namaḥ paramadevāya traiguṇyāvijitātmane
sarvato yogarūpāya saṃsārābhāvahetave //
sthitisaṃrodhasargāṇāṃ hetave 'ntaḥprasāriṇe
ṣaḍviṃśāya pradhānāya mahādevāya dhīmate //
prajāpatermahākṣetre gaṅgākālindisaṃgame
prayāge parame puṇye brahmaṇo lokavartmani //
munayaḥ saṃśitātmānas tapasā kṣīṇakalmaṣāḥ
tīrthasaṃplavanārthāya paurṇamāsyāṃ kṛtāhnikāḥ //
paurāṇikamapaśyanta sūtaṃ satyaparāyaṇam
snātvā tasminmahātīrthe praṇāmārthamupāgatam //
dṛṣṭvā te sūtamāyāntam ṛṣayo hṛṣṭamānasāḥ
āśāsyāsanasaṃveśaṃ tadyogyaṃ samakalpayan //
sa praṇamya ca tānsarvān sūtastānmunipuṃgavān
pradattamāsanaṃ bheje sarvadharmasamanvitaḥ //
tamāsīnamapṛcchanta munayastapasaidhitāḥ
brahmasattre purā sādho naimiśāraṇyavāsinām //
kathitaṃ bhāratākhyānaṃ purāṇaṃ ca paraṃ tvayā
tena naḥ pratibhāsi tvaṃ sākṣātsatyavatīsutaḥ //
sarvāgamaparārthajñaḥ satyadharmaparāyaṇaḥ
dvijapūjārato nityaṃ tena pṛcchāṃ tvamarhasi //
bhāratākhyānasadṛśaṃ purāṇādyadviśiṣyate
tattvā pṛcchāma vai janma kārttikeyasya dhīmataḥ //
ime hi munayaḥ sarve tvadupāstiparāyaṇāḥ
skandasaṃbhavaśuśrūṣāsaṃjātautsukyamānasāḥ //
evamuktastadā sūtaḥ saṃsiddhairmunipuṃgavaiḥ
provācedaṃ munīnsarvān vaco bhūtārthavācakam //
śṛṇudhvaṃ munayaḥ sarve kārttikeyasya sambhavam
brahmaṇyatvaṃ samāhātmyaṃ vīryaṃ ca tridaśādhikam //
mumukṣayā paraṃ sthānaṃ yāte śukamahātmani
sutaśokābhisaṃtapto vyāsastryambakamaikṣata //
dṛṣṭvaiva sa maheśānaṃ vyāso 'bhūdvigatavyathaḥ
vicaransa tadā lokān muniḥ satyavatīsutaḥ //
meruśṛṅge 'tha dadṛśe brahmaṇaḥ sutamagrajam
sanatkumāraṃ varadaṃ yogaiśvaryasamanvitam //
vimāne ravisaṃkāśe tiṣṭhantamanalaprabham
munibhiryogasaṃsiddhais tapoyuktairmahātmabhiḥ //
vedavedāṅgatattvajñaiḥ sarvadharmāgamānvitaiḥ
sakalāvāptavidyaistu caturvaktramivāvṛtam //
dṛṣṭvā taṃ sumahātmānaṃ vyāso munimathāsthitam
vavande parayā bhaktyā sākṣādiva pitāmaham //
brahmasūnuratha vyāsaṃ samāyātaṃ mahaujasam
pariṣvajya paraṃ premṇā provāca vacanaṃ śubham //
diṣṭyā tvamasi dharmajña prasādātpārameśvarāt
apetaśokaḥ samprāptaḥ pṛcchasva pravadāmyaham //
śrutvātha vacanaṃ sūnor brahmaṇo munipuṃgavaḥ
idamāha vaco viprāś ciraṃ yaddhṛdaye sthitam //
kumārasya kathaṃ janma kārttikeyasya dhīmataḥ
kiṃnimittaṃ kuto vāsya icchāmyetaddhi veditum //
kathaṃ rudrasutaścāsau vahnigaṅgāsutaḥ katham
umāyāstanayaścaiva svāhāyāśca kathaṃ punaḥ
suparṇyāścātha mātṝṇāṃ kṛttikānāṃ kathaṃ ca saḥ //
kaścāsau pūrvamutpannaḥ kiṃtapāḥ kaśca vikramaḥ
bhūtasaṃmohanaṃ hyetat kathayasva yathātatham //
evaṃ sa pṛṣṭastejasvī brahmaṇaḥ putrasattamaḥ
uvāca sarvaṃ sarvajño vyāsāyākliṣṭakāriṇe
tacchṛṇudhvaṃ yathātattvaṃ kīrtyamānaṃ mayānaghāḥ //
iti skandapurāṇe prathamo 'dhyāyaḥ

Skandapurana 2

prapadye devamīśānaṃ sarvajñamaparājitam
mahādevaṃ mahātmānaṃ viśvasya jagataḥ patim //
śaktirapratighā yasya aiśvaryaṃ caiva sarvaśaḥ
svāmitvaṃ ca vibhutvaṃ ca svakṛtāni pracakṣate //
tasmai devāya somāya praṇamya prayataḥ śuciḥ
purāṇākhyānajijñāsor vakṣye skandodbhavaṃ śubham //
dehāvatāro devasya rudrasya paramātmanaḥ
prājāpatyābhiṣekaśca haraṇaṃ śirasastathā //
darśanaṃ ṣaṭkulīyānāṃ cakrasya ca visarjanam
naimiśasyodbhavaścaiva sattrasya ca samāpanam //
brahmaṇaścāgamastatra tapasaścaraṇaṃ tathā
śarvasya darśanaṃ caiva devyāścaiva samudbhavaḥ //
satyā vivādaśca tathā dakṣaśāpastathaiva ca
menāyāṃ ca yathotpattir yathā devyāḥ svayaṃvaram //
devānāṃ varadānaṃ ca vasiṣṭhasya ca dhīmataḥ
parāśarasya cotpattir vyāsasya ca mahātmanaḥ //
vasiṣṭhakauśikābhyāṃ ca vairodbhavasamāpanam
vārāṇasyāśca śūnyatvaṃ kṣetramāhātmyavarṇanam //
rudrasya cātra sāṃnidhyaṃ nandinaścāpyanugrahaḥ
gaṇānāṃ darśanaṃ caiva kathanaṃ cāpyaśeṣataḥ //
kālīvyāharaṇaṃ caiva tapaścaraṇameva ca
somanandisamākhyānaṃ varadānaṃ tathaiva ca //
gaurītvaṃ putralambhaśca devyā utpattireva ca
kauśikyā bhūtamātṛtvaṃ siṃhāśca rathinastathā //
gauryāśca nilayo vindhye vindhyasūryasamāgamaḥ
agastyasya ca māhātmyaṃ vadhaḥ sundanisundayoḥ //
nisumbhasumbhaniryāṇaṃ mahiṣasya vadhastathā
abhiṣekaśca kauśikyā varadānamathāpi ca //
andhakasya tathotpattiḥ pṛthivyāścaiva bandhanam
hiraṇyākṣavadhaścaiva hiraṇyakaśipostathā //
balisaṃyamanaṃ caiva devyāḥ samaya eva ca
devānāṃ gamanaṃ caiva agnerdūtatvameva ca //
devānāṃ varadānaṃ ca śukrasya ca visarjanam
sutasya ca tathotpattir devyāścāndhakadarśanam //
śailādidaityasaṃmardo devyāśca śatarūpatā
āryāvarapradānaṃ ca śailādistava eva ca //
devasyāgamanaṃ caiva vṛttasya kathanaṃ tathā
pativratāyāścākhyānaṃ guruśuśrūṣaṇasya ca //
ākhyānaṃ pañcacūḍāyās tejasaścāpyadhṛṣyatā
dūtasyāgamanaṃ caiva saṃvādo 'tha visarjanam //
andhakāsurasaṃvādo mandarāgamanaṃ tathā
gaṇānāmāgamaścaiva saṃkhyānaśravaṇaṃ tathā //
nigrahaścāndhakasyātha yuddhena mahatā tathā
śarīrārdhapradānaṃ ca aśokasutasaṃgrahaḥ //
bhasmasomodbhavaścaiva śmaśānavasatistathā
rudrasya nīlakaṇṭhatvaṃ tathāyatanavarṇanam //
utpattiryakṣarājasya kuberasya ca dhīmataḥ
nigraho bhujagendrāṇāṃ śikharasya ca pātanam //
trailokyasya saśakrasya vaśīkaraṇameva ca
devasenāpradānaṃ ca senāpatyābhiṣecanam //
nāradasyāgamaścaiva tārakapreṣitasya ha
vadhaśca tārakasyogro yātrā bhadravaṭasya ca //
mahiṣasya vadhaścaiva krauñcasya ca nibarhaṇam
śakteruddharaṇaṃ caiva tārakasya vadhaḥ śubhaḥ //
devāsurabhayotpattis traipuraṃ yuddhameva ca
prahlādavigrahaścaiva kṛtaghnākhyānameva ca
mahābhāgyaṃ brāhmaṇānāṃ vistareṇa prakīrtyate //
etajjñātvā yathāvaddhi kumārānucaro bhavet
balavānmatisampannaḥ putraṃ cāpnoti saṃmatam //
iti skandapurāṇe dvitīyo 'dhyāyaḥ

Skandapurana 3

śṛṇuṣvemāṃ kathāṃ divyāṃ sarvapāpapraṇāśanīm
kathyamānāṃ mayā citrāṃ bahvarthāṃ śrutisaṃmitām
yāṃ śrutvā pāpakarmāpi gacchecca paramāṃ gatim //
na nāstikāśraddadhāne śaṭhe cāpi kathaṃcana
imāṃ kathāmanubrūyāt tathā cāsūyake nare //
idaṃ putrāya śiṣyāya dhārmikāyānasūyave
kathanīyaṃ mahābrahman devabhaktāya vā bhavet
kumārabhaktāya tathā śraddadhānāya caiva hi //
purā brahmā prajādhyakṣaḥ aṇḍe 'sminsamprasūyate
so 'jñānātpitaraṃ brahmā na veda tamasāvṛtaḥ //
ahameka iti jñātvā sarvāṃl lokānavaikṣata
na cāpaśyata tatrānyaṃ tapoyogabalānvitaḥ //
putra putreti cāpyukto brahmā śarveṇa dhīmatā
praṇataḥ prāñjalirbhūtvā tameva śaraṇaṃ gataḥ //
sa dattvā brahmaṇe śambhuḥ sraṣṭṛtvaṃ jñānasaṃhitam
vibhutvaṃ caiva lokānām antardhe parameśvaraḥ //
tadeṣopaniṣatproktā mayā vyāsa sanātanā
yāṃ śrutvā yogino dhyānāt prapadyante maheśvaram //
brahmaṃ ca yo vidadhe putramagre jñānaṃ ca yaḥ prahiṇoti sma tasmai
tamātmasthaṃ ye 'nupaśyanti dhīrās teṣāṃ śāntiḥ śāśvatī netareṣām //
sa vyāsa pitaraṃ dṛṣṭvā svadīptyā parayā yutam
putrakāmaḥ prajāhetos tapastīvraṃ cakāra ha //
mahatā yogatapasā yuktasya sumahātmanaḥ
acireṇaiva kālena pitā sampratutoṣa ha //
darśanaṃ cāgamattasya varado 'smītyuvāca ha
sa tuṣṭāva nato bhūtvā kṛtvā śirasi cāñjalim //
namaḥ paramadevāya devānāmapi vedhase
sraṣṭre vai lokatantrāya brahmaṇaḥ pataye namaḥ //
ekasmai śaktiyuktāya aśaktirahitāya ca
anantāyāprameyāya indriyāviṣayāya ca //
vyāpine vyāptapūrvāya adhiṣṭhātre pracodine
kṛtapracetanāyaiva tattvavinyāsakāriṇe //
pradhānacodakāyaiva guṇināṃ śāntidāya ca
dṛṣṭidāya ca sarveṣāṃ svayaṃ vai darśanāya ca //
viṣayagrāhiṇe caiva niyamasya ca kāriṇe
manasaḥ karaṇānāṃ ca tatraiva niyamasya ca //
bhūtānāṃ guṇakartre ca śaktidāya tathaiva ca
kartre hyaṇḍasya mahyaṃ ca acintyāyāgrajāya ca
aprameya pitarnityaṃ prīto no diśa śakvarīm //
tasyaivaṃ stuvato vyāsa devadevo maheśvaraḥ
tuṣṭo 'bravītsvayaṃ putraṃ brahmāṇaṃ praṇataṃ tathā //
yasmātte viditaṃ vatsa sūkṣmametanmahādyute
tasmādbrahmeti lokeṣu nāmnā khyātiṃ gamiṣyasi //
yasmāccāhaṃ pitetyuktas tvayā buddhimatāṃ vara
tasmātpitāmahatvaṃ te loke khyātiṃ gamiṣyati //
prajārthaṃ yacca te taptaṃ tapa ugraṃ suduścaram
tasmātprajāpatitvaṃ te dadāni prayatātmane //
evamuktvā sa deveśo mūrtimatyo 'sṛjatstriyaḥ
yāstāḥ prakṛtayastvaṣṭau viśeṣāścendriyaiḥ saha
bhāvāśca sarve te devam upatasthuḥ svarūpiṇaḥ //
tānuvāca tato devaḥ patiryuktaḥ svatejasā
etamadyābhiṣekeṇa sampādayata mā ciram //
tābhiḥ svaṃ svaṃ samādāya bhāvaṃ divyamatarkitam
abhiṣikto babhūveti prajāpatiratidyutiḥ //
tatraivaṃ yoginaḥ sūkṣmaṃ dṛṣṭvā divyena cakṣuṣā
purāṇaṃ yogatattvajñā gāyanti triguṇānvitam //
rudraḥ sraṣṭā hi sarveṣāṃ bhūtānāṃ tava ca prabho
asmābhiśca bhavānsārdhaṃ jagataḥ sampravartakaḥ //
sa devastoṣitaḥ samyak paramaiśvaryayogadhṛk
brahmāṇamagrajaṃ putraṃ prājāpatye 'bhyaṣecayat //
yaḥ kṛtvā bahuvidhamārgayogayuktaṃ tattvākhyaṃ jagadidamādarādyuyoja
devānāṃ paramamanantayogayuktaṃ māyābhistribhuvanamandhamaprasādam //
sarveṣāṃ manasi sadāvatiṣṭhamāno jānānaḥ śubhamaśubhaṃ ca bhūtanāthaḥ
taṃ devaṃ pramathapatiṃ praṇamya bhaktyā nityaṃ vai śaraṇamupaimi sūkṣmasūkṣmam //
iti skandapurāṇe tṛtīyo 'dhyāyaḥ

