśānuyāyi sarvāṅgasundaraṃ tu dinam // 57
yadi labhyeta tadāsminviśeṣatamapūjanaṃ racayet /
naca kāmyameva kevalametatparivarjane yataḥ kathitaḥ // 58
samayavilopaḥ śrīmadbhairavakula ūrmiśāstre ca /
duṣṭā hi durācārāḥ paśutulyāḥ parva ye na viduḥ // 59
naca kāmyasyākaraṇe syājjātu pratyavāyitvam /
tatrānuyāgasiddhyarthaṃ cakrayāgo nirūpyate // 60
mūrtiyāga iti prokto yaḥ śrīyogīśvarīmate /
nityaṃ naimittikaṃ karma yadatroktaṃ maheśinā // 61
sarvatra cakrayāgo@tra mukhyaḥ kāmye viśeṣataḥ /
jñānī yogī ca puruṣaḥ strī vāsminmūrtisaṃjñake // 62
yoge prayatnato yojyastaddhi pātramanuttaram /
tatsaṃparkātpūrṇatā syāditi traiśirasādiṣu // 63
tena sarvaṃ hutaṃ ceṣṭaṃ trailokyaṃ sacarācaram /
jñānine yogine vāpi yo dadāti karoti vā // 64
dīkṣottare@pi ca proktamannaṃ brahmā raso hariḥ /
bhoktā śiva iti jñānī śvapacānapyathoddhareat // 65
sarvatattvamayo bhūtvā yadi bhuṅkte sa sādhakaḥ /
tena bhojitamātreṇa sakṛtkoṭistu bhojitā // 66
atha tattvavidetasminyadi bhuñjīta tat priye /
parisaṃkhyā na vidyeta tadāha bhagavāñchivaḥ // 67
bhojyaṃ māyātmakaṃ sarvaṃ śivo bhoktā sa cāpyaham /
evaṃ yo vai vijānāti daiśikastattvapāragaḥ // 68
taṃ dṛṣṭvā devamāyāntaṃ krīḍantyoṣadhayo gṛhe /
nivṛttamadyaivāsmābhiḥ saṃsāragahanārṇavāt // 69
yadasya vaktraṃ saṃprāptā yāsyāmaḥ paramaṃ padam /
anye@pānabhujo hyūrdhve prāṇo@pānastvadhomukhaḥ // 70
tasminbhoktari deveśi dātuḥ kulaśatānyapi /
āśveva parimucyante narakādyātanārṇavāt // 71
śrīmanniśāṭane@pyuktaṃ kathanānveṣaṇādapi /
śrotrābhyantarasaṃprāpte guruvaktrādvinirgate // 72
muktastadaiva kāle tu yantraṃ tiṣṭhati kevalam /
surāpaḥ steyahārī ca brahmahā gurutalpagaḥ // 73
antyajo vā dvijo vātha bālo vṛddho yuvāpi vā /
paryantavāsī yo jñānī deśasyāpi pavitrakaḥ // 74
tatra saṃnihito devaḥ sadevīkaḥ sakiṅkaraḥ /
tasmātprādhānyataḥ kṛtvā guruṃ jñānaviśāradam // 75
mūrtiyāgaṃ carettasya vidhiryogīśvarīmate /
pavitrārohaṇe śrāddhe tathā parvadineṣvalam // 76
sūryacandroparāgādau laukikeṣvapi parvasu /
utsave ca vivāhādau viprāṇāṃ yajñakarmaṇi // 77
dīkṣāyāṃ ca pratiṣṭhāyāṃ samayānāṃ viśodhane /
kāmanārthaṃ ca kartavyo mūrtiyāgaḥ sa pañcadhā // 78
kevalo yāmalo miśraścakrayugvīrasaṅkaraḥ /
kevalaḥ kevalaireva gurubhirmiśritaḥ punaḥ // 79
sādhakādyaiḥ sapatnīkairyāmalaḥ sa dvidhā punaḥ /
patnīyogāt krayānītaveśyāsaṃyogato@thavā // 80
cakriṇyādyāśca vakṣyante śaktiyogādyathocitāḥ /
tatsaṃyogāccakrayukto yāgaḥ sarvaphalapradaḥ // 81
sarvaistu sahito yāgo vīrasaṅkara ucyate /
madhye gururbhavetteṣāṃ guruvargastadāvṛtiḥ // 82
tisra āvṛtayo bāhye samayyantā yathākramam /
paṅktikrameṇa vā sarve madhye teṣāṃ guruḥ sadā // 83
tadā tadgandhadhūpasraksamālambhanavāsasā /
pūjyaṃ cakrānusāreṇa tattaccakramidaṃ tviti // 84
ekārake yathā cakre ekavīravidhiṃ smaret /
dvyare yāmalamanyatra trikamevaṃ ṣaḍasrake // 85
ṣaḍyoginīḥ saptakaṃ ca saptāre@ṣṭāṣṭake ca vā /
anyadvā tādṛśaṃ tatra cakre tādṛksvarūpiṇi // 86
tataḥ pātre@lisaṃpūrṇe pūrvaṃ cakraṃ yajetsudhīḥ /
ādhārayukte nādhārarahitaṃ tarpaṇaṃ kvacit // 87
ādhāreṇa vinā bhraṃśo naca tuṣyanti raśmayaḥ /
pretarūpaṃ bhavetpātraṃ śāktāmṛtamathāsavaḥ // 88
bhoktrī tatra tu yā śaktiḥ sa śambhuḥ parameśvaraḥ /
aṇuśaktiśivātmetthaṃ dhyātvā saṃmilitaṃ trayam // 89
tatastu tarpaṇaṃ kāryamāvṛterāvṛteḥ kramāt /
pratisaṃcarayogena punarantaḥ praveśayet // 90
yāvadgurvantikaṃ taddhi pūrṇaṃ bhramaṇamucyate /
tatrādau devatāstarpyāstato vīrā iti kramaḥ // 91
vīraśca vīraśaktiścetyevamasmadgurukramaḥ /
tato@vadaṃśānvividhān māṃsamatsyādisaṃyutān // 92
agre tatra pravikiret tṛptyantaṃ sādhakottamaḥ /
pātrābhāve punarbhadraṃ vellitāśuktimeva ca // 93
pātre kurvīta matimāniti siddhāmate kramaḥ /
dakṣahastena bhadraṃ syādvellitā śuktirucyate // 94
dakṣahastasya kurvīta vāmopari kanīyasīm /
tarjanyaṅguṣṭhayogena dakṣādho vāmakāṅgulīḥ // 95
niḥsandhibandhau dvāvitthaṃ vellitā śuktirucyate /
ye tatra pānakāle tu bindavo yānti medinīm // 96
taistuṣyanti hi vetālaguhyakādyā gabhastayaḥ /
dhārayā bhairavastuṣyet karapānaṃ paraṃ tataḥ // 97
praveśo@tra na dātavyaḥ pūrvameva hi kasyacit /
pramādāttu praviṣṭasya vicāraṃ naiva carcayet // 98
evaṃ kṛtvā kramādyāgamante dakṣiṇayā yutam /
samālambhanatāmbūlavastrādyaṃ vitaredbudhaḥ // 99
rūpakārdhāt paraṃ hīnāṃ na dadyāddakṣiṇāṃ sudhīḥ /
samayibhyaḥ kramāddvidviguṇā gurvantakaṃ bhavet // 100
eṣa syānmūrtiyāgastu sarvayāgapradhānakaḥ /
kāmye tu saṃvidhau saptakṛtvaḥ kāryastathāvidhaḥ // 101
jānanti prathamaṃ gehaṃ tatastasya samarthatām /
balābalaṃ tataḥ paścādvismayante@tra mātaraḥ // 102
tato@pi saṃnidhīyante prīyante varadāstataḥ /
devīnāmatha nāthasya parivārayujo@pyalam // 103
vallabho mūrtiyāgo@yamataḥ kāryo vipaścitā /
rāktau gupte gṛhe vīrāḥ śaktayo@nyonyamapyalam // 104
asaṃketayujo yojyā devatāśabdakīrtanāt /
alābhe mūrticakrasya kumārīreva pūjayet // 105
kāmyārthe tu na tāṃ vyaṅgāṃ stanapuṣpavatīṃ tathā /
pratipacchrutisaṃjñe ca caturthī cottarātraye // 106
haste ca pañcamī ṣaṣṭhī pūrvāsvatha punarvasau /
saptamī tatparā pitrye rohiṇyāṃ navamī tathā // 107
mūle tu dvādaśī brāhme bhūtāśvinyāṃ ca pūrṇimā /
dhaniṣṭhāyāmamāvasyā so@yamekādaśātmakaḥ // 108
arkāditrayaśukrānyatamayukto@pyahargaṇaḥ /
yogaparveti vikhyāto rātrau vā dina eva vā // 109
yogaparvaṇi kartavyo mūrtiyāgastu sarvathā /
yaḥ sarvānyogaparvākhyān vāsarān pūjayetsudhīḥ // 110
mūrtiyāgena so@pi syāt samayī maṇḍalaṃ vinā /
ityeṣa mūrtiyāgaḥ śrīsiddhayogīśvarīmate // 111
athocyate śivenoktaḥ pavitrakavidhiḥ sphuṭaḥ /
śrīratnamālātriśiraḥśāstrayoḥ sūcitaḥ punaḥ // 112
śrīsiddhāṭanasadbhāvamālinīsāraśāsane /
tatra prādhānyataḥ śrīmanmālokto vidhirucyate // 113
kṣīrābdhimathanodbhūtaviṣanidrāvimūrcchitaḥ /
nāgarājaḥ svabhuvane meghakāle sma nāvasat // 114
kevalaṃ tu pavitro@yaṃ vāyubhakṣaḥ samāḥ śatam /
divyaṃ daśaguṇaṃ nāthaṃ bhairavaṃ paryapūjayat // 115
vyajijñapacca taṃ tuṣṭaṃ nāthaṃ varṣāsvahaṃ nije /
pātāle nāsituṃ śaktaḥ so@pyenaṃ parameśvaraḥ // 116
nāgaṃ nijajaṭājūṭapīṭhagaṃ paryakalpayat /
tataḥ samastadevaughairdhārito@sau svamūrdhani // 117
mahatāṃ mahitānāṃ hi nādbhuta viśvapūjyatā /
tasmānmaheśiturmūrdhni devatānāṃ ca sarvaśaḥ // 118
ātmanaśca pavitraṃ taṃ kuryādyāgapuraḥsaram /
daśa koṭyo na pūjānāṃ pavitrārohaṇe samāḥ // 119
vṛthā dīkṣā vṛthā jñānaṃ gurvārādhanameva ca /
vinā pavitrādyenaitaddharennāgaḥ śivājñayā // 120
tasmātsarvaprayatnena sa kāryaḥ kulavedibhiḥ /
āṣāḍhaśuklānmithunakarkaṭasthe ravau vidhiḥ // 121
kartavyaḥ so@nirodhena yāvatsā tulapūrṇimā /
tulopalakṣitasyāntyaṃ kārtikasya dinaṃ matam // 122
kulaśabdaṃ paṭhanto@nye vyākhyābhedaṃ prakurvate /
nityātantravidaḥ kṛṣṇaṃ kārtikāccaramaṃ dinam // 123
kulasya nityācakrasya pūrṇatvaṃ yatra tanmatam /
māghaśuklāntyadivasaḥ kulaparveti tanmatam // 124
pūrṇatvaṃ tatra candrasya sā tithiḥ kulapūrṇimā /
dakṣiṇottaragaḥ kālaḥ kulākulatayoditaḥ // 125
kulasya tasya carame dine pūrṇatvamucyate /
dakṣiṇāyanaṣaṇmāsakartavyatvamato vidhau // 126
pavitrake prakāśatvasiddhyai kṛṣṇasya vartmanaḥ /
tadetadbahuśāstroktaṃ rūpaṃ devo nyarūpayat // 127
ekenaiva padena śrīratnamālākulāgame /
tadatra samaye sarvavidhisaṃpūraṇātmakaḥ // 128
pavitrakavidhiḥ kāryaḥ śuklapakṣe tu sarvathā /
pūraṇaṃ śaktiyogena śaktyātma ca sitaṃ dalam // 129
dakṣiṇāyanasājātyāt tena tadvidhirucyate /
ekadvitricatuḥpañcaṣaḍlataikatamaṃ mahat // 130
hemaratnāṅkitagranthi kuryānmuktāpavitrakam /
sauvarṇasūtraṃ triguṇaṃ saikagranthiśataṃ gurau // 131
pare gurau tu tryadhikamadhyabdhi parameṣṭhini /
prāksiddhācāryayogeśa viṣaye tu rasādhikam // 132
aṣṭādhikaṃ śivasyoktaṃ citraratnaprapūritam /
vidyāpīṭhākṣasūtrādau guruvacchivavat punaḥ // 133
vaṭuke kanakābhāve raupyaṃ tu parikalpayet /
pāṭṭasūtramatha kṣaumaṃ kārpāsaṃ tritritānitam // 134
tasmānnavaguṇāt sūtrāttriguṇādikramāt kuru /
caṇḍāṃśuguṇaparyantaṃ tato@pi triguṇaṃ ca vā // 135
tenāṣṭādaśatantūtthamadhamaṃ madhyamaṃ punaḥ /
aṣṭottaraśataṃ tasmāt triguṇaṃ tūttamaṃ matam // 136
granthayastattvasaṃkhyātāḥ ṣaḍadhvakalanāvaśāt /
yadvā vyāsasamāsābhyāṃ citrāḥ sadgandhapūritāḥ // 137
viśeṣavidhinā pūrvaṃ pūjayitvārpayettataḥ /
pavitrakaṃ samastādhvaparipūrṇatvabhāvanāt // 138
gurvātmanorjānunābhikaṇṭhamūrdhāntagaṃ ca vā /
tato mahotsavaḥ kāryo gurupūjāpuraḥsaraḥ // 139
tarpyāḥ śāsanagāḥ sarve dakṣiṇāvastrabhojanaiḥ /
mahotsavaḥ prakartavyo gītanṛttātmako mahān // 140
cāturmāsyaṃ saptadinaṃ tridinaṃ vāpyalābhataḥ /
tadante kṣamayeddevaṃ maṇḍalādi visarjayet // 141
vahniṃ ca paścātkartavyaścakrayāgaḥ puroditaḥ /
māse māse caturmāse varṣe vāpi pavitrakam // 142
sarvathaiva prakartavyaṃ yathāvibhavavistaram /
vittābhāve punaḥ kāryaṃ kāśairapi kuśombhitaiḥ // 143
sati vitte punaḥ śāṭhyaṃ vyādhaye narakāya ca /
nityapūjāsu pūrṇatvaṃ parvapūjāprapūraṇāt // 144
tatrāpi paripūrṇatvaṃ pavitrakasamarcanāt /
pavitrakavilope tu prāyaścittaṃ japetsudhīḥ // 145
suśuddhaḥ sanpunaḥ kuryādityājñā parameśituḥ /
atha triśirasi prokto likhyate tadvidhiḥ sphuṭaḥ // 146
triprameyasya śaivasya pañcapañcātmakasya vā /
daśāṣṭādaśabhedasya ṣaṭsrotasa ihocyate // 147
ye narāḥ samayabhraṣṭā guruśāstrādidūṣakāḥ /
nityanaimittikādyanyaparvasandhivivarjitāḥ // 148
akāmāt kāmato vāpi sūkṣmapāpapravartinaḥ /
teṣāṃ praśamanārthāya pavitraṃ kriyate śive // 149
śrāvaṇādau kārtikānte śuklapakṣe śubhaprade /
natu duḥkhaprade kṛṣṇe kartṛrāṣṭranṛpādiṣu // 150
pāṭṭasūtraṃ tu kauśeyaṃ kārpāsaṃ kṣaumameva ca /
cāturāśramikāṇāṃ tu subhruvā kartitokṣitam // 151
tridhā tu triguṇīkṛtya mānasaṃkhyāṃ tu kārayet /
aṣṭottaraṃ tantuśataṃ tadardhaṃ vā tadardhakam // 152
hrāsastu pūrvasaṃkhyāyā daśabhirdaśabhiḥ kramāt /
navabhiḥ pañcabhiḥ saptaviṃśatyā vā śivāditaḥ // 153
yādṛśastantuvinyāso granthīnkuryāttu tāvataḥ /
catuḥsamaviliptāṃstānathavā kuṅkumena tu // 154
vyakte jānutaṭāntaṃ syālliṅge pīṭhāvasānakam /
arcāsu śobhanaṃ mūrghni tritattvaparikalpanāt // 155
dvādaśagranthiśaktīnāṃ brahmavaktrārciṣāmapi /
vidyāpīṭhe cale liṅge sthaṇḍile ca gurorgaṇe // 156
ghaṇṭāyāṃ sruksruve śiṣyaliṅgiṣu dvāratoraṇe /
svadehe vahnipīṭhe ca yathāśobhaṃ tadiṣyate // 157
prāsāde yāgagehe ca kārayennavaraṅgikam /
vidyāpīṭhe tu khaśarāḥ pratimāliṅgapīṭhagam // 158
vasuvedaṃ ca ghaṇṭāyāṃ śarākṣyaṣṭādaśa sruve /
vedākṣi sruci ṣaṭtriṃśat prāsāde maṇḍape raviḥ // 159
rasendu snānagehe@bdhinetre dhyānagṛhe gurau /
sapta sādhakagāḥ pañca putrake sapta sāmaye // 160
catvāro@thānyaśāstrasthe śiṣye pañcakamucyate /
liṅgināṃ kevalo granthistoraṇe daśa kalpayet // 161
dvāreṣvaṣṭau granthayaḥ syuḥ kṛtvetthaṃ tu pavitrakam /
pūjayitvā mantrajālaṃ tatsthatvātmasthate tataḥ // 162
pavitrakāṇāṃ saṃpādya kuryātsaṃpātasaṃskriyām /
tataḥ saṃvatsaraṃ dhyāyedbhairavaṃ chidrasākṣiṇam // 163
dattvā pūrṇāhutiṃ devi praṇamenmantrabhairavam /
oṃ samastakriyādoṣapūraṇeśa vrataṃ prati // 164
yatkiṃcidakṛtaṃ duṣṭaṃ kṛtaṃ vā mātṛnandana /
tatsarvaṃ mama deveśa tvatprasādātpraṇaśyatu // 165
sarvathā raśmicakreśa namastubhyaṃ prasīda me /
anena dadyāddevāya nimantraṇapavitrakam // 166
yoginīkṣetramātṝṇāṃ baliṃ dadyāttato guruḥ /
pañcagavyaṃ caruṃ dantakāṣṭhaṃ śiṣyaiḥ samantataḥ // 167
ācārya nidrāṃ kurvīta prātarutthāya cāhnikam /
tato vidhiṃ pūjayitvā pavitrāṇi samāharet // 168
dantakāṣṭhaṃ mṛcca dhātrī samṛddhātrī sahāmbunā /
catuḥsamaṃ ca taiḥ sārdhaṃ bhasma pañcasu yojayet // 169
prāgdakṣapaścimordhvasthavāmavaktreṣu vai kramāt /
pañcaitāni pavitrāṇi sthāpayecceśagocare // 170
kuśedhma pañcagavyaṃ ca śarvāgre viniyojayet /
vāmāmṛtādisaṃyuktaṃ naivedyaṃ trividhaṃ tataḥ // 171
dadyādasṛk tathā madyaṃ pānāni vividhāni ca /
tato homo mahākṣmājamāṃsaistilayutairatho // 172
tilairghṛtayutairyadvā taṇḍulairatha dhānyakaiḥ /
śarkarākhaṇḍasaṃyuktapañcāmṛtapariplutaiḥ // 173
mūlaṃ sahasraṃ sāṣṭoktaṃ triśaktau brahmavaktrakam /
arciṣāṃ tu śataṃ sāṣṭaṃ tataḥ pūrṇāhutiṃ kṣipet // 174
tato@ñjalau pavitraṃ tu gṛhītvā prapaṭhedidam /
akāmādathavā kāmādyanmayā na kṛtaṃ vibho // 175
tadacchidraṃ mamāstvīśa pavitreṇa tavājñayā /
mūlamantraḥ pūrayeti kriyāniyamamityatha // 176
vauṣaḍantaṃ pavitraṃ ca dadyādbindvavasānakam /
nādāntaṃ samanāntaṃ cāpyunmanāntaṃ kramāttrayam // 177
evaṃ catuṣṭayaṃ dadyādanulomena bhautikaḥ /
naiṣṭhikastu vilomena pavitrakacatuṣṭayam // 178
yatkiñcidvividhaṃ vastracchatrālaṅkaraṇādikam /
tannivedyaṃ dīpamālāḥ suvarṇatilabhājanam // 179
vastrayugmayutaṃ sarvasampūraṇanimittataḥ /
bhojanīyāḥ pūjanīyāḥ śivabhaktāstu śaktitaḥ // 180
catustridvyekamāsādidinaikāntaṃ mahotsavam /
kuryāttato na vrajeyuranyasthānaṃ kadācana // 181
tatastu daiśikaḥ pūjyo gāmasmai kṣīriṇīṃ navām /
dadyātsuvarṇaratnādirupyavastravibhūṣitām // 182
vadedguruśca saṃpūrṇo vidhistava bhavatviti /
vaktavyaṃ devadevasya punarāgamanāya ca // 183
tato visarjanaṃ kāryaṃ guptamābharaṇādikam /
naivedyaṃ gururādāya yāgārthe tanniyojayet // 184
caturṇāmapi sāmānyaṃ pavitrakamiti smṛtam /
nāsmādvrataṃ paraṃ kiñcit kā vāsya stutirucyate // 185
śeṣaṃ tvagādhe vāryoghe kṣipenna sthāpayetsthiram /
atha naimittikavidhiryaḥ purāsūtrito mayā // 186
sa bhaṇyate tatra kāryā devasyārcā viśeṣataḥ /
cakrayāgaśca kartavyaḥ pūrvoktavidhinā budhaiḥ // 187
tatra yadyannijābhīṣṭabhogamokṣopakārakam /
pāramparyeṇa sākṣādvā bhaveccidacidātmakam // 188
tatpūjyaṃ tadupāyāśca pūjyāstanmayatāptaye /
tadupāyo@pi saṃpūjyo mūrtikālakriyādikaḥ // 189
upeyasūtisāmarthyamupāyatvaṃ tadarcanāt /
tadrūpatanmayībhāvādupeyaṃ śīghramāpnuyāt // 190
yathā yathā ca naikaṭyamupāyeṣu tathā tathā /
avaśyaṃbhāvi kāryatvaṃ viśeṣāccārcanādike // 191
jñānasya kasyacitprāptirbhogamokṣopakāriṇaḥ /
yadā tanmukhyamevoktaṃ naimittikadinaṃ budhaiḥ // 192
tadupāyaḥ śāstramatra vaktāpyaupayiko guruḥ /
tadvidyo@pi gurubhrātā saṃvādājjñānadāyakaḥ // 193
guroḥ patnī tathā bhrātā putra ityādiko gaṇaḥ /
na yonisaṃbandhavaśādvidyāsaṃbandhajastu saḥ // 194
vīryāruṇaparīṇāmadehāhantāpratiṣṭhitāḥ /
dehopakārasantānā jñāteye pariniṣṭhitāḥ // 195
tathāca smṛtiśāstreṣu santaterdāyahāritā /
yuktaiva tāvānsa hyukto bhedāddūrāntikatvataḥ // 196
ye tu tyaktaśarīrāsthā bodhāhambhāvabhāginaḥ /
bodhopakārasantānadvayātte bandhutājuṣaḥ // 197
tatretthaṃ prāgyadā paśyecchaktyunmīlitadṛkkriyaḥ /
dehastāvadayaṃ pūrvapūrvopādānanirmitaḥ // 198
ātmā vikārarahitaḥ śāśvatatvādahetukaḥ /
svātantryāt punarātmīyādayaṃ channa iva sthitaḥ // 199
punaśca prakaṭībhūya bhairavībhāvabhājanam /
tatrāsya prakaṭībhāve bhuktimuktyātmake bhṛśam // 200
ya upāyaḥ samucito jñānasantāna eṣa saḥ /
kramasphuṭībhavattādṛksadṛśajñānadhārayā // 201
galadvijātīyatayā prāpyaṃ śīghraṃ hi labhyate /
evaṃ cānādisaṃsārocitavijñānasantateḥ // 202
dhvaṃse lokottaraṃ jñānaṃ santānāntaratāṃ śrayet /
asaṃsārocitodāratathāvijñānasantateḥ // 203
kāraṇaṃ mukhyamādyaṃ tadguruvijñānamātmagam /
atyantaṃ svaviśeṣāṇāṃ tatrārpaṇavaśāt sphuṭam // 204
upādānaṃ hi tadyuktaṃ dehabhede hi satyapi /
dehasantatigau bhedābhedau vijñānasantateḥ // 205
na tathātvāya yogīcchāviṣṭaśāvaśarīravat /
yoginaḥ paradehādijīvattāpādane nijam // 206
dehamatyajato nānājñānopādānatā na kim /
tena vijñānasantānaprādhānyādyaunasantateḥ // 207
anyonyaṃ gurusantāno yaḥ śivajñānaniṣṭhitaḥ /
itthaṃ sthite trayaṃ mukhyaṃ kāraṇaṃ sahakāri ca // 208
ekakāraṇakāryaṃ ca vastvityeṣa gurorgaṇaḥ /
guruḥ kāraṇamatroktaṃ tatpatnī sahakāriṇī // 209
yato niḥśaktikasyāsya na yāge@dhikṛtirbhavet /
antaḥsthodārasaṃvittiśakterbāhyāṃ vināpi tām // 210
sāmarthyaṃ yogino yadvadvināpi sahakāriṇam /
ekajanyā bhrātaraḥ syustatsadṛgyastu ko@pi saḥ // 211
punaḥ paramparāyogādguruvargo@pi bhaṇyate /
mukhya eṣa tu santānaḥ pūjyo mānyaśca sarvadā // 212
gurvādīnāṃ ca sambhūtau dīkṣāyāṃ prāyaṇe@pi ca /
yadahastaddhi vijñānopāyadehādikāraṇam // 213
evaṃ svajanmadivaso vijñānopāya ucyate /
tādṛgbhogāpavargādihetordehasya kāraṇam // 214
dīkṣādikaśca saṃskāraḥ svātmano yatra cāhni tat /
bhavejjanmadinaṃ mukhyaṃ jñānasantānajanmataḥ // 215
svakaṃ mṛtidinaṃ yattu tadanyeṣāṃ bhaviṣyati /
naimittikaṃ mṛto yasmācchivābhinnastadā bhavet // 216
tatra prasaṅgānmaraṇasvarūpaṃ brūmahe sphuṭam /
vyāpako@pi śivaḥ svecchākḷptasaṅkocamudraṇāt // 217
vicitraphalakarmaughavaśāttattaccharīrabhāk /
śarīrabhāktvaṃ caitāvadyattadgarbhasthadehagaḥ // 218
saṃvitteḥ śūnyarūḍhāyāḥ prathamaḥ prāṇanodayaḥ /
garbhasthadehanirmāṇe tasyaiveśvaratā punaḥ // 219
asaṅkocasya tanvādikartā teneśa ucyate /
sa vāyvātmā dṛḍhe tasmindehayantre cidātmanā // 220
preryamāṇo vicarati bhastrāyantragavāyuvat /
ataḥ prāggāḍhasaṃsuptotthitavatsa prabuddhyate // 221
kramāddehena sākaṃ ca prāṇanā syādbalīyasī /
tatrāpi karmaniyatibalātsā prāṇanākṣatām // 222
gṛhṇāti śūnyasuṣirasaṃvitsparśādhikatvataḥ /
evaṃ krameṇa saṃpuṣṭadehaprāṇabalo bhṛśam // 223
bhogānkarmakṛtānbhuṅkte yonyayonijadehagaḥ /
uktaṃ ca gahvarābhikhye śāstre śītāṃśumaulinā // 224
yathā gṛhaṃ viniṣpādya gṛhī samadhitiṣṭhati /
tathā dehī tanuṃ kṛtvā kriyādiguṇavarjitaḥ // 225
kiñcitsphuraṇamātraḥ prāgniṣkalaḥ so@pi śabdyate /
sphuṭendriyāditattvastu sakalātmeti bhaṇyate // 226
ityādi śrīgahvaroktaṃ tata eva paṭhedbahu /
kṣaye tu karmaṇāṃ teṣāṃ dehayantre@nyathāgate // 227
prāṇayantraṃ vighaṭate dehaḥ syātkuḍyavattataḥ /
nāḍīcakreṣu saṅkocavikāsau viparītataḥ // 228
bhaṅgaḥ śoṣaḥ klidirvātaśleṣmāgnyapacayoccayaiḥ /
ityevamādi yatkiñcit prāksaṃsthānopamardakam // 229
dehayantre vighaṭanaṃ tadevoktaṃ manīṣibhiḥ /
tasminvighaṭite yantre sā saṃvitprāṇanātmatām // 230
gṛhṇāti yonije@nyatra vā dehe karmacitrite /
sa dehaḥ pratibudhyeta prasuptotthitavattadā // 231
tasyāpi bhogataddhānimṛtayaḥ prāgvadeva hi /
visṛṣṭisthitisaṃhārā ete karmabalādyataḥ // 232
ato niyatikālādivaicitryānuvidhāyinaḥ /
anugrahastu yaḥ so@yaṃ svasvarūpe vikasvare // 233
jñaptyātmeti kathaṃ karmaniyatyādi pratīkṣate /
karmakālaniyatyādi yataḥ saṅkocajīvitam // 234
saṅkocahānirūpe@sminkathaṃ heturanugrahe /
anugrahaśca kramikastīvraśceti vibhidyate // 235
prāk caiṣa vistarātprokta iti kiṃ punaruktibhiḥ /
tena dīkṣāśivajñānadagdhasaṅkocabandhanaḥ // 236
dehānte śiva eveti nāsya dehāntarasthitiḥ /
ye@pi tattvāvatīrṇānāṃ śaṃkarājñānuvartinām // 237
svayambhūmunidevarṣimanujādibhuvāṃ gṛhe /
mṛtāste tatpuraṃ prāpya pureśairdīkṣitāḥ kramāt // 238
martye@vatīrya vā no vā śivaṃ yāntyapunarbhavāḥ /
tatra svayambhuvo dvedhā ke@pyanugrahatatparāḥ // 239
ke@pi svakṛtyāyātāṃśasthānamātropasevinaḥ /
ye@nugrahārthamājñaptāsteṣu yo mriyate naraḥ // 240
so@nugrahaṃ sphuṭaṃ yāti vinā martyāvatārataḥ /
yastu svakāryaṃ kurvāṇastatsthānaṃ nāṃśatastyajet // 241
yathā gaurī tapasyantī kaśmīreṣu guhāgatā /
tatraiva vā yathā dhyānoḍḍāre naraharirvibhuḥ // 242
vitastāṃ nayato daityāṃstrāsayandṛpta utthitaḥ /
sāligrāme yathā viṣṇuḥ śivo vā svopabhoginaḥ // 243
tapasyantau badaryāṃ ca naranārāyaṇau tathā /
ityevamādayo devāḥ svakṛtyāṃśasthitāstathā // 244
ārādhitāḥ svocitaṃ tacchīghraṃ vidadhate phalam /
svakṛtyāṃśasthitānāṃ ca dhāmni ye@ntaṃ vrajanti te // 245
tatra bhogāṃstathā bhuktvā martyeṣvavatarantyapi /
martyāvatīrṇāste tattadaṃśakāstanmayāḥ punaḥ // 246
taddīkṣājñānacaryādikramādyānti śivātmatām /
sthāvarādyāstiryagantāḥ paśavo@smindvaye mṛtāḥ // 247
svakarmasaṃskriyāvedhāttalloke citratājuṣaḥ /
