ācārya nāgārjunapādaviracitam āryadharmadhātugarbhavivaraṇam

bhāratīyabhāṣāyām- āryadharmadhātugarbhavivaraṇam| bhoṭabhāṣāyām- phag-pā-chos-kyi-yiṅ-kyi-ñiṅ-poī-nama-para-ḍela-pā|

namo ratnatrayāya

ye dharmā hetuprabhavā hetuṃ teṣāṃ tathāgato hyavadat |
teṣāṃ ca yo nirodha evaṃvādī mahāśramaṇaḥ ||

ityuktam | atra 'ye dharmā' iti saptabhiḥ prakārairavagantavyāḥ | tadyathā- vijñānaṃ nāmarūpaṃ ṣaḍāyatanaṃ sparśaḥ vedanā jātirjarāmaraṇamiti | ime dharmāḥ api pañcabhyaḥ prakārebhya utpadyanta iti 'hetuprabhavāḥ' ityuktam | ke te pañca hetavaḥ? avidyā tṛṣṇā upādānaṃ saṃskārā bhavaśceti |

saptavidhānāṃ dharmāṇāṃ pañcaprakārāṇāṃ ca teṣāṃ hetūnāṃ nirodhastāvad 'hetuṃ teṣāṃ ca yo nirodhaḥ' ityādinābhihitaḥ | sa evopaśamaḥ mokṣo nirvāṇamiti | sa ca kenoktaḥ? 'tathāgato hyavadat | iti | tenopadiṣṭa ityabhiprāyeṇa tathā kathitam |

arthānāṃ yathā sthitistathā (yathāvat) avabodhāt 'tathāgataḥ' ityucyate | vastūnāṃ yathā sthitiḥ, tasyā abhrāntatayā anyebhyo deśanād vā 'tathāgataḥ' | evaṃvidho yo deśakaḥ, yaścaivaṃ svayaṃ bodhakaḥ śravaṇaśīlayuktaśca sa 'evaṃvādī' (mahāśramaṇaḥ) ityuktaḥ |

'mahān'-śabdaḥ pradhāna-adbhutaparamapravaraparyāyaḥ | yo vādī vidvān vīraḥ tapasvī mahotsāhaḥ tīvravīryaḥ adbhutakarmakāri ca bhavati, sa eva 'mahān' iti | (sa) aśeṣajñātavyānāṃ jñānād 'vidvān' | aśeṣakleśānāṃ damane samarthatvād 'vīraḥ' | śīlasya samyagbhāvanayā 'tapasvī' | guṇādiṣvaparikhedād 'mahotsāhaḥ' | yasya śiraḥ kapālaṃ vā agninā dīptam, tadavān iva 'tīvravīryaḥ tathā adbhutadharmāṇāṃ sākṣātkāritvād 'adbhutakarmakārī' iti | etādṛśa eva 'mahān' ityucyate |

śramaṇaḥ iti pāpānāṃ kleśānāṃ copaśamād 'śramaṇaḥ' | sarvapāpānāṃ prakṣālanād 'brāhmaṇaḥ' | kleśaklamathaparivarjanād 'śramaṇaḥ' svakīyamalāpasāraṇāt 'pravrajitaḥ' iti | ityevaṃvidhairguṇaiḥ samanvāgata iti | bhagavatā buddhenokta ityanena yogaḥ karaṇīyaḥ | evameva duḥkhasamudayanirodhamārgasatyeṣvapi yogaḥ karaṇīyaḥ |

avidyāhetoḥ saṃskārāḥ, ityārabhya jarāmaraṇaparyantaṃ (svabhāvataḥ siddhaṃ) kartāramanapekṣya samutpādastāvad 'anulomaḥ' | avidyādihetūnāṃ nivṛtteravabodhaḥ 'pratilomaḥ' ityuktaḥ |

avidyānivṛtteḥ saṃskārādayo nivartanta ityupadeśakārakatvāt (bhagavān buddha eva) 'mahāśramaṇaḥ' iti |

|| ācāryanāgārjunapādaviracitaṃ 'āryadharmadhātugarbhavivaraṇam' samāptam ||

bhāratīyopādhyāyena jñānagarbheṇa 'mahālocāvā vande palacekmahābhāgena cānūdya saṃśodhya ca sunirṇītam |

|| bhavatu sarvamaṅgalam ||

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at
gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.