Skandapurana 4

prājāpatyaṃ tato labdhvā prajāḥ sraṣṭuṃ pracakrame
prajāstāḥ sṛjyamānāśca na vivardhanti tasya ha //
sa kurvāṇastathā sṛṣṭiṃ śaktihīnaḥ pitāmahaḥ
sṛṣṭyarthaṃ bhūya evātha tapaścartuṃ pracakrame //
sṛṣṭihetostapastasya jñātvā tribhuvaneśvaraḥ
tejasā jagadāviśya ājagāma tadantikam
sraṣṭā tasya jagannātho 'darśayatsvatanau jagat //
svayamāgatya deveśo mahābhūtapatirharaḥ
vyāpyeva hi jagatkṛtsnaṃ parameṇa svatejasā
śambhuḥ prāha varaṃ vatsa yācasveti pitāmaham //
taṃ brahmā lokasṛṣṭyarthaṃ putrastvaṃ manasābravīt
sa jñātvā tasya saṃkalpaṃ brahmaṇaḥ parameśvaraḥ
mūḍho 'yamiti saṃcintya provāca varadaḥ svayam //
āgataṃ pitaraṃ mā tvaṃ yasmātputraṃ samīhase
manmūrtistanayastasmād bhaviṣyati mamājñayā //
sa ca te putratāṃ yātvā madīyo gaṇanāyakaḥ
rudro vigrahavānbhūtvā mūḍha tvāṃ vinayiṣyati //
sarvavidyādhipatyaṃ ca yogānāṃ caiva sarvaśaḥ
balasyādhipatitvaṃ ca astrāṇāṃ ca prayoktṛtā //
mayā dattāni tasyāśu upasthāsyanti sarvaśaḥ
dhanuḥ pinākaṃ śūlaṃ ca khaḍgaṃ paraśureva ca //
kamaṇḍalustathā daṇḍaḥ astraṃ pāśupataṃ tathā
saṃvartakāśaniścaiva cakraṃ ca pratisargikam
evaṃ sarvarddhisampannaḥ sutaste sa bhaviṣyati //
evamuktvā gate tasminn antardhānaṃ mahātmani
brahmā cakre tadā ceṣṭiṃ putrakāmaḥ prajāpatiḥ //
sa juhvañchramasaṃyuktaḥ pratighātasamanvitaḥ
samidyuktena hastena lalāṭaṃ pramamārja ha //
samitsaṃyogajastasya svedabindurlalāṭajaḥ
papāta jvalane tasmin dviguṇaṃ tasya tejasā //
taddhi māheśvaraṃ tejaḥ saṃdhitaṃ brahmaṇi srutam
preritaṃ devadevena nipapāta havirbhuji //
kṣaṇe tasminmaheśena smṛtvā taṃ varamuttamam
preṣito gaṇapo rudraḥ sadya evābhavattadā //
tacca saṃsvedajaṃ tejaḥ pūrvaṃ jvalanayojitam
bhūtvā lohitamāśveva punarnīlamabhūttadā //
nīlalohita ityeva tenāsāvabhavatprabhuḥ
tryakṣo daśabhujaḥ śrīmān brahmāṇaṃ chādayanniva //
śarvādyairnāmabhirbrahmā tanūbhiśca jalādibhiḥ
stutvā taṃ sarvagaṃ devaṃ nīlalohitamavyayam //
jñātvā sarvasṛjaṃ paścān mahābhūtapratiṣṭhitam
asṛjadvividhāstvanyāḥ prajāḥ sa jagati prabhuḥ //
so 'pi yogaṃ samāsthāya aiśvaryeṇa samanvitaḥ
lokānsarvānsamāviśya dhārayāmāsa sarvadā //
brahmaṇo 'pi tataḥ putrā dakṣadharmādayaḥ śubhāḥ
asṛjanta prajāḥ sarvā devamānuṣasaṃkulāḥ //
atha kālena mahatā kalpe 'tīte punaḥ punaḥ
prajā dhārayato yogād asminkalpa upasthite //
pratiṣṭhitāyāṃ vārttāyāṃ pravṛtte vṛṣṭisarjane
prajāsu ca vivṛddhāsu prayāge yajataśca ha //
brahmaṇaḥ ṣaṭkulīyāste ṛṣayaḥ saṃśitavratāḥ
marīcayo 'trayaścaiva vasiṣṭhāḥ kratavastathā //
bhṛgavo 'ṅgirasaścaiva tapasā dagdhakilbiṣāḥ
ūcurbrahmāṇamabhyetya sahitāḥ karmaṇo 'ntare //
bhagavannandhakāreṇa mahatā smaḥ samāvṛtāḥ
khinnā vivadamānāśca na ca paśyāma yatparam //
etaṃ naḥ saṃśayaṃ deva ciraṃ hṛdi samāsthitam
tvaṃ hi vettha yathātattvaṃ kāraṇaṃ paramaṃ hi naḥ //
kiṃ paraṃ sarvabhūtānāṃ balīyaścāpi sarvataḥ
kena cādhiṣṭhitaṃ viśvaṃ ko nityaḥ kaśca śāśvataḥ //
kaḥ sraṣṭā sarvabhūtānāṃ prakṛteśca pravartakaḥ
ko 'smānsarveṣu kāryeṣu prayunakti mahāmanāḥ //
kasya bhūtāni vaśyāni kaḥ sarvaviniyojakaḥ
kathaṃ paśyema taṃ caiva etannaḥ śaṃsa sarvaśaḥ //
evamuktastato brahmā sarveṣāmeva saṃnidhau
devānāṃ ca ṛṣīṇāṃ ca gandharvoragarakṣasām //
yakṣāṇāmasurāṇāṃ ca ye ca kutra pravartakāḥ
pakṣiṇāṃ sapiśācānāṃ ye cānye tatsamīpagāḥ
utthāya prāñjaliḥ prāha rudreti triḥ plutaṃ vacaḥ //
sa cāpi tapasā śakyo draṣṭuṃ nānyena kenacit
sa sraṣṭā sarvabhūtānāṃ balavāṃstanmayaṃ jagat
tasya vaśyāni bhūtāni tenedaṃ dhāryate jagat //
tataste sarvalokeśā namaścakrurmahātmane //
kiṃ tanmahattapo deva yena dṛśyeta sa prabhuḥ
tanno vadasva deveśa varadaṃ cābhidhatsva naḥ //
sattraṃ mahatsamāsadhvaṃ vāṅmanodoṣavarjitāḥ
deśaṃ ca vaḥ pravakṣyāmi yasmindeśe cariṣyatha //
tato manomayaṃ cakraṃ sa sṛṣṭvā tānuvāca ha
kṣiptametanmayā cakram anuvrajata mā ciram //
yatrāsya nemiḥ śīryeta sa deśastapasaḥ śubhaḥ
tato mumoca taccakraṃ te ca tatsamanuvrajan //
tasya vai vrajataḥ kṣipraṃ yatra nemiraśīryata
naimiśaṃ tatsmṛtaṃ nāmnā puṇyaṃ sarvatra pūjitam //
tatpūjitaṃ devamanuṣyasiddhai rakṣobhirugrairuragaiśca divyaiḥ
yakṣaiḥ sagandharvapiśācasaṃghaiḥ sarvāpsarobhiśca diteḥ sutaiśca //
vipraiśca dāntaiḥ śamayogayuktais tīrthaiśca sarvairapi cāvanīdhraiḥ
gandharvavidyādharacāraṇaiśca sādhyaiśca viśvaiḥ pitṛbhiḥ stutaṃ ca //
iti skandapurāṇe caturtho 'dhyāyaḥ

Skandapurana 5

tannaimiśaṃ samāsādya ṛṣayo dīptatejasaḥ
divyaṃ sattraṃ samāsanta mahadvarṣasahasrikam //
ekāgramanasaḥ sarve nirmamā hyanahaṃkṛtāḥ
dhyāyanto nityamīśeśaṃ sadāratanayāgnayaḥ //
tanniṣṭhāstatparāḥ sarve tadyuktāstadapāśrayāḥ
sarvakriyāḥ prakurvāṇās tameva manasā gatāḥ //
teṣāṃ taṃ bhāvamālakṣya mātariśvā mahātapāḥ
sarvaprāṇicaraḥ śrīmān sarvabhūtapravartakaḥ
dadau sa rūpī bhagavān darśanaṃ sattriṇāṃ śubhaḥ //
taṃ te dṛṣṭvārcayitvā ca mātariśvānamavyayam
āsīnamāsane puṇye ṛṣayaḥ saṃśitavratāḥ
papracchurudbhavaṃ kṛtsnaṃ jagataḥ pralayaṃ tathā //
sthitiṃ ca kṛtsnāṃ vaṃśāṃśca yugamanvantarāṇi ca
vaṃśānucaritaṃ kṛtsnaṃ divyamānaṃ tathaiva ca //
aṣṭānāṃ devayonīnām utpattiṃ pralayaṃ tathā
pitṛsargaṃ tathāśeṣaṃ brahmaṇo mānameva ca //
candrādityagatiṃ sarvāṃ tārāgrahagatiṃ tathā
sthitiṃ sarveśvarāṇāṃ ca dvīpadharmamaśeṣataḥ
varṇāśramavyavasthānaṃ yajñānāṃ ca pravartanam //
etatsarvamaśeṣeṇa kathayāmāsa sa prabhuḥ
divyaṃ varṣasahasraṃ ca teṣāṃ tadabhiyāttathā //
atha divyena rūpeṇa sāmavāgdiṅnirīkṣaṇā
yajurghrāṇātharvaśirāḥ śabdajihvā śubhā satī //
nyāyaśrotrā niruktatvagṛkpādapadagāminī
kālabāhūrvarṣakarā divasāṅgulidhāriṇī //
kalādibhiḥ parvabhiśca māsaiḥ kararuhaistathā
kalpasādhāraṇā divyā śikṣāvidyonnatastanī //
chandovicitimadhyā ca mīmāṃsānābhireva ca
purāṇavistīrṇakaṭir dharmaśāstramanorathā //
āśramorūrvarṇajānur yajñagulphā phalāṅguliḥ
lokavedaśarīrā ca romabhiśchāndasaiḥ śubhaiḥ //
śraddhāśubhācāravastrā yogadharmābhibhāṣiṇī
vedīmadhyādviniḥsṛtya pravṛttā paramāmbhasā //
tasyānte 'vabhṛthe plutya vāyunā saha saṃgatāḥ
tāmapṛcchanta kā nveṣā vāyuṃ devaṃ mahādhiyam //
uvāca sa mahātejā ṛṣīndharmānubhāvitān
śuddhāḥ stha tapasā sarve mahāndharmaśca vaḥ kṛtaḥ //
yasmādiyaṃ nadī puṇyā brahmalokādihāgatā
iyaṃ sarasvatī nāma brahmalokavibhūṣaṇā //
prathamaṃ martyaloke 'smin yuṣmatsiddhyarthamāgatā
nāsyāḥ puṇyatamā kācit triṣu lokeṣu vidyate //
kathameṣā mahāpuṇyā pravṛttā brahmalokagā
kāraṇaṃ kiṃ ca tatrāsīd etadicchāma veditum //
atra vo vartayiṣyāmi itihāsaṃ purātanam
brahmaṇaścaiva saṃvādaṃ purā yajñasya caiva ha //
yajñairiṣṭvā purā devo brahmā dīptena tejasā
asṛjatsarvabhūtāni sthāvarāṇi carāṇi ca //
sa dṛṣṭvā dīptimāndevo dīptyā paramayā yutaḥ
avekṣamāṇaḥ svāṃl lokāṃś caturbhirmukhapaṅkajaiḥ //
devādīnmanuṣyādīṃśca dṛṣṭvā dṛṣṭvā mahāmanāḥ
amanyata na me 'nyo 'sti samo loke na cādhikaḥ //
yo 'hametāḥ prajāḥ sarvāḥ saptalokapratiṣṭhitāḥ
devamānuṣatiryakṣu grasāmi visṛjāmi ca //
ahaṃ sraṣṭā hi bhūtānāṃ nānyaḥ kaścana vidyate
niyantā lokakartā ca na mayāsti samaḥ kvacit //
tasyaivaṃ manyamānasya yajña āgānmahāmanāḥ
uvāca cainaṃ dīptātmā maivaṃ maṃsthā mahāmate
ayaṃ hi tava saṃmoho vināśāya bhaviṣyati //
na yuktamīdṛśaṃ te 'dya sattvasthasyātmayoninaḥ
sraṣṭā tvaṃ caiva nānyo 'sti tathāpi na yaśaskaram //
ahaṃ kartā hi bhūtānāṃ bhuvanasya tathaiva ca
karomi na ca saṃmohaṃ yathā tvaṃ deva katthase //
tamuvāca tadā brahmā na tvaṃ dhārayitā vibho
ahameva hi bhūtānāṃ dhartā bhartā tathaiva ca
mayā sṛṣṭāni bhūtāni tvamevātra vimuhyase //
athāgāttatra saṃvigno vedaḥ paramadīptimān
uvāca caiva tau vedo naitadevamiti prabhuḥ //
ahaṃ śreṣṭho mahābhāgau na vadāmyanṛtaṃ kvacit
śṛṇudhvaṃ mama yaḥ kartā bhūtānāṃ yuvayośca ha //
parameśo mahādevo rudraḥ sarvagataḥ prabhuḥ
yenāhaṃ tava dattaśca kṛtastvaṃ ca prajāpatiḥ //
yajño 'yaṃ yatprasūtiśca aṇḍaṃ yatrāsti saṃsthitam
sarvaṃ tasmātprasūtaṃ vai nānyaḥ kartāsti naḥ kvacit //
tamevaṃvādinaṃ devo brahmā vedamabhāṣata
ahaṃ śrutīnāṃ sarvāsāṃ netā sraṣṭā tathaiva ca //
matprasādāddhi vedastvaṃ yajñaścāyaṃ na saṃśayaḥ
mūḍhau yuvāmadharmo vā bhavadbhyāmanyathā kṛtaḥ
prāyaścittaṃ caradhvaṃ vaḥ kilbiṣānmokṣyathastataḥ //
evamukte tadā tena mahāñchabdo babhūva ha
ādityamaṇḍalākāram adṛśyata ca maṇḍalam
mahacchabdena mahatā upariṣṭādviyatsthitam //
sa cāpi tasmādvibhraṣṭo bhūtalaṃ samupāśritaḥ
himavatkuñjamāsādya nānāvihaganāditam
vyomagaśca ciraṃ bhūtvā bhūmigaḥ sambabhūva ha //
tato brahmā diśaḥ sarvā nirīkṣya mukhapaṅkajaiḥ
caturbhirna viyatsthaṃ tam apaśyatsa pitāmahaḥ //
sa mukhaṃ pañcamaṃ dīptam asṛjanmūrdhni saṃsthitam
tenāpaśyadviyatsthaṃ taṃ sūryāyutasamaprabham
ādityamaṇḍalākāraṃ śabdavadghoradarśanam //
taṃ dṛṣṭvā pañcamaṃ tasya śiro vai krodhajaṃ mahat
saṃvartakāgnisadṛśaṃ grasiṣyattamavardhata //
vardhamānaṃ tadā tattu vaḍavāmukhasaṃnibham
dīptimacchabdavaccaiva devo 'sau dīptamaṇḍalaḥ //
hastāṅguṣṭhanakhenāśu vāmenāvajñayaiva hi
cakarta tanmahadghoraṃ brahmaṇaḥ pañcamaṃ śiraḥ //
dīptikṛttaśirāḥ so 'tha duḥkhenosreṇa cārditaḥ
papāta mūḍhacetā vai yogadharmavivarjitaḥ //
tataḥ suptotthita iva saṃjñāṃ labdhvā mahātapāḥ
maṇḍalasthaṃ mahādevam astauṣīddīnayā girā //
namaḥ sahasranetrāya śatanetrāya vai namaḥ
namo vivṛtavaktrāya śatavaktrāya vai namaḥ //
namaḥ sahasravaktrāya sarvavaktrāya vai namaḥ
namaḥ sahasrapādāya sarvapādāya vai namaḥ //
sahasrapāṇaye caiva sarvataḥpāṇaye namaḥ
namaḥ sarvasya sraṣṭre ca draṣṭre sarvasya te namaḥ //
ādityavarṇāya namaḥ śirasaśchedanāya ca
sṛṣṭipralayakartre ca sthitikartre tathā namaḥ //
namaḥ sahasraliṅgāya sahasracaraṇāya ca
saṃhāraliṅgine caiva jalaliṅgāya vai namaḥ //
antaścarāya sarvāya prakṛteḥ preraṇāya ca
vyāpine sarvasattvānāṃ puruṣaprerakāya ca //
indriyārthaviśeṣāya tathā niyamakāriṇe
bhūtabhavyāya śarvāya nityaṃ sattvavadāya ca //
tvameva sraṣṭā lokānāṃ mantā dātā tathā vibho
śaraṇāgatāya dāntāya prasādaṃ kartumarhasi //
tasyaivaṃ stuvataḥ samyag bhāvena parameṇa ha
sa tasmai devadeveśo divyaṃ cakṣuradāttadā //
cakṣuṣā tena sa tadā brahmā lokapitāmahaḥ
vimāne sūryasaṃkāśe tejorāśimapaśyata //
tasya madhyāttato vācaṃ mahatīṃ samaśṛṇvata
gambhīrāṃ madhurāṃ yuktām atha sampannalakṣaṇām
viśadāṃ putra putreti pūrvaṃ devena coditām //
saṃsvedātputra utpanno yattubhyaṃ nīlalohitaḥ
yacca pūrvaṃ mayā proktas tvaṃ tadā sutamārgaṇe //
madīyo gaṇapo yaste manmūrtiśca bhaviṣyati
sa prāpya paramaṃ jñānaṃ mūḍha tvā vinayiṣyati //
tasyeyaṃ phalaniṣpattiḥ śirasaśchedanaṃ tava
mayaiva kāritā tena nirvṛtaścādhunā bhava //
tasya caivotpathasthasya yajñasya tu mahāmate
śiraśchetsyatyasāveva kasmiṃścitkāraṇāntare
stavenānena tuṣṭo 'smi kiṃ dadāni ca te 'nagha //
tataḥ sa bhagavānhṛṣṭaḥ praṇamya śubhayā girā
uvāca prāñjalirbhūtvā lakṣyālakṣyaṃ tamīśvaram //
bhagavannaiva me duḥkhaṃ darśanātte prabādhate
icchāmi śiraso hyasya dhāraṇaṃ sarvadā tvayā
nanu smareyametacca śirasaśchedanaṃ vibho //
bhūyaścādharmakāryebhyas tvayaivecche nivāraṇam
tathā ca kṛtyamuddiśya paśyeyaṃ tvā yathāsukham //
vijñaptiṃ brahmaṇaḥ śrutvā provāca bhuvaneśvaraḥ
sa eva sutasaṃjñaste manmūrtirnīlalohitaḥ
śiraśchetsyati yajñasya bibhartsyati śiraśca te //
ityuktvā devadeveśas tatraivāntaradhīyata
gate tasminmahādeve brahmā lokapitāmahaḥ
sayajñaḥ sahavedaśca svaṃ lokaṃ pratyapadyata //
ya imaṃ śṛṇuyānmartyo guhyaṃ vedārthasaṃmitam
sa dehabhedamāsādya sāyujyaṃ brahmaṇo vrajet //
yaścemaṃ paṭhate nityaṃ brāhmaṇānāṃ samīpataḥ
sa sarvapāpanirmukto rudraloke mahīyate //
nāputraśiṣyayogibhya idamākhyānamaiśvaram
ākhyeyaṃ nāpi cājñāya na śaṭhāya na mānine //
idaṃ mahaddivyamadharmaśāsanaṃ paṭhetsadā brāhmaṇavaidyasaṃsadi
kṛtāvakāśo bhavatīha mānavaḥ śarīrabhede praviśetpitāmaham //
iti skandapurāṇe pañcamo 'dhyāyaḥ

Skandapurana 6

tataḥ sa bhagavāndevaḥ kapardī nīlalohitaḥ
ājñayā parameśasya jagrāha brahmaṇaḥ śiraḥ //
tadgṛhītvā śiro dīptaṃ rūpaṃ vikṛtamāsthitaḥ
yogakrīḍāṃ samāsthāya bhaikṣāya pracacāra ha //
sa devaveśmani tadā bhikṣārthamagamaddvijāḥ
na cāsya kaścittāṃ bhikṣām anurūpāmadādvibhoḥ //
abhyagātsaṃkrameṇaiva veśma viṣṇormahātmanaḥ
tasyātiṣṭhata sa dvāri bhikṣāmuccārayañchubhām //
sa dṛṣṭvā tadupasthaṃ tu viṣṇurvai yogacakṣuṣā
śirāṃ lalāṭātsambhidya raktadhārāmapātayat
papāta sā ca vistīrṇā yojanārdhaśataṃ tadā //
tayā patantyā viprendrā bahūnyabdāni dhārayā
pitāmahakapālasya nārdhamapyabhipūritam
tamuvāca tato devaḥ prahasya vacanaṃ śubham //
sakṛtkanyāḥ pradīyante sakṛdagniśca jāyate
sakṛdrājāno bruvate sakṛdbhikṣā pradīyate //
tuṣṭo 'smi tava dānena yuktenānena mānada
varaṃ varaya bhadraṃ te varado 'smi tavādya vai //
eṣa eva varaḥ ślāghyo yadahaṃ devatādhipam
paśyāmi śaṃkaraṃ devam ugraṃ śarvaṃ kapardinam //
devaśchāyāṃ tato vīkṣya kapālasthe tadā rase
sasarja puruṣaṃ dīptaṃ viṣṇoḥ sadṛśamūrjitam //
tamāhāthākṣayaścāsi ajarāmara eva ca
yuddheṣu cāpratidvandvī sakhā viṣṇoranuttamaḥ
devakāryakaraḥ śrīmān sahānena carasva ca //
nārāsu janma yasmātte viṣṇudehodbhavāsu ca
narastasmāddhi nāmnā tvaṃ priyaścāsya bhaviṣyasi //
taṃ tadāśvāsya nikṣipya naraṃ viṣṇoḥ svayaṃ prabhuḥ
agamadbrahmasadanaṃ tau cāviviśaturgṛham //
ya idaṃ narajanmeha śṛṇuyādvā paṭheta vā
sa kīrtyā parayā yukto viṣṇuloke mahīyate //
iti skandapurāṇe ṣaṣṭho 'dhyāyaḥ