puṃsāṃ ca paśumātrāṇāṃ sālokyamavivekataḥ // 248
avivekastadviśeṣānunmeṣānmauḍhyatastathā /
sthāvarādyāstathābhāvamuttarottaratāṃ ca vā // 249
prapadyante na te sākṣādrudratāṃ tāṃ kramātpunaḥ /
haṃsakāraṇḍavākīrṇe nānātarukulākule // 250
ityetadāgameṣūktaṃ tata eva pure pure /
kṣetramānaṃ bruve śrīmatsarvajñānādiṣūditam // 251
liṅgāddhastaśataṃ kṣetramācāryasthāpite sati /
svayambhūte sahasraṃ tu tadardhamṛṣiyojite // 252
tattvavitsthāpite liṅge svayambhūsadṛśaṃ phalam /
atattvavidyadācāryo liṅgaṃ sthāpayate tadā // 253
punarvidhirbhaveddoṣo hyanyathobhayadūṣakaḥ /
ahamanyaḥ parātmānyaḥ śivo@nya iti cenmatiḥ // 254
na mocayenna muktaśca sarvamātmamayaṃ yataḥ /
tasmāttattvavidā yadyatsthāpitaṃ liṅgamuttamam // 255
tadevāyatanatvena saṃśrayedbhuktimuktaye /
uktaṃ śrīratnamālāyāṃ jñātvā kālamupasthitam // 256
mokṣārthī na bhayaṃ gacchettyajeddehamaśaṅkitaḥ /
tīrthāyatanapuṇyeṣu kālaṃ vā vañcayetpriye // 257
ayogināmayaṃ panthā yogī yogena vañcayet /
vañcane tvasamarthaḥ san kṣetramāyatanaṃ vrajet // 258
tīrthe samāśrayāttasya vañcanaṃ tu vijāyate /
anena ca dharādyeṣu tattveṣvabhyāsayogataḥ // 259
tāvatsiddhijuṣo@pyuktā muktyai kṣetropayogitā /
samyagjñānini vṛttāntaḥ purastāttūpadekṣyate // 260
paśūnāmeṣa vṛttānto ye tu tattattvadīkṣitāḥ /
te tadīśasamīpatvaṃ yānti svaucityayogataḥ // 261
yogyatāvaśasaṃjātā yasya yatraiva vāsanā /
sa tatraiva niyoktavyaḥ pureśāccordhvaśuddhibhāk // 262
iti śrīpūrvakathitaṃ śrīmatsvāyambhuve@pica /
yo yatrābhilaṣedbhogānsa tatraiva niyojitaḥ // 263
siddhibhāṅmantrasāmarthyādityādyanyatra varṇitam /
ye tu tattattvavijñānamantracaryādivartinaḥ // 264
mṛtāste tatra tadrudrasayuktvaṃ yānti kovidāḥ /
teṣāṃ sayuktvaṃ yātānāmapi saṃskārato nijāt // 265
tathā tathā vicitraḥ syādavatārastadaṃśataḥ /
siddhāntādau purāṇeṣu tathāca śrūyate bahu // 266
tulye rudrāvatāratve citratvaṃ karmabhogayoḥ /
anekaśaktikhacitaṃ yato bhāvasya yadvapuḥ // 267
śaktibhyo@rthāntaraṃ naiṣa tatsamūhādṛte bhavet /
tena śaktisamūhākhyāt tasmādrudrādyadaṃśataḥ // 268
kṛtyaṃ taducitaṃ siddhyet soṃ@śo@vatarati sphuṭam /
ye cādharaprāptadīkṣāstadāsthānujjhitāḥ pare // 269
tattve mṛtāḥ kāṣṭhavatte@dhare@pyutkarṣabhāginaḥ /
ye tūjjhitatadutkarṣāste taduttarabhāginaḥ // 270
ye@pyūrdhvatattvadīkṣāste vinā tāvadvivekataḥ /
prāptādharāntā api taddīkṣāphalasubhāginaḥ // 271
atyaktāsthā hi te tatra dīkṣāyāmapi śāstritāt /
vinā vivekādāsthāṃ te śritā lokaprasiddhitaḥ // 272
paśumātrasya sālokyaṃ sāmīpyaṃ dīkṣitasya tu /
tatparasya tu sāyujyamityuktaṃ parameśinā // 273
yastūrdhvaśāstragastatra tyaktāsthaḥ saṃśayena saḥ /
vrajannāyatanaṃ naiva phalaṃ kiñcitsamaśnute // 274
uktaṃ tadviṣayaṃ caitaddevadevena yadvṛthā /
dīkṣā jñānaṃ tathā tīrthaṃ tasyetyādi savistaram // 275
yastu tāvadayogyo@pi tathāste sa śivālaye /
paścādāsthānibandhena tāvadeva phalaṃ bhajet // 276
nadīnagahradaprāyaṃ yacca puṇyaṃ na tanmṛtau /
utkṛṣṭaṃ tanmṛtānāṃ tu svargabhogopabhogitā // 277
ye punaḥ prāptavijñānavivekā maraṇāntike /
adharāyataneṣvāsthāṃ śritāste@tra tirohitāḥ // 278
tajjñānadūṣaṇoktaṃ yatteṣāṃ syātkila pātakam /
tattatpureśadīkṣādikramānnaśyediti sthitiḥ // 279
dīkṣāyatanavijñānadūṣiṇo ye tu cetasā /
ācaranti ca tatte@tra sarve nirayagāminaḥ // 280
jñānāyatanadīkṣādāvāsthābandhaparicyutiḥ /
vyāpāravyāhṛtairjñeyā tānyapi dvividhāni ca // 281
yāni jātucidapyeva svāsthye nodamiṣanpunaḥ /
asvāsthye dhātudoṣotthānyeva tadbhogamātrakam // 282
dhātudoṣācca saṃsārasaṃskārāste prabodhitāḥ /
chidragā api bhūyiṣṭhajñānadagdhā na rohiṇaḥ // 283
ye tu kaivalyabhāgīyāḥ svāsthye@nunmiṣitāḥ sadā /
asvāsthye conmiṣantyete saṃskārāḥ śaktipātataḥ // 284
yataḥ sāṃsārikāḥ pūrvagāḍhābhyāsopasaṃskṛtāḥ /
ityūce bhujagādhīśastacchidreṣviti sūtrataḥ // 285
ye tu kaivalyabhāgīyāḥ pratyayāste na jātucit /
abhyastāḥ saṃsṛterbhāvāttenaite śaktipātataḥ // 286
vyāpāravyāhṛtaistena dhātudoṣaprakopitaiḥ /
aprāptaniścayāmarśaiḥ suptamattopamānakaiḥ // 287
viparītairapi jñānadīkṣāgurvādidūṣakaiḥ /
tirobhāvo na vijñeyo hṛdaye rūḍhyabhāvataḥ // 288
ata eva prabuddho@pi karmotthānbhogarūpiṇaḥ /
yamakiṅkarasarpādipratyayāndehago bhajet // 289
naitāvatā na mukto@sau mṛtirbhogo hi janmavat /
sthitivacca tato duḥkhasukhābhyāṃ maraṇaṃ dvidhā // 290
ato yathā prabuddhasya sukhaduḥkhavicitratāḥ /
sthitau na ghnanti muktatvaṃ maraṇe@pi tathaiva tāḥ // 291
ye punaryoginaste@pi yasmiṃstattve subhāvitāḥ /
cittaṃ niveśayantyeva tattattvaṃ yāntyaśaṅkitāḥ // 292
śrīsvacchande tataḥ proktaṃ gandhadhāraṇayā mṛtāḥ /
ityādi mālinīśāstre dhāraṇānāṃ tathā phalam // 293
eteṣāṃ maraṇābhikhyo bhogo nāsti tu ye tanum /
dhāraṇābhistyajantyāśu paradehapraveśavat // 294
etāvānmṛtibhogo hi marmacchinmūḍhatākṣagā /
dhvāntābilatvaṃ manasi taccaiteṣu na vidyate // 295
tathāhi mānasaṃ yatnaṃ tāvatsamadhitiṣṭhati /
ahaṃrūḍhyā pare dehe yāvatsyādbuddhisaṃcaraḥ // 296
prāṇacakraṃ tadāyattamapi saṃcarate pathā /
tenaivātaḥ prabuddhyeta paradehe@kṣacakrakam // 297
makṣikā makṣikārājaṃ yathotthitamanūtthitāḥ /
sthitaṃ cānuviśantyevaṃ cittaṃ sarvākṣavṛttayaḥ // 298
ato@sya paradehādisaṃcāre nāsti melanam /
akṣāṇāṃ madhyagaṃ sūkṣmaṃ syādetaddehavatpunaḥ // 299
evaṃ paraśarīrādicāriṇāmiva yoginām /
tattattattvaśarīrāntaścāriṇāṃ nāsti mūḍhatā // 300
te cāpi dvividhā jñeyā laukikā dīkṣitāstathā /
pūrve śivāḥ syuḥ kramaśaḥ pare tadbhogamātrataḥ // 301
dīkṣāpyūrdhvādharānekabhedayojanikāvaśāt /
bhidyamānā yogināṃ syādvicitraphaladāyinī // 302
ye tu vijñāninaste@tra dvedhā kampretaratvataḥ /
tatra ye kampravijñānāste dehānted śivāḥ sphuṭam // 303
yato vijñānameteṣāmutpannaṃ naca susphuṭam /
vikalpāntarayogena nacāpyunmūlitātmakam // 304
ato dehe pramādottho vikalpo dehapātataḥ /
naśyedavaśyaṃ taccāpi budhyate jñānamuttamam // 305
saṃskārakalpanātiṣṭhadadhvastīkṛtamantarā /
prāptapākaṃ saṃvarīturapāye bhāsate hi tat // 306
ye tu svabhyastavijñānamayāḥ śivamayāḥ sadā /
jīvanmuktā hi te naiṣāṃ mṛtau kāpi vicāraṇā // 307
yathāhi jīvanmuktānāṃ sthitau nāsti vicāraṇā /
sukhiduḥkhivimūḍhatve, mṛtāvapi tathā na sā // 308
śrīratnamālāśāstre taduvāca parameśvaraḥ /
svaśāstre cāpyahīśāno viśvādhāradhurandharaḥ // 309
rathyāntare mūtrapurīṣamadhye caṇḍālagehe niraye śmaśāne /
sacintako vā gatacintako vā jñānī vimokṣaṃ labhate@pi cānte // 310
apiceti dhvanirjīvanmuktatāmasya bhāṣate /
sacintācintakatvoktiretāvatsaṃbhavasthitim // 311
tīrthe śvapacagṛhe vā naṣṭasmṛtirapi parityajeddeham /
jñānasamakālamuktaḥ kaivalyaṃ yāti hataśokaḥ // 312
anantakārikā caiṣā prāhedaṃ bandhakaṃ kila /
sukṛtaṃ duṣkṛtaṃ cāsya śaṅkyaṃ taccāsya no bhavet // 313
apiśabdādaluptasmṛtyā vā saṃbhāvyate kila /
mṛtirnaṣṭasmṛtereva mṛteḥ prāk sāstu kiṃ tayā // 314
liṅca saṃbhāvanāyāṃ syādiyatsaṃbhāvyate kila /
saca kāladhvaniḥ prāha mṛtermuktāvahetutām // 315
kaivalyamiti cāśaṅkāpadaṃ yāpyabhavattanuḥ /
bhedapradatvenaiṣāpi dhvastā tena viśokatā // 316
paradehādisaṃbandho yathā nāsya vibhedakaḥ /
tathā svadehasaṃbandho jīvanmuktasya yadyapi // 317
ataśca na viśeṣo@sya viśvākṛtinirākṛteḥ /
śivābhinnasya dehe vā tadabhāve@pi vā kila // 318
tathāpi prācyatadbhedasaṃskārāśaṅkanasthiteḥ /
adhunoktaṃ kevalatvaṃ yadvā mātrantarāśrayāt // 319
tānyenaṃ na vidurbhinnaṃ taiḥ sa mukto@bhidhīyate /
śrīmattraiśirase@pyuktaṃ sūryendupuṭavarjite // 320
jugupsābhāvabhaṅgasthe sarvataḥ stambhavatsthite /
sarvavyāpattirahite pramāṇapratyayātige // 321
tasminbodhāntare līnaḥ karmakartāpyanañjanaḥ /
pradhānaṃ ghaṭa ākāśa ātmā maṣṭe ghaṭe@pi kham // 322
na naśyettadvadevāsāvātmā śivamayo bhavet /
svatantro@vasthito jñānī prasaretsarvavastuṣu // 323
tasya bhāvo nacābhāvaḥ saṃsthānaṃ naca kalpanā /
etadevāntarāgūrya gururgītāsvabhāṣata // 324
yaṃ yaṃ vāpi smaranbhāvaṃ tyajatyante kalevaram /
taṃ tamevaiti kaunteya sadā tadbhāvabhāvitaḥ // 325
tasmātsarveṣu kāleṣu māmanusmara yudhya ca /
yadā sattve vivṛddhe tu pralīnastvūrdhvagastadā // 326
kramādrajastamolīnaḥ karmayonivimūḍhagaḥ /
tatrendriyāṇāṃ saṃmohaśvāsāyāsaparītatā // 327
ityādimṛtibhogo@yaṃ dehe na tyajanaṃ tanoḥ /
yastvasau kṣaṇa evaikaścaramaḥ prāṇanātmakaḥ // 328
yadanantaramevaiṣa dehaḥ syātkāṣṭhakuḍyavat /
sā dehatyāgakālāṃśakalā dehaviyoginī // 329
tata eva hi taddehasukhaduḥkhādikojjhitā /
tasyāṃ yadeva smarati prāksaṃskāraprabodhataḥ // 330
adṛṣṭābhyāsabhūyastvaśaktipātādihetukāt /
tadeva rūpamabhyeti sukhiduḥkhivimūḍhakam // 331
yadvā niḥsukhaduḥkhādi yadi vānandarūpakam /
kasmādeti tadevaiṣa yataḥ smarati saṃvidi // 332
prāk prasphuredyadadhikaṃ deho@sau cidadhiṣṭhiteḥ /
yadeva prāgadhiṣṭhānaṃ citā tādātmyavṛttitaḥ // 333
saivātra līnatā proktā sattve rajasi tāmase /
nīlapītādike jñeye yataḥ prākkalpitāṃ tanum // 334
adhiṣṭhāyaiva saṃvittiradhiṣṭhānaṃ karotyalam /
ato@dhiṣṭheyamātrasya śarīratve@pi kuḍyataḥ // 335
dehasyāsti viśeṣo yatsarvādhiṣṭheyapūrvatā /
tādātmyavṛttiranyeṣāṃ tanna satyapi vedyate // 336
vedyānāṃ kintu dehasya nityāvyabhicaritvataḥ /
sā ca tasyaiva dehasya pūrvamṛtyantajanmanā // 337
smṛtyā prācyānubhavanakṛtasaṃskāracitrayā /
yuktyānayāsmatsantānaguruṇā kallaṭena yat // 338
dehāviśeṣe prāṇākhyadārḍhyaṃ heturudīritam /
tadyuktamanyathā prāṇadārḍhye ko heturekataḥ // 339
dehatvasyāviśeṣe@pītyeṣa praśno na śāmyati /
smaranniti śatā hetau tadrūpaṃ pratipadyate // 340
prāk smaryate yato dehaḥ prākcitādhiṣṭhitaḥ sphuran /
ataḥ smaraṇamantyaṃ yattadasarvajñamātṛṣu // 341
na jātu gocaro yasmāddehāntaraviniścayaḥ /
yattu bandhupriyāputrapānādismaraṇaṃ sphuṭam // 342
na taddehāntarāsaṅgi na tadantyaṃ yato bhavet /
kasyāpi tu śarīrānte vāsanā yā prabhotsyate // 343
dehasattve tadaucityājjāyetānubhavaḥ sphuṭaḥ /
yathā purāṇe kathitaṃ mṛgapotakatṛṣṇayā // 344
muniḥ ko@pi mṛgībhāvamabhyuvāhādhivāsitaḥ /
tatra so@nubhavo heturna janmāntarasūtaye // 345
tasyaitadvāsanā hetuḥ kākatālīyavat sa tu /
nanu kasmāttadevaiṣa smarati ityāha yatsadā // 346
tadbhāvabhāvitastena tadevaiṣa smaratyalam /
evamasmi bhaviṣyāmītyeṣa tadbhāva ucyate // 347
bhaviṣyato hi bhavanaṃ bhāvyate na sataḥ kvacit /
kramātsphuṭatvakaraṇaṃ bhāvanaṃ parikīrtyate // 348
sphuṭasya cānubhavanaṃ na bhāvanamidaṃ sphuṭam /
tadaharjātabālasya paśoḥ kīṭasya vā taroḥ // 349
mūḍhatve@pi tadānīṃ prāgbhāvanā hyabhavatsphuṭā /
sā tanmūḍhaśarīrānte saṃskārapratibodhanāt // 350
smṛtidvāreṇa taddehavaicitryaphaladāyinī /
deśādivyavadhāne@pi vāsanānāmudīritāt // 351
ānantaryaikarūpatvātsmṛtisaṃskārayorataḥ /
tathānubhavanārūḍhyā sphuṭasyāpi tu bhāvitā // 352
bhāvyamānā na kiṃ sūte tatsantānasadṛgvapuḥ /
tattādṛktādṛśairbandhuputramitrādibhiḥ saha // 353
bhāsate@pi pare loke svapnavadvāsanākramāt /
nanu mātrantarairbandhuputrādyaistattathā na kim // 354
vedyate ka idaṃ prāha sa tāvadveda vedyatām /
vyāpāravyāhṛtivrātavedye mātrantaravraje // 355
svapne nāsti sa ityeṣā vākpramāṇavivarjitā /
ya evaite tu dṛśyante jāgratyete mayekṣitāḥ // 356
svapna ityastu mithyaitattatpramātṛvacobalāt /
yānapaśyamahaṃ svapne pramātṝṃste na kecana // 357
na śocanti na cekṣante māmityatrāsti kā pramā /
yataḥ sarvānumānānāṃ svasaṃvedananiṣṭhitau // 358
pramātrantarasadbhāvaḥ saṃvinniṣṭho na tadgataḥ /
ghaṭāderastitā saṃvinniṣṭhitā natu tadgatā // 359
tadvanmātrantare@pyeṣā saṃvinniṣṭhā na tadgatā /
tena sthitamidaṃ yadyadbhāvyate tattadeva hi // 360
dehānte budhyate no cet syādanyādṛkprabodhanam /
tathāhyantyakṣaṇe brahmavidyākarṇanasaṃskṛtaḥ // 361
mucyate janturityuktaṃ prāksaṃskārabalatvataḥ /
nipātābhyāmantaśabdātsmaraṇācchaturantyataḥ // 362
pādācca nikhilādardhaślokācca samanantarāt /
līnaśabdācca sarvaṃ taduktamarthasatattvakam // 363
ajñātvaitattu sarve@pi kuśakāśāvalambinaḥ /
yattadorvyatyayaṃ kecitkecidanyādṛśaṃ kramam // 364
bhinnakramau nipātau ca tyajatīti ca saptamīm /
vyācakṣate tacca sarvaṃ nopayogyuktayojane // 365
naca taddarśitaṃ mithyā svāntasammohadāyakam /
taditthaṃprāyaṇasyaitattattvaṃ śrīśambhunāthataḥ // 366
adhigamyoditaṃ tena mṛtyorbhītirvinaśyati /
viditamṛtisatattvāḥ saṃvidambhonidhānādacalahṛdayavīryākarṣaniṣpīḍanottham /
amṛtamiti nigīrṇe kālakūṭe@tra devā yadi pivatha tadānīṃ niścitaṃ vaḥ śivatvam // 367
utsavo@pi hi yaḥ kaścillaukikaḥ so@pi saṃmadam /
saṃvidabdhitaraṅgābhaṃ sūte tadapi parvavat // 368
etena ca vipaddhvaṃsapramodādiṣu parvatā /
vyākhyātā tena tatrāpi viśeṣāddevatārcanam // 369
purakṣobhādyadbhutaṃ yattatsvātantrye svasaṃvidaḥ /
dārḍhyadāyīti tallābhadine vaiśeṣikārcanam // 370
yoginīmelako dvedhā haṭhataḥ priyatastathā /
prācye cchidrāṇi saṃrakṣetkāmacāritvamuttare // 371
sa ca dvayo@pi mantroddhṛtprasaṅge darśayiṣyate /
yoginīmelakāccaiṣo@vaśyaṃ jñānaṃ prapadyate // 372
tena tatparva tadvacca svasantānādimelanam /
saṃvitsarvātmikā dehabhedādyā saṅkucettu sā // 373
melake@nyonyasaṅghaṭṭapratibimbādvikasvarā /
ucchalannijaraśmyoghaḥ saṃvitsu pratibimbitaḥ // 374
bahudarpaṇavaddīptaḥ sarvāyetāpyayatnataḥ /
ata eva gītagītaprabhṛtau bahuparṣadi // 375
yaḥ sarvatanmayībhāve hlādo natvekakasya saḥ /
ānandanirbharā saṃvitpratyekaṃ sā tathaikatām // 376
nṛttādau viṣaye prāptā pūrṇānandatvamaśnute /
īrṣyāsūyādisaṅkocakāraṇābhāvato@tra sā // 377
vikasvarā niṣpratighaṃ saṃvidānandayoginī /
atanmaye tu kasmiṃścittatrasthe pratihanyate // 378
sthapuṭasparśavatsaṃvidvijātīyatayā sthite /
ataścakrārcanādyeṣu vijātīyamatanmayam // 379
naiva praveśayetsaṃvitsaṅkocananibandhanam /
yāvantyeva śarīrāṇi svāṅgavatsyuḥ sunirbharām // 380
ekāṃ saṃvidamāviśya cakre tāvanti pūjayet /
praviṣṭaścetpramādena saṅkocaṃ na vrajettataḥ // 381
prastutaṃ svasamācāraṃ tena sākaṃ samācaret /
sa tvanugrahaśaktyā cedviddhastattanmayībhavet // 382
vāmāviddhastu tannindetpaścāttaṃ ghātayedapi /
śrīmatpicumate coktamādau yatnena rakṣayet // 383
praveśaṃ saṃpaviṣṭasya na vicāraṃ tu kārayet /
lokācārasthito yastu praviṣṭe tādṛśe tu saḥ // 384
akṛtvā taṃ samācāraṃ punaścakraṃ prapūjayet /
atha vacmi guroḥ śāstravyākhyākramamudāhṛtam // 385
devyāyāmalaśāstrādau tuhinābhīśumaulinā /
kalpavittatsamūhajñaḥ śāstravitsaṃhitārthavit // 386
sarvaśāstrārthavicceti gururbhinno@padiśyate /
yo yatra śāstre svabhyastajñāno vyākhyāṃ carettu saḥ // 387
nānyathā tadabhāvaścetsarvathā so@pyathācaret /
śrībhairavakule coktaṃ kalpādijñatvamīdṛśam // 388
gurorlakṣaṇametāvatsaṃpūrṇajñānataiva yā /
tatrāpi yāsya cidvṛttikarmibhit sāpyavāntarā // 389
devyāyāmala uktaṃ taddvāpañcāśāhva āhnike /
deva eva gurutvena tiṣṭhāsurdaśadhā bhavet // 390
ucchuṣmaśavaracaṇḍagumataṅgaghorāntakograhalahalakāḥ /
krodhī huluhulurete daśa guravaḥ śivamayāḥ pūrve // 391
te svāṃśacittavṛttikrameṇa pauruṣaśarīramāsthāya /
anyonyabhinnasaṃvitkriyā api jñānaparipūrṇāḥ // 392
sarve@limāṃsanidhuvanadīkṣārcanaśāstrasevane niratāḥ /
abhimānaśamakrodhakṣamādiravāntaro bhedaḥ // 393
itthaṃ vijñāya sadā śiṣyaḥ sampūrṇaśāstraboddhāram /
vyākhyāyai gurumabhyarthayeta pūjāpuraḥsaraṃ matimān // 394
so@pi svaśāsanīye paraśiṣye@pivāpi tādṛśaṃ śāstram /
śrotuṃ yogye kuryādvyākhyānaṃ vaiṣṇavādyadhare // 395
karuṇārasaparipūrṇo guruḥ punarmarmadhāmaparivarjam /
adhame@pi hi vyākuryātsambhāvya hi śaktipātavaicitryam // 396
liptāyāṃ bhuvi pīṭhe caturasre paṅkajatrayaṃ kajage /
kuryādvidyāpīṭhaṃ syādrasavahnyaṅgulaṃ tvetat // 397
madhye vāgīśānīṃ dakṣottarayorgurūngaṇeśaṃ ca /
adhare kaje ca kalpeśvaraṃ prapūjyārghapuṣpatarpaṇakaiḥ // 398
sāmānyavidhiniyuktārghapātrayogena cakramatha samyak /
santarpya vyākhyānaṃ kuryātsambandhapūrvakaṃ matimān // 399
sūtrapadavākyapaṭalagranthakramayojanena sambandhāt /
avyāhatapūrvāparamupavṛhya nayeta vākyāni // 400
maṇḍūkaplavasiṃhāvalokanādyairyathāyathaṃ nyāyaiḥ /
avihatapūrvāparakaṃ śāstrārthaṃ yojayedasaṅkīrṇam // 401
tantrāvartanabādhaprasaṅgatarkādibhiśca sannyāyaiḥ /
vastu vadedvākyajño vastvantarato viviktatāṃ vidadhat // 402
yadyadvyāhṛtipadavīmāyāti tadeva dṛḍhatarairnyāyaiḥ /
balavatkuryāddūṣyaṃ yadyapyagre bhaviṣyatsyāt // 403
dṛḍharacitapūrvapakṣaproddharaṇapathena vastu yadvācyam /
śiṣyamatāvārohati tadāśu saṃśayaviparyayairvikalam // 404
bhāṣā nyāyo vādo layaḥ kramo yadyadeti śiṣyasya /
sambodhopāyatvaṃ tathaiva gururāśrayedvyākhyām // 405
vācyaṃ vastu samāpya pratarpaṇaṃ pūjanaṃ bhaveccakre /
punaraparaṃ vastu vadetpaṭalādūrdhvaṃ tu no jalpet // 406
vyākhyānte kṣamayitvā visṛjya sarvaṃ kṣipedagādhajale /
śāstrādimadhyanidhane viśeṣataḥ pūjanaṃ kuryāt // 407
viśeṣapūjanaṃ kuryātsamayebhyaśca niṣkṛtau /
avikalpamaterna syuḥ prāyaścittāni yadyapi // 408
tathāpyatattvavidvargānugrahāya tathā caret /
śrīpicau ca smṛtereva pāpaghnatve kathaṃ vibho // 409
prāyaścittavidhiḥ prokta iti devyā pracodite /
satyaṃ smaraṇameveha sakṛjjaptaṃ vimocayet // 410
sarvasmātkarmaṇo jālātsmṛtitattvakalāvidaḥ /
tathāpi sthitirakṣārthaṃ kartavyaścodito vidhiḥ // 411
atattvavedino ye hi caryāmātraikaniṣṭhitāḥ /
teṣāṃ dolāyite citte jñānahāniḥ prajāyate // 412
tasmādvikalparahitaḥ saṃvṛtyuparato yadi /
śāstracaryāsadāyattaiḥ saṅkaraṃ tadvivarjayet // 413
saṅkaraṃ vā samanvicchetprāyaścittaṃ samācaret /
yathā teṣāṃ na śāstrārthe dolārūḍhā matirbhavet // 414
yatsvayaṃ śivahastākhye vidhau saṃcoditaṃ purā /
śataṃ japtvāsya cāstrasya mucyate strīvadhādṛte // 415
śaktināśānmahādoṣo narakaṃ śāśvataṃ priye /
iti śrīratnamālāyāṃ samayollaṅghane kṛte // 416
kulajānāṃ samākhyātā niṣkṛtirduṣṭakartarī /
śrīpūrve samayānāṃ tu śodhanāyoditaṃ yathā // 417
mālinī mātṛkā vāpi japyā lakṣatrayāntakam /
pratiṣṭhitasya pūrāderdarśane@nadhikāriṇā // 418
prāyaścittaṃ prakartavyamiti śrībrahmayāmale /
brahmaghno gurutalpastho vīradravyaharastathā // 419
devadravyahṛdākāraprahartā liṅgabhedakaḥ /
nityādilopakṛdbhraṣṭasvakamātrāparicchadaḥ // 420
śaktivyaṅgatvakṛdyogijñānihantā vilopakaḥ /
naimittikānāṃ lakṣādikramāddvidviguṇaṃ japet // 421
vratena kenacidyukto mitabhugbrahmacaryavān /
dūtīparigrahe@nyatra gataścetkāmamohitaḥ // 422
lakṣajāpaṃ tataḥ kuryādityuktaṃ brahmayāmale /
dīkṣābhiṣekanaimittavidhyante gurupūjanam // 423
aparedyuḥ sadā kāryaṃ siddhayogīśvarīmate /
pūrvoktalakṣaṇopetaḥ kavistrikasatattvavit // 424
sa guruḥ sarvadā grāhyastyaktvānyaṃ tatsthitaṃ tvapi /
maṇḍale svastikaṃ kṛtvā tatra haimādikāsanam // 425
kṛtvārcayeta tatrasthamadhvānaṃ sakalāntakam /
tato vijñapayedbhaktyā tadadhiṣṭhitaye gurum // 426
sa tatra pūjyaḥ svairmantraiḥ puṣpadhūpārghavistaraiḥ /
samālambhanasadvastrairnaivedyaistarpaṇaiḥ kramāt // 427
āśāntaṃ pūjayitvainaṃ dakṣiṇābhiryajecchiśuḥ /
sarvasvamasmai saṃdadyādātmānamapi bhāvitaḥ // 428
atoṣayitvā tu guruṃ dakṣiṇābhiḥ samantataḥ /
tattvajño@pyṛṇabandhena tena yātyadhikāritām // 429
gurupūjāmakurvāṇaḥ śataṃ janmāni jāyate /
adhikārī tato muktiṃ yātīti skandayāmale // 430
tasmādavaśyaṃ dātavyā gurave dakṣiṇā punaḥ /
pūrvaṃ hi yāgāṅgatayā proktaṃ tattuṣṭaye tvidam // 431
tajjuṣṭamatha tasyājñāṃ prāpyāśnīyātsvayaṃ śiśuḥ /
tataḥ prapūjayeccakraṃ yathāvibhavasambhavam // 432
akṛtvā guruyāgaṃ tu kṛtamapyakṛtaṃ yataḥ /
tasmātprayatnataḥ kāryo guruyāgo yathābalam // 433
atatrastho@pi hi guruḥ pūjyaḥ saṃkalpya pūrvavat /
taddravyaṃ devatākṛtye kuryādbhaktajaneṣvatha // 434
parvapavitraprabhṛtiprabhedi naimittikaṃ tvidaṃ karma /

