Garbhasaṅgrahaḥ / (Gs)

namo mahākāruṇikāya /

trailokyaduḥkhasindhūnāṃ karmabhyaḥ kṣubdhavīcayaḥ /
kuśalākuśalādibhyaḥ sāsravebhyo viniḥsṛtāḥ // Gs_1 //
rāgadveṣāditastāni jātāni kleśahetutaḥ /
teṣāmudbhavahetuścāpīṣṭāniṣṭādikastathā // Gs_2 //
dvaidhagrahaṇato jātaḥ padārthagrāhakagrahāḥ /
nityavibhvaikatādyāśca samastotpādahetavaḥ // Gs_3 //
bhāgyavān puruṣastasmāt muktikāṃkṣī parātmanoḥ /
pratītyādisuyuktīnām abhyāsairvinivārayet // Gs_4 //
bhāvānāṃ grahaṇaṃ tāvat dharmān bāhyāntarākhilān /
sarvalakṣaṇahīnena cākāśena samaṃ bhajet // Gs_5 //
vastugrahābhibhūtaṃ tu lakṣyīkṛtyākhilaṃ jagat /
duḥkhasāgarasaṃśoṣimahākāruṇyapūrvakam // Gs_6 //
svaparārthabhavaṃ ratnaṃ bodhicittaṃ prabhāvayet /
bodhicaryāmahāvīciṣaṭpāramitādikam // Gs_7 //
dhyānavyutthānayogena pañcamārgaiḥ kramād vrajet /
dvividhāvaraṇaṃ chittvā dvau saṃbhārau prapūrya ca // Gs_8 //
trikāyaphalamāptavyaṃ trikāyāpteśca lakṣaṇam /
nabhovacchūnyatāyāścānābhogakaruṇāmbudāt // Gs_9 //
dvikāyāmṛtadhārābhirātridhātu sadārdrayan /
bodhimaṇḍasubījebhyaḥ puṇyaśasyāni pācayet // Gs_10 //
hṛdayaṃ sarvabuddhānāṃ garbhasaṅgraha ityayam /
kālāntyādalpamāyuṣyaṃ bahurogāścālpabhogitā // Gs_11 //
durhetubahuvighnaiśca ciraṃ sthātumaśaktitaḥ /
padānucchedaśakyatvāt sanmitraṃ hi samāśrayet // Gs_12 //
atyantavīryacittena prapātaṃ smaratā bhṛśam /
saṅgṛhīto 'ñjasā garbho moktuṃ svaṃ ca paraṃ tathā // Gs_13 //
snehainaitatkṛtātpuṇyāt sattvāḥ sarve 'pi durbhagāḥ /
bodhicittamayā bhūtvā garbhaṃ gṛhṇantu cāñjasā // Gs_14 //

garbhasaṅgraho nāma mahācārya-dīpaṅkaraśrījñānaviracitaḥ samāptaḥ //

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at
gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.