Skandapurana 7

brahmalokaṃ samāsādya bhagavānsarvalokapaḥ
bhaikṣyaṃ bhaikṣyamiti procya dvāre samavatiṣṭhata //
taṃ dṛṣṭvā vikṛtaṃ brahmā kapālakarabhūṣaṇam
jñātvā yogena mahatā tuṣṭāva bhuvaneśvaram //
tasya tuṣṭastadā devo varado 'smītyabhāṣata
vṛṇīṣva varamavyagro yaste manasi vartate //
icchāmi devadeveśa tvayā cihnamidaṃ kṛtam
yena cihnena loko 'yaṃ cihnitaḥ syājjagatpate //
tasya tadvacanaṃ śrutvā bhagavānvadatāṃ varaḥ
sarvaśrutimayaṃ brahma omiti vyājahāra ha //
śambhorvyāhāramātreṇa vāgiyaṃ divyarūpiṇī
niḥsṛtā vadanāddevī prahvā samavatiṣṭhata //
tāmuvāca tadā devo vācā saṃjīvayanniva
yasmāttvamakṣaro bhūtvā mama vāco viniḥsṛtā
sarvavidyādhidevī tvaṃ tasmāddevi bhaviṣyasi //
yasmādbrahmasaraścedaṃ mukhaṃ mama samāśritā
tasmātsarasvatītyeva loke khyātiṃ gamiṣyasi //
imaṃ lokaṃ varāmbhobhiḥ pāvayitvā ca suprabhe
sarvāṃl lokāṃstārayitrī punastvaṃ nātra saṃśayaḥ //
yajñabhāgaṃ ca devāste dāsyanti sapitāmahāḥ
puṇyā ca sarvasaritāṃ bhaviṣyasi na saṃśayaḥ //
tataḥ sā samanujñātā śaṃkareṇa vibhāvinī
cakre brahmasaraḥ puṇyaṃ brahmaloke 'tipāvanam //
toyāmṛtasusampūrṇaṃ svarṇapadmopaśobhitam
nānāpakṣigaṇākīrṇaṃ mīnasaṃkṣobhitodakam
tato viniḥsṛtā bhūyaḥ semaṃ lokamapāvayat //
taṃ gṛhītvā mahādevaḥ kapālamamitaujasam
imaṃ lokamanuprāpya deśe śreṣṭhe 'vatiṣṭhata //
tatra tacca mahaddivyaṃ kapālaṃ devatādhipaḥ
sthāpayāmāsa dīptārcir gaṇānāmagrataḥ prabhuḥ //
tatsthāpitamatho dṛṣṭvā gaṇāḥ sarve mahātmanaḥ
anadansumahānādaṃ nādayanto diśo daśa
kṣubdhārṇavāśaniprakhyaṃ nabho yena vyaśīryata //
tena śabdena ghoreṇa asuro devakaṇṭakaḥ
hālāhala iti khyātas taṃ deśaṃ so 'bhyagacchata //
amṛṣyamāṇaḥ krodhāndho durātmā yajñanāśakaḥ
brahmadattavaraścaiva avadhyaḥ sarvajantubhiḥ
mahiṣaśchannarūpāṇām asurāṇāṃ śatairvṛtaḥ //
tamāpatantaṃ sakrodhaṃ mahiṣaṃ devakaṇṭakam
samprekṣyāha gaṇādhyakṣo gaṇānsarvānpinākinaḥ //
daityo 'yaṃ gaṇapā duṣṭas trailokyasurakaṇṭakaḥ
āyāti tvarito yūyaṃ tasmādenaṃ nihanyatha //
tataste gaṇapāḥ sarve samāyāntaṃ suradviṣam
bhittvā śūlena saṃkruddhā vigatāsuṃ ca cakrire //
hate tasmiṃstadā devo diśaḥ sarvā avaikṣata
tābhyaḥ piśācā vṛttāsyāḥ piśācyaśca mahābalāḥ
abhyagacchanta deveśaṃ tābhyastaṃ vinivedayat //
sa tābhirupayuktaśca viniyuktaśca sarvaśaḥ
tameva cāpyathāvāsaṃ devādiṣṭaṃ prapedire //
bhakṣayanti sma mahiṣaṃ mitvā mitvā yatastu tāḥ
kapālamātaraḥ proktās tasmāddevena dhīmatā //
kapālaṃ sthāpitaṃ yasmāt tasmindeśe pinākinā
mahākapālaṃ tattasmāt triṣu lokeṣu gadyate //
sthāpitasya kapālasya yathoktamabhavattadā
khyātaṃ śivataḍāgaṃ tat sarvapāpapramocanam //
āgatyātha tato brahmā devatānāṃ gaṇairvṛtaḥ
kapardinamupāmantrya taṃ deśaṃ so 'nvagṛhṇata //
ardhayojanavistīrṇaṃ kṣetrametatsamantataḥ
bhaviṣyati na saṃdehaḥ siddhakṣetraṃ mahātmanaḥ //
śmeti hi procyate pāpaṃ kṣayaṃ śānaṃ vidurbudhāḥ
dhyānena niyamaiścaiva śmaśānaṃ tena saṃjñitam
guhyaṃ devātidevasya paraṃ priyamanuttamam //
evaṃ tatra naraḥ pāpaṃ sarvameva prahāsyati
trirātropoṣitaścaiva arcayitvā vṛṣadhvajam
rājasūyāśvamedhābhyāṃ phalaṃ yattadavāpsyati //
yaśca prāṇānpriyāṃstatra parityakṣyati mānavaḥ
sa guhyagaṇadevānāṃ samatāṃ samavāpsyati //
tataḥ sa tatra saṃsthāpya devasyārcādvayaṃ śubham
śūleśvaraṃ mahākāyaṃ rudrasyāyatanaṃ śubham //
tatrābhigamanādeva kṛtvā pāpasya saṃkṣayam
rudralokamavāpnoti sa prāhaivaṃ pitāmahaḥ //
yatra cāpi śirastasya ciccheda bhuvaneśvaraḥ
kaśmīraḥ so 'bhavannāmnā deśaḥ puṇyatamaḥ sadā //
tato devaḥ saha gaṇai rūpaṃ vikṛtamāsthitaḥ
paśyatāṃ sarvadevānām antardhānamagātprabhuḥ //
gate ca devanāthe 'tha kapālasthānamavyayam
sarvatīrthābhiṣekasya phalena samayojayat //
tadadyāpi mahaddivyaṃ sarastatra pradṛśyate
mahākapālaṃ viprendrāḥ svargāstatrākṣayāḥ smṛtāḥ //
idaṃ śubhaṃ divyamadharmanāśanaṃ mahāphalaṃ sendrasurāsurārcitam
mahākapālaṃ prakṛtopadarśanaṃ sureśalokādivigāhane hitam //
tapodhanaiḥ siddhagaṇaiśca saṃstutaṃ diviṣṭhatulyadvijarājamaṇḍale
paṭhennaro yaḥ śṛṇuyācca sarvadā tripiṣṭapaṃ gacchati so 'bhinanditaḥ //
iti skandapurāṇe saptamo 'dhyāyaḥ

Skandapurana 8

evameṣā bhagavatī brahmalokānusāriṇī
yuṣmākaṃ dharmasiddhyarthaṃ vedīmadhyādvyavartata //
evaṃ teṣāṃ samāpte 'tha sattre varṣasahasrike
pravṛttāyāṃ sarasvatyām agāttatra pitāmahaḥ //
bhūyo 'nyena ha sattreṇa yajadhvaṃ devamīśvaram
yadā vo bhavitā vighnaṃ tadā niṣkalmaṣaṃ tapaḥ //
vighnaṃ taccaiva saṃtīrya tapastaptvā ca bhāsvaram
yogaṃ prāpya mahadyuktās tato drakṣyatha śaṃkaram //
tathetyuktvā gate tasmin sattrāṇyājahrire tadā
bahūni vividhākārāṇy abhiyuktā mahāvratāḥ //
niḥsomāṃ pṛthivīṃ kṛtvā kṛtsnāmetāṃ tato dvijāḥ
rājānaṃ somamānāyya abhiṣektumiyeṣire //
atha so 'pi kṛtātithyaḥ adṛśyena durātmanā
svarbhānunā hṛtaḥ somas tataste duḥkhitābhavan //
te gatvā munayaḥ sarve kalāpagrāmavāsinaḥ
purūravasamānīya rājānaṃ te 'bhyaṣecayan //
ūcuścainaṃ mahābhāgā hṛtaḥ somo hi naḥ prabho
kenāpi tadbhavānkṣipram ihānayatu mā ciram //
sa evamukto mṛgayan natamāsādayatprabhuḥ
uvāca sa tadā viprān praṇamya bhayapīḍitaḥ //
paramaṃ yatnamāsthāya mayā somo 'bhimārgitaḥ
na ca taṃ vedmi kenāsau kva vā nīta iti prabhuḥ //
tamevaṃvādinaṃ kruddhā ṛṣayaḥ saṃśitavratāḥ
ūcuḥ sarve susaṃrabdhā ilāputraṃ mahāmatim //
bhavānrājā kutastrātā kṛto 'smābhirbhayārditaiḥ
na ca nastadbhayaṃ śakto vināśayitumāśvapi //
viṣayeṣvatisaktātmā yogāttaṃ nānupaśyasi
tasmādvirodhamāsthāya dvijebhyo vadhamāpsyasi //
vayameva hi rājānam ānayiṣyāma durvidam
tapasā svena rājendra paśya no balamuttamam //
tataste ṛṣayaḥ sarve tapasā dagdhakilbiṣāḥ
astuvanvāgbhiriṣṭābhir gāyatrīṃ vedabhāvinīm //
stuvatāṃ tu tatasteṣāṃ gāyatrī vedabhāvinī
rūpiṇī darśanaṃ prādād uvācedaṃ ca tāndvijān //
tuṣṭāsmi vatsāḥ kiṃ vo 'dya karomi varadāsmi vaḥ
brūta tatkṛtameveha bhaviṣyati na saṃśayaḥ //
somo no 'pahṛto devi kenāpi sudurātmanā
tamānaya namaste 'stu eṣa no vara uttamaḥ //
sā tathoktā viniścitya dṛṣṭvā divyena cakṣuṣā
śyenībhūtā jagāmāśu svarbhānumasuraṃ prati //
vyagrāṇāmasurāṇāṃ sā gṛhītvā somamāgatā
āgamya tānṛṣīnprāha ayaṃ somo 'bhiṣūyatām //
te tamāsādya ṛṣayaḥ prāpya yajñaphalaṃ mahat
amanyanta tapo 'smākaṃ niṣkalmaṣamiti dvijāḥ //
tatastatra svayaṃ brahmā saha devoragādibhiḥ
āgatya tānṛṣīnprāha tapaḥ kuruta mā ciram //
te saha brahmaṇā gatvā mainākaṃ parvatottamam
sarvairdevagaṇaiḥ sārdhaṃ tapaśceruḥ samāhitāḥ //
teṣāṃ kālena mahatā tapasā bhāvitātmanām
yogapravṛttirabhavat sūkṣmayuktāstatastu te //
te yuktā brahmaṇā sārdham ṛṣayaḥ saha devataiḥ
maheśvare manaḥ sthāpya niścalopalavatsthitāḥ //
atha teṣāṃ mahādevaḥ pinākī nīlalohitaḥ
abhyagacchata taṃ deśaṃ vimānenārkatejasā //
tadbhāvabhāvitāñ{}jñātvā sadbhāvena pareṇa ha
uvāca meghanirhrādaḥ śatadundubhinisvanaḥ //
bho bho sabrahmakā devāḥ saviṣṇuṛṣicāraṇāḥ
divyaṃ cakṣuḥ prayacchāmi paśyadhvaṃ māṃ yathepsitam //
apaśyanta tataḥ sarve sūryāyutasamaprabham
vimānaṃ merusaṃkāśaṃ nānāratnavibhūṣitaṃ //
tasya madhye 'gnikūṭaṃ ca sumahaddīptimāsthitam
jvālāmālāparikṣiptam arcibhirupaśobhitam //
daṃṣṭrākarālavadanaṃ pradīptānalalocanam
tretāgnipiṅgalajaṭaṃ bhujagābaddhamekhalam //
mṛṣṭakuṇḍalinaṃ caiva śūlāsaktamahākaram
pinākinaṃ daṇḍahastaṃ mudgarāśanipāṇinam //
asipaṭṭisahastaṃ ca cakriṇaṃ cordhvamehanam
akṣasūtrakaraṃ caiva duṣprekṣyamakṛtātmabhiḥ
candrādityagrahaiścaiva kṛtasragupabhūṣaṇam //
tamapaśyanta te sarve devā divyena cakṣuṣā
yaṃ dṛṣṭvā na bhavenmṛtyur martyasyāpi kadācana //
tapasā viniyogayoginaḥ praṇamanto bhavamindunirmalam
viyatīśvaradattacakṣuṣaḥ saha devairmunayo mudānvitāḥ //
prasamīkṣya mahāsureśakālaṃ manasā cāpi vicārya durvisahyam
praṇamanti gatātmabhāvacintāḥ saha devairjagadudbhavaṃ stuvantaḥ //
iti skandapurāṇe aṣṭamo 'dhyāyaḥ

Skandapurana 9

te dṛṣṭvā devadeveśaṃ sarve sabrahmakāḥ surāḥ
astuvanvāgbhiriṣṭābhiḥ praṇamya vṛṣavāhanam //
namaḥ śivāya somāya bhaktānāṃ bhayahāriṇe
namaḥ śūlāgrahastāya kamaṇḍaludharāya ca //
daṇḍine nīlakaṇṭhāya karāladaśanāya ca
tretāgnidīptanetrāya trinetrāya harāya ca //
namaḥ pinākine caiva namo 'stvaśanidhāriṇe
vyālayajñopavītāya kuṇḍalābharaṇāya ca //
namaścakradharāyaiva vyāghracarmadharāya ca
kṛṣṇājinottarīyāya sarpamekhaline tathā //
varadātre ca rudrāya sarasvatīsṛje tathā
somasūryarkṣamālāya akṣasūtrakarāya ca //
jvālāmālāsahasrāya ūrdhvaliṅgāya vai namaḥ
namaḥ parvatavāsāya śirohartre ca me purā //
hālāhalavināśāya kapālavaradhāriṇe
vimānavaravāhāya janakāya mamaiva ca
varadāya variṣṭhāya śmaśānarataye namaḥ //
namo narasya kartre ca sthitikartre namaḥ sadā
utpattipralayānāṃ ca kartre sarvasahāya ca //
ṛṣidaivatanāthāya sarvabhūtādhipāya ca
śivaḥ saumyaśca deveśa bhava no bhaktavatsala //
brahmaṇyathaivaṃ stuvati devadevaḥ sa lokapaḥ
uvāca tuṣṭastāndevān ṛṣīṃśca tapasaidhitān //
tuṣṭo 'smyanena vaḥ samyak tapasā ṛṣidevatāḥ
varaṃ brūta pradāsyāmi suniścintya sa ucyatām //
atha sarvānabhiprekṣya saṃtuṣṭāṃstapasaidhitān
darśanenaiva viprendra brahmā vacanamabravīt //
yadi tuṣṭo 'si deveśa yadi deyo varaśca naḥ
tasmācchivaśca saumyaśca dṛśyaścaiva bhavasva naḥ //
sukhasaṃvyavahāryaśca nityaṃ tuṣṭamanāstathā
sarvakāryeṣu ca sadā hitaḥ pathyaśca śaṃkaraḥ //
saha devyā sasūnuśca saha devagaṇairapi
eṣa no dīyatāṃ deva varo varasahasrada //
evamuktaḥ sa bhagavān brahmaṇā devasattamaḥ
svakaṃ tejo mahaddivyaṃ vyasṛjatsarvayogavit //
ardhena tejasaḥ svasya mukhādulkāṃ sasarja ha
tāmāha bhava nārīti bhagavānviśvarūpadhṛk //
sākāśaṃ dyāṃ ca bhūmiṃ ca mahimnā vyāpya viṣṭhitā
upatasthe ca deveśaṃ dīpyamānā yathā taḍit //
tāmāha prahasandevo devīṃ kamalalocanām
brahmāṇaṃ devi varadam ārādhaya śucismite //
sā tatheti pratijñāya tapastaptuṃ pracakrame
rudraśca tānṛṣīnāha śṛṇudhvaṃ mama toṣaṇe
phalaṃ phalavatāṃ śreṣṭhā yadbravīmi tapodhanāḥ //
amarā jarayā tyaktā arogā janmavarjitāḥ
madbhaktāstapasā yuktā ihaiva ca nivatsyatha //
ayaṃ caivāśramaḥ śreṣṭhaḥ svarṇaśṛṅgo 'calottamaḥ
puṇyaṃ pavitraṃ sthānaṃ vai bhaviṣyati na saṃśayaḥ //
maināke parvate śreṣṭhe svarṇo 'hamabhavaṃ yataḥ
svarṇākṣīṃ cāsṛjaṃ devīṃ svarṇākṣaṃ tena tatsmṛtam //
svarṇākṣe ṛṣayo yūyaṃ ṣaṭkulīyāstapodhanāḥ
nivatsyatha mayājñaptāḥ svarṇākṣaṃ vai tataśca ha
samantādyojanaṃ kṣetraṃ pavitraṃ tanna saṃśayaḥ //
devagandharvacaritam apsarogaṇasevitam
siṃhebhaśarabhākīrṇaṃ śārdūlarkṣamṛgākulam
anekavihagākīrṇaṃ latāvṛkṣakṣupākulam //
brahmacārī niyamavāñ jitakrodho jitendriyaḥ
upoṣya triguṇāṃ rātriṃ caruṃ kṛtvā nivedya ca
yatra tatra mṛtaḥ so 'pi brahmaloke nivatsyati //
yo 'pyevameva kāmātmā paśyettatra vṛṣadhvajam
gosahasraphalaṃ so 'pi matprasādādavāpsyati
niyamena mṛtaścātra mayā saha cariṣyati //
yāvatsthāsyanti lokāśca mainākaścāpyayaṃ giriḥ
tāvatsaha mayā devā matprasādāccariṣyatha //
evaṃ sa tānṛṣīnuktvā dṛṣṭvā saumyena cakṣuṣā
paśyatāmeva sarveṣāṃ tatraivāntaradhīyata //
ya imaṃ śṛṇuyānmartyo dvijātīñchrāvayeta vā
so 'pi tatphalamāsādya carenmṛtyuvivarjitaḥ //
jayati jaladavāhaḥ sarvabhūtāntakālaḥ śamadamaniyatānāṃ kleśahartā yatīnām
jananamaraṇahartā ceṣṭatāṃ dhārmikāṇāṃ vividhakaraṇayuktaḥ khecaraḥ pādacārī //
madanapuravidārī netradantāvapātī vigatabhayaviṣādaḥ sarvabhūtapracetāḥ
satatamabhidadhānaścekitānātmacittaḥ karacaraṇalalāmaḥ sarvadṛgdevadevaḥ //
iti skandapurāṇe navamo 'dhyāyaḥ