:C29 atha śrītantrāloke ekonatriṃśamāhnikam

atha samucitādhikāriṇa uddiśya rahasya ucyate@tra vidhiḥ /
atha sarvāpyupāseyaṃ kulaprakriyayocyate // 1
tathā dhārādhirūḍheṣu guruśiṣyeṣu yocitā /
uktaṃ ca parameśena sāratvaṃ kramapūjane // 2
siddhakramaniyuktasya māsenaikena yadbhavet /
na tadvarṣasahasraiḥ syānmantraughairvividhairiti // 3
kulaṃ ca parameśasya śaktiḥ sāmarthyamūrdhvatā /
svātantryamojo vīryaṃ ca piṇḍaḥ saṃviccharīrakam // 4
tathātvena samastāni bhāvajātāni paśyataḥ /
dhvastaśaṅkāsamūhasya yāgastādṛśa eva saḥ // 5
tādṛgrūpanirūḍhyarthaṃ manovākkāyavartmanā /
yadyatsamācaredvīraḥ kulayāgaḥ sa sa smṛtaḥ // 6
bahiḥ śaktau yāmale ca dehe prāṇapathe matau /
iti ṣoḍhā kulejyā syātpratibhedaṃ vibhedinī // 7
snānamaṇḍalakuṇḍādi ṣoḍhānyāsādi yanna tat /
kiñcidatropayujyeta kṛtaṃ vā khaṇḍanāya no // 8
ṣaṇmaṇḍalavinirmuktaṃ sarvāvaraṇavarjitam /
jñānajñeyamayaṃ kaulaṃ proktaṃ traiśirase mate // 9
atra yāge ca yaddravyaṃ niṣiddhaṃ śāstrasantatau /
tadeva yojayeddhīmānvāmāmṛtapariplutam // 10
śrībrahmayāmale@pyuktaṃ surā śivaraso bahiḥ /
tāṃ vinā bhuktimuktī no piṣṭakṣaudraguḍaistu sā // 11
strīnapuṃsakapuṃrūpā tu pūrvāparabhogadā /
drākṣotthaṃ tu paraṃ tejo bhairavaṃ kalpanojjhitam // 12
etatsvayaṃ rasaḥ śuddhaḥ prakāśānandacinmayaḥ /
devatānāṃ priyaṃ nityaṃ tasmādetatpivetsadā // 13
śrīmatkramarahasye ca nyarūpi parameśinā /
arghapātraṃ yāgadhāma dīpa ityucyate trayam // 14
rahasyaṃ kaulike yāge tatrārghaḥ śaktisaṃgamāt /
bhūvastrakāyapīṭhākhyaṃ dhāma cotkarṣabhāk kramāt // 15
dīpā ghṛtotthā gāvo hi bhūcaryo devatāḥ smṛtāḥ /
iti jñātvā traye@muṣminyatnavānkauliko bhavet // 16
tenārghapātraprādhānyaṃ jñātvā dravyāṇi śambhunā /
yānyuktānyaviśaṅko@tra bhavecchaṅkā hi dūṣikā // 17
yāgauko gandhadhūpāḍhyaṃ praviśya prāgudaṅmukhaḥ /
parayā vā@tha mālinyā vilomāccānulomataḥ // 18
dāhāpyāyamayīṃ śuddhiṃ dīptasaumyavibhedataḥ /
krameṇa kuryādathavā mātṛsadbhāvamantrataḥ // 19
dīkṣāṃ cetpracikīrṣustacchodhyādhvanyāsakalpanam /
tataḥ saṃśodhyavastūni śaktyaivāmṛtatāṃ nayet // 20
parāsampuṭagā yadvā mātṛsampuṭagāpyatho /
kevalā mālinī yadvā tāḥ samasteṣu karmasu // 21
nandahetuphalairdravyairarghapātraṃ prapūrayet /
tatroktamantratādātmyādbhairavātmatvamānayet // 22
tena nirbharamātmānaṃ bahiścakrānucakragam /
vipruḍbhirūrdhvādharayorantaḥ pītyā ca tarpayet // 23
tathā pūrṇasvaraśmyoghaḥ procchaladvṛttitāvaśāt /
bahistādṛśamātmānaṃ didṛkṣurbahirarcayet // 24
arkāṅgule@tha taddvitriguṇe raktapaṭe śubhe /
vyomni sindūrasubhage rājavarttabhṛte@thavā // 25
nārikelātmake kādye madyapūrṇe@tha bhājane /
yadvā samudite rūpe maṇḍalasthe ca tadṛśi // 26
yāgaṃ kurvīta matimāṃstatrāyaṃ krama ucyate /
diśyudīcyāṃ rudrakoṇādvāyavyantaṃ gaṇeśvaram // 27
vaṭukaṃ trīn gurūnsiddhānyoginīḥ pīṭhamarcayet /
prācyāṃ diśi gaṇeśādha ārabhyābhyarcayettataḥ // 28
siddhacakraṃ dikcatuṣke gaṇeśādhastanāntakam /
khagendraḥ sahavijjāmba illā+ī+ambayā saha // 29
vaktaṣṭirvimalo@nantamekhalāmbāyutaḥ purā /
śaktyā maṅgalayā kūrma illā+ī+ambayā saha // 30
jaitro yāmye hyavijitastathā sānandamekhalaḥ /
kāmamaṅgalayā meṣaḥ kullā+ī+ambayā saha // 31
vindhyo@jito@pyajarayā saha mekhalayā pare /
macchandaḥ kuṅkuṇāmbā ca ṣaḍyugmaṃ sādhikārakam // 32
saumye marutta īśāntaṃ dvitīyā paṅktirīdṛśī /
amaravaradevacitrālivindhyaguḍikā iti kramātṣaḍamī // 33
sillā+ī eruṇayā tathā kumārī ca bodhā+ī /
samahālacchī cāparamekhalayā śaktayaḥ ṣaḍimāḥ // 34
ete hi sādhikārāḥ pūjyā yeṣāmiyaṃ bahuvibhedā /
santatiranavacchinnā citrā śiṣyapraśiṣyamayī // 35
ānandāvalibodhiprabhupādāntātha yogiśabdāntā /
etā ovallyaḥ syurmudrāṣaṭkaṃ kramāttvetat // 36
dakṣāṅguṣṭhādikaniṣṭhikāntamatha sā kanīyasī vāmāt /
dvidaśāntordhvagakuṇḍalibaindavahṛnnābhikandamiti chu mmāḥ // 37
śavarāḍabillapaṭṭillāḥ karabillāmbiśarabillāḥ /
aḍabīḍombīdakṣiṇabillāḥ kumbhārikākṣarākhyāca // 38
devīkoṭṭakulādritripurīkāmākhyamaṭṭahāsaśca /
dakṣiṇapīṭhaṃ caitatṣaṭkaṃ gharapallipīṭhagaṃ kramaśaḥ // 39
iti saṅketābhijño bhramate pīṭheṣu yadi sa siddhīpsuḥ /
acirāllabhate tattatprāpyaṃ yadyoginīvadanāt // 40
bhaṭṭendravalkalāhīndragajendrāḥ samahīdharāḥ /
ūrdhvaretasa ete ṣaḍadhikārapadojjhitāḥ // 41
adhikāro hi vīryasya prasaraḥ kulavartmani /
tadaprasarayogena te proktā ūrdhvaretasaḥ // 42
anyāśca gurutatpatnyaḥ śrīmatkālīkuloditāḥ /
anāttadehāḥ krīḍanti taistairdehairaśaṅkitāḥ // 43
prabodhitatathecchākaistajje kaulaṃ prakāśate /
tathārūpatayā tatra gurutvaṃ paribhāṣitam // 44
te viśeṣānna saṃpūjyāḥ smartavyā eva kevalam /
tato@bhyantarato vāyuvahnyormātṛkayā saha // 45
mālinī kramaśaḥ pūjyā tato@ntarmantracakrakam /
mantrasiddhaprāṇasaṃvitkaraṇātmani yā kule // 46
cakrātmake citiḥ prabhvī proktā seha kuleśvarī /
sā madhye śrīparā devī mātṛsadbhāvarūpiṇī // 47
pūjyātha tatsamāropādaparātha parāparā /
ekavīrā ca sā pūjyā yadivā sakuleśvarā // 48
prasarecchaktirucchūnā sollāso bhairavaḥ punaḥ /
saṅghaṭṭānandaviśrāntyā yugmamitthaṃ prapūjayet // 49
mahāprakāśarūpāyāḥ saṃvido visphuliṅgavat /
yo raśmyoghastamevātra pūjayeddevatāgaṇam // 50
antardvādaśakaṃ pūjyaṃ tato@ṣṭāṣṭākameva ca /
catuṣkaṃ vā yathecchaṃ vā kā saṅkhyā kila raśmiṣu // 51
māheśī vairiñcī kaumārī vaiṣṇavī caturdikkam /
aindrī yāmyā muṇḍā yogeśīrīśatastu koṇeṣu // 52
pavanāntamaghorādikamaṣṭakamasminnathāṣṭake kramaśaḥ /
saṅghaṭṭānandadṛśā sampūjyaṃ yāmalībhūtam // 53
aṣṭāṣṭake@pi hi vidhau nānānāmaprapañcite bahudhā /
vidhireṣa eva vihitastatsaṃkhyā dīpamālā syāt // 54
śrīratnamālāśāstre tu varṇasaṃkhyāḥ pradīpakāḥ /
varṇāṃśca mukhyapūjyāyā vidyāyā gaṇayetsudhīḥ // 55
pīṭhakṣetrādibhiḥ sākaṃ kuryādvā kulapūjanam /
yathā śrīmādhavakule parameśena bhāṣitam // 56
sṛṣṭisaṃsthitisaṃhārānāmakramacatuṣṭayam /
pīṭhaśmaśānasahitaṃ pūjayedbhogamokṣayoḥ // 57
ātmano vāthavā śakteścakrasyātha smaredimam /
nyasyatvena vidhiṃ dehe pīṭhākhye pārameśvaram // 58
aṭṭahāsaṃ śikhāsthāne caritraṃ ca karandhrake /
śrutyoḥ kaulagiriṃ nāsārandhrayośca jayantikām // 59
bhruvorujjayinīṃ vaktre prayāgaṃ hṛdaye punaḥ /
vārāṇasīṃ skandhayuge śrīpīṭhaṃ virajaṃ gale // 60
eḍābhīmudare hālāṃ nābhau kande tu gośrutim /
upasthe marukośaṃ ca nagaraṃ pauṇḍravardhanam // 61
elāpuraṃ purastīraṃ sakthyūrvordakṣiṇāditaḥ /
kuḍyākeśīṃ ca sopānaṃ māyāpūkṣīrake tathā // 62
jānujaṅghe gulphayugme tvāmrātanṛpasadmanī /
pādādhāre tu vairiñcīṃ kālāgnyavadhidārikām // 63
nāhamasmi nacānyo@sti kevalāḥ śaktayastvaham /
ityevaṃvāsanāṃ kuryātsarvadā smṛtimātrataḥ // 64
na tithirna ca nakṣatraṃ nopavāso vidhīyate /
grāmyadharmarataḥ siddhyetsarvadā smaraṇena hi // 65
mātaṅgakṛṣṇasaunikakārmukacārmikavikoṣidhātuvibhedāḥ /
mātsyikacākrikadayitāsteṣāṃ patnyo navātra navayāge // 66
saṅgamavaruṇākulagiryaṭṭahāsajayantīcaritrakāmrakakoṭṭam /
haimapuraṃ navamaṃ syānmadhye tāsāṃ ca cakriṇī mukhyā // 67
bījaṃ sā pīḍayate rasaśalkavibhāgato@tra kuṇḍalinī /
adhyuṣṭapīṭhanetrī kandasthā viśvato bhramati // 68
iṣṭvā cakrodayaṃ tvitthaṃ madhye pūjyā kuleśvarī /
saṅkarṣiṇī tadantānte saṃhārāpyāyakāriṇī // 69
ekavīrā cakrayuktā cakrayāmalagāpi vā /
īśendrāgniyamakravyātkavāyūdakṣu hāsataḥ // 70
trikaṃ trikaṃ yajedetadbhāvisvatrikasaṃyutam /
hṛtkuṇḍalī bhruvormadhyametadeva kramāttrayam // 71
śmaśānāni kramātkṣetrabhavaṃ sadyoginīgaṇam /
vasvaṅgulonnatānūrdhvavartulān kṣāmamadhyakān // 72
raktavartīñśrutidṛśo dīpānkurvīta sarpiṣā /
yatkiñcidathavā madhye svānuṣṭhānaṃ prapūjayet // 73
advaitameva na dvaitamityājñā parameśituḥ /
siddhāntavaiṣṇavādyuktā mantrā malayutāstataḥ // 74
tāvattejo@sahiṣṇutvānnirjīvāḥ syurihādvaye /
kalaśaṃ netrabandhādi maṇḍalaṃ sruksruvānalam // 75
hitvātra siddhiḥ sanmadye pātre madhye kṛśāṃ yajet /
ahorātramimaṃ yāgaṃ kurvataścāpare@hani // 76
vīrabhojye kṛte@vaśyaṃ mantrāḥ siddhyantyayatnataḥ /
pīṭhastotraṃ paṭhedatra yāge bhāgyāvahāhvaye // 77
mūrtīrevāthavā yugmarūpā vīrasvarūpiṇīḥ /
avadhūtā nirācārāḥ pūjayetkramaśo budhaḥ // 78
eka evātha kauleśaḥ svayaṃ bhūtvāpi tāvatīḥ /
śaktīryāmalayogena tarpayedviśvarūpavat // 79
kramo nāma na kaścitsyātprakāśamayasaṃvidi /
cidabhāvo hi nāstyeva tenākālaṃ tu tarpaṇam // 80
atra krame bhedataroḥ samūlamunmūlanādāsanapakṣacarcā /
pṛthaṅna yuktā parameśvaro hi svaśaktidhāmnīva viśaṃśramīti // 81
tato japaḥ prakartavyastrilakṣādivibhedataḥ /
uktaṃ śrīyogasañcāre sa ca citrasvarūpakaḥ // 82
udaye saṅgame śāntau trilakṣo japa ucyate /
āsye gamāgame sūtre haṃsākhye śaivayugmake // 83
pañcalakṣā ime proktā daśāṃśaṃ homamācaret /
netre gamāgame vaktre haṃse caivākṣasūtrake // 84
śivaśaktisamāyoge ṣaḍlakṣo japa ucyate /
netre gamāgame karṇe haṃse vaktre ca bhāmini // 85
haste ca yugmake caiva japaḥ saptavidhaḥ smṛtaḥ /
netre gamāgame karṇāvāsyaṃ guhyaṃ ca guhyakam // 86
śatāreṣu ca madhyasthaṃ sahasrāreṣu bhāmini /
japa eṣa rudralakṣo homo@pyatra daśāṃśataḥ // 87
netre gamāgame karṇau mukhaṃ brahmabilāntaram /
stanau hastau ca pādau ca guhyacakre dvirabhyaset // 88
yatra yatra gataṃ cakṣuryatra yatra gataṃ manaḥ /
haṃsastatra dvirabhyasyo vikāsākuñcanātmakaḥ // 89
sa ātmā mātṛkā devī śivo dehavyavasthitaḥ /
anyaḥ so@nyo@hamityevaṃ vikalpaṃ nācaredyataḥ // 90
yo vilpayate tasya siddhimuktī sudūrataḥ /
atha ṣoḍaśalakṣādiprāṇacāre puroktavat // 91
śuddhāśuddhavikalpānāṃ tyāga ekānta ucyate /
tatrasthaḥ svayamevaiṣa juhoti ca japatyapi // 92
japaḥ sañjalpavṛttiśca nādāmarśasvarūpiṇī /
tadāmṛṣṭasya cidvahnau layo homaḥ prakīrtitaḥ // 93
āmarśaśca purā prokto devīdvādaśakātmakaḥ /
dve antye saṃvidau tatra layarūpāhutikriyā // 94
daśānyāstadupāyāyetyevaṃ home daśāṃśatām /
śrīśambhunātha ādikṣattrikārthāmbhodhicandramāḥ // 95
sākaṃ bāhyasthayā śaktyā yadā tveṣa samarcayet /
tadāyaṃ parameśokto rahasyo bhaṇyate vidhiḥ // 96
uktaṃ śrīyogasañcāre brahmacarye sthitiṃ bhajet /
ānando brahma paramaṃ tacca dehe tridhā sthitam // 97
upakāri dvayaṃ tatra phalamanyattadātmakam /
oṣṭhyāntyatritayāsevī brahmacārī sa ucyate // 98
tadvarjitā ye paśava ānandaparivarjitāḥ /
ānandakṛttrimāhārāstadvarjaṃ cakrayājakāḥ // 99
dvaye@pi niraye yānti raurave bhīṣaṇe tviti /
śakterlakṣaṇametāvattadvato hyavibheditā // 100
tādṛśīṃ tena tāṃ kuryānnatu varṇādyapekṣaṇam /
laukikālaukikadvyātmasaṅgāttādātmyato@dhikāt // 101
kāryahetusahotthā sā tridhoktā śāsane guroḥ /
sākṣātparamparāyogāttattulyeti tridhā punaḥ // 102
śrīsarvācārahṛdaye tadetadupasaṃhṛtam /
ṣaḍetāḥ śaktayaḥ proktā bhuktimuktiphalapradāḥ // 103
dvābhyāṃ tu sṛṣṭisaṃhārau tasmānmelakamuttamam /
tāmāhṛtya mitho@bhyarcya tarpayitvā parasparam // 104
antaraṅgakrameṇaiva mukhyacakrasya pūjanam /
yadevānandasandohi saṃvido hyantaraṅgakam // 105
tatpradhānaṃ bhaveccakramanucakramato@param /
vikāsāttṛptitaḥ pāśotkartanātkṛtiśaktitaḥ // 106
cakraṃ kaseścakeḥ kṛtyā karoteśca kiloditam /
yāgaśca tarpaṇaṃ bāhye vikāsastacca kīrtyate // 107
cakrānucakrāntaragācchaktimatparikalpitāt /
prāṇagādapyathānandasyandino@bhyavahārataḥ // 108
gandhadhūpasragādeśca bāhyāducchalanaṃ citaḥ /
itthaṃ svocitavastvaṃśairanucakreṣu tarpaṇam // 109
kurvīyātāmihānyonyaṃ mukhyacakraikatākṛte /
uktaṃ ca triśirastantre vimalāsanagocaraḥ // 110
akṣaṣaṭkasya madhye tu rudrasthānaṃ samāviśet /
nijanijabhogābhogapravikāsinijasvarūpaparimarśe // 111
kramaśo@nucakradevyaḥ saṃviccakraṃ hi madhyamaṃ yānti /
svasthatanoraparasya tu tā dehādhiṣṭhitaṃ vihāya yataḥ // 112
āsata iti tadahaṃyurno pūrṇo nāpi cocchalati /
anucakradevatātmakamarīciparipūraṇādhigatavīryam // 113
tacchaktiśaktimadyugamanyonyasamunmukhaṃ bhavati /
tadyugalamūrdhvadhāmapraveśasaṃsparśajātasaṅkṣobham // 114
kṣubhnātyanucakrāṇyapi tāni tadā tanmayāni na pṛthaktu /
itthaṃ yāmalametadgalitabhidāsaṃkathaṃ yadeva syāt // 115
kramatāratamyayogātsaiva hi saṃvidvisargasaṅghaṭṭaḥ /
taddhruvadhāmānuttaramubhayātmakajagadudārasānandam // 116
no śāntaṃ nāpyuditaṃ śāntoditasūtikāraṇaṃ paraṃ kaulam /
anavacchinnapadepsustāṃ saṃvidamātmasātsadā kuryāt // 117
anavacchinnaṃ paramārthato hi rūpaṃ cito devyāḥ /
īdṛktādṛkprāyapraśamodayabhāvavilayaparikathayā // 118
anavacchinnaṃ dhāma praviśedvaisargikaṃ subhagaḥ /
śāntoditātmakaṃ dvayamatha yugapadudeti śaktiśaktimatoḥ // 119
rūpamuditaṃ parasparadhāmagataṃ śāntamātmagatameva /
ubhayamapi vastutaḥ kila yāmalamiti tathoditaṃ śāntam // 120
śaktistadvaducitāṃ sṛṣṭiṃ puṣṇāti no tadvān /
śāntoditātmakobhayarūpaparāmarśasāmyayoge@pi // 121
pravikasvaramadhyapadā śaktiḥ śāstre tataḥ kathitā /
tasyāmeva kulārthaṃ samyak saṃcārayedgurustena // 122
taddvāreṇa ca kathitakrameṇa saṃcārayeta nṛṣu /
svaśarīrādhikasadbhāvabhāvitāmiti tataḥ prāha // 123
śrīmatkallaṭanāthaḥ proktasamastārthalabdhaye vākyam /
tanmukhyacakramuktaṃ maheśinā yoginīvaktram // 124
tatraiṣa sampradāyastasmātsaṃprāpyate jñānam /
tadidamalekhyaṃ bhaṇitaṃ vaktrādvaktrasthamuktayuktyā ca // 125
vaktraṃ pradhānacakraṃ svā saṃvillikhyatāṃ ca katham /
atha sṛṣṭe dvitaye@smin śāntoditadhāmni ye@nusaṃdadhate // 126
prācyāṃ visargasattāmanavacchidi te pade rūḍhāḥ /
ye siddhimāptukāmāste@bhyuditaṃ rūpamāhareyuratho // 127
tenaiva pūjayeyuḥ saṃvinnaikaṭyaśuddhatamavapuṣā /
tadapica mitho hi vaktrātpradhānato vaktragaṃ yato bhaṇitam // 128
ajarāmarapadadānapravaṇaṃ kulasaṃjñitaṃ paramam /
ye@pyaprāptavibodhāste@bhyuditotphullayāgasaṃrūḍhāḥ // 129
tatparikalpitacakrasthadevatāḥ prāpnuvanti vijñānam /
te tatra śakticakre tenaivānandarasamayena bahiḥ // 130
dikṣu catasṛṣu proktakrameṇa gaṇanāthataḥ prabhṛti sarvam /
saṃpūjya madhyamapade kuleśayugmaṃ tvarātraye devīḥ // 131
bāhye pratyaramatha kila catuṣkamiti raśmicakramarkāram /
aṣṭakamaṣṭāṣṭakamatha vividhaṃ saṃpūjayetkrameṇa muniḥ // 132
nijadehagate dhāmani tathaiva pūjyaṃ samabhyasyet /
yattacchāntaṃ rūpaṃ tenābhyastena hṛdayasaṃvittyā // 133
śāntaṃ śivapadameti hi galitataraṅgārṇavaprakhyam /
tacchāntapadādhyāsāccakrastho devatāgaṇaḥ sarvaḥ // 134
tiṣṭhatyuparatavṛttiḥ śūnyālambī nirānandaḥ /
yo@pyanucakradṛgādisvarūpabhāk so@pi yattadāyattaḥ // 135
tenānande magnastiṣṭhatyānandasākāṅkṣaḥ /
paratatsvarūpasaṅghaṭṭamantareṇaiṣa karaṇaraśmigaṇaḥ // 136
āste hi niḥsvarūpaḥ svarūpalābhāya conmukhitaḥ /
raṇaraṇakarasānnijarasabharitabahirbhāvacarvaṇavaśena // 137
viśrāntidhāma kiñcillabdhvā svātmanyathārpayate /
tannijaviṣayārpaṇataḥ pūrṇasamucchalitasaṃvidāsāraḥ // 138
anucakradevatāgaṇaparipūraṇajātavīryavikṣobhaḥ /
cakreśvaro@pi pūrvoktayuktitaḥ procchaledrabhasāt // 139
trividho visarga itthaṃ saṅghaṭṭaḥ proditastathā śāntaḥ /
visṛjati yato vicitraḥ sargo vigataśca yatra sarga iti // 140
śrītattvarakṣaṇe śrīnigame triśiromate ca tatproktam /
kuṇḍaṃ śaktiḥ śivo liṅgaṃ melakaṃ paramaṃ padam // 141
dvābhyāṃ sṛṣṭiḥ saṃhṛtistadvisargastrividho game /
srotodvayasya niṣṭhāntamūrdhvādhaścakrabodhanam // 142
viśrāmaṃ ca samāveśaṃ suṣīṇāṃ marutāṃ tathā /
gatabhedaṃ ca yantrāṇāṃ sandhīnāṃ marmaṇāmapi // 143
dvāsaptatipade dehe sahasrāre ca nityaśaḥ /
gatyāgatyantarā vittī saṅghaṭṭayati yacchivaḥ // 144
tatprayatnātsadā tiṣṭhetsaṅghaṭṭe bhairave pade /
ubhayostannirākārabhāvasaṃprāptilakṣaṇam // 145
mātrāvibhāgarahitaṃ susphuṭārthaprakāśakam /
abhyasyedbhāvasaṃvittiṃ sarvabhāvanivartanāt // 146