Skandapurana 10

sā devī tryambakaproktā tatāpa suciraṃ tapaḥ
nirāhārā kadācicca ekaparṇāśanā punaḥ
vāyvāhārā punaścāpi abbhakṣā bhūya eva ca //
tāṃ tapaścaraṇe yuktāṃ brahmā jñātvātibhāsvarām
uvāca brūhi tuṣṭo 'smi devi kiṃ karavāṇi te //
sābravīt tryambakaṃ devaṃ patiṃ prāpyenduvarcasam
vicareyaṃ sukhaṃ deva sarvāṃl lokānnamastava //
na hi yena śarīreṇa kriyate paramaṃ tapaḥ
tenaiva parameśo 'sau patiḥ śambhuravāpyate //
tasmāddhi yogādbhavatī dakṣasyeha prajāpateḥ
jāyasva duhitā bhūtvā patiṃ rudramavāpsyasi //
tataḥ sā tadvacaḥ śrutvā yogāddevī manasvinī
dakṣasya duhitā jajñe satī nāmātiyoginī //
tāṃ dakṣastryambakāyaiva dadau bhāryāmaninditām
brahmaṇo vacanādyasyāṃ mānasānasṛjatsutān //
ātmatulyabalāndīptāñ jarāmaraṇavarjitān
anekāni sahasrāṇi rudrāṇāmamitaujasām //
tāndṛṣṭvā sṛjyamānāṃśca brahmā taṃ pratyaṣedhayat
mā srākṣīrdevadeveśa prajā mṛtyuvivarjitāḥ //
anyāḥ sṛjasva bhadraṃ te prajā mṛtyusamanvitāḥ
tena coktaṃ sthito 'smīti sthāṇustena tataḥ smṛtaḥ //
na srakṣye mṛtyusaṃyuktāḥ prajā brahmankathaṃcana
sthito 'smi vacanātte 'dya vaktavyo nāsmi te punaḥ //
ye tvime mānasāḥ sṛṣṭā mahātmāno mahābalāḥ
cariṣyanti mayā sārdhaṃ sarva ete hi yājñikāḥ //
atha kāle gate vyāsa sa dakṣaḥ śāpakāraṇāt
anyānāhūya jāmātṝn sadārānarcayadgṛhe //
satīṃ saha tryambakena nājuhāva ruṣānvitaḥ
satī jñātvā tu tatsarvaṃ gatvā pitaramabravīt //
ahaṃ jyeṣṭhā variṣṭhā ca jāmātrā saha suvrata
māṃ hitvā nārhase hyetāḥ saha bhartṛbhirarcitum //
krodhenātha samāviṣṭaḥ sa krodhopahatendriyaḥ
nirīkṣya prābravīddakṣaś cakṣuṣā nirdahanniva //
māmetāḥ sati sasnehāḥ pūjayanti sabhartṛkāḥ
na tvaṃ tathā pūjayase saha bhartrā mahāvrate //
gṛhāṃśca me sapatnīkāḥ praviśanti tapodhanāḥ
śreṣṭhāṃstasmātsadā manye tatastānarcayāmyaham //
tasmādyatte karomyadya śubhaṃ vā yadi vāśubham
pūjāṃ gṛhāṇa tāṃ putri gaccha vā yatra rocate //
tataḥ sā krodhadīptāsyā na jagrāhātikopitā
pūjāmasaṃmatāṃ hīnām idaṃ covāca taṃ śubhā //
yasmādasaṃmatāmetāṃ pūjāṃ tvaṃ kuruṣe mayi
ślāghyāṃ caivāpyaduṣṭāṃ ca śreṣṭhāṃ māṃ garhase pitaḥ //
tasmādimaṃ svakaṃ dehaṃ tyajāmyeṣā tavātmajā
asatkṛtāyāḥ kiṃ me 'dya jīvitenāśubhena ha //
tataḥ kṛtvā namaskāraṃ manasā tryambakāya ha
uvācedaṃ susaṃrabdhā vacanaṃ vacanāraṇiḥ //
yatrāhamupapadyeyaṃ punardehe svayecchayā
evaṃ tatrāpyasaṃmūḍhā sambhūtā dhārmikā satī
gaccheyaṃ dharmapatnītvaṃ tryambakasyaiva dhīmataḥ //
tataḥ sā dhāraṇāṃ kṛtvā āgneyīṃ sahasā satī
dadāha vai svakaṃ dehaṃ svasamutthena vahninā //
tāṃ jñātvā tryambako devīṃ tathābhūtāṃ mahāyaśāḥ
uvāca dakṣaṃ saṃgamya idaṃ vacanakovidaḥ //
yasmātte ninditaścāhaṃ praśastāścetare pṛthak
jāmātaraḥ sapatnīkās tasmādvaivasvate 'ntare
utpatsyante punaryajñe tava jāmātarastvime //
tvaṃ caiva mama śāpena kṣatriyo bhavitā nṛpaḥ
pracetasāṃ sutaścaiva kanyāyāṃ śākhināṃ punaḥ
dharmavighnaṃ ca te tatra kariṣye krūrakarmaṇaḥ //
tamuvāca tadā dakṣo dūyatā hṛdayena vai
mayā yadi sutā svā vai proktā tyaktāpi vā punaḥ
kiṃ tavātra kṛtaṃ deva ahaṃ tasyāḥ prabhuḥ sadā //
yasmāttvaṃ māmabhyaśapas tasmāttvamapi śaṃkara
bhūrloke vatsyase nityaṃ na svarloke kadācana //
bhāgaṃ ca tava yajñeṣu dattvā sarve dvijātayaḥ
apaḥ sprakṣyanti sarvatra mahādeva mahādyute //
tataḥ sa devaḥ prahasaṃs tamuvāca trilocanaḥ
sarveṣāmeva lokānāṃ mūlaṃ bhūrloka ucyate //
tamahaṃ dhārayāmyeko lokānāṃ hitakāmyayā
bhūrloke hi dhṛte lokāḥ sarve tiṣṭhanti śāśvatāḥ
tasmāttiṣṭhāmyahaṃ nityam ihaiva na tavājñayā //
bhāgāndattvā tathānyebhyo ditsavo me dvijātayaḥ
apaḥ spṛśanti śuddhyarthaṃ bhāgaṃ yacchanti me tataḥ
dattvā spṛśanti bhūyaśca dharmasyaivābhivṛddhaye //
yathā hi devanirmālyaṃ śucayo dhārayantyuta
aśuciṃ spraṣṭukāmāśca tyaktvāpaḥ saṃspṛśanti ca //
devānāmevamanyeṣāṃ ditsavo brāhmaṇarṣabhāḥ
bhāgānapaḥ spṛśanti sma tatra kā paridevanā //
tvaṃ tu macchāpanirdagdho viparīto narādhamaḥ
svasyāṃ sutāyāṃ mūḍhātmā putramutpādayiṣyasi //
evaṃ sa bhagavāñchaptvā dakṣaṃ devo jagatpatiḥ
virarāma mahātejā jagāma ca yathāgatam //
candradivākaravahnisamākṣaṃ candranibhānanapadmadalākṣam
govṛṣavāhamameyaguṇaughaṃ satatamihenduvahaṃ praṇatāḥ smaḥ //
ya imaṃ dakṣaśāpāṅkaṃ devyāścaivāśarīratām
śṛṇuyādvātha viprānvā śrāvayīta yatavrataḥ
sarvapāpavinirmukto rudralokamavāpnuyāt //
iti skandapurāṇe daśamo 'dhyāyaḥ

Skandapurana 11

kadācitsvagṛhaṃ prāptaṃ kaśyapaṃ dvipadāṃ varam
apṛcchaddhimavānpraśnaṃ loke khyātikaraṃ nu kim //
kenākṣayāśca lokāḥ syuḥ khyātiśca paramā mune
tathaiva cārcanīyatvaṃ satsu taṃ kathayasva me //
apatyena mahābāho sarvametadavāpyate
mama khyātirapatyena brahmaṇo ṛṣibhiśca ha //
kiṃ na paśyasi śailendra yato māṃ paripṛcchasi
vartayiṣyāmi taccāpi yanme dṛṣṭaṃ purācala //
vārāṇasīmahaṃ gacchann apaśyaṃ saṃsthitaṃ divi
vimānaṃ svanavaddivyam anaupamyamaninditam //
tasyādhastādārtanādaṃ gartāsthāne śṛṇomyaham
tānahaṃ tapasā jñātvā tatraivāntarhitaḥ sthitaḥ //
athāgāttatra śailendra vipro niyamavāñchuciḥ
tīrthābhiṣekapūtātmā pare tapasi saṃsthitaḥ //
atha sa vrajamānastu vyāghreṇābhīṣito dvijaḥ
viveśa taṃ tadā deśaṃ sā gartā yatra bhūdhara //
gartāyāṃ vīraṇastambe lambamānāṃstadā munīn
apaśyadārto duḥkhārtān apṛcchattāṃśca sa dvijaḥ //
ke yūyaṃ vīraṇastambe lambamānā hyadhomukhāḥ
duḥkhitāḥ kena mokṣaśca yuṣmākaṃ bhavitānaghāḥ //
vayaṃ te 'kṛtapuṇyasya pitaraḥ sapitāmahāḥ
prapitāmahāśca kliśyāmas tava duṣṭena karmaṇā //
narako 'yaṃ mahābhāga gartārūpaṃ samāsthitaḥ
tvaṃ cāpi vīraṇastambas tvayi lambāmahe vayam //
yāvattvaṃ jīvase vipra tāvadeva vayaṃ sthitāḥ
mṛte tvayi gamiṣyāmo narakaṃ pāpacetasaḥ //
yadi tvaṃ dārasaṃyogaṃ kṛtvāpatyaṃ guṇottaram
utpādayasi tenāsmān mucyema vayamekaśaḥ //
nānyena tapasā putra na tīrthānāṃ phalena ca
tatkuruṣva mahābuddhe tārayasva pitṝnbhayāt //
sa tatheti pratijñāya ārādhya ca vṛṣadhvajam
pitṝngartātsamuddhṛtya gaṇapānpracakāra ha //
svayaṃ ca rudradayitaḥ sukeśo nāma nāmataḥ
saṃmato balavāṃścaiva rudrasya gaṇapo 'bhavat //
tasmātkṛtvā tapo ghoram apatyaṃ guṇavattaram
utpādayasva śailendra tataḥ kīrtimavāpsyasi //
sa evamukto ṛṣiṇā śailendro niyame sthitaḥ
tapaścakāra vipulaṃ yena brahmā tutoṣa ha //
tamāgatya tadā brahmā varado 'smītyabhāṣata
brūhi tuṣṭo 'smi te śaila tapasānena suvrata //
bhagavanputramicchāmi guṇaiḥ sarvairalaṃkṛtam
etadvaraṃ prayacchasva yadi tuṣṭo 'si naḥ prabho //
kanyā bhavitrī śailendra sutā te varavarṇinī
yasyāḥ prabhāvātsarvatra kīrtimāpsyasi puṣkalām //
arcitaḥ sarvadevānāṃ tīrthakoṭīsamāvṛtaḥ
pāvanaścaiva puṇyaśca devānāmapi sarvataḥ
jyeṣṭhā ca sā bhavitrī te anye cānu tataḥ śubhe //
evamuktvā tato brahmā tatraivāntaradhīyata
so 'pi kālena śailendro menāyāmupapādayat
aparṇāmekaparṇāṃ ca tathā cāpyekapāṭalām //
nyagrodhamekaparṇā tu pāṭalaṃ caikapāṭalā
āśrite dve aparṇā tu aniketā tapo 'carat
śataṃ varṣasahasrāṇāṃ duścaraṃ devadānavaiḥ //
āhāramekaparṇena saikaparṇā samācarat
pāṭalena tathaikena vidadhātyekapāṭalā //
pūrṇe pūrṇe sahasre tu āhāraṃ tena cakratuḥ
aparṇā tu nirāhārā tāṃ mātā pratyabhāṣata
niṣedhayantī hyu meti mātṛsnehena duḥkhitā //
sā tathoktā tadā mātrā devī duścaracāriṇī
tenaiva nāmnā lokeṣu vikhyātā surapūjitā //
etattattrikumārīṇāṃ jagatsthāvarajaṅgamam
etāsāṃ tapasā labdhaṃ yāvadbhūmirdhariṣyati //
tapaḥśarīrāstāḥ sarvās tisro yogabalānvitāḥ
sarvāścaiva mahābhāgāḥ sarvāśca sthirayauvanāḥ //
tā lokamātaraścaiva brahmacāriṇya eva ca
anugṛhṇanti lokāṃśca tapasā svena sarvadā //
umā tāsāṃ variṣṭhā ca śreṣṭhā ca varavarṇinī
mahāyogabalopetā mahādevamupasthitā //
dattakaścośanā tasyāḥ putraḥ sa bhṛgunandanaḥ
asitasyaikaparṇā tu devalaṃ suṣuve sutam //
yā tu tāsāṃ kumārīṇāṃ tṛtīyā hyekapāṭalā
putraṃ śataśalākasya jaigīṣavyamupasthitā
tasyāpi śaṅkhalikhitau smṛtau putrāvayonijau //
umā tu yā mayā tubhyaṃ kīrtitā varavarṇinī
atha tasyāstapoyogāt trailokyamakhilaṃ tadā
pradhūpitaṃ samālakṣya brahmā vacanamabravīt //
devi kiṃ tapasā lokāṃs tāpayasyatiśobhane
tvayā sṛṣṭamidaṃ viśvaṃ mā kṛtvā tadvināśaya //
tvaṃ hi dhārayase lokān imānsarvānsvatejasā
brūhi kiṃ te jaganmātaḥ prārthitaṃ samprasīda naḥ //
yadarthaṃ tapaso hyasya caraṇaṃ me pitāmaha
jānīṣe tattvametanme tataḥ pṛcchasi kiṃ punaḥ //
yadarthaṃ devi tapasā śrāmyase lokabhāvani
sa tvāṃ svayaṃ samāgamya ihaiva varayiṣyati //
sarvadevapatiḥ śreṣṭhaḥ sarvalokeśvareśvaraḥ
vayaṃ sadevā yasyeśe vaśyāḥ kiṃkaravādinaḥ //
sa devadevaḥ parameśvareśvaraḥ svayaṃ tavāyāsyati lokapo 'ntikam
udārarūpo vikṛtābhirūpavān samānarūpo na hi yasya kasyacit //
maheśvaraḥ parvatalokavāsī carācareśaḥ prathamo 'prameyaḥ
vinendunā indusamānavaktro vibhīṣaṇaṃ rūpamihāsthito 'gram //
iti skandapurāṇe ekādaśo 'dhyāyaḥ

Skandapurana 12

tataḥ sa bhagavāndevo brahmā tāmāha susvaram
devi yenaiva sṛṣṭāsi manasā yastvayā vṛtaḥ
sa bhartā tava deveśo bhavitā mā tapaḥ kṛthāḥ //
tataḥ pradakṣiṇaṃ kṛtvā brahmā vyāsa gireḥ sutām
jagāmādarśanaṃ tasyāḥ sā cāpi virarāma ha //
sā devī yuktamityevam uktvā svasyāśramasya ha
dvāri jātamaśokaṃ vai samupāśritya saṃsthitā //
athāgāccandratilakas tridaśārtiharo haraḥ
vikṛtaṃ rūpamāsthāya hrasvo bāhuka eva ca //
vibhugnanāsiko bhūtvā kubjaḥ keśāntapiṅgalaḥ
uvāca vikṛtāsyaśca devi tvāṃ varayāmyaham //
athomā yogasaṃsiddhā jñātvā śaṃkaramāgatam
antarbhāvaviśuddhā sā kriyānuṣṭhānalipsayā //
tamuvācārghyamānāyya madhuparkeṇa caiva hi
sampūjya sasukhāsīnaṃ brāhmaṇaṃ brāhmaṇapriyā //
bhagavannasvatantrāsmi pitā me 'styaraṇī tathā
tau prabhū mama dāne vai kanyāhaṃ dvijapuṃgava //
gatvā yācasva pitaraṃ mama śailendramavyayam
sa ceddadāti māṃ vipra tubhyaṃ tadrucitaṃ mama //
tataḥ sa bhagavāndevas tathaiva vikṛtaḥ prabhuḥ
uvāca śailarājaṃ tam umāṃ me yaccha śailarāṭ //
sa taṃ vikṛtarūpeṇa jñātvā rudramathāvyayam
bhītaḥ śāpācca vimanā idaṃ vacanamabravīt //
bhagavannāvamanyāmi brāhmaṇānbhūmidaivatān
manīṣitaṃ tu yatpūrvaṃ tacchṛṇuṣva mahātapaḥ //
svayaṃvaro me duhitur bhavitā viprapūjitaḥ
varayedyaṃ svayaṃ tatra sa bhartāsyā bhavediti //
tacchrutvā śailavacanaṃ bhagavāngovṛṣadhvajaḥ
devyāḥ samīpamāgatya idamāha mahāmanāḥ //
devi pitrā tavājñaptaḥ svayaṃvara iti śrutam
tatra tvaṃ varayitrī yaṃ sa te bhartā kilānaghe //
tadāpṛcche gamiṣyāmi durlabhā tvaṃ varānane
rūpavantaṃ samutsṛjya vṛṇīthā mādṛśaṃ katham //
tenoktā sā tadā tatra bhāvayantī tadīritam
bhāvaṃ ca rudranihitaṃ prasādaṃ manasastathā //
samprāpyovāca deveśaṃ mā te bhūdbuddhiranyathā
ahaṃ tvāṃ varayiṣyāmi nānyadbhūtaṃ kathaṃcana //
atha vā te 'sti saṃdeho mayi vipra kathaṃcana
ihaiva tvāṃ mahābhāga varayāmi manoratham //
gṛhītvā stabakaṃ sā tu hastābhyāṃ tatra saṃsthitam
skandhe śambhoḥ samādāya devī prāha vṛto 'si me //
tataḥ sa bhagavāndevas tathā devyā vṛtastadā
uvāca tamaśokaṃ vai vācā saṃjīvayanniva //
yasmāttava supuṣpeṇa stabakena vṛto hyaham
tasmāttvaṃ jarayā tyaktaḥ amaraḥ sambhaviṣyasi //
kāmarūpaḥ kāmapuṣpaḥ kāmago dayito mama
sarvābharaṇapuṣpāḍhyaḥ sarvavṛkṣaphalopagaḥ //
sarvānnabhakṣadaścaiva amṛtasrava eva ca
sarvagandhaśca devyāstvaṃ bhaviṣyasi dṛḍhaṃ priyaḥ
nirbhayaḥ sarvalokeṣu cariṣyasi sunirvṛtaḥ //
āśramaṃ caivamatyarthaṃ citrakūṭeti viśrutam
yo 'bhiyāsyati puṇyārthī so 'śvamedhamavāpsyati
yatra tatra mṛtaścāpi brahmalokaṃ gamiṣyati //
yaścātra niyamairyuktaḥ prāṇānsamyakparityajet
sa devyāstapasā yukto mahāgaṇapatirbhavet //
evamuktvā tadā deva āpṛcchya himavatsutām
antardadhe jagatsraṣṭā sarvabhūtapa īśvaraḥ //
sāpi devī gate tasmin bhagavatyamitātmani
tata evonmukhī sthitvā śilāyāṃ saṃviveśa ha //
unmukhī sā gate tasmin maheṣvāse prajāpatau
niśeva candrarahitā sā babhau vimanāstadā //
atha śuśrāva sā śabdaṃ bālasyārtasya śailajā
sarasyudakasampūrṇe samīpe cāśramasya ha //
sa kṛtvā bālarūpaṃ tu devadevaḥ svayaṃ śivaḥ
krīḍāhetoḥ saromadhye grāhagrasto 'bhavattadā //
yogamāyāmathāsthāya prapañcodbhavakāraṇam
tadrūpaṃ saraso madhye kṛtvedaṃ samabhāṣata
trātu māṃ kaścidetyeha grāheṇa hṛtacetasam //
dhikkaṣṭaṃ bāla evāham aprāptārthamanorathaḥ
yāsyāmi nidhanaṃ vaktre grāhasyāsya durātmanaḥ //
śocāmi na svakaṃ dehaṃ grāhagrasto 'pi duḥkhitaḥ
yathā śocāmi pitaraṃ mātaraṃ ca tapasvinīm //
māṃ śrutvā grāhavadane prāptaṃ nidhanamutsukau
priyaputrāvekaputrau prāṇānnūnaṃ vihāsyataḥ //
śrutvā tu devī taṃ nādaṃ viprasyārtasya śobhanā
utthāya pradrutā tatra yatra tiṣṭhatyasau dvijaḥ //
sāpaśyadinduvadanā bālakaṃ cārurūpiṇam
grāheṇa grasyamānaṃ taṃ vepamānamavasthitam //
so 'pi grāhavaraḥ śrīmān dṛṣṭvā devīmupāgatām
taṃ gṛhītvā drutaṃ yāto madhyaṃ sarasa eva ha //
sa kṛṣyamāṇastejasvī nādamārtaṃ tadākarot
athāha devī duḥkhārtā bālaṃ dṛṣṭvā mahāvratā //
grāharāja mahāsattva bālakaṃ hyekaputrakam
visṛjainaṃ mahādaṃṣṭra kṣipraṃ bhīmaparākrama //
yo devi divase ṣaṣṭhe prathamaṃ samupaiti mām
sa āhāro mama purā vihito lokakartṛbhiḥ //
so 'yaṃ mama mahābhāge ṣaṣṭhe 'hani girīndraje
brahmaṇā vihito nūnaṃ nainaṃ mokṣye kathaṃcana //
yanmayā himavacchṛṅge caritaṃ tapa uttamam
tena bālamimaṃ muñca grāharāja namo 'stu te //
mā vyayaṃ tapaso devi kārṣīḥ śailendranandane
nainaṃ mocayituṃ śakto devarājo 'pi sa svayam //
mahyamīśena tuṣṭena śarveṇogreṇa śūlinā
amaratvamavadhyatvam akṣayaṃ balameva ca //
svayaṃgrahaṇamokṣaśca jñānaṃ caivāvyayaṃ punaḥ
dattaṃ tato bravīmi tvāṃ nāyaṃ mokṣamavāpsyati //
atha vā te kṛpā devi bhṛśaṃ bāle śubhānane
bravīmi yatkuru tathā tato mokṣamavāpsyati //
grāhādhipa vadasvāśu yatsatāmavigarhitam
tatkṛtaṃ nātra saṃdeho mānyā me brāhmaṇā dṛḍham //
yatkṛtaṃ vai tapaḥ kiṃcid bhavatyā svalpamantaśaḥ
tatsarvaṃ me prayacchasva tato mokṣamavāpsyati //
janmaprabhṛti yatpuṇyaṃ mahāgrāha kṛtaṃ mayā
tatte sarvaṃ mayā dattaṃ bālaṃ muñca mamāgrataḥ //
prajajvāla tato grāhas tapasā tena bṛṃhitaḥ
āditya iva madhyāhne durnirīkṣyastadābhavat //
uvāca cedaṃ tuṣṭātmā devīṃ lokasya dhāriṇīm
devi kiṃ kṛtametatte aniścitya mahāvrate
tapaso hyarjanaṃ duḥkhaṃ tasya tyāgo na śasyate //
gṛhāṇa tapa etacca bālaṃ cemaṃ śucismite
tuṣṭo 'smi te viprabhaktyā varaṃ tasmāddadāmi te //
sā tvevamuktā grāheṇa uvācedaṃ mahāvratā
suniścitya mahāgrāha kṛtaṃ bālasya mokṣaṇam
na viprebhyastapaḥ śreṣṭhaṃ śreṣṭhā me brāhmaṇā matāḥ //
dattvā cāhaṃ na gṛhṇāmi grāhendra viditaṃ hi te
na hi kaścinnaro grāha pradattaṃ punarāharet //
dattametanmayā tubhyaṃ nādadāni hi tatpunaḥ
tvayyeva ramatāmetad bālaścāyaṃ vimucyatām //
tathoktastāṃ praśasyātha muktvā bālaṃ namasya ca
devīmādityasadbhāsaṃ tatraivāntaradhīyata //
bālo 'pi sarasastīre mukto grāheṇa vai tadā
svapnalabdha ivārthaughas tatraivāntaradhīyata //
tapaso 'tha vyayaṃ matvā devī himagirīndrajā
bhūya eva tapaḥ kartum ārebhe yatnamāsthitā //
kartukāmāṃ tapo bhūyo jñātvā tāṃ śaṃkaraḥ svayam
provāca vacanaṃ vyāsa mā kṛthāstapa ityuta //
mahyametattapo devi tvayā dattaṃ mahāvrate
tenaivamakṣayaṃ tubhyaṃ bhaviṣyati sahasradhā //
iti labdhvā varaṃ devī tapaso 'kṣayyamuttamam
svayaṃvaramudīkṣantī tasthau prītimudāyutā //
idaṃ paṭhedyo hi naraḥ sadaiva bālānubhāvācaraṇaṃ hi śambhoḥ
sa dehabhedaṃ samavāpya pūto bhavedgaṇastasya kumāratulyaḥ //
iti skandapurāṇe dvādaśamo 'dhyāyaḥ