sūryasomau tu saṃrudhya layavikṣepamārgataḥ /
evaṃ trividhavimarśāveśasamāpattidhāmni ya udeti // 147
saṃvitparimarśātmā dhvanistadeveha mantravīryaṃ syāt /
tatraivoditatādṛśaphalalābhasamutsukaḥ svakaṃ mantram // 148
anusandhāya sadā cedāste mantrodayaṃ sa vai vetti /
atraiva japaṃ kuryādanucakraikatvasaṃvidāgamane // 149
yugapallakṣavibhedaprapañcitaṃ nādavṛttyaiva /
śrīyogasañcare@pica mudreyaṃ yoginīpriyā paramā // 150
koṇatrayāntarāśritanityonmukhamaṇḍalacchade kamale /
satatāviyutaṃ nālaṃ ṣoḍaśadalakamalakalitasanmūlam // 151
madhyasthanālagumphitasarojayugaghaṭṭanakramādagnau /
madhyasthapūrṇasundaraśaśadharadinakarakalaughasaṅghaṭṭāt // 152
tridalāruṇavīryakalāsaṅgānmadhye@ṅkuraḥ sṛṣṭiḥ /
iti śaśadharavāsarapaticitragusaṃghaṭṭamudrayā jhaṭiti // 153
sṛṣṭyādikramamantaḥ kurvaṃsturye sthitiṃ labhate /
etatkhecaramudrāveśe@nyonyasya śaktiśaktimatoḥ // 154
pānopabhogalīlāhāsādiṣu yo bhavedvimarśamayaḥ /
avyaktadhvanirāvasphoṭaśrutinādanādāntaiḥ // 155
avyucchinnānāhatarūpaistanmantravīryaṃ syāt /
iti cakrāṣṭakarūḍhaḥ sahajaṃ japamācaran pare dhāmni // 156
yadbhairavāṣṭakapadaṃ tallabhate@ṣṭakakalābhinnam /
gamanāgamane@vasitau karṇe nayane dviliṅgasaṃparke // 157
tatsaṃmelanayoge dehāntākhye ca yāmale cakre /
kucamadhyahṛdayadeśādoṣṭhāntaṃ kaṇṭhagaṃ yadavyaktam // 158
taccakradvayamadhyagamākarṇya kṣobhavigamasamaye yat /
nirvānti tatra caivaṃ yo@ṣṭavidho nādabhairavaḥ paramaḥ // 159
jyotirdhvanisamirakṛtaḥ sā māntrī vyāptirucyate paramā /
sakalākaleśaśūnyaṃ kalāḍhyakhamale tathā kṣapaṇakaṃ ca // 160
antaḥsthaṃ kaṇṭhyoṣṭhyaṃ candrādvyāptistathonmanānteyam /
evaṃ karmaṇi karmaṇi yatra kvāpi smaran vyāptim // 161
satatamalepo jīvanmuktaḥ parabhairavībhavati /
tādṛṅmelakakalikākalitatanuḥ ko@pi yo bhavedgarbhe // 162
uktaḥ sa yoginībhūḥ svayameva jñānabhājanaṃ rudraḥ /
śrīvīrāvaliśāstre bālo@pi ca garbhago hi śivarūpaḥ // 163
ādīyate yataḥ sāraṃ tasya mukhyasya caiṣa yat /
mukhyaśca yāgastenāyamādiyāga iti smṛtaḥ // 164
tatra tatra ca śāstre@sya svarūpaṃ stutavān vibhuḥ /
śrīvīrāvalihārdeśakhamatārṇavavartiṣu // 165
śrīsiddhotphullamaryādāhīnacaryākulādiṣu /
yugmasyāsya prasādena vratayogavivarjitaḥ // 166
sarvadā smaraṇaṃ kṛtvā ādiyāgaikatatparaḥ /
śaktidehe nije nyasyedvidyāṃ kūṭamanukramāt // 167
dhyātvā candranibhaṃ padmamātmānaṃ bhāskaradyutim /
vidyāmantrātmakaṃ pīṭhadvayamatraiva melayet // 168
na paṭhyate rahasyatvātspaṣṭaiḥ śabdairmayā punaḥ /
kutūhalī tūktaśāstrasaṃpāṭhādeva lakṣayet // 169
yadbhajante sadā sarve yadvān devaśca devatā /
taccakraṃ paramaṃ devīyāgādau saṃnidhāpakam // 170
deha eva paraṃ liṅgaṃ sarvatattvātmakaṃ śivam /
devatācakrasaṃjuṣṭaṃ pūjādhāma taduttamam // 171
tadeva maṇḍalaṃ mukhyaṃ tritriśūlābjacakrakham /
tatraiva devatācakraṃ bahirantaḥ sadā yajet // 172
svasvamantraparāmarśapūrvaṃ tajjanmabhī rasaiḥ /
ānandabahulaiḥ sṛṣṭisaṃhāravidhinā spṛśet // 173
tatsparśarabhasodbuddhasaṃviccakraṃ tadīśvaraḥ /
labhate paramaṃ dhāma tarpitāśeṣadaivataḥ // 174
anuyāgoktavidhinā dravyairhṛdayahāribhiḥ /
tathaiva svasvakāmarśayogādantaḥ pratarpayet // 175
kṛtvādhāradharāṃ camatkṛtirasaprokṣākṣaṇakṣālitāmāttairmānasataḥ svabhāvakusumaiḥ svāmodasandohibhiḥ /
ānandāmṛtanirbharasvahṛdayānarghārghapātrakramāt tvāṃ devyā saha dehadevasadane devārcaye@harniśam // 176
śrīvīrāvalyamaryādaprabhṛtau śāstrasañcaye /
sa eṣa paramo yāgaḥ stutaḥ śītāṃśumaulinā // 177
athavā prāṇavṛttisthaṃ samastaṃ devatāgaṇam /
paśyetpūrvoktayuktyaiva tatraivābhyarcayedguruḥ // 178
prāṇāśritānāṃ devīnāṃ brahmanāsādibhedibhiḥ /
karandhrairviśatāpānacāndracakreṇa tarpaṇam // 179
evaṃ prāṇakrameṇaiva tarpayeddevatāgaṇam /
acirāttatprasādena jñānasiddhīrathāśnute // 180
saṃvinmātrasthitaṃ devīcakraṃ vā saṃvidarpaṇāt /
viśvābhogaprayogeṇa tarpaṇīyaṃ vipaścitā // 181
yatra sarve layaṃ yānti dahyante tattvasañcayāḥ /
tāṃ citiṃ paśya kāyasthāṃ kālānalasamaprabhām // 182
śūnyarūpe śmaśāne@smin yoginīsiddhasevite /
krīḍāsthāne mahāraudre sarvāstamitavigrahe // 183
svaraśmimaṇḍalākīrṇe dhvaṃsitadhvāntasantatau /
sarvairvikalpairnirmukte ānandapadakevale // 184
asaṃkhyacitisaṃpūrṇe śmaśāne citibhīṣaṇe /
samastadevatādhāre praviṣṭaḥ ko na siddhyati // 185
śrīmadvīrāvalīśāstre itthaṃ provāca bhairavī /
itthaṃ yāgaṃ vidhāyādau tādṛśaucityabhāginam // 186
lakṣaikīyaṃ svaśiṣyaṃ taṃ dīkṣayettādṛśi krame /
rudraśaktyā tu taṃ prokṣya devābhyāśe niveśayet // 187
bhujau tasya samālokya rudraśaktyā pradīpayet /
tayaivāsyārpayetpuṣpaṃ karayorgandhadigdhayoḥ // 188
nirālambau tu tau tasya sthāpayitvā vicintayet /
rudraśaktyākṛṣyamāṇau dīptayāṅkuśarūpayā // 189
tataḥ sa svayamādāya vastraṃ baddhadṛśirbhavet /
svayaṃ ca pātayetpuṣpaṃ tatpātāllakṣayetkulam // 190
tato@sya mukhamuddhāṭya pādayoḥ praṇipātayet /
hastayormūrdhni cāpyasya devīcakraṃ samarcayet // 191
ākarṣyākarṣakatvena preryaprerakabhāvataḥ /
uktaṃ śrīratnamālāyāṃ nābhiṃ daṇḍena saṃpuṭam // 192
vāmabhūṣaṇajaṅghābhyāṃ nitambenāpyalaṅkṛtam /
śiṣyahaste puṣpabhṛte codanāstraṃ tu yojayet // 193
yāvatsa stobhamāyātaḥ svayaṃ patati mūrdhani /
śivahastaḥ svayaṃ so@yaṃ sadyaḥpratyayakārakaḥ // 194
anenaiva prayogeṇa carukaṃ grāhayedguruḥ /
śiṣyeṇa dantakāṣṭhaṃ ca tatpātaḥ prāgvadeva tu // 195
karastobho netrapaṭagrahāt prabhṛti yaḥ kila /
dantakāṣṭhasamādānaparyantastatra lakṣayet // 196
tīvramandādibhedena śaktipātaṃ tathāvidham /
ityeṣa samayī proktaḥ śrīpūrve karakampataḥ // 197
samayī tu karastobhāditi śrībhogahastake /
carveva vā gururdadyādvāmāmṛtapariplutam // 198
niḥśaṅkaṃ grahaṇācchaktigotro māyojjhito bhavet /
sakampastvādadānaḥ syāt samayī vācanādiṣu // 199
kālāntare@dhvasaṃśuddhyā pālanātsamayasthiteḥ /
siddhipātramiti śrīmadānandeśvara ucyate // 200
yadā tu putrakaṃ kuryāttadā dīkṣāṃ samācaret /
uktaṃ śrīratnamālāyāṃ nādiphāntāṃ jvalatprabhām // 201
nyasyecchikhāntaṃ patati tenātredṛk kramo bhavet /
prokṣitasya śiśornyastaproktaśodhyādhvapaddhateḥ // 202
ṛjudehajuṣaḥ śaktiṃ pādānmūrdhāntamāgatām /
pāśāndahantīṃ saṃdīptāṃ cintayettanmayo guruḥ // 203
upaviśya tatastasya mūlaśodhyāt prabhṛtyalam /
antaśodhyāvasānāntāṃ dahantīṃ cintayetkramāt // 204
evaṃ sarvāṇi śodhyāni tattvādīni puroktavat /
dagdhvā līnāṃ śive dhyāyenniṣkale sakale@thavā // 205
yoginā yojitā mārge sajātīyasya poṣaṇam /
kurute nirdahatyantadbhinnajātikadambakam // 206
anayā śodhyamānasya śiśostīvrādibhedataḥ /
śaktipātāccitivyomaprāṇanāntarbahistanūḥ // 207
āviśantī rudraśaktiḥ kramātsūte phalaṃ tvidam /
ānandamudbhavaṃ kampaṃ nidrāṃ ghūrṇiṃ ca dehagām // 208
evaṃ stobhitapāśasya yojitasyātmanaḥ śive /
śeṣabhogāya kurvīta sṛṣṭiṃ saṃśuddhatattvagām // 209
athavā kasyacinnaivamāveśastaddahedimam /
bahirantaścoktaśaktyā pateditthaṃ sa bhūtale // 210
yasya tvevamapi syānna tamatropalavattyajet /
atha sapratyayāṃ dīkṣāṃ vakṣye tuṣṭena dhīmatā // 211
śaṃbhunāthenopadiṣṭāṃ dṛṣṭāṃ sadbhāvaśāsane /
sudhāgnimaruto mandaparakālāgnivāyavaḥ // 212
vahnisaudhāsukūṭāgnivāyuḥ sarve saṣaṣṭhakāḥ /
etatpiṇḍatrayaṃ stobhakāri pratyekamucyate // 213
śaktibījaṃ smṛtaṃ yacca nyasyetsārvāṅgikaṃ tu tat /
hṛccakre nyasyate mantro dvādaśasvarabhūṣitaḥ // 214
japākusumasaṃkāśaṃ caitanyaṃ tasya madhyataḥ /
vāyunā preritaṃ cakraṃ vahninā paridīpitam // 215
taddhyāyecca japenmantraṃ nāmāntaritayogataḥ /
nimeṣārdhāttu śiṣyasya bhavetstobho na saṃśayaḥ // 216
ātmānaṃ prekṣate devi tattve tattve niyojitaḥ /
yāvatprāptaḥ paraṃ tattvaṃ tadā tveṣa na paśyati // 217
anena kramayogena sarvādhvānaṃ sa paśyati /
athavā sarvaśāstrāṇyapyudgrāhayati tatkṣaṇāt // 218
pṛthaktattvavidhau dīkṣāṃ yogyatāvaśavartinaḥ /
tattvābhyāsavidhānena siddhayogī samācaret // 219
iti saṃdīkṣitasyāsya mumukṣoḥ śeṣavartane /
kulakrameṣṭirādeśyā pañcāvasthāsamanvitā // 220
jāgradādiṣu saṃvittiryathā syādanapāyinī /
kulayāgastathādeśyo yoginīmukhasaṃsthitaḥ // 221
sarvaṃ jāgrati kartavyaṃ svapne pratyekamantragam /
nivārya supte mūlākhyaḥ svaśaktiparibṛṃhitaḥ // 222
turye tvekaiva dūtyākhyā tadatīte kuleśitā /
svaśaktiparipūrṇānāmitthaṃ pūjā pravartate // 223
piṇḍasthādi ca pūrvoktaṃ sarvātītāvasānakam /
avasthāpañcakaṃ proktabhedaṃ tasmai nirūpayet // 224
sādhakasya bubhukṣostu samyagyogābhiṣecanam /
tatreṣṭvā vibhavairdevaṃ hemādimayamavraṇam // 225
dīpāṣṭakaṃ raktavartisarpiṣāpūrya bodhayet /
kulāṣṭakena tatpūjyaṃ śaṅkhe cāpi kuleśvarau // 226
ānandāmṛtasaṃpūrṇe śivahastoktavartmanā /
tenābhiṣiñcettaṃ paścāt sa kuryānmantrasādhanam // 227
ācāryasyābhiṣeko@yamadhikārānvitaḥ sa tu /
kuryātpiṣṭādibhiścāsya catuṣṣaṣṭiṃ pradīpakān // 228
aṣṭāṣṭakena pūjyāste madhye prāgvat kuleśvarau /
śivahastoktayuktyaiva gurumapyabhiṣecayet // 229
abhiṣiktāvimāvevaṃ sarvayogigaṇena tu /
viditau bhavatastatra gururmokṣaprado bhavet // 230
tātparyamasya pādasya sa siddhīḥ saṃprayacchati /
gururyaḥ sādhakaḥ prāksyādanyo mokṣaṃ dadātyalam // 231
anayoḥ kathayejjñānaṃ trividhaṃ sarvamapyalam /
svakīyājñāṃ ca vitaret svakriyākaraṇaṃ prati // 232
ṣaṭkaṃ kāraṇasaṃjñaṃ yattathā yaḥ paramaḥ śivaḥ /
sākaṃ bhairavanāthena tadaṣṭakamudāhṛtam // 233
pratyekaṃ tasya sārvātmyaṃ paśyaṃstāṃ vṛttimātmagām /
cakṣurādau saṃkramayedyatra yatrendriye guruḥ // 234
sa eva pūrṇaiḥ kalaśairabhiṣekaḥ paraḥ smṛtaḥ /
vinā bāhyairapītyuktaṃ śrīvīrāvalibhairave // 235
sadya eva tu bhogepsoryogātsiddhatamo guruḥ /
kuryātsadyastathābhīṣṭaphaladaṃ vedhadīkṣaṇam // 236
vedhadīkṣā ca bahudhā tatra tatra nirūpitā /
sā cābhyāsavatā kāryā yenordhvordhvapraveśataḥ // 237
śiṣyasya cakrasaṃbhedapratyayo jāyate dhruvaḥ /
yenāṇimādikā siddhiḥ śrīmālāyāṃ ca coditā // 238
ūrdhvacakradaśālābhe piśācāveśa eva sā /
mantranādabinduśaktibhujaṅgamaparātmikā // 239
ṣoḍhā śrīgahvare vedhadīkṣoktā parameśinā /
jvālākulaṃ svaśāstroktaṃ cakramaṣṭārakādikam // 240
dhyātvā tenāsya hṛccakravedhanānmantravedhanam /
ākāraṃ navadhā dehe nyasya saṃkramayettataḥ // 241
nyāsayogena śiṣyāya dīpyamānaṃ mahārciṣam /
pāśastobhāttatastasya paratattve tu yojanam // 242
iti dīkṣottare dṛṣṭo vidhirme śaṃbhunoditaḥ /
nādoccāreṇa nādākhyaḥ sṛṣṭikramaniyogataḥ // 243
nādena vedhayeccittaṃ nādavedha udīritaḥ /
bindusthānagataṃ cittaṃ bhrūmadhyapathasaṃsthitam // 244
hṛllakṣye vā maheśāni binduṃ jvālākulaprabham /
tena saṃbodhayetsādhyaṃ bindvākhyo@yaṃ prakīrtitaḥ // 245
śāktaṃ śaktimaduccārādgandhoccāreṇa sundari /
śṛṅgāṭakāsanasthaṃ tu kuṭilaṃ kuṇḍalākṛtim // 246
anuccāreṇa coccārya vedhayennikhilaṃ jagat /
evaṃ bhramaravedhena śāktavedha udāhṛtaḥ // 247
sā caiva paramā śaktirānandapravikāsinī /
janmasthānātparaṃ yāti phaṇapañcakabhūṣitā // 248
kalāstattvāni nandādyā vyomāni ca kulāni ca /
brahmādikāraṇānyakṣāṇyeva sā pañcakātmikā // 249
evaṃ pañcaprakārā sā brahmasthānavinirgatā /
brahmasthāne viśantī tu taḍillīnā virājate // 250
praviṣṭā vedhayetkāyamātmānaṃ pratibhedayet /
evaṃ bhujaṅgavedhastu kathito bhairavāgame // 251
tāvadbhāvayate cittaṃ yāvaccittaṃ kṣayaṃ gatam /
kṣīṇe citte sureśāni parānanda udāhṛtaḥ // 252
nendriyāṇi na vai prāṇā nāntaḥkaraṇagocaraḥ /
na mano nāpi mantavyaṃ na mantā na manikriyā // 253
sarvabhāvaparikṣīṇaḥ paravedha udāhṛtaḥ /
manuśaktibhuvanarūpajñāpiṇḍasthānanāḍiparabhedāt // 254
navadhā kalayantyanye vedaṃ guravo rahasyavidaḥ /
māyāgarbhāgnivarṇaughayukte tryaśriṇi maṇḍale // 255
dhyātvā jvālākarālena tena granthīn vibhedayet /
puṣpairhanyādyojayecca pare mantrābhidho vidhiḥ // 256
nāḍyāviśyānyatarayā caitanyaṃ kandadhāmani /
piṇḍīkṛtya paribhramya pañcāṣṭaśikhayā haṭhāt // 257
śaktiśūlāgragamitaṃ kvāpi cakre niyojayet /
śaktyeti śākto vedho@yaṃ sadyaḥpratyayakārakaḥ // 258
ādhārānnirgatayā śikhayā jyotsnāvadātayā rabhasāt /
aṅguṣṭhamūlapīṭhakrameṇa śiṣyasya līnayā vyomni // 259
dehaṃ svacchīkṛtya kṣādīnāntān smaranpuroktapuryoghān /
nijamaṇḍalanirdhyānātpratibimbayate bhuvanavedhaḥ // 260
bhrūmadhyoditabaindavadhāmāntaḥ kāṃcidākṛtiṃ rucirām /
tādātmyena dhyāyecchiṣyaṃ paścācca tanmayīkuryāt // 261
iti rūpavedha uktaḥ sā cehākṛtirupaiti dṛśyatvam /
ante tatsāyujyaṃ śiṣyaścāyāti tanmayībhūtaḥ // 262
vijñānamaṣṭadhā yaddhrāṇādikabuddhisaṃjñakaraṇāntaḥ /
tat svasvanāḍisūtrakrameṇa saṃcārayecchiṣye // 263
abhimānadārḍhyabandhakrameṇa vijñānasaṃjñako vedhaḥ /
hṛdayavyomani sadyo divyajñānārkasamudayaṃ dhatte // 264
piṇḍaḥ paraḥ kalātmā sūkṣmaḥ puryaṣṭako bahiḥ sthūlaḥ /
chāyātmā sa parāṅmukha ādarśādau ca saṃmukho jñeyaḥ // 265
iti yaḥ piṇḍavibhedastaṃ rabhasāduttarottare śamayet /
tattadnalane kramaśaḥ paramapadaṃ piṇḍavedhena // 266
yadyaddehe cakraṃ tatra śiśoretya viśramaṃ kramaśaḥ /
ujjvalayettaccakraṃ sthānākhyastatphalaprado vedhaḥ // 267
nāḍyaḥ pradhānabhūtāstisro@nyāstadgatāstvasaṃkhyeyāḥ /
ekīkārastābhirnāḍīvedho@tra tatphalakṛt // 268
abhilaṣitanāḍivāho mukhyābhiścakṣurādiniṣṭhābhiḥ /
adbodhaprāptiḥ syānnāḍīvedhe vicitrabahurūpā // 269
lāṅgūlākṛtibalavat svanāḍisaṃvoṣṭitāmaparanāḍīm /
āsphoṭya siddhamapi bhuvi pātayati haṭhānmahāyogī // 270
paravedhaṃ samasteṣu cakreṣvadvaitamāmṛśan /
paraṃ śivaṃ prakurvīta śivatāpattido guruḥ // 271
śrīmadvīrāvalikule tathā cetthaṃ nirūpitam /
abhedyaṃ sarvathā jñeyaṃ madhyaṃ jñātvā na lipyate // 272
tadvibhāgakrame siddhaḥ sa gururmocayet paśūn /
guroragre viśecchiṣyo vaktraṃ vaktre tu vedhayet // 273
rūpaṃ rūpe tu viṣayairyāvatsamarasībhavet /
citte samarasībhūte dvayoraunmanasī sthitiḥ // 274
ubhayośconmanogatyā tatkāle dīkṣito bhavet /
śaśibhāskarasaṃyoge jīvastanmayatāṃ vrajet // 275
atra brahmādayo devā muktaye mokṣakāṅkṣiṇaḥ /
nirudhya raśmicakraṃ svaṃ bhogamokṣāvubhāvapi // 276
grasate yadi taddīkṣā śārvīyaṃ parikīrtitā /
sa eṣa mokṣaḥ kathito niḥspandaḥ sarvajantuṣu // 277
agnīṣomakalāghātasaṅghātāt spandanaṃ haret /
bāhyaṃ prāṇaṃ bāhyagataṃ timirākārayogataḥ // 278
niryātaṃ romakūpaistu bhramantaṃ sarvakāraṇaiḥ /
madhyaṃ nirlakṣyamāsthāya bhramayedvisṛjettataḥ // 279
saṃghaṭṭotpāṭayogena vedhayedgranthipañcakam /
saṃghaṭṭavṛttiyugalaṃ madhyadhāma vicintayet // 280
nātmavyomabahirmantradehasaṃdhānamācaret /
dīkṣeyaṃ sarvajantūnāṃ śivatāpattidāyikā // 281
dīkṣānte dīpakān paktvā samastaiḥ sādhakaiḥ saha /
caruḥ prāśyaḥ kulācāryairmahāpātakanāśanaḥ // 282
iti śrīratnamālāyāmūnādhikavidhistu yaḥ /
sa eva pātakaṃ tasya praśamo@yaṃ prakīrtitaḥ // 283
pare@hani guroḥ kāryo yāgastena vinā yataḥ /
na vidhiḥ pūrṇatāṃ yāti kuryādyatnena taṃ tataḥ // 284
yena yena gurustuṣyettattadasmai nivedayet /
cakracaryāntarāle@syā vidhiḥ saṃcāra ucyāte // 285
alipātraṃ susaṃpūrṇaṃ vīrendrakarasaṃsthitam /
avalokya paraṃ brahma tatpivedājñayā guroḥ // 286
tarpayitvā tu bhūtāni gurave vinivedayet /
kṛtvā bhuvi guruṃ natvādāya saṃtarpya khecarīḥ // 287
svaṃ mantraṃ tacca vanditvā dūtīṃ gaṇaptiṃ gurūn /
kṣetrapaṃ vīrasaṅghātaṃ gurvādikramaśastataḥ // 288
vīraspṛṣṭaṃ svayaṃ dravyaṃ pivennaivānyathā kvacit /
parabrahmaṇyavettāro@gamāgamavivarjitāḥ // 289
lobhamohamadakrodharāgamāyājuṣaśca ye /
taiḥ sākaṃ na ca kartavyametacchreyorthinātmani // 290
yāgādau yāgamadhye ca yāgānte gurupūjane /
naimittikeṣu prokteṣu śiṣyaḥ kuryādimaṃ vidhim // 291
iti rahasyavidhiḥ paricarcito gurumukhānubhavaiḥ suparisphuṭaḥ /