Skandapurana 13

vistṛte himavatpṛṣṭhe vimānaśatasaṃkule
abhavatsa tu kālena śailaputryāḥ svayaṃvaraḥ //
atha parvatarājo 'sau himavāndhyānakovidaḥ
duhiturdevadevena jñātvā tadabhimantritam //
jānannapi mahāśailaḥ samācārakriyepsayā
svayaṃvaraṃ tato devyāḥ sarvalokeṣvaghoṣayat //
devadānavasiddhānāṃ sarvalokanivāsinām
vṛṇuyātparameśānaṃ samakṣaṃ yena me sutā //
tadeva sukṛtaṃ ślāghyaṃ mamābhyudayasaṃmatam
iti saṃcintya śailendraḥ kṛtvā hṛdi maheśvaram //
ābrahmakeṣu lokeṣu devyāḥ śailendrasattamaḥ
kṛtvā ratnākulaṃ deśaṃ svayaṃvaramacīkarat //
athaivamāghoṣitamātra eva svayaṃvare vyāsa mahīdhraputryāḥ
devādayaḥ sarvajagannivāsāḥ samāyayurdivyagṛhītaveṣāḥ //
praphullapadmāsanasaṃniviṣṭaḥ siddhairvṛto yogibhiraprameyaiḥ
vijñāpitastena mahīdhrarājñā pitāmahastatra samājagāma //
akṣṇāṃ sahasraṃ surarāṭ sa bibhrad divyāṅgahārasragudāttarūpaḥ
airāvataṃ sarvagajendramukhyaṃ sravanmadāsārakṛtapravāham
āruhya sarvāmararāṭ sa vajraṃ bibhratsamāgātpurataḥ surāṇām //
tejaḥpratāpādhikadivyarūpaḥ prodbhāsayansarvadiśo vivasvān
haimaṃ vimānaṃ sacalatpatākam āruhya āgāttvaritaṃ javena //
maṇipradīptojjvalakuṇḍalaśca vahnyarkatejaḥpratime vimāne
samabhyagātkaśyapaviprasūnur āditya āgādbhaganāmadhārī //
pīnāṅgayaṣṭiḥ sukṛtāṅgahāras tejobalājñāsadṛśaprabhāvaḥ
daṇḍaṃ samādāya kṛtānta āgād āruhya bhīmaṃ mahiṣaṃ javena //
mahāmahīdhrocchrayapīnagātraḥ svarṇādiratnācitacāruveṣaḥ
samīraṇaḥ sarvajagadvibhartā vimānamāruhya samabhyagāddhi //
saṃtāpayansarvasurāsureśāṃs tejodhikastejasi saṃniviśya
vahniḥ samabhyetya surendramadhye jvalanpratasthau varaveṣadhārī //
nānāmaṇiprajvalitāṅgayaṣṭir jagaccarandivyavimānamagryam
āruhya sarvadraviṇādhipeśaḥ sa rājarājastvarito 'bhyagācca //
āpyāyayansarvasurāsureśān kāntyā ca veṣeṇa ca cārurūpaḥ
jvalanmahāratnavicitrarūpaṃ vimānamāruhya śaśī samāgāt //
śyāmāṅgayaṣṭiḥ suvicitraveṣaḥ sarvasragābaddhasugandhamālī
tārkṣyaṃ samāruhya mahīdhrakalpaṃ gadādharo 'sau tvaritaṃ sametaḥ //
tathāśvinau devabhiṣagvarau tu ekaṃ vimānaṃ tvarayābhiruhya
manoharāvujjvalacāruveṣāv ājagmaturdevasadaḥ suvīrau //
śeṣaḥ sahasraṃ sphuradagnivarṇaṃ bibhratsphaṭānāṃ jvalanārkatejāḥ
sārdhaṃ sa nāgairaparairmahātmā vimānamāruhya samabhyagācca //
diteḥ sutānāṃ ca mahāsurāṇāṃ vahnyarkaśakrānilatulyabhāsām
varānurūpaṃ pravidhāya veṣaṃ vṛndaṃ samāgātpurataḥ surāṇām //
gandharvarājaḥ sa ca cārurūpī divyaṅgamo divyavimānacārī
gandharvasaṃghaiḥ sahito 'psarobhiḥ śakrājñayā tatra samājagāma //
anye ca devāstridivaukaseśāḥ pṛthakpṛthakcārugṛhītaveṣāḥ
ājagmurāruhya vimānapṛṣṭhaṃ gandharvayakṣoragakiṃnarāśca //
śacīpatistatra surendramadhye rājādhikārādhikalakṣyamūrtiḥ
ājñābalaiśvaryakṛtapramoho vṛthādhikaṃ yatnamupācakāra //
hetustrilokasya jagatprasūter mātā ca teṣāṃ sasurāsurāṇām
patnī ca śambhoḥ puruṣasya dhāmno gītā purāṇe prakṛtiḥ parārthā
dakṣasya kopāddhimavadgṛhaṃ sā kāryārthamāgātparameśapatnī //
evaṃ yatastāṃ na viduḥ sureśā mohastatastānpara āviveśa
varārthamājagmurato vimūḍhā īśena yasmādvṛḍitāḥ kṛtāste //
tataḥ pranṛttābhirathāpsarobhir gandharvasaṃghaiśca sugītaśabdaiḥ
sthitaiśca nānāvidharūpaveṣair devāsurāditridivaukasaṃghaiḥ //
vimānapṛṣṭhe maṇihemacitre sthitā calaccāmaravījitāṅgī
sarvartupuṣpāṃ susugandhamālāṃ pragṛhya devī prasabhaṃ pratasthe //
mālāṃ pragṛhya devyāṃ tu sthitāyāṃ devasaṃsadi
śakrādyairāgatairdevaiḥ svayaṃvaramupāgataiḥ //
devyā jijñāsayā śambhur bhūtvā pañcaśikhaḥ śiśuḥ
utsaṅgatalasaṃsupto babhūva sahasā vibhuḥ //
akasmādatha taṃ devī śiśuṃ pañcaśikhaṃ sthitam
jñātvā yogasamādhānāj jahṛṣe prītisaṃyutā //
atha sā śuddhasaṃkalpā kāṅkṣitaprāptasatphalā
nirvṛteva tadā tasthau kṛtvā hṛdi tameva tu //
tato dṛṣṭvā śiśuṃ devā devyā utsaṅgavartinam
ko 'yamatreti saṃmantrya cukrudhurbhṛśamārditāḥ //
vajramākārayattasya bāhumutkṣipya vṛtrahā
sa bāhurutthitastasya tathaiva samatiṣṭhata //
stambhitaḥ śiśurūpeṇa devadevena śambhunā
vajraṃ kṣeptuṃ na śaśāka bāhuṃ cālayituṃ na ca //
bhago nāma tato deva ādityaḥ kāśyapo balī
utkṣipya muśalaṃ dīptaṃ kṣeptumaicchadvimohitaḥ
tasyāpi bhagavānbāhuṃ tathaivāstambhayattadā //
śiraḥ prakampayanviṣṇuḥ sakrodhastamavaikṣata
tasyāpi śiraso devaḥ khālityaṃ pracakāra ha //
pūṣā dantāndaśandantaiḥ śarvamaikṣata mohitaḥ
tasyāpi daśanāḥ petur dṛṣṭamātrasya śambhunā //
yamasya stambhito daṇḍas tejo vahneḥ śaśeḥ prabhā
balaṃ vāyostathānyeṣāṃ tasminsarvadivaukasām
balaṃ tejaśca yogaṃ ca tathaivāstambhayadvibhuḥ //
atha teṣu sthiteṣvevaṃ manyumatsu sureṣu tu
brahmā paramasaṃvigno dhyānamāsthāya sādaram
bubudhe devadeveśam umotsaṅgasamāsthitam //
sa buddhvā parameśānaṃ śīghramutthāya sādaram
vavande caraṇau śambhor astuvacca pitāmahaḥ
paurāṇaiḥ sāmasaṃgītaiḥ puṇyākhyairguhyanāmabhiḥ //
ajastvamamaro deva sraṣṭā hartā vibhuḥ paraḥ
pradhānapuruṣastattvaṃ brahma dhyeyaṃ tadakṣayam //
amṛtaṃ paramātmā ca īśvaraḥ kāraṇaṃ mahat
brahmakṛtprakṛteḥ sraṣṭā sarvasṛkparameśvaraḥ //
iyaṃ ca prakṛtirdevī sadā te sṛṣṭikāraṇam
patnīrūpaṃ samāsthāya jagatkāraṇamāgatā //
namastubhyaṃ sadeśāna devyāścaiva sadā namaḥ
prasādāttava deveśa niyogācca mayā prajāḥ //
devādyāsta ime sṛṣṭā mūḍhāstvadyogamohitāḥ
kuru prasādameteṣāṃ yathāpūrvaṃ bhavantvime //
tata evaṃ tadā brahmā vijñāpya parameśvaram
stambhitānsarvadevāṃstān idamāha mahādyutiḥ //
mūḍhāḥ stha devatāḥ sarve nainaṃ budhyata śaṃkaram
devadevamihāyātaṃ mamaivotpattikāraṇam //
ayaṃ rudro mahādevaḥ śarvo bhīmaḥ kapardimān
ugra īśāna ātmā ca ajaḥ śaṃkara eva ca //
devadevaḥ paraṃ dhāma īśaḥ paśupatiḥ patiḥ
jagatsraṣṭā jagaddhartā jagatsaṃsthitikāraṇam //
gacchadhvaṃ śaraṇaṃ śīghram evamevāmareśvarāḥ
sārdhaṃ mayaiva deveśaṃ paramātmānamavyayam //
tataste stambhitāḥ sarve tathaiva tridivaukasaḥ
praṇemurmanasā śarvaṃ bhāvaśuddhena cetasā //
atha teṣāṃ prasanno 'bhūd devadevo maheśvaraḥ
yathāpūrvaṃ cakārāśu devatānāṃ tanūstadā //
tata evaṃ pravṛtte tu sarvadevanivāraṇe
vapuścakāra deveśas tryakṣaṃ paramamadbhutam
tejasā yasya devāste cakṣuraprārthayanvibhum //
tebhyaḥ paramakaṃ cakṣuḥ svavapurdṛṣṭiśaktimat
prādātparamadeveśaḥ apaśyaṃste tadā prabhum //
te dṛṣṭvā parameśānaṃ tṛtīyekṣaṇadhāriṇam
brahmādyā nemire tūrṇaṃ sarva eva sureśvarāḥ //
tasya devī tadā hṛṣṭā samakṣaṃ tridivaukasām
pādayoḥ sthāpayāmāsa sragmālāmamitadyuteḥ //
sādhu sādhviti samprocya devatāste punarvibhum
saha devyā namaścakruḥ śirobhirbhūtalāśritaiḥ //
athāsminnantare vyāsa brahmā lokapitāmahaḥ
himavantaṃ mahāśailam idamāha mahādyutiḥ //
ślāghyaḥ pūjyaśca vandyaśca sarveṣāṃ nastvamadya hi
śarveṇa saha sambandho yasya te 'bhūdayaṃ mahān
kriyatāṃ cāśu udvāhaḥ kimarthaṃ sthīyate param //
tataḥ praṇamya himavāṃs taṃ devaṃ pratyabhāṣata
tvameva kāraṇaṃ deva yena śarvādayaṃ mama //
prasādaḥ sahasotpanno hetuścāpi tvameva hi
udvāhaṃ tu yathā yādṛk tadvidhatsva pitāmaha //
tata evaṃ vacaḥ śrutvā girirājñaḥ pitāmahaḥ
udvāhaḥ kriyatāṃ deva iti devamuvāca ha
tamāha śaṃkaro devaṃ yatheṣṭamiti lokapaḥ //
tatkṣaṇācca tato vyāsa brahmaṇā kalpitaṃ puram
udvāhārthaṃ maheśasya nānāratnopaśobhitam //
ratnāni maṇayaścitrā hema mauktikameva ca
mūrtimanta upāgamya alaṃcakruḥ purottamam //
citrā mārakatī bhūmiḥ sauvarṇastambhaśobhitā
bhāsvatsphaṭikabhittībhir muktāhārapralambitā //
tasmiñchivapure ramye udvāhārthaṃ vinirmite
śuśubhe devadevasya maheśasya mahātmanaḥ //
somādityau samaṃ tatra bhāsayantau mahāmaṇī
saurabheyaṃ manoramyaṃ gandhamāghrāya mārutaḥ
pravavau sukhasaṃsparśa īśe bhaktiṃ prasādayan //
samudrāstatra catvāraḥ śakrādyāśca surottamāḥ
devanadyo mahānadyaḥ siddhā munaya eva ca //
gandharvāpsarasaḥ sarve nāgā yakṣāḥ sarākṣasāḥ
guhyakāḥ khecarāścānye kiṃnarā devacāraṇāḥ //
tumbururnārado hāhā hūhū caiva tu sāmagāḥ
ratnānyādāya vādyāṃśca tatrājagmustadā puram //
ṛṣayaḥ kṛtsnaśastatra vedagītāṃstapodhanāḥ
puṇyānvaivāhikānmantrāñ jepuḥ saṃhṛṣṭamānasāḥ //
jagato mātaraḥ sarvā devakanyāśca kṛtsnaśaḥ
gāyanti hṛṣitāḥ sarvā udvāhe parameṣṭhinaḥ //
ṛtavaḥ ṣaṭ samaṃ tatra nānāgandhasukhāvahāḥ
udvāhaḥ śaṃkarasyeti mūrtimanta upasthitāḥ //
nīlajīmūtasaṃghātam andradhvānapraharṣitaiḥ
kekāyamānaiḥ śikhibhir nṛtyamānaiśca sarvaśaḥ //
vilolapiṅgalaspaṣṭavidyullekhāvabhāsitā
kumudāpītaśuklābhir balākābhiśca śobhitā //
pratyagrasaṃjātaśilīndhrakandalā latādrumābhyudgatacārupallavā
śubhāmbudhārāpraṇayaprabodhitair madālasairbhekagaṇaiśca nāditā //
priyeṣu mānonnatamānasānāṃ suniścitānāmapi kāminīnām
mayūrakekābhirutaiḥ kṣaṇena manoharairmānavibhaṅgakartrī //
tathā trivarṇojjvalacārumūrtinā śaśāṅkalekhākuṭilena sarvataḥ
payodasaṃghātasamīpavartinā mahendracāpena bhṛśaṃ virājitā //
vicitrapuṣpasparśātsugandhibhir ghanāmbusamparkatayā suśītalaiḥ
vikampayantī pavanairmanoharaiḥ surāṅganānāmalakāvalīḥ śubhāḥ //
garjatpayodasthagitendubimbā navāmbusekodgatacārudūrvā
nirīkṣitā sādaramutsukābhir niśvāsadhūmraṃ pathikāṅganābhiḥ //
haṃsanūpuraśabdāḍhyā samunnatapayodharā
caladvidyullatākāñcī spaṣṭapadmavilocanā //
asitajaladavṛndadh vānavitrastahaṃsā vimalasaliladhārāpātanamrotpalāgrā
surabhikusumareṇukḷptasarvāṅgaśobhā giriduhitṛvivāhe prāvṛḍāgādvibhūtyai //
meghakañcukanirmuktā padmakośodgatastanī
haṃsanūpuranirhrādā sarvaramyadigantarā //
vistīrṇapulinaśroṇī kūjatsārasamekhalā
praphullendīvarābhogavilocanamanoharā //
pakvabimbādharapuṭā kundadantaprahāsinī
navaśyāmālatāśyāmaromarājīpariṣkṛtā //
candrāṃśuhāravaryeṇa saudhoraḥsthalasarpiṇā
prahlādayantī cetāṃsi sarveṣāṃ tridivaukasām //
samadālikulodgītamadhurasvarabhāṣiṇī
calatkumudasaṃghātacārukuṇḍalaśobhinī //
raktāśokāgraśākhotthapallavāṅgulidhāriṇī
tatpuṣpasaṃcayamayair vāsobhiḥ samalaṃkṛtā //
raktotpalāgracaraṇā jātīpuṣpanakhāvalī
kadalīstambhacārūruḥ śaśāṅkavadanā tathā //
padmakiñjalkasampṛktapavanāgrakaraiḥ surān
premṇā spṛśantī kānteva śaradāgānmanoramā //
nirmuktāsitameghakañcukapuṭā pūrṇendubimbānanā nīlāmbhojavilocanāravindamukulaprodbhinnacārustanī
nānāpuṣparajaḥsugandhipavanaprahlādanī cetasāṃ tatrāgātkalahaṃsanūpuraravā devyā vivāhe śarat //
atyarthaśītalāmbhobhiḥ plāvayantau gireḥ śilāḥ
ṛtū śiśirahemantāv ājagmaturatidyutī //
tābhyāmṛtubhyāṃ prāptābhyāṃ himavānsa nagottamaḥ
prāleyacūrṇavarṣibhyāṃ kṣipraṃ raupya ivābabhau //
tena prāleyavarṣeṇa ghanena sa himācalaḥ
agādhena tadā reje kṣīroda iva sāgaraḥ //
himasthāneṣu himavān nāśayāmāsa pādapān
sādhūpacārānsahasā kṛtārtha iva durjanaḥ //
prāleyapaṭalacchannaiḥ śṛṅgaiḥ sa śuśubhe nagaḥ
chatrairiva mahābhogaiḥ pāṇḍaraiḥ pṛthivīpatiḥ //
pāṇḍarāṇi viśālāni śrīmanti subhagāni ca
tuṅgāni cādriśṛṅgāṇi saudhānīva cakāśire //
tasyācalendrasya darīṣvatīva vicitrasāraṅgakulākulāsu
prāleyadhārāḥ śaśipādagaurā gokṣīradhārā iva saṃnipetuḥ //
bahukusumarajobhirutkarāṅgā himakaṇasaṅgasuśītalāḥ samīrāḥ
vavuramaragaṇeśvarāmbarāṇi pratanutamāni śanairvikampayantaḥ //
nirdhūtarūkṣānilaśītadoṣaḥ prodbhinnacūtāṅkurakarṇapūraḥ
vasantakālaśca tamadriputrīsevārthamāgāddhimavantamāśu //
tasminnṛtāvadrisutāvivāhasiṣevayā taṃ girimabhyupete
prādurbabhūvuḥ kusumāvataṃsāḥ samantataḥ pādapagulmaṣaṇḍāḥ //
vavuḥ sugandhāḥ subhagāḥ suśītā vicitrapuṣpāgrarajotkarāṅgāḥ
manobhavodrekakarāḥ surāṇāṃ surāṅganānāṃ ca muhuḥ samīrāḥ //
svacchāmbupūrṇāśca tathā nalinyaḥ padmotpalānāṃ mukulairupetāḥ
īṣatsamudbhinnapayodharāgrā nāryo yathā ramyatamā babhūvuḥ //
ṛtoḥ svabhāvācca madodbhavācca phullāsu śākhāsu nilīnapakṣāḥ
cetobhirāmaṃ tridaśāṅganānāṃ puṃskokilāścātikalaṃ vineduḥ //
nātyuṣṇaśītāni saraḥpayāṃsi kiñjalkacūrṇaiḥ kapilīkṛtāni
cakrāhvayugmairupanāditāni papuḥ prahṛṣṭāḥ suradantimukhyāḥ //
priyaṅgūścūtataravaś cūtāṃścāpi priyaṅgavaḥ
tarjayanta ivānyonyaṃ mañjarībhiścakāśire //
himaśukleṣu śṛṅgeṣu tilakāḥ kusumotkarāḥ
śuśubhuḥ kāryamuddiśya vṛddhā iva samāgatāḥ //
phullāśokalatāstatra rejire śālasaṃśritāḥ
kāminya iva kāntānāṃ kaṇṭhālambitamūrtayaḥ //
samadālikulodgītalatākusumasaṃcayāḥ
parasparaṃ hi mālatyo bhāṣantya iva rejire //
nīlāni nīlāmburuhaiḥ payāṃsi gaurāṇi gauraiśca sanāladaṇḍaiḥ
raktaiśca raktāni bhṛśaṃ kṛtāni mattadvirephārdhavidaṣṭapatraiḥ //
haimāni vistīrṇajaleṣu keṣucin nirantaraṃ mārakatāni keṣucit
vaidūryanālāni saraḥsu keṣucit prajajñire padmavanāni sarvataḥ //
vāpyastatrābhavanramyāḥ kamalotpalabhūṣitāḥ
nānāvihagasaṃghuṣṭā hemasopānapaṅktayaḥ //
śṛṅgāṇi tasya tu gireḥ karṇikāraiḥ supuṣpitaiḥ
samucchritānyaviralair haimānīva babhurmune //
īṣadudbhinnakusumaiḥ pāṭalaiścāpi pāṭalāḥ
sambabhūvurdiśaḥ sarvāḥ pavanākampimūrtibhiḥ //
kṛṣṇāñjanādriśṛṅgābhā nīlāśokamahīruhāḥ
girau vavṛdhire phullāḥ spardhayeva parasparam //
cīruvākavighuṣṭāni kiṃśukānāṃ vanāni ca
parvatasya nitambeṣu sarveṣvevābhijajñire //
tamālagulmaistasyāsīc chobhā himavatastadā
nīlajīmūtasaṃghātair nilīnairiva sandhiṣu //
nikāmapuṣpaiḥ suviśālaśākhaiḥ samucchritaiścampakapādapaiśca
pramattapuṃskokilasampralāpair himācalo 'tīva tadā rarāja //
śrutvā śabdaṃ ṛtumadakalaṃ sarvataḥ kokilānāṃ cañcatpakṣāḥ sumadhurarutaṃ nīlakaṇṭhā vineduḥ
teṣāṃ śabdairupacitabalaḥ puṣpacāpeṣuhastaḥ sajjībhūtastridaśavanitā veddhumaṅgeṣvanaṅgaḥ //
paṭusūryātapaścāpi prāyaḥ soṣṇajalāśayaḥ
devīvivāhasevārthaṃ grīṣma āgāddhimācalam //
sa cāpi tarubhistatra bahubhiḥ kusumotkaraiḥ
śobhayāmāsa śṛṅgāṇi prāleyādreḥ samantataḥ //
tasyāpi ca ṛtostatra vāyavaḥ sumanoharāḥ
vavuḥ pāṭalavistīrṇakadambārjunagandhinaḥ //
vāpyaḥ praphullapadmaughāḥ kesarāruṇamūrtayaḥ
abhavaṃstaṭasaṃghuṣṭakalahaṃsakadambakāḥ //
tathā kuravakāścāpi kusumāpāṇḍumūrtayaḥ
sarveṣu jajñuḥ śṛṅgeṣu bhramarāvalisevitāḥ //
bakulāśca nitambeṣu viśāleṣu mahībhṛtaḥ
utsasarjurmanojñāni kusumāni samantataḥ //
iti kusumavicitrasarvavṛkṣā vividhavihaṃgamanādaramyadeśāḥ
himagiritanayāvivāhabhūtyai ṣaḍupayayurṛtavo munipravīra //
tata evaṃ pravṛtte tu sarvabhūtasamāgame
nānāvādyaśatākīrṇe brahmā mama pitā svayam //
śailaputrīmalaṃkṛtya yogyābharaṇasampadā
puraṃ praveśayāmāsa svayamādāya lokadhṛk //
tatastu punareveśaṃ brahmā vyajñāpayadvibhum
havirjuhomi vahnau tu upādhyāyapade sthitaḥ
dadāsi mahyaṃ yadyājñāṃ kartavyo 'yaṃ kriyāvidhiḥ //
tamāha śaṃkaro devaṃ devadevo jagatpatiḥ
yadyadiṣṭaṃ sureśāna tatkuruṣva yathepsitam
kartāsmi vacanaṃ sarvaṃ brahmaṃstava jagadvibho //
tataḥ praṇamya hṛṣṭātmā brahmā lokapitāmahaḥ
hastaṃ devasya devyāśca yogabandhe yuyoja ha //
jvalanaṃ ca svayaṃ kṛtvā kṛtāñjalimupasthitaṃ
śrutigītairmahāmantrair mūrtimadbhirupasthitaiḥ //
yathoktavidhinā hutvā sarpistadamṛtaṃ ca hi
triśca taṃ jvalanaṃ devaṃ kārayitvā pradakṣiṇam //
muktvā hastasamāyogaṃ sahitaḥ sarvadevataiḥ
sutaiśca mānasaiḥ sarvaiḥ prahṛṣṭenāntarātmanā
vṛtte udvāhakāle tu praṇanāma vṛṣadhvajam //
yogenaiva tayorvyāsa tadomāparameśayoḥ
udvāhaḥ sa paro vṛtto yaṃ devā na viduḥ kvacit //
iti te sarvamākhyātaṃ svayaṃvaramidaṃ śubham
udvāhaścaiva devasya śṛṇvataḥ paramādbhutam //
iti skandapurāṇe nāma trayodaśo 'dhyāyaḥ

Skandapurana 14

atha vṛtte vivāhe tu bhavasyāmitatejasaḥ
praharṣamatulaṃ gatvā devāḥ sahapitāmahāḥ
tuṣṭuvurvāgbhiriṣṭābhiḥ praṇamanto maheśvaram //
namaḥ parvataliṅgāya parvateśāya vai namaḥ
namaḥ pavanavegāya virūpāyājitāya ca //
namaḥ kleśavināśāya dātre ca śubhasampadām
namo nīlaśikhaṇḍāya ambikāpataye namaḥ //
namaḥ pavanarūpāya śatarūpāya vai namaḥ
namo bhairavarūpāya virūpanayanāya ca //
namaḥ sahasranetrāya sahasracaraṇāya ca
namo vedarahasyāya vedāṅgāya namo namaḥ //
viṣṭambhanāya śakrasya bāhorvedāṅkurāya ca
carācarādhipataye śamanāya namo namaḥ //
salileśayaliṅgāya yugāntāyataliṅgine
namaḥ kapālamālāya kapālasragmiṇe namaḥ //
namaḥ kapālahastāya daṃṣṭriṇe gadine namaḥ
namastrailokyavāhāya saptalokarathāya ca //
namaḥ khaṭvāṅgahastāya pramathārtiharāya ca
namo yajñaśirohartre kṛṣṇakeśāpahāriṇe //
bhaganetranipātāya pūṣṇo dantaharāya ca
namaḥ pinākaśūlāsikhaḍgamudgaradhāriṇe //
namo 'stu kālakālāya tṛtīyanayanāya ca
antakāntakṛte caiva namaḥ parvatavāsine //
suvarṇaretase caiva sarpakuṇḍaladhāriṇe
vāḍvaleryoganāśāya yogināṃ gurave namaḥ //
śaśāṅkādityanetrāya lalāṭanayanāya ca
namaḥ śmaśānarataye śmaśānavaradāya ca //
namo daivatanāthāya tryambakāya namo namaḥ
aśanīśatahāsāya brahmaṇyāyājitāya ca //
gṛhasthasādhave nityaṃ jaṭine brahmacāriṇe
namo muṇḍārdhamuṇḍāya paśūnāṃ pataye namaḥ //
salile tapyamānāya yogaiśvaryapradāya ca
namaḥ śāntāya dāntāya pralayotpattikāriṇe //
namo 'nugrahakartre ca sthitikartre namo namaḥ
namo rudrāya vasave ādityāyāśvine namaḥ //
namaḥ pitre 'tha sādhyāya viśvedevāya vai namaḥ
namaḥ śarvāya sarvāya ugrāya varadāya ca //
namo bhīmāya senānye paśūnāṃ pataye namaḥ
śucaye rerihāṇāya sadyojātāya vai namaḥ //
mahādevāya citrāya namaścitrarathāya ca
pradhānāya prameyāya kāryāya karaṇāya ca //
puruṣāya namaste 'stu puruṣecchākarāya ca
namaḥ puruṣasaṃyogapradhānaguṇakāriṇe //
pravartakāya prakṛteḥ puruṣasya ca sarvaśaḥ
kṛtākṛtasya saṃvettre phalasaṃyogadāya ca //
kālajñāya ca sarvatra namo niyamakāriṇe
namo vaiṣamyakartre ca guṇānāṃ vṛttidāya ca //
namaste devadeveśa namaste bhūtabhāvana
śivaḥ saumyaḥ sukho draṣṭuṃ bhava somo hi naḥ prabho //
evaṃ sa bhagavāndevo jagatpatirumāpatiḥ
stūyamānaḥ suraiḥ sarvair amarānidamabravīt //
draṣṭuṃ sukhaśca saumyaśca devānāmasmi bho surāḥ
varaṃ brūta yatheṣṭaṃ ca dātāsmi vadatānaghāḥ //
tataste praṇatāḥ sarve ūcuḥ sabrahmakāḥ surāḥ
tavaiva bhagavanhaste vara eṣo 'vatiṣṭhatām
yadā kāryaṃ tadā nastvaṃ dāsyase varamīpsitam //
evamastviti tānuktvā visṛjya ca surānharaḥ
lokāṃśca pramathaiḥ sārdhaṃ viveśa bhavanaṃ tataḥ //
yastu harotsavamadbhutametaṃ gāyati daivataviprasamakṣam
so 'pratirūpagaṇeśasamāno dehaviparyayametya sukhī syāt //
pārāśarya stavaṃ hīdaṃ śṛṇuyādyaḥ paṭheta vā
sa svargalokago devaiḥ pūjyate 'mararāḍiva //
iti skandapurāṇe caturdaśamo 'dhyāyaḥ