:C30 atha śrītantrāloke triṃśamāhnikam

atha yathocitamantrakadambakaṃ trikakulakramayogi nirūpyate /
tāvadvimarśānārūḍhadhiyāṃ tātsiddhaye kramāt // 1
pratibuddhā hi te mantrā vimarśaikasvabhāvakāḥ /
svatantrasyaiva ciddhāmnaḥ svātantryāt kartṛtāmayāḥ // 2
yamāviśanti cācāryaṃ taṃ tādātmyanirūḍhitaḥ /
svatantrīkurvate yānti karaṇānyapi kartṛtām // 3
ādhāraśaktau hrīṃ pṛthvīprabhṛtau tu catuṣṭaye /
kṣlāṃ kṣvīṃ vaṃ kṣamiti prāhuḥ kramādvarṇacatuṣṭayam // 4
haṃ nāle yaṃ tathā raṃ laṃ vaṃ dharmādicatuṣṭaye /
ṛṃ ṝṃ ḷṃ ḷḷṃ catuṣke ca viparītakramādbhavet // 5
oṃ auṃ hastrayamityetadvidyāmāyākalātraye /
anusvāravisargau ca vidyeśeśvaratattvayoḥ // 6
kādibhāntāḥ kesareṣu prāṇo@ṣṭasvarasaṃyutaḥ /
sabinduko daleṣvaṣṭasvatha svaṃ nāma dīpitam // 7
śaktīnāṃ navakasya syācchaṣasā maṇḍalatraye /
sabindukāḥ kṣmaṃ prete jraṃ śūlaśṛṅgeṣu kalpayet // 8
pṛthagāsanapūjāyāṃ kramānmantrā ime smṛtāḥ /
saṃkṣepapūjane tu prāgādyamantyaṃ ca bījakam // 9
ādāyādhāraśaktyādiśūlaśṛṅgāntamarcayet /
agnimārutapṛthvyambusaṣaṣṭhasvarabindukam // 10
ratiśekharamantro@sya vaktrāṅgaṃ hrasvadīrghakaiḥ /
agniprāṇāgnisaṃhārakālendrāmbusamīraṇāḥ // 11
saṣaṣṭhasvarabirndvadhacandrādyāḥ syurnavātmanaḥ /
bindunādādikā vyāptiḥ śrīmattraiśirase mate // 12
kṣepākrānticidudbodhadīpanasthāpanānyatha /
tatsaṃvittistadāpattiriti saṃjñābhiśabditā // 13
etāvatī mahāvyāptirmūrtitvenātra kīrtitā /
pariṇāmastallayaśca namaskāraḥ sa ucyate // 14
eṣa tryarṇojjhito@dhastāddīrghaiḥ ṣaḍbhiḥ svarairyutaḥ /
ṣaḍaṅgāni hṛdādīni vaktrāṇyasya ca kalpayet // 15
kṣayaravalabījaistu dīptairbinduvibhūṣitaiḥ /
jhakārasaṃhṛtiprāṇāḥ saṣaṣṭhasvarabindukāḥ // 16
eṣa bhairavasadmāvaścandrārdhādivibhūṣitaḥ /
mātṛkāmālinīmantrau prāgeva samudāhṛtau // 17
oṃkāro@tha caturthyantā saṃjñā natiriti kramāt /
gaṇeśādiṣu mantraḥ syādbījaṃ yeṣu na coditam // 18
nāmādyakṣaramākārabinducandrādidīpitam /
sarveṣāmeva bījānāṃ taccaturdaśaṣaṣṭhayuk // 19
āmantritānyaghoryāditritayasya kramoditaiḥ /
bījairvisargiṇī māyā huṃ hakāro visargavān // 20
punardevītrayasyāpi kramādāmantraṇatrayam /
dvitīyasminpade@kāra ekārasyeha ca smṛtaḥ // 21
tataḥ śaktidvayāmantro luptaṃ tatrāntyamakṣaram /
he@gnivarṇāvubhau pañcasvarayuktau parau pṛthak // 22
akārayuktāvastraṃ huṃ ha visargī punaḥ śaraḥ /
tāreṇa saha vasvagnivarṇārdhārṇadvayādhikā // 23
eṣā parāparādevyā vidyā śrītrikaśāsane /
pañcaṣaṭpañcavedākṣivahninetrākṣaraṃ padam // 24
aghoryādau saptake syāt pivanyāḥ pariśiṣṭakam /
pratyekavarṇago@pyuktaḥ siddhayogīśvarīmate // 25
devatācakravinyāsaḥ sa bahutvānna lipyate /
māyā visargiṇī huṃ phaṭ ceti mantro@parātmakaḥ // 26
parāyāstūktasadvyāptirjīvaḥ sahacaturdaśaḥ /
sānekabhedā triśiraḥśāstre proktā maheśinā // 27
svarūpato vibhinnāpi racanānekasaṅkulā /
jīvaḥ prāṇastha evātra prāṇo vā jīvasaṃsthitaḥ // 28
ādhārādheyabhāvena avinābhāvayogataḥ /
haṃsaṃ cāmṛtamadhyasthaṃ kālarudravibheditam // 29
bhuvaneśaśiroyuktamanaṅgadvayayojitam /
dīptāddīptataraṃ jñeyaṃ ṣaṭcakrakramayojitam // 30
prāṇaṃ daṇḍāsanasthaṃ tu guhyaśaktīcchayā yutam /
pareyaṃ vācikoddiṣṭā mahājñānasvarūpataḥ // 31
sphuṭaṃ bhairavahṛjjñānamidaṃ tvekākṣaraṃ param /
amṛtaṃ kevalaṃ khasthaṃ yadvā sāvitrikāyutam // 32
śūnyadvayasamopetaṃ parāyā hṛdayaṃ param /
yugmayāge prasiddhaṃ tu kartavyaṃ tattvavedibhiḥ // 33
anye@pyekākṣarā ye tu ekavīravidhānataḥ /
guptā guptatarāste tu aṃgābhijanavarjitāḥ // 34
yaṣṭavyāḥ sādhakendraistu kulasthāḥ siddhidāyakāḥ /
kulakramavidhānena sūkṣmavijñānayogataḥ // 35
anuṣṭheyāḥ sadā devi striyā vā puruṣeṇa vā /
sakāro dīrghaṣaṭkena yukto@ṅgānyānanāni tu // 36
syāt sa eva paraṃ hrasvapañcasvarakhasaṃyutaḥ /
oṃkāraiḥ pañcabhirmantro vidyāṅgahṛdayaṃ bhavet // 37
praṇavaścāmṛte tejomālini svāhayā saha /
ekādaśākṣaraṃ brahmaśirastanmālinīmate // 38
vedavedani hūṃ phaṭca praṇavādiyutā śikhā /
vajriṇe vajradharāya svāhetyoṃkārapūrvakam // 39
ekādaśākṣaraṃ varma puruṣṭutamiti smṛtam /
tāro dvijihvaḥ khaśarasvarayugjīva eva ca // 40
netrametatprakāśātma sarvasādhāraṇaṃ smṛtam /
tāraḥ ślīṃ paśu huṃ phat ca tadastraṃ rasavarṇakam // 41
laraṭakṣavayairdīrghaiḥ samayuktaiḥ sabindukaiḥ /
indrādayastadastrāṇi hrasvairviṣṇuprajāpatī // 42
smṛtau turyadvitīyābhyāṃ hrasvābhyāṃ padmacakrake /
namaḥ svāhā tathā vauṣaṭ huṃ vaṣaṭ phaṭ ca jātayaḥ // 43
aṅgeṣu kramaśaḥ ṣaṭsu karmasvatha tadātmikāḥ /
jape home tathāpyāye samuccāṭe@tha śāntike // 44
abhicāre ca mantrāṇāṃ namaskārādijātayaḥ /
akṣiṣaṇmunivargebhyo dvitīyāḥ saha bindunā // 45
yonyarṇena ca mātṝṇāṃ sadmāvaḥ kālakarṣiṇī /
ādyojjhito vāpyantena varjito vātha saṃmataḥ // 46
jīvaḥ prāṇapuṭāntaḥsthaḥ kālānalasamadyutiḥ /
atidīptastu vāmāṃghrirbhūṣito mūrdhni bindunā // 47
dakṣajānugataścāyaṃ sarvamātṛgaṇārcitaḥ /
anena prāṇitāḥ sarve dadate vāñchitaṃ phalam // 48
sadbhāvaḥ paramo hyeṣa mātṝṇāṃ bhairavasya ca /
tasmādenaṃ japenmantrī ya icchetsiddhimuttamām // 49
rudraśaktisamāveśo nityamatra pratiṣṭhitaḥ /
yasmādeṣā parā śaktirbhedenānyena kīrtitā // 50
yāvatyaḥ siddhayastantre tāḥ sarvāḥ kurute tviyam /
aṅgavaktrāṇi cāpyasyāḥ prāgvatsvaraniyogataḥ // 51
daṇḍo jīvastriśūlaṃ ca dakṣāṅgulyaparastanau /
nābhikaṇṭhau marudrudrau visargaḥ satriśūlakaḥ // 52
sarvayoginicakrāṇāmadhipo@yamudāhṛtaḥ /
asyāpyuccāraṇādeva saṃvittiḥ syātpuroditā // 53
mahācaṇḍeti tu yogeśvaṛ ityaṣṭavarṇakam /
navārṇeyaṃ guptatarā sadbhāvaḥ kālakarṣiṇī // 54
śrīḍāmare mahāyāge parātparataroditā /
sudhācchedakaṣaṇṭhādyairbījaṃ chedakamasvaram // 55
adhyardhārṇā kālarātriḥ kṣurikā mālinīmate /
śatāvartanayā hyasyā jāyate mūrdhni vedanā // 56
evaṃ pratyayamālocya mṛtyujiddhyānamāśrayet /
naināṃ samuccareddevi ya iccheddīrghajīvitam // 57
dvirdaṇḍāgnī śūlanabhaḥprāṇāśchettranalau tathā /
kūṭāgnī savisargāśca pañcāpyete@tha pañcasu // 58
vyomasviti śivenoktaṃ tantrasadbhāvaśāsane /
chedinī kṣurikeyaṃ syādyayā yojayate pare // 59
bindvindvanalakūṭāgnimarutṣaṣṭhasvarairyutam /
āpādatalamūrdhāntaṃ smaredastramidaṃ jvalat // 60
kuñcanaṃ cāṅgulīnāṃ tu kartavyaṃ codanaṃ tataḥ /
jānvādiparacakrāntaṃ cakrāccakraṃ tu kuñcayet // 61
kathitaṃ sarahasyaṃ tu sadyonirvāṇakaṃ param /
athocyate brahmavidyā sadyaḥpratyayadāyinī // 62
śivaḥ śrībhūtirājo yāmasmabhyaṃ pratyapādayat /
sarveṣāmeva bhūtānāṃ maraṇe samupasthite // 63
yayā paṭhitayotkramya jīvo yāti nirañjanam /
yā jñānino@pi saṃpūrṇakṛtyasyāpi śrutā satī // 64
prāṇādicchedajāṃ mṛtyuvyathāṃ sadyo vyapohati /
yāmākarṇya mahāmohavivaśo@pi kramādgataḥ // 65
prabodhaṃ vaktṛsāṃmukhyamabhyeti rabhasātsvayam /
paramapadāttvamihāgāḥ sanātanastvaṃ jahīhi dehāntam // 66
pādāṅguṣṭhādi vibho nibandhanaṃ bandhanaṃ hyugram /
āryāvākyamidaṃ pūrvaṃ bhuvanākhyaiḥ padairbhavet // 67
gulphānte jānugataṃ jatrusthaṃ bandhanaṃ tathā meḍhre /
jahihi puramagryamadhyaṃ hṛtpadmāttvaṃ samuttiṣṭha // 68
etāvadbhiḥ padairetadāryāvākyaṃ dvitīyakam /
haṃsa hayagrīva vibho sadāśivastvaṃ paro@si jīvākhyaḥ // 69
ravisomavahnisaṅghadṛbindudeho hahaha samutkrāma /
tṛtīyamāryāvākyaṃ prāksaṃkhyairekādhikaiḥ padaiḥ // 70
haṃsamahāmantramayaḥ sanātanastvaṃ śubhāśubhāpekṣī /
maṇḍalamadhyaniviṣṭaḥ śaktimahāsetukāraṇamahārthaḥ // 71
kamalobhayaviniviṣṭaḥ prabodhamāyāhi devatādeha /
āryāvākyamidaṃ sārdhaṃ rudrasaṃkhyapaderitam // 72
niḥśvāse tvapaśabdasya sthāne@styupa iti dhvaniḥ /
ajñānāttvaṃ baddhaḥ prabodhitottiṣṭha devāde // 73
etatpañcamamāryārdhavākyaṃ syātsaptabhiḥ padaiḥ /
vraja tālusāhvayāntaṃ hyauḍambaraghaṭṭitaṃ mahādvāram // 74
prāpya prayāhi haṃho haṃho vā vāmadevapadam /
āryyāvākyamidaṃ ṣaṣṭhaṃ syāccaturdaśabhiḥ padaiḥ // 75
granthīśvara paramātman śānta mahātālurandhramāsādya /
utkrama he deheśvara nirañjanaṃ śivapadaṃ prayāhyāśu // 76
āryāvākyaṃ saptamaṃ syāttaccaturdaśabhiḥ padaiḥ /
prabhañjanastvamityevaṃ pāṭho niḥśvāsaśāsane // 77
ākramya madhyamārgaṃ prāṇāpānau samāhṛtya /
dharmādharmau tyaktvā nārāyaṇa yāhi śāntāntam // 78
āryāvākyamidaṃ proktamaṣṭamaṃ navabhiḥ padaiḥ /
he brahman he viṣṇo he rudra śivo@si vāsudevastvam // 79
agnīṣomasanātanamṛtpiṇḍaṃ jahihi he mahākāśa /
etadbhuvanasaṃkhyātairāryyāvākyaṃ prakīrtitam // 80
sanātma tripiṇḍamiti mahākośamiti sthitam /
padatrayaṃ tu niḥśvāsamukuṭottarakādiṣu // 81
aṅguṣṭhamātramamalamāvaraṇaṃ jahihi he mahāsūkṣma /
āryyāvākyamidaṃ ṣaḍbhiḥ padairdaśamamucyate // 82
alaṃ dviriti sūkṣmaṃ cetyevaṃ śrīmukuṭottare /
puruṣastvaṃ prakṛtimayairbaddho@haṅkāratantunā bandhaiḥ // 83
abhavābhava nityodita paramātmaṃstyaja sarāgamadhvānam /
etattrayodaśapadaṃ syādāryāvākyamuttamam // 84
hrīṃhūṃmantraśarīramavilambamāśu tvamehi dehāntam /
āryārdhavākyametatsyād dvādaśaṃ ṣaṭpadaṃ param // 85
tadidaṃ guṇabhūtamayaṃ tyaja sva ṣoṭkośikaṃ piṇḍam /
syāt trayodaśamāryārdhaṃ padaiḥ saptabhirīdṛśam // 86
mā dehaṃ bhūtamayaṃ pragṛhyatāṃ śāśvataṃ mahādeham /
āryārdhavākyaṃ tāvadbhiḥ padairetaccaturdaśam // 87
maṇḍalamamalamanantaṃ tridhā sthitaṃ gaccha bhittvaitat /
āryārdhavākyamaṣṭābhiḥ padaiḥ pañcadaśaṃ tvidam // 88
sakaleyaṃ brahmavidyā syātpañcadaśabhiḥ sphuṭaiḥ /
vākyaiḥ pañcākṣaraistvasyā niṣkalā parikīrtyate // 89
prativākyaṃ yayādyantayojitā paripaṭhyate /
tāro māyā vedakalo mātṛtāro navātmakaḥ // 90
iti pañcākṣarāṇi syuḥ proktavyāptyanusārataḥ /
binduprāṇāmṛtajalaṃ marutṣaṣṭhasvarānvitam // 91
etena śaktyuccārasthabījenālabhyate paśuḥ /
kṛtadīkṣāvidhiḥ pūrvaṃ brahmaghno@pi viśuddhyati // 92
laghutvena tulāśuddhiḥ sadyaḥpratyayakāriṇī /
tāraḥ śamarayaiḥ piṇḍo natiśca caturarṇakam // 93
śākinīstobhanaṃ marma hṛdayaṃ jīvitaṃ tvidam /
ṣaṣṭhaprāṇatrikūṭordhvabāhuśūlākhyabindubhiḥ // 94
anackanāsādhovaktracandrakhaṇḍaiśca maṇḍitam /
hṛdayaṃ bhairavākhyaṃ tu sarvasaṃhārakārakam // 95
agnimaṇḍalamadhyasthabhairavānalatāpitāḥ /
vaśamāyānti śākinyaḥ sthānametena ceddahet // 96
visarjayettāḥ prathamamanyathā cchidrayanti tāḥ /
hrīṃ klīṃ vleṃ kleṃ ebhirvarṇairdvādaśasvarabhūṣitaiḥ // 97
priyamelāpanaṃ nāma hṛdayaṃ sampuṭaṃ japet /
pratyekamathavā dvābhyāṃ sarvairvā vidhiruttamaḥ // 98
tulāmelakayogaḥ śrītantrasadbhāvaśāsane /
ya uktaḥ śambhunāthena sa mayā darśitaḥ kramāt // 99
atha vittavihīnānāṃ prapannānāṃ ca tattvataḥ /
deśakālādidoṣeṇa na tathādhyavasāyinām // 100
prakartavyā yathā dīKṣā śrīsantatyāgamoditā /
kathyate hāṭakeśānapātālādhipacoditā // 101
śrīnātha ārya bhagavannetattritayaṃ hi kanda ādhāre /
varuṇo macchando bhagavatta iti trayamidaṃ hṛdaye // 102
dharmādivargasaṃjñāścatvāraḥ kaṇṭhadeśagāḥ pūjyāḥ /
hrīṃśrīṃpūrvāḥ sarve sambodhajuṣaśca pādaśabdāntāḥ // 103
mūrdhatale vidyātrayamuktaṃ bhāvyatha mano@bhiyogena /
kusumairānandairvā bhāvanayā vāpi kevalayā // 104
guruṇā tattvavidā kila śiṣyo yadi mokṣamātrakṛtahṛdayaḥ /
mokṣaikadānacaturā dīkṣā seyaṃ paropaniṣaduktā // 105
etaddīkṣādīkṣita etadvidyātrayaṃ smaran hṛdaye /
bāhyārcādi vinaiva hi vrajati paraṃ dhāma dehānte // 106
praṇavo māyā bindurvarṇatrayamāditaḥ kuryāt /
padapañcakasya saṃbodhanayuktasyāgnidayitānte // 107
siddhasādhani tatpūrvaṃ śabdabrahmasvarūpiṇi /
samastabandhaśabdena sahitaṃ ca nikṛntani // 108
bodhani śivasadbhāvajananyāmantritaṃ ca tat /
pañcāṣṭarandhratryaṣṭārṇakrameṇa padapañcakam // 109
khapañcārṇā parabrahmavidyeyaṃ mokṣadā śivā /
anuttarecche ghāntaśca satrayodaśasusvaraḥ // 110
asya varṇatrayasyānte tvantaḥsthānāṃ catuṣṭayam /
vargādyaśvau tryasrabinduyuk pānto@rṇatrayādataḥ // 111
mahāhāṭakaśabdādyamīśvarītyarṇasaptakam /
āmantritaṃ kṣamasveti tryarṇaṃ pāpāntakāriṇi // 112
ṣaḍarṇaṃ pāpaśabdādivimohanipadaṃ tataḥ /
pāpaṃ hana dhuna dvirdvirdaśārṇaṃ padamīdṛśam // 113
pañcamyantaṃ ṣaḍarṇaṃ syādrudraśaktivaśāditi /
tata ekākṣaraṃ yattadvisargabrahma kīrtitam // 114
tadanackatakāreṇa sahaikībhāvataḥ paṭhet /
randhrābdhivarṇā vidyeyaṃ dīkṣāvidyeti kīrtitā // 115
māyārṇañca pare brahme caturvidye padatrayam /
aṣṭārṇamatha pañcārṇaṃ yogadhāriṇisaṃjñitam // 116
ātmāntarātmaparamātmarūpaṃ ca padatrayam /
ekārāntaṃ bodhanasthaṃ daśārṇaṃ parikīrtitam // 117
rudraśaktīti vedārṇaṃ syādrudradayite@tha me /
pāpaṃ dahadahetyeṣā dvādaśārṇā catuṣpadī // 118
saumye sadāśive yugmaṃ ṣaṭkaṃ bindviṣusāvahā /
sārdhavarṇacatuṣkaṃ tadityeṣā samayāpahā // 119
vidyā sārdhārṇakhaśarasaṃkhyā sā pārameśvarī /
etadvidyātrayaṃ śrīmadbhūtirājo nyarūpayat // 120
yaḥ sākṣādabhajacchrīmāñśrīkaṇṭho mānuṣīṃ tanum /
atra vīryaṃ puraivoktaṃ sarvatrānusaredguruḥ // 121
arthabījapraveśāntaruccārādyanusārataḥ /
nahi tatkiṃcanāpyasti yatpurā na nirūpitam // 122
niṣphalā punaruktistu nāsmabhyaṃ jātu rocate /
ityevaṃ mantravidyādisvarūpamupavarṇitam // 123