Skandapurana 15

praviṣṭe bhavanaṃ deve sūpaviṣṭe varāsane
sa bahirmanmathaḥ krūro devaṃ veddhumanābhavat //
tamanācārasaṃyuktaṃ durātmānaṃ kulādhamam
lokānsarvāṃstāpayānaṃ sarveṣvakaruṇātmakam //
ṛṣīṇāṃ vighnakartāraṃ niyamānāṃ vrataiḥ saha
cakrāhvayasya rūpeṇa ratyā saha tamāgatam //
athātatāyinaṃ vyāsa veddhukāmaṃ sureśvaram
nayanena tṛtīyena sāvajñaṃ tamavaikṣata //
tato 'sya netrajo vahnir jvālāmālāsahasravān
saṃvṛtya ratibhartāram adahatsaparicchadam //
sa dahyamānaḥ karuṇam ārto 'krośata visvaram
prasādayaṃśca taṃ devaṃ papāta sa mahītale //
āśu so 'gniparītāṅgo manmatho lokatāpanaḥ
papāta bhasmasāccaiva kṣaṇena samapadyata //
patnī tu karuṇaṃ tasya vilalāpa suduḥkhitā
devaṃ devīṃ ca duḥkhārtā ayācatkaruṇāyatī //
tasyāśca karuṇāṃ śrutvā devau tau karuṇātmakau
ūcatustāṃ samālokya samāśvāsya ca duḥkhitām //
dagdha eṣa dhruvaṃ bhadre nāsyotpattiriheṣyate
aśarīro 'pi te kāle kāryaṃ sarvaṃ kariṣyati //
yadā tu viṣṇurbhavitā vasudevasutaḥ śubhe
tadā tasya suto 'yaṃ syāt patiste sa bhaviṣyati //
tataḥ sā taṃ varaṃ labdhvā kāmapatnī śubhānanā
jagāmeṣṭaṃ tadā deśaṃ prītiyuktā gataklamā //
evaṃ dagdhvā sa kāmaṃ tu śaṃkaro mūḍhacetasam
provāca himavatputrīṃ bhaktyā munivarasya ha //
vasiṣṭho nāma viprendro māṃ kṛtvā hṛdi tapyate
tasyāhaṃ varadānāya prayāsyāmi mahāvrate //
evamuktvā sa devīṃ tu bhaktiprītyā tadā vibhuḥ
jagāma tapyato 'bhyāśaṃ vasiṣṭhasya munervibhuḥ //
tato munivaraśreṣṭhaṃ variṣṭhaṃ tapatāṃ varam
vasiṣṭhamṛṣiśārdūlaṃ tapyamānaṃ paraṃ tapaḥ //
pūrṇe varṣasahasre tu jvalamānamivānalam
uvāca bhagavāngatvā brūhi kiṃ te dadāni te
dadāmi divyaṃ cakṣuste paśya māṃ sagaṇaṃ dvija //
dṛṣṭvā sa tu tamīśānaṃ praṇamya śirasā prabhum
śirasyañjalimādhāya tuṣṭāva hṛṣitānanaḥ //
namaḥ kanakaliṅgāya vedaliṅgāya vai namaḥ
namaḥ sahasraliṅgāya vahniliṅgāya vai namaḥ //
namaḥ purāṇaliṅgāya śrutiliṅgāya vai namaḥ
namaḥ pavanaliṅgāya brahmaliṅgāya vai namaḥ //
namastrailokyaliṅgāya dāhaliṅgāya vai namaḥ
namaḥ parvataliṅgāya sthitiliṅgāya vai namaḥ //
namo rahasyaliṅgāya saptadvīpordhvaliṅgine
namaḥ sarvārthaliṅgāya sarvalokāṅgaliṅgine //
namo 'stvavyaktaliṅgāya buddhiliṅgāya vai namaḥ
namo 'haṃkāraliṅgāya bhūtaliṅgāya vai namaḥ //
nama indriyaliṅgāya namastanmātraliṅgine
namaḥ puruṣaliṅgāya bhāvaliṅgāya vai namaḥ //
namaḥ sarvārthaliṅgāya tamoliṅgāya vai namaḥ
namo rajordhvaliṅgāya sattvaliṅgāya vai namaḥ //
namo gaganaliṅgāya tejoliṅgāya vai namaḥ
namo vāyūrdhvaliṅgāya śabdaliṅgāya vai namaḥ //
namo ṛkstutaliṅgāya yajurliṅgāya vai namaḥ
namaste 'tharvaliṅgāya sāmaliṅgāya vai namaḥ //
namo yajñāṅgaliṅgāya yajñaliṅgāya vai namaḥ
namaste 'nantaliṅgāya devānugataliṅgine //
diśa naḥ paramaṃ yogam apatyaṃ matsamaṃ tathā
brahma caivākṣayaṃ deva śamaṃ caiva paraṃ vibho
akṣayatvaṃ ca vaṃśasya dharme ca matimakṣayām //
evaṃ sa bhagavānvyāsa vasiṣṭhenāmitātmanā
stūyamānastutoṣātha tuṣṭaścedaṃ tamabravīt //
tuṣṭaste 'haṃ dadānyetat tava sarvaṃ manogatam
yogaṃ ca paramaṃ sūkṣmam akṣayaṃ sarvakāmikam //
pautraṃ ca tvatsamaṃ divyaṃ tapoyogabalānvitam
dadāni te ṛṣiśreṣṭha pratibhāsyanti caiva te //
damaḥ śamastathā kīrtis tuṣṭirakrodha eva ca
nityaṃ tava bhaviṣyanti amaratvaṃ ca sarvaśaḥ //
avadhyatvamasahyatvam akṣayatvaṃ ca sarvadā
vaṃśasya cākṣatirvipra dharme ca ratiravyayā
brūhi cānyānapi varān dadāmi ṛṣisattama //
bhagavanviditaṃ sarvaṃ bhaviṣyaṃ devasattama
na syāddhi tattathā deva yathā vā manyase prabho //
bhaviṣyaṃ nānyathā kuryād iti me niścitā matiḥ
ahaṃ kartā bhaviṣyasya kathaṃ kuryāttadanyathā //
tathā tannātra saṃdeho vihitaṃ yadyathā mayā
tasmātte 'nugrahaṃ kartā bhūyaḥ putrastavāvyayaḥ //
evamuktvā tato devaḥ kapardī nīlalohitaḥ
paśyatastasya viprarṣeḥ kṣaṇādantaradhīyata //
iti skandapurāṇe pañcadaśamo 'dhyāyaḥ

Skandapurana 16

varānsa labdhvā bhagavān vasiṣṭho 'smatpitāmahaḥ
kaṃ putraṃ janayāmāsa ātmanaḥ sadṛśadyutim //
tenāsau varadānena devadevasya śūlinaḥ
arundhatyāmajanayat tapoyogabalānvitam
brahmiṣṭhaṃ śaktināmānaṃ putraṃ putraśatāgrajam //
tasya bālyātprabhṛtyeva vāsiṣṭhasya mahātmanaḥ
pareṇa cetasā bhaktir abhavadgovṛṣadhvaje //
sa kadācidapatyārtham ārādhayadumāpatim
tasya tuṣṭo mahādevo varado 'smītyabhāṣata //
atha dṛṣṭvā tamīśānam idamāhānatānanaḥ
kena stoṣyāmi te deva yastvaṃ sarvajagatpatiḥ
sarvāndhārayase lokān ātmanā samayādvibho //
tvameva bhoktā bhojyaṃ ca kartā kāryaṃ tathā kriyā
utpādakastathotpādya utpattiścaiva sarvaśaḥ //
ātmānaṃ putranāmānaṃ mama tulyaṃ guṇairvibho
icchāmi dattaṃ deveśa eṣa me dīyatāṃ varaḥ //
tamevaṃvādinaṃ devaḥ prahasya vadatāṃ varaḥ
uvāca vacasā vyāsa diśaḥ sarvā vinādayan //
tvayāhaṃ yācitaḥ śakte sa ca te saṃbhaviṣyati
tvatsamaḥ sarvavedajñas tvadīyo munipuṃgava //
bījātmā ca tathodbhūtaḥ svayamevāṅkurātmanā
bījātmanā na bhavati pariṇāmāntaraṃ gataḥ //
evaṃ sa ātmanātmā vaḥ saṃbhūto 'patyasaṃjñitaḥ
svenātmanā na bhavitā pariṇāmāntaraṃ gataḥ //
evamuktvā tu taṃ devaḥ prahasya ca nirīkṣya ca
jagāma sahasā yogī adṛśyatvamatidyutiḥ //
tasmingate mahādeve śaktistava pitāmahaḥ
vacastatpariniścintya evamevetyamanyata //
atha kāle 'timahati samatīte śubhavrate
tapasā bhāvitaścāpi mahatāgnisamaprabhaḥ
adṛśyantyāṃ mahāprajña ādadhe garbhamuttamam //
tasyāmāpannasattvāyāṃ rājā kalmāṣapādṛṣim
bhakṣayāmāsa saṃrabdho rakṣasā hṛtacetanaḥ //
iti skandapurāṇe ṣoḍaśo 'dhyāyaḥ

Skandapurana 17

kasmātsa rājā tamṛṣiṃ cakhāda tapasānvitam
rakṣasā sa kimarthaṃ ca hṛtacetābhavannṛpaḥ //
vasiṣṭhayājyo rājāsīn nāmnā mitrasahaḥ prabhuḥ
sudāsaputro balavān indracandrasamadyutiḥ //
tamāgamyocivāñchaktiś cariṣye dīkṣito vratam
tatra me niśi rājendra sadaiva piśitāśanam //
ihāgatasya yacchasva śuci sarvaguṇānvitam
apratīkārasaṃyuktam ekadaikānta eva ca //
evamastviti tenokto jagāma sa mahāmanāḥ
athāsyāntarhitaṃ rakṣo nṛpaterabhavattadā
nājñāpayattadā sūdaṃ tasyārthe munisattama //
gate 'tha divase tāta saṃsmṛtya prayatātmavān
sūdamāhūya covāca ārtavatsa narādhipaḥ //
mayāmṛtavaso prātar guruputrasya dhīmataḥ
piśitaṃ sampratijñātaṃ bhojanaṃ niśi saṃskṛtam
tatkuruṣva tathā kṣipraṃ kālo no nātyagādyathā //
sa evamuktaḥ provāca sūdo 'mṛtavasustadā
rājaṃstvayā no nākhyātaṃ prāgeva narapuṃgava
sāmprataṃ nāsti piśitaṃ stokamapyabhikāṅkṣitam //
piśitasyaiva cālpatvād bahūnāṃ caiva tadbhujām
amitasya pradānācca na kiṃcidavaśiṣyate //
jāne sarvopayogaṃ ca jāne cāduṣṭatāṃ tava
jāne stokaṃ ca piśitaṃ kāryaṃ cedaṃ tathāvidham
mṛgyatāṃ piśitaṃ kṣipraṃ labdhavyaṃ yatra manyase //
evamukto 'mṛtavasuḥ prayatnaṃ mahadāsthitaḥ
piśitaṃ mṛgayansamyaṅ nāpyavindata karhicit //
yadā na labdhavānmāṃsaṃ tadovāca narādhipam
gatvā niśi mahārājam idaṃ vacanamarthavat //
rājanna piśitaṃ tvasti pure 'smiñchuci karhicit
mṛgayanparikhinno 'smi śādhi kiṃ karavāṇi te //
sa evamuktaḥ sūdena tasminkāle narādhipaḥ
novāca kiṃcittaṃ sūdaṃ tūṣṇīmeva babhūva ha //
tadantaramabhiprekṣya viśvāmitrasamīritaḥ
rākṣaso rudhiro nāma saṃviveśa narādhipam //
rakṣasā sa tadāviṣṭo rudhireṇa durātmanā
uvāca sūdaṃ śanakaiḥ karṇamūle mahādyutiḥ //
gaccha yatkiṃcidānīya māṃsaṃ mānuṣamantataḥ
gārdabhaṃ vāpyathauṣṭraṃ vā sarvaṃ saṃskartumarhasi //
kimasau jñāsyate rātrau tvayā bhūyaśca saṃskṛtam
rasavadgandhavaccaiva kṣiprameva samācara //
sa evamuktastenātha mānuṣaṃ māṃsamādade
rājāpakāriṇo vyāsa mṛtotsṛṣṭasya kasyacit //
athārdharātrasamaye bhāskarākāravarcasam
śatānalasamaprakhyam apaśyanmunisattamam //
sa tamarghyeṇa pādyena āsanāgryavareṇa ca
samarcayitvā vidhivad annamasyopapādayat //
sa tadannaṃ samānītaṃ samālabhya mahātapāḥ
cukopa kupitaścāha pārthivaṃ pradahanniva //
pārthivādhama viprāṇāṃ bhojanaṃ rākṣasocitam
na dīyate vidhijñena tvaṃ tu māmavamanyase //
yasmāttvaṃ rākṣasamidaṃ mahyaṃ ditsasi bhojanam
tasmāttvaṃ karmaṇā tena puruṣādo bhaviṣyasi //
evamuktastu tejasvī rājā saṃcintya tattadā
uvāca krodharaktākṣo rākṣasāviṣṭacetanaḥ //
puruṣādo bhavetyevaṃ māmavocadbhavānyataḥ
tatastvāṃ bhakṣayiṣyāmi bhrātṛbhiḥ sahitaṃ dvija //
bhakṣayitvā viśuddhyarthaṃ muktaśāpastataḥ param
cariṣyāmi tapaḥ śuddhaṃ saṃyamyendriyasaṃhatim
pitrā tavābhyanujñātaḥ svarge vatsye yathepsitam //
iti skandapurāṇe saptadaśamo 'dhyāyaḥ