:C31 atha śrītantrāloke ekatriṃśamāhnikam

atha maṇḍalasadbhāvaḥ saṃkṣepeṇābhidhīyate /
sādhayitvā diśaṃ pūrvāṃ sūtramāsphālayetsamam // 1
tadardhayitvā madhyaprākpratīcīṣvaṅkayetpunaḥ /
tato@pyardhatadardhārdhamānataḥ pūrvapaścimau // 2
aṅkayettāvatā dadyāt sūtreṇa bhramayugmakam /
matsyasandhidvayaṃ tvevaṃ dakṣiṇottarayorbhavet // 3
tanmadhye pātayetsūtraṃ dakṣiṇottarasiddhaye /
yadi vā prākparāktulyasūtreṇottaradakṣiṇe // 4
aṅkayedaparādaṅkāt pūrvādapi tathaiva te /
matsyamadhye kṣipetsūtramāyataṃ dakṣiṇottare // 5
matakṣetrārdhamānena madhyāddikṣvaṅkayettataḥ /
sūtrābhyāṃ digdvayotthābhyāṃ matsyaḥ syātpratikoṇagaḥ // 6
matsyeṣu vedāḥ sūtrāṇītyevaṃ syāccaturasrakam /
ekasmātprabhṛti proktaṃ śatāntaṃ maṇḍalaṃ yataḥ // 7
siddhātantre maṇḍalānāṃ śataṃ tatpīṭha ucyate /
yattanmadhyagataṃ mukhyaṃ maṇḍalānāṃ trayaṃ smṛtam // 8
madhyaśūlaṃ tritriśūlaṃ navaśūlamiti sphuṭam /
tatra śūlavidhānaṃ yaduktaṃ bhedairanantakaiḥ // 9
tadyoni maṇḍalaṃ brūmaḥ sadbhāvakramadarśitam /
vedāśrite caturhaste tribhāgaṃ sarvatastyajet // 10
bhāgaiḥ ṣoḍaśabhiḥ sarvaṃ tattatkṣetraṃ vibhājayet /
brahmasūtradvayasyātha madhyaṃ brahmapadaṃ sphuṭam // 11
kṛtvāvadhiṃ tato lakṣyaṃ caturthaṃ sūtramāditaḥ /
tatastiryagvrajet sūtraṃ caturthaṃ tadanantare // 12
koṣṭhe cendudvayaṃ kuryādbahirbhāgārdhabhāgataḥ /
tayorlagnaṃ brahmasūtrāttṛtīye marmaṇi sthitam // 13
koṣṭhakārdhe@paraṃ ceti yugmamantarmukhaṃ bhavet /
brahmasūtrāddvitīyasmin haste marmaṇi niścalam // 14
kṛtvā pūrṇenduyugalaṃ vartayeta vicakṣaṇaḥ /
brahmasūtragatāt ṣaṣṭhāt tiryagbhāgāttṛtīyake // 15
kṛtvārdhakoṣṭhake sūtraṃ pūrṇacandrāgralambitam /
bhramayedunmukhaṃ khaṇḍacandrayugvahnibhāgagam // 16
tiryagbhāgadvayaṃ tyaktvā khaṇḍendoḥ paścimāttataḥ /
koṇaṃ yāvattathā syācca kuryāt khaṇḍaṃ bhramadvayam // 17
sutīkṣṇakuṭilāgraṃ tadekaṃ śṛṅgaṃ prajāyate /
dvitīyasminnapi proktaḥ śṛṅga eṣa vidhiḥ sphuṭaḥ // 18
madhyaśṛṅge@tha kartavye tṛtīye ūrdhvakoṣṭhake /
caturthārdhe ca candrārdhadvayamantarmukhaṃ bhavet // 19
tacca pūrṇendumekaṃ prāgvartitaṃ prāpnuyādyathā /
anyonyagranthiyogena baddhāratvaṃ prajāyate // 20
evaṃ dvitīyapārśve@sya khaṇḍendudvayavartanāt /
madhyābhyāṃ gaṇḍikā śliṣṭā parābhyāmagrato nayet // 21
sūtraṃ pārśvadvaye yena tīkṣṇaṃ syānmadhyaśṛṅgagam /
pārśvadvayādhare paścādbrahmasūtraṃ dvitīyakam // 22
avadhānena saṃgrāhyamācāryeṇohavedinā /
bhavetpaścānmukho mantrī tasmiṃśca brahmasūtrake // 23
madhyaśṛṅgaṃ varjayitvā sarvaḥ pūrvodito vidhiḥ /
tato yadunmukhaṃ khaṇḍacandrayugmaṃ puroditam // 24
tato dvayena kartavyā gaṇḍikāntaḥsusaṃgatā /
dvayenāgragasūtrābhyāṃ madhyaśṛṅgadvayaṃ bhavet // 25
adho bhāgavivṛddhyāsya padmaṃ vṛttacatuṣṭayam /
tataścakraṃ ṣoḍaśāraṃ dvādaśāraṃ dvidhātha tat // 26
madhye kuleśvarīsthānaṃ vyoma vā tilakaṃ ca vā /
padmaṃ vātha ṣaḍaraṃ vā viyaddvādaśakaṃ ca vā // 27
tritriśūle@tra saptāre śliṣṭamātreṇa madhyataḥ /
padmānāmatha cakrāṇāṃ vyomnāṃ vā saptakaṃ bhavet // 28
miśritaṃ vātha saṃkīrṇaṃ samāsavyāsabhedataḥ /
tataḥ kṣetrārdhamānena kṣetraṃ tatrādhikaṃ kṣipet // 29
tatra daṇḍaḥ smṛto bhāgaḥ ṣaḍarāmalasārakaḥ /
sutīkṣṇāgraḥ suraktābhaḥ kṣaṇādāveśakārakaḥ // 30
yā sā kuṇḍalinī devī taraṅgākhyā mahormiṇī /
sā ṣaḍaśreṇa kandākhye sthitā ṣaḍdevatātmikā // 31
aṣṭabhāgaiśca vistīrṇo dīrghaścāpi tadardhataḥ /
tato dvārāṇi kāryāṇi citravartanayā kramāt // 32
vedāśrāyatarūpāṇi yadivā vṛttamātrataḥ /
spaṣṭaśṛṅgamatho kuryādyadivā vaiparītyataḥ // 33
unmukhaṃ candrayugmaṃ vā bhaṅktvā kuryāccatuṣṭayam /
kuṭilo madhyataḥ spaṣṭo@dhomukhaḥ pārśvagaḥ sthitaḥ // 34
uttāno@rdho@samaḥ pūrṇaḥ śliṣṭo granthigatastathā /
candrasyetthaṃ dvādaśadhā vartanā bhramabhedinī // 35
antarbahirmukhatvena sā punardvividhā matā /
tadbhedānmaṇḍalānāṃ syādasaṅkhyo bhedavistaraḥ // 36
pīṭhavīthībahiarbhūmikaṇṭhakarṇakapolataḥ /
śobhopaśobhāsaṃbhedādguṇarekhāvikalpataḥ // 37
svastikadvitayādyaṣṭatayāparyantabhedataḥ /
bhāvābhāvavikalpena maṇḍalānāmanantatā // 38
tato rajāṃsi deyāni yathāśobhānusārataḥ /
sindūraṃ rājavartaṃ ca khaṭikā ca sitottamā // 39
uttamāni rajāṃsīha devatātrayayogataḥ /
parā candrasamaprakhyā raktā devī parāparā // 40
aparā sā parā kālī bhīṣaṇā caṇḍayoginī /
dṛṣṭvaitanmaṇḍalaṃ devyaḥ sarvā nṛtyanti sarvadā // 41
anarcite@pyadīkṣeṇa dṛṣṭe dīkṣyeta mātṛbhiḥ /
kiṃvātibahunoktena tritriśūlārasaptakāḥ // 42
śūlayāgāḥ ṣaṭ sahasrāṇyevaṃ sārdhaśatadvayam /
yā sā devī parā śaktiḥ prāṇavāhā vyavasthitā // 43
viśvāntaḥ kuṇḍalākārā sā sākṣādatra vartitā /
tattvāni tattvadevyaśca viśvamasminpratiṣṭhitam // 44
atrordhve tantumātreṇa tisraḥ śūlāragāḥ sthitāḥ /
āsanatvena cecchādyā bhogamokṣaprasādhikāḥ // 45
tāstu mokṣaikakāmasya śūlārāviddhamadhyakāḥ /
tasmādenaṃ mahāyāgaṃ mahāvibhavavistaraiḥ // 46
pūjayedbhūtikāmo vā mokṣakāmo@pivā budhaḥ /
asya darśanamātreṇa bhūtavetālaguhyakāḥ // 47
palāyante daśa diśaḥ śivaḥ sākṣātprasīdati /
mandaśaktibalāviddho@pyetanmaṇḍalapūjanāt // 48
satataṃ māsaṣaṭkena trikajñānaṃ samaśnute /
yatprāpya heyopādeyaṃ svayameva vicārya saḥ // 49
dehānte syādbhairavātmā siddhikāmo@tha siddhyati /
maṇḍalasyāsya yo vyāptiṃ devatānyāsameva ca // 50
vartanāṃ ca vijānāti sa gurustrikaśāsane /
tasya pādarajo mūrdhni dhāryaṃ śivasamīhinā // 51
atra sṛṣṭisthitidhvaṃsān kramāt trīnapi pūjayet /
turyaṃ tu madhyato yadvā sarveṣu paripūrakam // 52
catustriśūlaṃ vā guptadaṇḍaṃ yāgaṃ samācaret /
tatra tat pūjayetsamyak sphuṭaṃ kramacatuṣṭayam // 53
ityetatkathitaṃ gupte ṣaḍardhahṛdaye pare /
ṣaṭke proktaṃ sūcitaṃ śrīsiddhayogīśvarīmate // 54
agrataḥ sūtrayitvā tu maṇḍalaṃ sarvakāmadam /
mahāśūlasamopetaṃ padmacakrādibhūṣitam // 55
dvāre dvāre likhecchūlaṃ varjayitvā tu paścimam /
koṇeṣvapica vā kāryaṃ mahāśūlaṃ drumānvitam // 56
amṛtāmbhobhavārīṇāṃ śūlāgre tu trikaṃ trikam /
śūla itthaṃ prakartavyamaṣṭadhā tat tridhāpivā // 57
evaṃ saṃsūcitaṃ divyaṃ khecarīṇāṃ puraṃ tviti /
sthānāntare@pi kathitaṃ śrīsiddhātantraśāsane // 58
kajaṃ madhye tadardhena śūlaśṛṅgāṇi tāni tu /
śūlāṅkaṃ maṇḍalaṃ kalpyaṃ kamalāṅkaṃ ca pūraṇe // 59
atha śūlābjavinyāsaḥ śrīpūrve triśiromate /
siddhātantre trikakule devyāyāmalamālayoḥ // 60
yathoktaḥ sāraśāstre ca tantrasadbhāvaguhyayoḥ /
tathā pradarśyate spaṣṭaṃ yadyapyuktakramādgataḥ // 61
vedāśrite trihaste prāk pūrvamardha vibhājayet /
hastārdhaṃ sarvatastyaktvā pūrvodagyāmyadiggatam // 62
tryaṅgulaiḥ koṣṭhakairūrdhvaistiryak cāṣṭadvidhātmakaiḥ /
dvau dvau bhāgau parityajya punardakṣiṇasaumyagau // 63
brahmaṇaḥ pārśvayorjīvāccaturthāt pūrvatastathā /
bhāgārdhabhāgamānaṃ tu khaṇḍacandradvayaṃ dvayam // 64
tayorantastṛtīye tu dakṣiṇottarapārśvayoḥ /
jīve khaṇḍenduyugalaṃ kuryādantarbhramādbudhaḥ // 65
tayoraparamarmasthaṃ khaṇḍendudvayakoṭigam /
bahirmukhaṃ bhramaṃ kuryāt khaṇḍacandradvayaṃ dvayam // 66
tadvadbrahmaṇi kurvīta bhāgabhāgārdhasaṃmitam /
tato dvitīyabhāgānte brahmaṇaḥ pārśvayordvayoḥ // 67
dve rekhe pūrvage neye bhāgatryaṃśaśame budhaiḥ /
ekārdhendūrdhvakoṭisthaṃ brahmasūtrāgrasaṅgatam // 68
sūtradvayaṃ prakurvīta madhyaśṛṅgaprasiddhaye /
tadagrapārśvayorjīvāt sūtramekāntare dhṛtam // 69
ādidvitīyakhaṇḍendukoṇāt koṇāntamānayet /
tayorevāparājjīvāt prathamārdhendukoṇataḥ // 70
tadvadeva nayetsūtraṃ śṛṅgadvitayasiddhaye /
kṣetrārdhe cāpare daṇḍo dvikaraśchannapañcakaḥ // 71
ṣaḍvistṛtaṃ caturdīrghaṃ tadadho@malasārakam /
vedāṅgulaṃ ca tadadho mūlaṃ tīkṣṇāgramiṣyate // 72
ādikṣetrasya kurvīta dikṣu dvāracatuṣṭayam /
hastāyāmaṃ tadardhaṃ vā vistārādapi tatsamam // 73
dviguṇaṃ bāhyataḥ kuryāttataḥ padmaṃ yathā śṛṇu /
ekaikabhāgamānāni kuryādvṛttāni vedavat // 74
dikṣvaṣṭau punarapyaṣṭau jīvasūtrāṇi ṣoḍaśa /
dvayordvayoḥ punarmadhye tatsaṃkhyātāni pātayet // 75
eṣāṃ tṛtīyavṛttasthaṃ pārśvajīvasamaṃ bhramam /
etadantaṃ prakurvīta tato jīvāgramānayet // 76
yatraiva kutracitsaṅgastatsaṃbandhe sthirīkṛte /
tatra kṛtvā nayenmantrī patrāgrāṇāṃ prasiddhaye // 77
ekaikasmindale kuryātkesarāṇāṃ trayaṃ trayam /
dviguṇāṣṭāṅgulaṃ kāryaṃ tadvacchṛṅgakajatrayam // 78
karṇikā pītavarṇena mūlamadhyāgrabhedataḥ /
sitaṃ raktaṃ tathā pītaṃ kāryaṃ kesarajālakam // 79
dalāni śuklavarṇāni prativāraṇayā saha /
pīṭhaṃ tadvaccatuṣkoṇaṃ karṇikārdhasamaṃ bahiḥ // 80
sitaraktapītakṛṣṇaistatpādān vahnitaḥ kramāt /
caturbhirapi śṛṅgāṇi tribhirmaṇḍalamiṣyate // 81
daṇḍaḥ syānnīlaraktena pītamāmalasārakam /
raktaṃ śūlaṃ prakurvīta yattatpūrvaṃ prakalpitam // 82
paścāddvārasya pūrveṇa tyaktvāṅgulacatuṣṭayam /
dvāraṃ vedāśri vṛttaṃ vā saṃkīrṇaṃ vā vicitritam // 83
ekadvitripuraṃ tulyaṃ sāmudgamathavobhayam /
kapolakaṇṭhaśobhopaśobhādibahucitritam // 84
vicitrākārasaṃsthānaṃ vallīsūkṣmagṛhānvitam /
śrīdevyāyāmale tūktaṃ kṣetre vedāśrite sati // 85
ardhaṃ dvādaśadhā kṛtvā tiryagūrdhvaṃ ca tiryajam /
bhāgamekaṃ svapārśvordhvaṃ guruḥ samavatārayet // 86
madhyasthaṃ taṃ tribhāgaṃ ca tadante bhramayedubhau /
bhāgamekaṃ parityajya tanmadhye bhramayetpunaḥ // 87
tṛtīyāṃśordhvato bhrāmyamūrdhvāṃśaṃ yāvadantataḥ /
caturthāṃśāttadūrdhvaṃ tu ūrdhvādho yojayetpunaḥ // 88
tanmānādūrdhvamābhrāmya caturthena niyojayet /
ūrdhvādyojayate sūtraṃ brahmasūtrāvadhi kramāt // 89
kramādvaipulyataḥ kṛtvā aṃśaṃ vai hrāsayet punaḥ /
ardhabhāgapramāṇastu daṇḍo dviguṇa iṣyate // 90
bhāgaṃ bhāgaṃ gṛhītvā tu ubhayoratha gocarāt /
bhrāmyaṃ pippalavat patraṃ vartanaiṣā tvadho bhavet // 91
ṣoḍaśāṃśe likhetpadmaṃ dvādaśāṅgulalopanāt /
tadūrdhvaṃ madhyabhāge tu vārijanma samālikhet // 92
madhyaśṛṅgāvasāne tu tṛtīyaṃ vilikhettataḥ /
savyāsavye tathaiveha kaṭisthābje samālikhet // 93
karṇikā pītalā raktapītaśuklaṃ ca kesaram /
dalāni padmabāhyasthā śuklā ca prativāraṇī // 94
śūlaṃ kṛṣṇena rajasā brahmarekhā sitā punaḥ /
śūlāgraṃ jvālayā yuktaṃ śūladaṇḍastu pītalaḥ // 95
śūlamadhye ca yatpadmaṃ tatreśaṃ pūjayetsadā /
asyordhve tu parāṃ dakṣe@nyāṃ vāme cāparāṃ budhaḥ // 96
yā sā kālāntakā devī parātītā vyavasthitā /
grasate śūlacakraṃ sā tvicchāmātreṇa sarvadā // 97
śāntirūpā kalā hyeṣā vidyārūpā parā bhavet /
aparā tu pratiṣṭhā syānnivṛttistu parāparā // 98
bhairavaṃ daṇḍa ūrdhvasthaṃ rūpaṃ sādāśivātmakam /
catasraḥ śaktayastvasya sthūlāḥ sūkṣmāstvanekadhā // 99
eṣa yāgaḥ samākhyāto ḍāmarākhyastriśaktikaḥ /
atha traiśirase śūlābjavidhirdṛṣṭo@bhilikhyate // 100
vāmāmṛtādibhirmukhyaiḥ pavitraiḥ sumanoramaiḥ /
bhūmiṃ rajāṃsi karaṇīṃ khaṭikāṃ mūlato@rcayet // 101
caturaśre caturhaste madhye śūlaṃ karatrayam /
caṇḍo dvihasta ūrdhvādhaḥpīṭhayugvipulastvasau // 102
vasvaṅgulaḥ prakartavyaḥ sūtratrayasamanvitaḥ /
dvādaśāṅgulamānena daṇḍamūle tu pīṭhikā // 103
dairghyāttūcchrāyāccordhve ca caturaṅgulamānataḥ /
ūrdhve@pyucchrāyato vedāṅgulā dairghyāddaśāṅgulā // 104
śūlamūlagataṃ pīṭhīmadhyaṃ khābdhisamāṅgulam /
kṛtvā daṇḍaṃ triśūlaṃ tu tribhirbhāgaiḥ samantataḥ // 105
aṣṭāṅgulapramāṇaiḥ syāddhastamātraṃ samantataḥ /
śūlāgraṃ śūlamadhyaṃ tacchūlamūlaṃ tu tadbhavet // 106
vedī madhye prakartavyā ubhayośca ṣaḍaṅgulam /
dvādaśāṅguladīrghā tu ubhayoḥ pārśvayostathā // 107
caturaṅgulamucchrāyānmūle vedīṃ prakalpayet /
ubhayoḥ pārśvayoścaivamardhacandrākṛtiṃ tathā // 108
bhrāmayet khaṭikāsūtraṃ kaṭiṃ kuryāddviraṅgulām /
vaipulyāddairghyato devi caturaṅgulamānataḥ // 109
yādṛśaṃ dakṣiṇe bhāge vāme tadvatprakalpayet /
madhye śūlāgravaipulyādaṅgulaśca adhordhvataḥ // 110
caturaṅgulamānena vaipulyāttu ṣaḍaṅgulā /
ucchrāyāttu tataḥ kāryā gaṇḍikā tu svarūpataḥ // 111
pīṭhordhve tu prakartavyaṃ śūlamūlaṃ tu suvrate /
śūlāgramaṅgulaṃ kāryaṃ sutīkṣṇaṃ tu ṣaḍaṅgulam // 112
arāmadhyaṃ prakartavyamarādhastu ṣaḍaṅgulam /
caturaṅgulanimnaṃ tu madhyaṃ tu parikalpayet // 113
pūrvāparaṃ tadeveha madhye śūlaṃ tu tadbahiḥ /
kārayeta tribhiḥ sūtrairekaikaṃ vartayeta ca // 114
kajatrayaṃ tu śūlāgraṃ vedāṃśairdvādaśāṅgulam /
kramāddakṣānyamadhyeṣu tryaṣṭadvādaśapatrakam // 115
cakratrayaṃ vātapuraṃ padmamaṣṭāṅgulārakam /
vidyābhikhyaṃ śūlamūle rajaḥ paścātprapātayet // 116
triśūlaṃ daṇḍaparyantaṃ rājavartena pūrayet /
sūtratrayasya pṛṣṭhe tu śuklaṃ cārātrayaṃ bhavet // 117
śuklena rajasā śūlamūle vidyāmbujaṃ bhavet /
raktaṃ raktāsitaṃ śuklaṃ kramādūrdhvāmbujatrayam // 118
śuklena vyomarekhā syāt sā sthaulyādaṅgulaṃ bahiḥ /
tāṃ tyaktvā vedikā kāryā hastamātraṃ pramāṇātaḥ // 119
vaipulyatriguṇaṃ dairghyāt prākāraṃ caturaśrakam /
samantato@tha dikṣu syurdvārāṇi karamātrataḥ // 120
tridhā vibhajya kramaśo dvādaśāṅgulamānataḥ /
kaṇṭhaṃ kapolaṃ śobhāṃ tu upaśobhāṃ tadantataḥ // 121
prākāraṃ caturaśraṃ tu sabhūrekhāsamanvitam /
sitaraktapītakṛṣṇai rajobhiḥ kārayettataḥ // 122
raktai rajobhirmadhyaṃ tu yathāśobhaṃ tu pūrayet /
asyā vyāptau purā coktaṃ tatraivānusarecca tat // 123
arātrayavibhāgastu praveśo nirgamo bhramaḥ /
anāhatapadavyāptiḥ kuṇḍalyā udayaḥ paraḥ // 124
hṛdi sthāne gatā devyastriśūlasya sumadhyame /
nābhisthaḥ śūladaṇḍastu śūlamūlaṃ hṛdi sthitam // 125
śaktisthānagataṃ prāntaṃ prānte cakratrayaṃ smaret /
utkṣipyotkṣipya kalayā dehamadhyasvarūpataḥ // 126
śūladaṇḍāntamadhyasthaśūlamadhyāntagocaram /
praviśenmūlamadhyāntaṃ prāntānte śaktiveśmani // 127
aspandakaraṇaṃ kṛtvā ekadā spandavartanam /
mūlamānandamāpīḍya śaktitrayapadaṃ viśet // 128
tatra pūjyaṃ prayatnena jāyante sarvasiddhayaḥ /
samastādhvasamāyogāt ṣoḍhādhvavyāptibhāvataḥ // 129
samastamantracakrādyairevamādiprayatnataḥ /
ṣaṭtriṃśattattvaracitaṃ triśūlaṃ paribhāvayet // 130
viṣuvatsthena vinyāso mantrāṇāṃ maṇḍalottame /
kāryo@smin pūjite yatra sarveśvarapadaṃ bhajet // 131
svastikenātha kartavyaṃ yuktaṃ tasyocyate vidhiḥ /
nāḍikāḥ sthāpayetpūrvaṃ muhūrtaṃ parimāṇataḥ // 132
śakravāruṇadiksthāśca yāmyasaumyagatāstathā /
ekonatriṃśadvaṃśāḥ syurṛjutiryaggatāstathā // 133
aṣṭau marmaśatānyekacatvāriṃśacca jāyate /
vaṃśairviṣayasaṃkhyaiśca padmaṃ yugmendumaṇḍalam // 134
rasasaṃkhyairbhavetpīṭhaṃ svastikaṃ sarvakāmadam /
vasusaṃkhyairdvāravīthāvevaṃ bhāgaparikramaḥ // 135
randhravipraśarāgnīṃśca lupyedbāhyāntaraṃ kramāt /
marmāṇi ca caturdikṣu madhyāddvāreṣu sundari // 136
vahnibhūtamunivyomabāhyagarbhe purīṣu ca /
lopayeccaiva marmāṇi antarnāḍivivarjitān // 137
dvāraprākārakoṇeṣu netrānalaśarānṛtūn /
nāḍayo brahmavaṃśasya lopyā netrādrasasthitāḥ // 138
vahnernetrānalau lopyau vedānnetrayugaṃ rasāt /
netraṃ saumyagataṃ lopyaṃ pūrvādvedānalau rasāt // 139
lokasthā nāḍikā hitvā netrādvedāgnayaḥ kramāt /
śarairvahnigataṃ caiva yugaṃ netrāgnayo rasāt // 140
netrāt pūrvagatāccaiva sumerurdvārasaṃjñitaḥ /
svastikā ca purī ramyā caturdikṣu sthitāvubhau // 141
marmaṇāṃ ca śate dve ca ṛṣibhirguṇitā diśaḥ /
netrādikāṃśca saṃmārjya mārgamadhyāt suśobhane // 142
ṛṣitrayakṛte madhye viṣayaiḥ karṇikā bhavet /
netrīkṛtānvasūn patraṃ netraṃ sakṛdvibhājitam // 143
vahniṃ vasugataṃ kṛtvā śaśāṅkasthāṃśca lopayet /
vahnīṣuṛṣimadhyācca lopyaṃ pīṭhendukāvadhi // 144
brahmaṇo netraviṣayānnetrādvedānalau haret /
sāgare netrakaṃ lopyaṃ nāḍayaḥ pūrvadiggatāḥ // 145
bhūtanetragatānmūrdhnā netrāddvivahnidṛktrikāt /
saumyagāt pīṭhakoṇeṣu lopayeta caturṣvapi // 146
dalāni kāryāṇi sitaiḥ kesaraṃ raktapītalaiḥ /
karṇikā kanakaprakhyā pallavāntāśca lohitāḥ // 147
vyomarekhā tu susitā vartulābjāntanīlabhāḥ /
pīṭhaṃ rekhātrayopetaṃ sitalohitapītalam // 148
svastikāśca caturvarṇā agnerīśānagocarāḥ /
vīthī vidrumasaṃkāśā svadikṣvastrāṇi bāhyataḥ // 149
indranīlanibhaṃ vajraṃ śaktiṃ padmamaṇiprabhām /
daṇḍaṃ hāṭakasaṃkāśaṃ vaktraṃ tasyātilohitam // 150
nīladyutisamaṃ khaḍgaṃ pāśaṃ vatsakasaprabham /
dhvajaṃ puṣpaphalopetaṃ pañcaraṅgaiśca śobhitam // 151
gadā hemanibhātyugrā nānāratnavibhūṣitā /
śūlaṃ nīlāmbujasamaṃ jvaladvahnyugraśekharam // 152
tasyopari sitaṃ padmamīṣatpītāruṇaprabham /
cakraṃ hemanibhaṃ dīptamarā vaiḍūryasaṃnibhāḥ // 153
arāmadhyaṃ supītaṃ ca bāhyaṃ jvālāruṇaṃ bhavet /
mandiraṃ devadevasya sarvakāmaphalapradam // 154
śrīsiddhāyāṃ śūlavidhiḥ prāk kṣetre caturaśrite /
hastamātraṃ tridhā sūryānnavakhaṇḍaṃ yathā bhavet // 155
madhye śūlaṃ ca tatretthaṃ madhyabhāgaṃ tridhā bhajet /
navabhiḥ koṣṭhakairyuktaṃ tato@yaṃ vidhirucyate // 156
madhyabhāgatrayaṃ tyaktvā madhye bhāgadvayasya tu /
adhastādbhrāmayetsūtraṃ śaśāṅkaśakalākṛti // 157
ubhayato bhrāmayettatra yathāgre hākṛtirbhavet /
koṭyāṃ tatra kṛtaṃ sūtraṃ nayedrekhāṃ tu pūrvikām // 158
aparadvārapūrveṇa tyaktvāṅgulacatuṣṭayam /
rekhāṃ vināśayetprājño yathā śūlākṛtirbhavet // 159
śūlāgre tvardhahastena tyaktvā padmāni kārayet /
adhaḥ śṛṅgatrayaṃ hastamadhye padmaṃ sakarṇikam // 160
mukhāgre dhārayetsūtraṃ tribhirhastaistu pātayet /
madhye cordhvaṃ tataḥ kuryādadhastādaṅguladvayam // 161
rekhādvayaṃ pātayeta yathā śūlaṃ bhavatyapi /
adhobhāgādibhiścordhvaṃ tatra rekhā prapadyate // 162
samīkṛtya tataḥ sūtre ūrdhve dve evameva tu /
madhyaṃ padmaṃ pratiṣṭhāpyaṃ śūlādhastādyaśasvini // 163
ityeṣa maṇḍalavidhiḥ kathitaḥ saṃkṣepayogato mahāgurubhiḥ /

:C32 atha śrītantrāloke dvātriṃśamāhnikam

atha kathaye mudrāṇāṃ gurvāgamagītamatra vidhim / 0b
mudrā ca pratibimbātmā śrīmaddevyākhyayāmale /
uktā bimbodayaśrutyā vācyadvayavivecanāt // 1
bimbātsamudayo yasyā ityuktā pratibimbatā /
vimbasya yasyā udaya ityuktā tadupāyatā // 2
mudaṃ svarūpalābhākhyaṃ dehadvāreṇa cātmanām /
rātyarpayati yattena mudrā śāstreṣu varṇitā // 3
tatra pradhānabhūtā śrīkhecarī devatātmikā /
niṣkalatvena vikhyātā sākalyena triśūlinī // 4
karaṅkiṇī krodhanā ca bhairavī lelihānikā /
mahāpretā yogamudrā jvālinī kṣobhiṇī dhruvā // 5
ityevaṃbahubhedeyaṃ śrīkhecaryeva gīyate /
anyāstadaṅgabhūtāstu padmādyā mālinīmate // 6
tāsāṃ bahutvāmukhyatvayogābhyāṃ neha varṇanam /
śrīkhecarīsamāviṣṭo yadyatsthānaṃ samāśrayet // 7
devīsaṃnidhaye tatsyādalaṃ kiṃ ḍambarairvṛthā /
kāmye karmaṇi tāśca syurmukhyāḥ kasyāpi jātucit // 8
mudrā caturvidhā kāyakaravākcittabhedataḥ // 9
tatra pūrṇena rūpeṇa khecarīmeva varṇaye /
baddhvā padmāsanaṃ yogī nābhāvakṣeśvaraṃ kṣipet // 10
daṇḍākāraṃ tu taṃ tāvannayedyāvatkakhatrayam /
nigṛhya tatra tattūrṇaṃ prerayet khatrayeṇa tu // 11
etāṃ baddhvā khe gatiḥ syāditi śrīpūrvaśāsane /
dhvanijyotirmarudyuktaṃ cittaṃ viśramya copari // 12
anenābhyāsayogena śivaṃ bhittvā paraṃ vrajet /
jatrvadhastātkarau kṛtvā vāmapādaṃ ca dakṣiṇe // 13
vidāryāsyaṃ kaniṣṭhābhyāṃ madhyamābhyāṃ tu nāsikām /
anāme kuñcayetprājño bhrūbhaṅgaṃ tarjanīdvayam // 14
jihvāṃ ca cālayenmantrī hāhākāraṃ ca kārayet /
triśūlena prayogeṇa brahmarandhramupasthitaḥ // 15
padaṃ santyajya tanmātraṃ sadyastyajati medinīm /
śūnyāśūnyalaye kṛtvā ekadaṇḍe@nilānalau // 16
śaktitritayasambaddhe adhiṣṭhātṛtridaivate /
triśūlaṃ tadvijānīyādyena vyomotpatedbudhaḥ // 17
ākāśabhāvaṃ santyajya sattāmātramupasthitaḥ /
śūlaṃ samarasaṃ kṛtvā rase rasa iva sthitaḥ // 18
ekadaṇḍaṃ sa vijñāya triśūlaṃ khacaraṃ priye /
baddhvā tu khecarīṃ mudrāṃ dhyātvātmānaṃ ca bhairavam // 19
khecarīcakrasaṃjuṣṭaṃ sadyastyajati medinīm /
tyaktāṃśako nirācāro niḥśaṅko lokavarjitaḥ // 20
avadhūto nirācāro nāhamasmīti bhāvayam /
mantraikaniṣṭhaḥ saṃpaśyan dehasthāḥ sarvadevatāḥ // 21
hlādodvegāsmitākruṣṭanidrāmaithunamatsare /
rūpādau vā kartṛkarmakaraṇeṣu ca sarvaśaḥ // 22
nāhamasmīti manvāna ekībhūtaṃ vicintayan /
karṇākṣimukhanāsādicakrasthaṃ devatāgaṇam // 23
grahītāraṃ sadā paśyan khecaryā siddhyati sphuṭam /
vidyāśaṅkī malāśaṅkī śāstraśaṅkī na siddhyati // 24
śivo raviḥ śivo vahniḥ paktṛtvātsa purohitaḥ /
tatrasthā devatāḥ sarvā dyotayantyo@khilaṃ jagat // 25
kaniṣṭhayā vidāryāsyaṃ tarjanībhyāṃ bhruvau tathā /
anāme madhyame vaktre jihvayā tālukaṃ spṛśet // 26
eṣā karaṅkiṇī devī jvālinīṃ śṛṇu sāṃpratam /
hanurlalāṭagau hastau prasāryāṅgulitaḥ sphuṭau // 27
cālayedvāyuvegena kṛtvāntarbhrukuṭīṃ budhaḥ /
vidāryāsyaṃ sajihvaṃ ca hāhākāraṃ tu kārayet // 28
eṣā jvālinyagnicakre tayā cāṣṭottaraṃ śatam /
japedyadi tataḥ siddhyettrailokyaṃ sacarācaram // 29
paradeheṣu cātmānaṃ paraṃ cātmaśarīrataḥ /
paśyeccarantaṃ hānādādgamāgamapadasthitam // 30
navacchidragataṃ caikaṃ nadantaṃ vyāpakaṃ dhruvam /
anayā hi khacārī śrīyogasañcāra ucyate // 31
kulakuṇḍalikāṃ baddhvā aṇorantaravedinīm /
vāmo yo@yaṃ jagatyasmiṃstasya saṃharaṇodyatām // 32
svasthāne nirvṛtiṃ labdhvā jñānāmṛtarasātmakam /
vrajetkandapadaṃ madhye rāvaṃ kṛtvā hyarāvakam // 33
yāvajjīvaṃ catuṣkoṇaṃ piṇḍādhāraṃ ca kāmikam /
tatra tāṃ bodhayitvā tu gatiṃ buddhvā kramāgatām // 34
cakrobhayanibaddhāṃ tu śākhāprāntāvalambinīm /
mūlasthānādyathā devi tamogranthiṃ vidārayet // 35
vajrākhyāṃ jñānajenaiva tathā śākhobhayāntataḥ /
koṇamadhyaviniṣkrāntaṃ liṅgamūlaṃ vibhedayet // 36
tatra saṅghaṭṭitaṃ cakrayugmamaikyena bhāsate /
vaiparītyāttu nikṣipya dvidhābhāvaṃ vrajatyataḥ // 37
ūrvādyaṅguṣṭhakālāgniparyante sā vinikṣipet /
gamāgamanasañcāre caretsā liṅgaliṅginī // 38
tatra tatpadasaṃyogādunmīlanavidhāyinī /
yo jānāti sa siddhyettu rasādānavisargayoḥ // 39
sasaṅgamamidaṃ sthānamūrmiṇyunmīlanaṃ param /
eṣa kramastato@nyo@pi vyutkramaḥ khecarī parā // 40
yonyādhāreti vikhyātā śūlamūleti śabdyate /
varṇāstatra layaṃ yānti hyavarṇe varṇarūpiṇi // 41
nādiphāntaṃ samuccārya kauleśaṃ dehasaṃnibham /
ākramya prathamaṃ cakraṃ khe yantre pādapīḍitam // 42
nādaṃ vai śaktisadgarbhaṃ sadgarbhātkaulinīpadam /
bījapañcakacāreṇa śūlabhedakrameṇa tu // 43
hṛcchūlagranthibhedaiścidrudraśaktiṃ prabodhayet /
vāyucakrāntanilayaṃ bindvākhyaṃ nābhimaṇḍalam // 44
āgacchellambikāsthānaṃ sūtradvādaśanirgatam /
candracakravilomena praviśedbhūtapañjare // 45
bhūyastu kurute līlāṃ māyāpañjaravartinīm /
punaḥ sṛṣṭiḥ saṃhṛtiśca khecaryā kriyate budhaiḥ // 46
śrīmadvīrāvalīyoga eṣa syātkhecarīvidhiḥ /
cumbākāreṇa vaktreṇa yattattvaṃ śrūyate param // 47
grasamānamidaṃ viśvaṃ candrārkapuṭasaṃpuṭe /
tenaiva syātkhagāmīti śrīmatkāmika ucyate // 48
bhavānmuktvā drāvayanti pāśānmudrā hi śaktayaḥ /
mukhyāsāṃ khecarī sā ca tridhoccāreṇa vācikī // 49
triśiromudgaro devi kāyikī paripaṭhyate /
nāsāṃ netradvayaṃ cāpi hṛtstanadvayameva ca // 50
vṛṣaṇadvayaliṅgaṃ ca prāpya kāyaṃ gatā tviyam /
bhavasthānābhavasthānamuccāreṇāvadhārayet // 51
mānasīyamitastvanyāḥ padmādyā aṣṭa mudrikāḥ /
mātṛvyūhakule tāḥ syurasyāstu parivāragāḥ // 52
śarīraṃ tu samastaṃ yatkūṭākṣarasamākṛti /
eṣā mudrā mahāmudrā bhairavasyeti gahvare // 53
sūpaviṣṭaḥ padmake tu hastāgrāṅguliraśmibhiḥ /
parāṅmukhairjhaṭityudyadraśmibhiḥ pṛṣṭhasaṃsthitaiḥ // 54
antaḥsthitiḥ khecarīyaṃ saṃkocākhyā śaśāṅkinī /
tasmādeva samuttambya bāhū caivāvakuñcitau // 55
samyagvyomasu saṃsthānādvyomākhyā khecarī matā /
muṣṭidvitayasaṅghaṭṭāddhṛdi sā hṛdayāhvāyā // 56
śāntākhyā sā hastayugmamūrdhvādhaḥ sthitamudgatam /
samadṛṣṭyāvalokyaṃ ca bahiryojitapāṇikam // 57
eṣaiva śaktimudrā cedadhodhāvitapāṇikā /
daśānāmaṅgulīnāṃ tu muṣṭibandhādanantaram // 58
drākkṣepātkhecarī devī pañcakuṇḍalinī matā /
saṃhāramudrā caiṣaiva yadyūrdhvaṃ kṣipyate kila // 59
utkrāmaṇī jhagityeva paśūnāṃ pāśakartarī /
śvabhre sudūre jhaṭiti svātmānaṃ pātayanniva // 60
sāhasānupraveśena kuñcitaṃ hastayugmakam /
adhovīkṣaṇaśīlaṃ ca samyagdṛṣṭisamanvitam // 61
vīrabhairavasaṃjñeyaṃ khecarī bodhavardhinī /
aṣṭadhetthaṃ varṇitā śrībhargāṣṭakaśikhākule // 62
evaṃ nānāvidhānbhedānāśrityaikaiva yā sthitā /
śrīkhecarī tayāviṣṭaḥ paraṃ bījaṃ prapadyate // 63
ekaṃ sṛṣṭimayaṃ bījaṃ yadvīryaṃ sarvamantragam /
ekā mudrā khecarī ca mudraughaḥ prāṇito yayā // 64
tadevaṃ khecarīcakrarūḍhau yadrūpamullaset /
tadeva mudrā mantavyā śeṣaḥ syāddehavikriyā // 65
yāgādau tanmadhye tadavasitau jñānayogaparimarśe /
vighnapraśame pāśacchede mudrāvidheḥ samayaḥ // 66
bodhāveśaḥ sannidhiraikyena visarjanaṃ svarūpagatiḥ /
śaṅkādalanaṃ cakrodayadīptiriti kramātkṛtyam // 67
iti mudrāvidhiḥ proktaḥ sugūḍho yaḥ phalapradaḥ /

:C33 atha śrītantrāloke trayastriṃśamāhnikam

athāvasarasaṃprāpta ekīkāro nigadyate / 0b
yaduktaṃ cakrabhedena sārdhaṃ pūjyamiti trikam /
tatraiṣa cakrabhedānāmekīkāro diśānayā // 1
viśvā tadīśā hāraudrī vīranetryambikā tathā /
gurvīti ṣaḍare devyaḥ śrīsiddhāvīradarśitāḥ // 2
māheśī brāhmaṇī skāndī vaiṣṇavyaindrī yamātmikā /
cāmuṇḍā caiva yogīśītyaṣṭāghoryādayo@thavā // 3
agninirṛtivāyvīśamātṛbhirdvādaśānvitāḥ /
nandā bhadrā jayā kālī karālī vikṛtānanā // 4
kroṣṭukī bhīmamudrā ca vāyuvegā hayānanā /
gambhīrā ghoṣaṇī ceti caturviṃśatyare vidhiḥ // 5
siddhirvṛddhirdyutirlakṣmīrmedhā kāntiḥ sudhā dhṛtiḥ /
dīptiḥ puṣṭirmatiḥ kīrtiḥ susthitiḥ sugatiḥ smṛtiḥ // 6
suprabhā ṣoḍaśī ceti śrīkaṇṭhādikaśaktayaḥ /
baliśca balinandaśca daśagrīvo haro hayaḥ // 7
mādhavaḥ ṣaḍare cakre dvādaśāre tvamī smṛtāḥ /
dakṣaścaṇḍo haraḥ śauṇḍī pramatho bhīmamanmathau // 8
śakuniḥ sumatirnando gopālaśca pitāmahaḥ /
śrīkaṇṭho@nantasūkṣmau ca trimūrtiḥ śaṃbareśvaraḥ // 9
arghīśo bhārabhūtiśca sthitiḥ sthāṇurharastathā /
jhaṇṭhibhautikasadyojānugrahakrūrasainikāḥ // 10
dvyaṣṭau yadvāmṛtastena yuktāḥ pūrṇābhataddravāḥ /
oghormisyandanāṅgāśca vapurudgāravaktrakāḥ // 11
tanusecanamūrtīśāḥ sarvāmṛtadharo@paraḥ /
śrīpāṭhācchaktayaścaitāḥ ṣoḍaśaiva prakīrtitāḥ // 12
saṃvartalakulibhṛgusitabakakhaṅgipinākibhujagabalikālāḥ /
dviśchagalāṇḍau śikhiśoṇameṣamīnatridaṇḍi sāṣāḍhi // 13
devīkāntatadardhau dārukahalisomanāthaśarmāṇaḥ /
jayavijayajayantājitasujayajayarudrakīrtanāvahakāḥ // 14
tanmūrtyutsāhadavardhanāśca balasubalabhadradāvahakāḥ /
tadvāndātā ceśo nandanasamabhadratanmūrtiḥ // 15
śivadasumanaḥspṛhaṇakā durgo bhadrākhyakālaśca /
ceto@nugakauśikakālaviśvasuśivāstathāparaḥ kopaḥ // 16
śrutyagnyare syurete strīpāṭhācchaktayastvetāḥ /
juṃkāro@thāgnipatnīti ṣaḍare ṣaṇṭhavarjitāḥ // 17
dvādaśāre tatsahitāḥ ṣoḍaśāre svarāḥ kramāt /
halastaddviguṇe@ṣṭāre yādyaṃ hāntaṃ tu tattrike // 18
dvātriṃśadarake sāntaṃ binduḥ sarveṣu mūrdhani /
evamanyānbahūṃścakrabhedānasmātprakalpayet // 19
eka eva cidātmaiṣa viśvāmarśanasārakaḥ /
śaktistadvānato mātā śabdarāśiḥ prakīrtitau // 20
tayoreva vibhāge tu śaktitadvatprakalpane /
śabdarāśirmālinī ca kṣobhātma vapurīdṛśam // 21
tathāntaḥsthaparāmarśabhedane vastutastrikam /
anuttarecchonmeṣākhyaṃ yato viśvaṃ vimarśanam // 22
ānandeśormiyoge tu tatṣaṭkaṃ samudāhṛtam /
antaḥsthoṣmasamāyogāttadaṣṭakamudāhṛtam // 23
tadāmṛtacatuṣkonabhāve dvādaśakaṃ bhavet /
tadyoge ṣoḍaśākhyaṃ syādevaṃ yāvadasaṃkhyatā // 24
viśvamekaparāmarśasahatvātprabhṛti sphuṭam /
aṃśāṃśikāparāmarśān paryante sahate yataḥ // 25
ataḥ pañcāśadaikātmyaṃ svaravyaktivirūpatā /
vargāṣṭakaṃ varṇabheda ekāśītikalodayaḥ // 26
iti pradarśitaṃ pūrvam ardhamātrāsahatvataḥ /
svarārdhamapyasti yataḥ svaritasyārdhamātrakam // 27
tasyādita udāttaṃ tatkathitaṃ padavedinā /
itthaṃ saṃvidiyaṃ yājyasvarūpāmarśarūpiṇī // 28
abhinnaṃ saṃvidaścaitaccakrāṇāṃ cakravālakam /
svāmyāvaraṇabhedena bahudhā tatprayojayet // 29
parāparā parā cānyā sṛṣṭisthititirodhayaḥ /
mātṛsadbhāvarūpā tu turyā viśrāntirucyate // 30
tacca prakāśaṃ vaktrasthaṃ sūcitaṃ tu pade pade /
turye viśrāntirādheyā mātṛsadbhāvasāriṇi // 31
tathāsya viśvamābhāti svātmatanmayatāṃ gatam /
ityeṣa śāstrārthasyokta ekīkāro gurūditaḥ // 32

:C34 atha śrītantrāloke catustriṃśamāhnikam

ucyate@tha svasvarūpapraveśaḥ kramasaṅgataḥ / 0b
yadetadbahudhā proktamāṇavaṃ śivatāptaye /
tatrāntarantarāviśya viśrāmyetsavidhe pade // 1
tato@pyāṇavasaṃtyāgācchāktīṃ bhūmimupāśrayet /
tato@pi śāmbhavīmevaṃ tāratamyakramātsphuṭam // 2
itthaṃ kramoditavibodhamahāmarīcisaṃpūritaprasarabhairavabhāvabhāgī /
ante@bhyupāyanirapekṣatayaiva nityaṃ svātmānamāviśati garbhitaviśvarūpam // 3
kathito@yaṃ svasvarūpapraveśaḥ parameṣṭhinā /

:C35 atha śrītantrāloke pañcatriṃśamāhnikam

athocyate samastānāṃ śāstrāṇāmiha melanam /
iha tāvatsama sto@yaṃ vyavahāraḥ purātanaḥ // 1
prasiddhimanusandhāya saiva cāgama ucyate /
anvayavyatirekau hi prasiddherupajīvakau // 2
svāyattatve tayorvyaktipūge kiṃ syāttayorgatiḥ /
pratyakṣamapi netrātmadīpārthādiviśeṣajam // 3
apekṣate tatra mūle prasiddhiṃ tāṃ tathātmikām /
abhitaḥsaṃvṛte jāta ekākī kṣudhitaḥ śiśuḥ // 4
kiṃ karotu kimādattāṃ kena paśyatu kiṃ vrajet /
nanu vastuśatākīrṇe sthāne@pyasya yadeva hi // 5
paśyato jighrato vāpi spṛśataḥ saṃprasīdati /
cetastadevādāya drāk so@nvayavyatirekabhāk // 6
hanta cetaḥprasādo@pi yo@sāvarthaviśeṣagaḥ /
so@pi prāgvāsanārūpavimarśaparikalpitaḥ // 7
na pratyakṣānumānādibāhyamānaprasādajaḥ /
prāgvāsanopajīvyetat pratibhāmātrameva na // 8
na mṛdabhyavahārecchā puṃso bālasya jāyate /
prāgvāsanopajīvī cedvimarśaḥ sā ca vāsanā // 9
prācyā cedāgatā seyaṃ prasiddhiḥ paurvakālikī /
naca cetaḥprasattyaiva sarvo vyavahṛtikramaḥ // 10
mūlaṃ prasiddhistanmānaṃ sarvatraiveti gṛhyatām /
pūrvapūrvopajīvitvamārgaṇe sā kvacitsvayam // 11
sarvajñarūpe hyekasminniḥśaṅkaṃ bhāsata purā /
vyavahāro hi naikatra samastaḥ ko@pi mātari // 12
tenāsarvajñapūrvatvamātreṇaiṣā na siddhyati /
bahusarvajñapūrvatve na mānaṃ cāsti kiṃcana // 13
bhogāpavargataddhetuprasiddhiśataśobhitaḥ /
tadvimarśasvabhāvo@sau bhairavaḥ parameśvaraḥ // 14
tataścāṃśāṃśikāyogātsā prasiddhiḥ paramparām /
śāstraṃ vāśritya vitatā lokānsaṃvyavahārayet // 15
tayaivāśaiśavātsarve vyavahāradharājuṣaḥ /
santaḥ samupajīvanti śaivamevādyamāgamam // 16
apūrṇāstu pare tena na mokṣaphalabhāginaḥ /
upajīvanti yāvattu tāvattatphalabhāginaḥ // 17
bālyāpāye@pi yadbhoktumannameṣa pravartate /
tatprasiddhyaiva nādhyakṣānnānumānādasambhavāt // 18
naca kāpyatra doṣāśāśaṅkāyāśca nivṛttitaḥ /
prasiddhiścāvigānotthā pratītiḥ śabdanātmikā // 19
mātuḥ svabhāvo yattasyāṃ śaṅkate naiṣa jātucit /
svakṛtatvavaśādeva sarvavitsa hi śaṅkaraḥ // 20
yāvattu śivatā nāsya tāvatsvātmānusāriṇīm /
tāvatīmeva tāmeṣa prasiddhiṃ nābhiśaṅkate // 21
anyasyāmabhiśaṅkī syādbhūyastāṃ bahu manyate /
evaṃ bhāviśivatvo@mūṃ prasiddhiṃ manyate dhruvam // 22
eka evāgamaścāyaṃ vibhunā sarvadarśinā /
darśito yaḥ pravṛtte ca nivṛtte ca pathi sthitaḥ // 23
dharmārthakāmamokṣeṣu pūrṇāpūrṇādibhedataḥ /
vicitreṣu phaleṣveka upāyaḥ śāmbhavāgamaḥ // 24
tasminviṣayavaiviktyādvicitraphaladāyini /
citropāyopadeśo@pi na virodhāvaho bhavet // 25
laukikaṃ vaidikaṃ sāṅkhyaṃ yogādi pāñcarātrakam /
bauddhārhatanyāyaśāstraṃ padārthakramatantraṇam // 26
siddhāntatantraśāktādi sarvaṃ brahmodbhavaṃ yataḥ /
śrīsvacchandādiṣu proktaṃ sadyojātādibhedataḥ // 27
yathaikatrāpi vedādau tattadāśramagāminaḥ /
saṃskārāntaramatrāpi tathā liṅgoddhṛtādikam // 28
yathāca tatra pūrvasminnāśrame nottarāśramāt /
phalameti tathā pāñcarātrādau na śivātmatām // 29
eka evāgamastasmāttatra laukikaśāstrataḥ /
prabhṛtyāvaiṣṇavādbauddhācchaivātsarvaṃ hi niṣṭhitam // 30
tasya yattat paraṃ prāpyaṃ dhāma tat trikaśabditam /
sarvāvibhedānucchedāt tadeva kulamucyate // 31
yathordhvādharatābhāksu dehāṅgeṣu vibhediṣu /
ekaṃ prāṇitamevaṃ syāt trikaṃ sarveṣu śāstrataḥ // 32
śrīmatkālīkule coktaṃ pañcasrotovivarjitam /
daśāṣṭādaśabhedasya sārametatprakīrtitam // 33
puṣpe gandhastile tailaṃ dehe jīvo jale@mṛtam /
yathā tathaiva śāstrāṇāṃ kulamantaḥ pratiṣṭhitam // 34
tadeka evāgamo@yaṃ citraścitre@dhikāriṇi /
tathaiva sā prasiddhirhi svayūthyaparayūthyagā // 35
sāṃkhyaṃ yogaṃ pāñcarātraṃ vedāṃścaiva na nindayet /
yataḥ śivodbhavāḥ sarva iti svacchandaśāsane // 36
ekasmādāgamāccaite khaṇḍakhaṇḍā vyapoddhṛtāḥ /
loke syurāgamāstaiśca jano bhrāmyati mohitaḥ // 37
anekāgamapakṣe@pi vācyā viṣayabheditā /
avaśyamūrdhvādharatāsthityā prāmāṇyasiddhaye // 38
anyathā naiva kasyāpi prāmāṇyaṃ siddhyati dhruvam /
nityatvamavisaṃvāda iti no mānakāraṇam // 39
asminnaṃśe@pyamuṣyaiva prāmāṇyaṃ syāttathoditeḥ /
anyathāvyākṛtau kḷptāvasatyatve prarocane // 40
atiprasaṅga sarvasyāpyāgamasyāpabādhakaḥ /
avaśyopetya ityasminmāna āgamanāmani // 41
avaśyopetyamevaitacchāstraniṣṭhānirūpaṇam /
pradhāne@ṅge kṛto yatnaḥ phalavānvastuto yataḥ // 42
ato@smin yatnavān ko@pi bhavecchaṃbhupracoditaḥ /
tatra tatra ca śāstreṣu nyarūpyata maheśinā // 43
etāvatyadhikārī yaḥ sa durlabha iti sphuṭam /
itthaṃ śrīśambhunāthena mamoktaṃ śāstramelanam // 44

:C36 atha śrītantrāloke ṣaṭtriṃśamāhnikam

āyātiratha śāstrasya kathyate@vasarāgatā /0b
śrīsiddhādivinirdiṣṭā gurubhiśca nirūpitā /
bhairavo bhairavī devī svacchando lākulo@ṇurāṭ // 1
gahaneśo@bjajaḥ śakro guruḥ koṭyapakarṣataḥ /
navabhiḥ kramaśo@dhītaṃ navakoṭipravistaram // 2
etaistato guruḥ koṭimātrāt pādaṃ vitīrṇavān /
dakṣādibhya ubhau pādau saṃvartādibhya eva ca // 3
pādaṃ ca vāmanādibhyaḥ pādārdhaṃ bhārgavāya ca /
pādapādaṃ tu balaye pādapādastu yo@paraḥ // 4
siṃhāyārdhaṃ tataḥ śiṣṭāddvau bhāgau vinatābhuve /
pādaṃ vāsukināgāya khaṇḍāḥ saptadaśa tvamī // 5
svargādardhaṃ rāvaṇo@tha jahre rāmo@rdhamapyataḥ /
vibhīṣaṇamukhādāpa guruśiṣyavidhikramāt // 6
khaṇḍairekānnaviṃśatyā vibhaktaṃ tadabhūttataḥ /
khaṇḍaṃ khaṇḍaṃ cāṣṭakhaṇḍaṃ proktapādādibhedataḥ // 7
pādo mūloddhārāvuttaravṛhaduttare tathā kalpaḥ /
sāṃhitakalpaskandāvanuttaraṃ vyāpakaṃ tridhā tisraḥ // 8
devyo@tra nirūpyante kramaśo vistāriṇaiva rūpeṇa /
navame pade tu gaṇanā na kāciduktā vyavacchidāhīne // 9
rāmācca lakṣmaṇastasmāt siddhāstebhyo@pi dānavāḥ /
guhyakāśca tatastebhyo yogino nṛvarāstataḥ // 10
teṣāṃ krameṇa tanmadhye bhraṣṭaṃ kālāntarādyadā /
tadā śrīkaṇṭhanāthājñāvaśāt siddhā avātaram // 11
tryambakāmardakābhikhyaśrīnāthā advaye dvaye /
dvayādvaye ca nipuṇāḥ krameṇa śivaśāsane // 12
ādyasya cānvayo jajñe dvitīyo duhitṛkramāt /
sa cārdhatryambakābhikhyaḥ saṃtānaḥ supratiṣṭhitaḥ // 13
ataścārdhacatasro@tra maṭhikāḥ saṃtatikramāt /
śiṣyapraśiṣyairvistīrṇāḥ śataśākhaṃ vyavasthitaiḥ // 14
adhyuṣṭasaṃtatisrotaḥsārabhūtarasāhṛtim /
vidhāya tantrāloko@yaṃ syandate sakalānrasān // 15
uktāyātirupādeyabhāvo nirṇīyate@dhunā /

:C37 atha śrītantrāloke saptatriṃśamāhnikam

uktanītyaiva sarvatra vyavahāre pravartite /
prasiddhāvupajīvyāyāmavaśyagrāhya āgamaḥ // 1
yathā laukikadṛṣṭyānyaphalabhāk tatprasiddhitaḥ /
samyagvyavaharaṃstadvacchivabhāk tatprasiddhitaḥ // 2
tadavaśyagrahītavye śāstre svāṃśopadeśini /
manākphale@bhyupādeyatamaṃ tadviparītakam // 3
yathā khageśvarībhāvaniḥśaṅkatvādviṣaṃ vrajet /
kṣayaṃ karmasthitistadvadaśaṅkādbhairavatvataḥ // 4
yadārṣe pātahetūktaṃ tadasminvāmaśāsane /
āśusiddhyai yataḥ sarvamārṣaṃ māyodarasthitam // 5
tacca yatsarvasarvajñadṛṣṭaṃ taccāpi kiṃ bhavet /
yadaśeṣopadeśena sūyate@nuttaraṃ phalam // 6
yathādharādharaproktavastutattvānuvādataḥ /
uttaraṃ kathitaṃ saṃvitsiddhaṃ taddhi tathā bhavet // 7
yaduktādhikasaṃvittisiddhavastunirūpaṇāt /
apūrṇasarvavitproktirjñāyate@dharaśāsane // 8
ūrdhvaśāsanavastvaṃśe dṛṣṭvāpica samujjhite /
adhaḥ śāstreṣu māyātvaṃ lakṣyate sargarakṣaṇāt // 9
śrīmadānandaśāstrādau proktaṃ ca parameśinā /
ṛṣivākyaṃ bahukleśamadhruvālpaphalaṃ mitam // 10
naiva pramāṇayedvidvān śaivamevāgamaṃ śrayet /
tadārṣe pātahetūktaṃ tadasmin vāmaśāsane // 11
āśusiddhyai yataḥ sarvamārṣaṃ māyodarasthitam /
yathā khageśvarībhāvaniḥśaṅkatvādviṣaṃ vrajet // 12
kṣayaṃ karmasthitistadvadaśaṅkādbhairavatvataḥ /
ajñatvānupadeṣṭṛtvasaṃdaṣṭe@dharaśāsane // 13
etadviparyayādgrāhyamavaśyaṃ śivaśāsanam /
dvāvāptau tatra ca śrīmacchrīkaṇṭhalakuleśvarau // 14
dvipravāhamidaṃ śāstraṃ mamyaṅniḥśreyasapradam /
prācyasya tu yathābhīṣṭabhogadatvamapi sthitam // 15
tacca pañcavidhaṃ proktaṃ śaktivaicitryacitritam /
pañcasrota iti proktaṃ śrīmacchrīkaṇṭhaśāsanam // 16
daśāṣṭādaśadhā srotaḥpañcakaṃ yattato@pyalam /
utkṛṣṭaṃ bhairavābhikhyaṃ catuḥṣaṣṭivibheditam // 17
śrīmadānandaśāstrādau proktaṃ bhagavatā kila /
samūhaḥ pīṭhametacca dvidhā dakṣiṇavāmataḥ // 18
mantro vidyeti tasmācca mudrāmaṇḍalagaṃ dvayam /
mananatrāṇadaṃ yattu mantrākhyaṃ tatra vidyayā // 19
upodbalanamāpyāyaḥ sā hi vedyārthabhāsinī /
mantrapratikṛtirmudrā tadāpyāyanakārakam // 20
maṇḍalaṃ sāramuktaṃ hi maṇḍaśrutyā śivāhvayam /
evamanyonyasaṃbhedavṛtti pīṭhacatuṣṭayam // 21
yatastasmādbhavetsarvaṃ pīṭhe pīṭhe@pi vastutaḥ /
pradhānatvāttasya tasya vastuno bhinnatā punaḥ // 22
kathitā sādhakendrāṇāṃ tattadvastuprasiddhaye /
pratyekaṃ taccaturdhaivaṃ maṇḍalaṃ mudrikā tathā // 23
mantro vidyeti ca pīṭhamutkṛṣṭaṃ cottarottam /
vidyāpīṭhapradhānaṃ ca siddhayogīśvarīmatam // 24
tasyāpi paramaṃ sāraṃ mālinīvijayottaram /
uktaṃ śrīratnamālāyāmetacca parameśinā // 25
aśeṣatantrasāraṃ tu vāmadakṣiṇamāśritam /
ekatra militaṃ kaulaṃ śrīṣaḍardhakaśāsane // 26
siddhānte karma bahulaṃ malamāyādirūṣitam /
dakṣiṇaṃ raudrakarmāḍhyaṃ vāmaṃ siddhisamākulam // 27
svalpapuṇyaṃ bahukleśaṃ svapratītivivarjitam /
mokṣavidyāvihīnaṃ ca vinayaṃ tyaja dūrataḥ // 28
yasminkāle ca guruṇā nirvikalpaṃ prakāśitam /
muktastenaiva kālena yantraṃ tiṣṭhati kevalam // 29
mayaitatsrotasāṃ rūpamanuttarapadāddhruvāt /
ārabhya vistareṇoktaṃ mālinīślokavārtike // 30
jijñāsustata evedamavadhārayituṃ kṣamaḥ /
vayaṃ tūktānuvacanamaphalaṃ nādriyāmahe // 31
itthaṃ dadadanāyāsājjīvanmuktimahāphalam /
yathepsitamahābhogadātṛtvena vyavasthitam // 32
ṣaḍardhasāraṃ sacchāstramupādeyamidaṃ sphuṭam /
ṣaṭtriṃśatā tattvabalena sūtā yadyapyanantā bhuvanāvalīyam /
brahmāṇḍamatyantamanoharaṃ tu vaicitryavarjaṃ nahi ramyabhāvaḥ // 33
bhūrādisaptapurapūrṇatame@pi tasmin manye dvitīyabhuvanaṃ bhavanaṃ sukhasya /
kvānyatra citragatisūryaśaśāṅkaśobhirātrindivaprasarabhogavibhāgabhūṣā // 34
tatrāpica tridivabhogamahārghavarṣadvīpāntarādadhikameva kumārikāhvam /
yatrādharādharapadātparamaṃ śivāntamāroḍhumapyadhikṛtiḥ kṛtināmanarghā // 35
prākkarmabhogipaśutocitabhogabhājā kiṃ janmanā nanu sukhaikapade@pi dhāmni /
sarvo hi bhāvini paraṃ paritoṣameti saṃbhāvite natu nimeṣiṇi vartamāne // 36
kanyāhvaye@pi bhuvane@tra paraṃ mahīyān deśaḥ sa yatra kila śāstravarāṇi cakṣuḥ /
jātyandhasadmani na janma na ko@bhinindedbhinnāñjanāyitaravipramukhaprakāśe // 37
niḥśeṣaśāstrasadanaṃ kila madhyadeśastasminnajāyata guṇābhyadhiko dvijanmā /
ko@pyatrigupta iti nāmaniruktagotraḥ śāstrābdhicarvaṇakalodyadagastyagotraḥ // 38
tamatha lalitādityo rājā nijaṃ puramānayat praṇayarabhasāt kaśmīrākhyaṃ himālayamūrdhagam /
adhivasati yadgaurīkāntaḥ karairvijayādibhiryugapadakhilaṃ bhogāsāraṃ rasāt paricarcitum // 39
sthāne sthāne munibhirakhilaiścakrire yannivāsā yaccādhyāste pratipadamidaṃ sa svayaṃ candracūḍaḥ /
tanmanye@haṃ samabhilaṣitāśeṣasiddhernasiddhyai kaśmīrebhyaḥ paramatha puraṃ pūrṇavṛtterna tuṣṭyai // 40
yatra svayaṃ śāradacandraśubhrā śrīśāradeti prathitā janeṣu /
śāṇḍilyasevārasasuprasannā sarvaṃ janaṃ svairvibhavairyunakti // 41
nāraṅgāruṇakānti pāṇḍuvikacadballāvadātacchavi prodbhinnāmalamātuluṅgakanakacchāyābhirāmaprabham /
kerīkuntalakandalīpratikṛtiśyāmaprabhābhāsvaraṃ yasmiñśakticatuṣṭayojjvalamalaṃ madyaṃ mahābhairavam // 42
trinayanamahākopajvālāvilīna iha sthito madanaviśikhavrāto madyacchalena vijṛmbhate /
kathamitarathā rāgaṃ mohaṃ madaṃ madanajvaraṃ vidadhadaniśaṃ kāmātaṅkairvaśīkurute jagat // 43
yatkāntānāṃ praṇayavacasi prauḍhimānaṃ vidatte yannirvighnaṃ nidhuvanavidhau sādhvasaṃ saṃdhunoti /
yasmin viśvāḥ kalitarucayo devatāścakracaryastanmārdvīkaṃ sapadi tanute yatra bhogāpabargau // 44
udyadgaurāṅkuravikasitaiḥ śyāmaraktaiḥ palāśairantargāḍhāruṇarucilasatkesarālīvicitraiḥ /
ākīrṇā bhūḥ pratipadamasau yatra kāśmīrapuṣpaiḥ samyagdevītritayayajanodyānamāviṣkaroti // 45
sarvo lokaḥ kaviratha budho yatra śūro@pi vāgmī candroddyotā masṛṇagatayaḥ pauranāryaśca yatra /
yatrāṅgārojjvalavikasitānantasauṣumṇamārgagrastārkendurgaganavimalo yoginīnāṃ ca vargaḥ // 46
śrīmatparaṃ pravaranāma puraṃ ca tatra yannirmame pravarasena iti kṣitīśaḥ /
yaḥ svapratiṣṭhitamaheśvarapūjanānte vyomotpatannudasṛjatkila dhūpaghaṇṭām // 47
āndolanoditamanoharavīranādaiḥ sā cāsya tatsucaritaṃ prathayāṃbabhūva /
sadvṛttasāragurutaijasamūrtayo hi tyaktā api prabhuguṇānadhikaṃ dhvananti // 48
saṃpūrṇacandravimaladyutivīrakāntāgāḍhāṅgarāgaghanakuṅkumapiñjaraśrīḥ /
proddhūtavetasalatāsitacāmaraughairājyābhiṣekamaniśaṃ dadatī smarasya // 49
rodhaḥpratiṣṭhitamaheśvarasiddhaliṅgasvāyaṃbhuvārcanavilepanagandhapuṣpaiḥ /
āvarjyamānatanuvīcinimajjanaughavidhvastapāpmamunisiddhamanuṣyavandyā // 50
bhogāpavargaparipūraṇakalpavallī bhogaikadānarasikāṃ surasiddhasindhum /
nyakkurvatī harapinākakalāvatīrṇā yadbhūṣayatyavirataṃ taṭinī vitastā // 51
tasmin kuverapuracārisiṃtāṃśumaulisāṃmukhyadarśanavirūḍhapavitrabhāve /
vaitastarodhasi nivāsamamuṣya cakre rājā dvijasya parikalpitabhūrisaṃpat // 52
tasyānvaye mahati ko@pi varāhaguptanāmā babhūva bhagavān svayamantakāle /
gīrvāṇasindhulaharīkalitāgramūrdhā yasyākarot paramanugrahamāgraheṇa // 53
tasyātmajaścukhalaketi jane prasiddhaścandrāvadātadhiṣaṇo narasiṃhaguptaḥ /
yaṃ sarvaśāstrarasamajjanaśubhracittaṃ māheśvarī paramalaṃkurute sma bhaktiḥ // 54
tāruṇyasāgarataraṅgabharānapohya vairāgyapotamadhiruhya dṛḍhaṃ haṭhena /
yo bhaktirohaṇamavāpya maheśacintāratnairalaṃ dalayati sma bhavāpadastāḥ // 55
tasyātmajo@bhinavagupta iti prasiddhaḥ śrīcandracūḍacaraṇābjaparāgapūtaḥ /
mātā vyayūyujadamuṃ kila bālya eva daivaṃ hi bhāviparikarmaṇi saṃskaroti // 56
mātā paraṃ bandhuriti pravādaḥ snoho@tigāḍhīkurute hi pāśān /
tanmūlabandhe galite kilāsya manye sthitā jīvata eva muktiḥ // 57
pitrā sa śabdagahane kṛtasaṃpraveśastarkārṇavormipṛṣatāmalapūtacittaḥ /
sāhityasāndrarasabhogaparo maheśabhaktyā svayaṃgrahaṇadurmadayā gṛhītaḥ // 58
sa tanmayībhūya na lokavartanīmajīgaṇat kāmapi kevalaṃ punaḥ /
tadīyasaṃbhogavivṛddhaye purā karoti dāsyaṃ guruveśmasu svayam // 59
ānandasaṃtatimahārṇavakarṇadhāraḥ saddaiśikairakavarātmajavāmanāthaḥ /
śrīnāthasaṃtatimahāmbaragharmakāntiḥ śrībhūtirājatanayaḥ svapitṛprasādaḥ // 60
traiyambakaprasarasāgaraśāyisomānandātmajotpalajalakṣmaṇaguptanāthaḥ /
turyākhyasaṃtatimahodadhipūrṇacandraḥ śrīsomataḥ sakalavitkila śaṃbhunāthaḥ // 61
śrīcandraśarmabhavabhaktivilāsayogānandābhinandaśivaśaktivicitranāthāḥ /
anye@pi dharmaśivavāmanakodbhaṭaśrībhūteśabhāskaramukhapramukhā mahāntaḥ // 62
ete sevārasaviracitānugrahāḥ śāstrasārapauḍhādeśaprakaṭasubhagaṃ svādhikāraṃ kilāsmai /
yat saṃprāduryadapi ca janānnaikṣatākṣetrabhūtān svātmārāmastadayamaniśaṃ tattvasevāraso@bhūt // 63
so@nugrahītumatha śāṃbhavabhaktibhājaṃ svaṃ bhrātaramakhilaśāstravimarśapūrṇam /
yāvanmanaḥ praṇidadhāti manorathākhyaṃ tāvajjanaḥ katipayastamupāsasāda // 64
śrīśaurisaṃjñatanayaḥ kila karṇanāmā yo yauvane viditaśāṃbhavatattvasāraḥ /
dehaṃ tyajan prathayati sma janasya satyaṃ yogacyutaṃ prati mahāmunikṛṣṇavākyam // 65
tadbālamitramatha mantrisutaḥ prasiddhaḥ śrīmandra ityakhilasāraguṇābhirāmaḥ /
lakṣmīsarasvati samaṃ yamalaṃcakāra sāpatnakaṃ tirayate subhagaprabhāvaḥ // 66
anye pitṛvyatanayāḥ śivaśaktiśubhrāḥ kṣemotpalābhinavacakrakapadmaguptāḥ /
ye saṃpadaṃ tṛṇamamaṃsata śaṃbhusevāsaṃpūritaṃ svahṛdayaṃ hṛdi bhāvayantaḥ // 67
ṣaḍardhaśāstreṣu samastameva yenādhijagme vidhimaṇḍalādi /
sa rāmagupto guruśaṃbhuśāstrasevāvidhivyagrasamagramārgaḥ // 68
anyo@pi kaścana janaḥ śivaśaktipātasaṃpreraṇāparavaśasvakaśaktisārthaḥ /
abhyarthanāvimukhabhāvamaśikṣitena tenāpyanugrahapadaṃ kṛta eṣa vargaḥ // 69
ācāryamabhyarthayate sma gāḍhaṃ saṃpūrṇatantrādhigamāya samyak /
jāyeta daivānugṛhītabuddheḥ saṃpatprabandhaikarasaiva saṃpat // 70
so@pyabhyupāgamadabhīpsitamasya yadvā svātodyameva hi ninartiṣato@vatīrṇam /
so@nugrahapravaṇa eva hi sadgurūṇāmājñāvaśena śubhasūtimahāṅkureṇa // 71
vikṣiptabhāvaparihāramatho cikīrṣan mandraḥ svake puravare sthitimasya vavre /
ābālagopamapi yatra maheśvarasya dāsyaṃ janaścarati pīṭhanivāsakalpe // 72
tasyābhavat kila pitṛvyavadhūrvidhātrā yā nirmame galitasaṃsṛticitracintā /
śītāṃśumaulicaraṇābjaparāgamātrabhūṣāvidhirvihitavatsalikocitākhyā // 73
mūrtā kṣameva karuṇeva gṛhītadehā dhāreva vigrahavatī śubhaśīlatāyāḥ /
vairāgyasāraparipākadaśeva pūrṇā tattvārtharatnarucirasthitirohaṇorvī // 74
bhrātāpi tasyāḥ śaśiśubhramaulerbhaktyā paraṃ pāvitacittavṛttiḥ /
sa śaurirātteśvaramantribhāvastatyāja yo bhūpatimantribhāvam // 75
tasya snuṣā karṇavadhūrvidhūtasaṃsāravṛttiḥ sutamekameva /
yāsūta yogeśvaridattasaṃjñaṃ nāmānurūpasphuradarthatattvam // 76
yāmagrage vayasi bhartṛviyogadīnāmanvagrahīt trinayanaḥ svayameva bhaktyā /
bhāviprabhāvarabhaseṣu janeṣvanarthaḥ satyaṃ samākṛṣati so@rthaparamparāṇām // 77
bhaktyullasatpulakatāṃ sphuṭamaṅgabhūṣāṃ śrīśaṃbhunāthanatimeva lalāṭikāṃ ca /
śaivaśrutiṃ śravaṇabhūṣaṇamapyavāpya saubhāgyamabhyadhikamudvahati sma yāntaḥ // 78
ambābhidhānā kila sā guruṃ taṃ svaṃ bhrātaraṃ śaṃbhudṛśābhyapaśyat /
bhāviprabhāvojjvalabhavyabuddhiḥ sato@vajānāti na bandhubuddhyā // 79
bhrātā tadīyo@bhinavaśca nāmnā na kevalaṃ saccaritairapi svaiḥ /
pītena vijñānarasena yasya tatraiva tṛṣṇā vavṛdhe nikāmam // 80
so@nyaśca śāṃbhavamarīcicayapraṇaśyatsaṃkocahārdanalinīghaṭitojjvalaśrīḥ /
taṃ lumpakaḥ paricacāra samudyameṣu sādhuḥ samāvahati hanta karāvalambam // 81
itthaṃ gṛhe vatsalikāvitīrṇe sthitaḥ samādhāya matiṃ bahūni /
pūrvaśrutānyākalayan svabuddhyā śāstrāṇi tebhyaḥ samavāpa sāram // 82
sa tannibandhaṃ vidadhe mahārthaṃ yuktyāgamodīritatantratattvam /
ālokamāsādya yadīyameṣa lokaḥ sukhaṃ saṃcaritā kriyāsu // 83
santo@nugṛhṇīta kṛtiṃ tadīyāṃ hṛhṇīta pūrvaṃ vidhireṣa tāvat /
tato@pi gṛhṇātu bhavanmatiṃ sā sadyo@nugṛhṇātu ca tattvadṛṣṭyā // 84
idamabhinavaguptaprombhitaṃ śāstrasāraṃ śiva niśamaya tāvat sarvataḥśrotratantraḥ /
tava kila nutireṣā sā hi tvadrūpacarcetyabhinavaparituṣṭo lokamātmīkuruṣva // 85

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at
gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.