Skandapurana 18

tataḥ sa rājā svaṃ rājyam utsṛjya saha bhāryayā
vanaṃ viveśa tatrābhūt puruṣādo mahābalaḥ //
so 'bhakṣayata tatrāgre śaktimeva mahāmunim
tato bhrātṛśataṃ tasya vasiṣṭhasyaiva paśyataḥ //
tataḥ putravadhaṃ ghoraṃ dṛṣṭvā brahmasutaḥ prabhuḥ
notsasarja tadā krodhaṃ vasiṣṭhaḥ kauśikaṃ prati
putraśokena mahatā bhṛśamevānvakīryata //
sa baddhvā mahatīṃ kaṇṭhe śilāṃ brahmasutaḥ prabhuḥ
nadyāmātmānamutsṛjya śatadhā sādravadbhayāt
śatadrūriti tāṃ prāhur munayaḥ saṃśitavratāḥ //
punaḥ pāśairdṛḍhairbaddhvā anyasyāmasṛjadvaśī
tasyāṃ vipāśaḥ saṃvṛtto vipāśā sābhavattataḥ //
tato 'ṭavīṃ samāsādya nirāhāro jitendriyaḥ
vāyubhakṣastadā tasthau svaṃ dehaṃ paritāpayan //
atha śuśrāva vedānāṃ dhvanimekasya susvaram
adhīyānasya tatrāśu dhyānamevānvapadyata //
athainaṃ cārusarvāṅgī pīnonnatapayodharā
upatasthe 'grataḥ patnī śakterdīnānanekṣaṇā //
tāmuvāca kutastvaṃ vai kasyaiṣa śrūyate dhvaniḥ
sovāca dīnayā vācā rudatī śvaśuraṃ tadā //
yadaiva sutaduḥkhena nirgato 'syāśramādguro
tadāprabhṛtyevādṛśyā bhagavantamanuvratā //
adhīyānasya caivāyaṃ dhvaniḥ putrasya te vibho
udarasthasya te sūnor mā duḥkhe tvaṃ manaḥ kṛthāḥ //
idānīmasti me vatse jīvitāśeti so 'bravīt
kṣāntiṃ dhṛtiṃ ca saṃsthitya prayayāvāśramaṃ muniḥ //
tadāśramapadaṃ gacchan pathi rājānamaikṣata
vasārudhiradigdhāṅgaṃ saudāsaṃ raktalocanam //
abhidravantaṃ vegena mantrairastambhayanmuniḥ
tato 'sya nirgataḥ kāyād rakṣaḥ paramadāruṇaḥ //
uvāca cainaṃ duṣṭātman daheyaṃ tvāṃ sabāndhavam
dagdhena ca tvayā kiṃ me gaccha mukto 'si durmate //
tataḥ sa mukto dīnātmā rākṣasaḥ krūrakarmakṛt
praṇamya śirasā bhīto jagāma kuśikāntikam //
gate niśācare rājā praṇamya śirasā munim
prasādayāmāsa tadā sa covācedamarthavat //
na doṣastava rājendra rakṣasādhiṣṭhitasya vai
kṛtāntena hatāḥ putrā nimittaṃ tatra rākṣasaḥ //
praśādhi rājyaṃ rājendra pitṛpaitāmahaṃ vibho
brūhi kiṃ vā priyaṃ te 'dya karomi narapuṃgava //
icchāmi bhagavanputraṃ tvayotpāditamacyuta
devyāmasyāṃ mahāsattvaṃ tatkuruṣva mama priyam //
evamastvityathoktvāsau tasyāṃ patnyāṃ mahāvrataḥ
putraṃ ca śoṇakaṃ nāma janayāmāsa nirvṛtaḥ //
taṃ śoṇakaṃ tato rājye svaṃ putramabhiṣicya saḥ
jagāma vanamevāśu sabhāryastapasi sthitaḥ //
vasiṣṭhasyāpi kālena śakteḥ putraḥ pratāpavān
adṛśyantyāṃ samabhavat putro nāmnā parāśaraḥ //
vasiṣṭhaṃ tu tadā dhīmāṃs tātamevābhyamanyata
tāta tāteti ca muhur vyājahāra piturgurum //
tataḥ kadācidvijñāya bhakṣitaṃ rakṣasā śucim
pitaraṃ tapasā mantrair īje rakṣaḥkratau tadā //
tatra koṭīḥ sa pañcāśad rakṣasāṃ krūrakarmaṇām
juhāvāgnau mahātejās tato brahmābhyagāddrutam //
sutamabhyetya sampūjya vasiṣṭhasahitaḥ prabhuḥ
ṛṣibhirdaivataiścaiva idamāha parāśaram //
devatāste patanti sma yajñairmantrapuraskṛtaiḥ
aṣṭamaṃ sthānametaddhi devānāmādyamīdṛśam //
saha devairahaṃ sarvāṃl lokāndhakṣyāmi pāvakaiḥ
dagdhvānyānprathayiṣyāmi tatra lokānna saṃśayaḥ //
tasyaivaṃ garvitaṃ vākyaṃ śrutvā devaḥ pitāmahaḥ
uvāca ślakṣṇayā vācā sāntvayaṃstamidaṃ vacaḥ //
kṛtametanna saṃdeho yathā brūṣe mahāmate
kṣantavyaṃ sarvametattu asmatpriyacikīrṣayā //
yaiste pitā mahābhāga bhakṣitaḥ saha sodaraiḥ
ta evāgnau ca hotavyā viśvāmitrasya paśyataḥ
anyeṣāṃ svasti sarvatra devānāṃ saha rākṣasaiḥ //
tasya saṃkalpasaṃtapto manyumūlamudāharat
vasiṣṭhasya mahābhāga tvaṃ nivāraya putraka //
devāḥ prāñjalayaḥ sarve praṇemuste mahāmunim
ṛṣayaścaiva te sarve vāgbhistuṣṭuvire tadā //
tatasteṣāṃ mahātejā vacāṃsi pratyapūjayat
viśvāmitrasya miṣata idaṃ provāca susvaram //
ya eṣāṃ brāhmaṇo vāpi kṣatriyo vā durātmavān
rakṣasāṃ pakṣamāsthāya pratīkāraṃ kariṣyati //
tamapyatrāpi saṃkruddhas tapoyogabalānvitaḥ
vihatya tapaso yogād dhoṣye dīpte vibhāvasau //
tato devāḥ sagandharvāḥ pitāmahapuraḥsarāḥ
prabhāvaṃ tasya taṃ jñātvā parāśaramapūjayan //
huteṣu ca tatasteṣu rākṣaseṣu durātmasu
saṃjahāra tataḥ sattraṃ brahmaṇo 'numate tadā //
ya imaṃ śrāddhakāle vā daive karmaṇi vā dvijān
śrāvayīta śucirbhūtvā na taṃ hiṃsanti rākṣasāḥ //
parāśarasyedamadīnasambhavaṃ viśuddhavākkarmavidhānasambhavam
niśāmya vipraḥ kulasiddhisambhavaṃ na rākṣasaṃ gacchati yonisambhavam //
iti skandapurāṇe 'ṣṭādaśamo 'dhyāyaḥ

Skandapurana 19

evaṃ tava pitā vyāsa rakṣaḥsattraṃ samāharat
samāpayitvā ca punas tapastepe ca bhāsvaram //
tamāgatya vasiṣṭhastu tapasā bhāskaradyutim
uvāca prītisampannam idamarthavadavyayaḥ //
pitaraḥ putrakāmā vai tapaḥ kṛtvātiduścaram
putramutpādayanti sma tapojñānasamanvitam //
ayaṃ naḥ saṃtatiṃ caiva jñānavāṃstapasānvitaḥ
kariṣyati gatiṃ caiva iti vedavido viduḥ //
sa tvaṃ taponvitaścaiva jñānavānyaśasānvitaḥ
putraḥ putravatāṃ śreṣṭho vihīnaḥ prajayā vibho //
tasmātpitṝṇāmānṛṇyaṃ gaccha vratavatāṃ vara
sutamutpādaya kṣipram adhikaṃ samameva vā //
sa evamuktastejasvī vasiṣṭhenāmitātmanā
mainākaṃ parvataṃ prāpya tapastepe suduścaram //
tasya kālena mahatā tapasā bhāvitasya tu
umāpatirvaraṃ prādāt sa ca vavre sutaṃ śubham //
sa labdhavara āgamya yayāce putrakāraṇāt
kṣetraṃ supariśuddhaṃ ca svaputro yatra sambhavet //
sambhramandāśarājasya duhitṛtvamupāgatām
pitṛkanyāṃ tataḥ kālīm apaśyaddivyarūpiṇīm //
matsīgarbhasamutpannāṃ vasorbījāśanātpurā
adrikāmapsaraḥśreṣṭhāṃ brahmatejomayīṃ śubhām //
tasyāṃ sa janayāmāsa varaṃ dattvā mahātapāḥ
bhavantaṃ tapasāṃ yoniṃ śrautasmārtapravartakam //
tava putro 'bhavaccāpi śuko yogavidāṃ varaḥ
tasya putrāśca catvāraḥ kanyā caikā sumadhyamā //
kathaṃ vairaṃ samabhavad viśvāmitravasiṣṭhayoḥ
kathaṃ cāpagataṃ bhūya etadicchāmi veditum //
parāśare tu garbhasthe vipratvaṃ gādhije gate
sarasvatyāṃ kurukṣetre dvayorapyāśramau tayoḥ //
tatra vairamanusmṛtya viśvāmitreṇa dhīmatā
miṣatastu vasiṣṭhasya hataṃ putraśataṃ ruṣā //
munirapyāha tatrāsau viśvāmitraḥ pratāpavān
sarasvatīmathaikānte vasiṣṭhaṃ me mahāpage
srotasā mahatākṣipya snāyamānamihānaya //
saivamuktā tu taṃ gatvā vasiṣṭhaṃ prāha duḥkhitā
yaduktavāṃstu gādheyaḥ sa covāca mahānadīm //
evaṃ kuru mahābhāge māṃ nayasva yathepsitam
mā te krūraḥ sa gādheyaḥ śāpaṃ dadyātsudustaram //
gādheyasya tataḥ sā tu juhvato 'gniṃ divākare
madhyaṃ prāpte 'nayadvegād vasiṣṭhaṃ srotasā śubhā //
taṃ dṛṣṭvāpahṛtaṃ vyāsa srotasā munisattamam
uvāca cchadmanā yasmād vegenāpahṛtastvayā
tasmāttvaṃ karmaṇānena sāsṛktoyā bhaviṣyasi //
viśvāmitreṇa sā śaptā nadī lokasukhapradā
avahadrudhiraṃ caiva māṃsamedastathaiva ca //
atha tīrthaprasaṅgena munibhiḥ samupāgataiḥ
anugrahaḥ kṛtastasyā yena svacchajalābhavat //
mahatastapasaḥ śaktyā kālena mahatā tadā
vasiṣṭhasya ca tāṃ kṣāntiṃ jñātvā sa ṛṣipuṃgavaḥ //
viśvāmitro mahātejā vasiṣṭhe vairamatyajat
evaṃ tau vairamanyonyaṃ jahaturmunisattamau //
ya imaṃ śṛṇuyānnityaṃ brāhmaṇāñchrāvayīta vā
sa dustarāṇi durgāṇi taratyaśrāntapauruṣaḥ //
hrīpauruṣaudāryavihārasattvaiḥ samanvitaḥ sojjvalacāruveṣaḥ
bhavecca sarvāmararājatulyas tripiṣṭape krīḍati cecchayā svayam //
evaṃ tadabhavadvyāsa viśvāmitravasiṣṭhayoḥ
vairaṃ samāptaṃ lokānāṃ hitārthaṃ punareva ca //
iti skandapurāṇe ūnaviṃśatitamo 'dhyāyaḥ

Skandapurana 20

umāharau tu deveśau cakraturyacca saṃgatau
tanme sarvamaśeṣeṇa kathayasva mahāmune //
umāharau tu saṃgamya parasparamaninditau
śālaṅkasyānvaye vipraṃ yuyujāte vareṇa ha //
sa cāpyayonijaḥ putra ārādhya parameśvaram
rudreṇa samatāṃ labdhvā mahāgaṇapatirbabhau //
kathaṃ nandī samutpannaḥ kathaṃ cārādhya śaṃkaram
samānatvamagācchambhoḥ pratīhāratvameva ca //
abhūdṛṣiḥ sa dharmātmā śilādo nāma vīryavān
tasyābhūcchilakairvṛttiḥ śilādastena so 'bhavat //
apaśyallambamānāṃstu gartāyāṃ sa pitṝndvijaḥ
vicchinnasaṃtatīnghoraṃ nirayaṃ vai prapetuṣaḥ //
tairukto 'patyakāmaistu devaṃ lokeśamavyayam
ārādhaya mahādevaṃ sutārthaṃ dvijasattama //
tasya varṣasahasreṇa tapyamānasya śūladhṛk
śarvaḥ somo gaṇavṛto varado 'smītyabhāṣata //
taṃ dṛṣṭvā somamīśeśaṃ praṇataḥ pādayorvibhoḥ
harṣagadgadayā vācā tuṣṭāva vibudheśvaram //
namaḥ paramadevāya maheśāya mahātmane
sraṣṭre sarvasureśānāṃ brahmaṇaḥ pataye namaḥ //
namaḥ kāmāṅganāśāya yogasambhavahetave
namaḥ parvatavāsāya dhyānagamyāya vedhase //
ṛṣīṇāṃ pataye nityaṃ devānāṃ pataye namaḥ
vedānāṃ pataye caiva yogināṃ pataye namaḥ //
pradhānāya namo nityaṃ tattvāyāmarasaṃjñiṇe
varadāya ca bhaktānāṃ namaḥ sarvagatāya ca //
tanmātrendriyabhūtānāṃ vikārāṇāṃ guṇaiḥ saha
sraṣṭre ca pataye caiva namaśca prabhaviṣṇave //
jagataḥ pataye caiva jagatsraṣṭre namaḥ sadā
prakṛteḥ pataye nityaṃ puruṣātparagāmine //
īśvarāya namo nityaṃ yogagamyāya raṃhase
saṃsārotpattināśāya sarvakāmapradāya ca //
śaraṇyāya namo nityaṃ namo bhasmāṅgarāgiṇe
namaste 'yograhastāya tejasāṃ pataye namaḥ //
sūryānilahutāśāmbucandrākāśadharāya ca
sthitāya sarvadā nityaṃ namastrailokavedhase //
stotavyasya kuto deva viśrāmastava vidyate
yadā hetustvamevāsya jagataḥ sthitināśayoḥ //
aśaraṇyasya deveśa tvattaśca śaraṇārthinaḥ
prasādaṃ paramālambya varado bhava viśvakṛt //
yaḥ stotrametadakhilaṃ paṭhate dvijanmā prātaḥ śucirniyamavānpurato dvijānām
taṃ brahmarākṣasaniśācarabhūtayakṣā hiṃsanti no dvipadapannagapūtanāśca //
tataḥ sa bhagavāndevaḥ stūyamānaḥ sahomayā
uvāca varado 'smīti brūhi yatte manogatam //
tamevaṃvādinaṃ devaṃ śilādo 'bhyarcayattadā
uvāca cedaṃ deveśaṃ sa vācā sajjamānayā //
bhagavanyadi tuṣṭo 'si yadi deyo varaśca me
icchāmyātmasamaṃ putraṃ mṛtyuhīnamayonijam //
evamuktastato devaḥ prīyamāṇastrilocanaḥ
evamastviti taṃ procya tatraivāntaradhīyata //
gate tasminmaheṣvāse ṛṣiḥ paramapūjitaḥ
svamāśramamupāgamya ṛṣibhyo 'kathayattataḥ //
taiḥ praśastastataścaiva kālena munisattama
yiyakṣuryajñabhūmiṃ svāṃ lāṅgalena cakarṣa tām //
tasyāṃ tu kṛṣyamāṇāyāṃ sītāyāṃ tatsamutthitaḥ
saṃvartakānalaprakhyaḥ kumāraḥ pratyadṛśyata //
sa taṃ dṛṣṭvā tathodbhūtaṃ kumāraṃ dīptatejasam
rākṣaso 'yamiti jñātvā bhayānnopasasāra tam //
kumāro 'pi tathodbhūtaḥ pitaraṃ dīptatejasam
upāsarpata dīnātmā tāta tāteti cābravīt //
sa tātetyucyamāno 'pi yadā taṃ nābhyanandata
tato vāyustamākāśe śilādaṃ prāha susvaram //
śālaṅkāyana putraste yo 'sau devena śambhunā
ayonijaḥ purā dattaḥ sa eṣa pratinandaya //
yasmānnandīkaraste 'yaṃ sadaiva dvijasattama
tasmānnandīti nāmnāyaṃ bhaviṣyati sutastava //
tataḥ sa vāyuvacanān nandinaṃ pariṣasvaje
gṛhītvā cāśramaṃ svena so 'nayattuṣṭivardhanam
cūḍopanayanādīni karmāṇyasya cakāra saḥ //
kṛtvā cādhyāpayāmāsa vedānsāṅgānaśeṣataḥ
āyurvedaṃ dhanurvedaṃ gāndharvaṃ śabdalakṣaṇam //
hastināṃ caritaṃ yacca naranāryośca lakṣaṇam
śilpāni caiva sarvāṇi nimittajñānameva ca //
bhūtagrāmacikitsāṃ ca mātṝṇāṃ caritaṃ ca yat
bhujaṃgānāṃ ca sarveṣāṃ yacca kiṃcidviceṣṭitam
abdairadhītavānsarvaṃ vyāsa pañcabhireva ca //
dakṣaḥ śuciradīnātmā priyavāganasūyakaḥ
sarvalokapriyo nityaṃ manonayananandanaḥ //
tasyātha saptame varṣe ṛṣī divyau tapodhanau
āśramaṃ samanuprāptau śilādasya mahaujasau //
tāvabhyarcya yathānyāyaṃ śilādaḥ sumahātapāḥ
sukhāsīnau samālakṣya āsane paramārcitau //
mitrāvaruṇanāmānau tapoyogabalānvitau
abhijñau sarvabhūtānāṃ trailokye sacarācare //
tābhyāmanujñātaścaiva niṣasāda varāsane
upaviṣṭastataḥ prīta iṣṭābhirvāgbhirastuvat //
tābhyāṃ pṛṣṭaśca kaccitte putrastuṣṭipradaḥ śubhaḥ
svādhyāyaniyataḥ kaccit kacciddharmasya saṃtatiḥ //
kaccinna vṛddhānbālo na gurūnvāpyavamanyate
kaccinniyamavāṃścaiva kaccittuṣṭipradaḥ satām //
sa evamuktastejasvī śilādaḥ putravatsalaḥ
uvāca guṇavānsamyak kulavaṃśavivardhanaḥ //
tamāhūya sa tuṣṭyā tu putraṃ nandinamacyutam
tayoḥ pādeṣu śirasā apātayata nandinam //
tau tu tasyāśiṣaṃ devau prayuṅkto dharmanityatām
guruśuśrūṣaṇe bhāvaṃ lokāṃścaiva tathākṣayān //
śilādastāmathālakṣya āśiṣaṃ devayostadā
visṛjya nandinaṃ bhītaḥ so 'pṛcchadṛṣisattamau //
bhagavantāvṛṣī satyau gatijñau sarvadehinām
kimarthaṃ mama putrasya dīrghamāyurubhāvapi
prayuktavantau samyaktu nāśiṣaṃ munisattamau //
tavaiṣa tanayastāta alpāyuḥ sarvasaṃmataḥ
ato 'nyadvarṣamekaṃ vai jīvitaṃ dhārayiṣyati //
tataḥ sa śokasaṃtapto nyapatadbhuvi duḥkhitaḥ
visṛjya ṛṣiśārdūlāv ekākī vilalāpa ca //
tasya śokādvilapataḥ svaraṃ śrutvā sutaḥ śubhaḥ
nandyāgāttamathāpaśyat pitaraṃ duḥkhitaṃ bhṛśam //
kena tvaṃ tāta duḥkhena dūyamānaḥ prarodiṣi
duḥkhaṃ te kuta udbhūtaṃ jñātumicchāmyahaṃ pitaḥ //
putra tvaṃ kila varṣeṇa jīvitaṃ samprahāsyasi
ūcatustāvṛṣītyevaṃ tato māṃ kṛcchramāviśat //
satyaṃ devaṛṣī tāta na tāvanṛtamūcatuḥ
tathāpi tu na mṛtyurme prabhaviṣyati mā śucaḥ //
kiṃ tapaḥ kiṃ parijñānaṃ ko yogaḥ kaḥ śramaśca te
yena tvaṃ mṛtyumudyuktaṃ vañcayiṣyasi kathyatām //
na tāta tapasā mṛtyuṃ vañcayiṣye na vidyayā
mahādevaprasādena mṛtyuṃ jeṣyāmi nānyathā //
drakṣyāmi śaṃkaraṃ devaṃ tato mṛtyurna me bhavet
naṣṭe mṛtyau tvayā sārdhaṃ ciraṃ vatsyāmi nirvṛtaḥ //
mayā varṣasahasreṇa tapastaptvā suduścaram
mahādevaḥ purā dṛṣṭo labdhastvaṃ me yataḥ sutaḥ //
bhavāṃstu varṣeṇaikena tapasā nātibhāvitaḥ
kathaṃ draṣṭā mahādevam etadicchāmi veditum //
na tāta tapasā devo dṛśyate na ca vidyayā
śuddhena manasā bhaktyā dṛśyate parameśvaraḥ //
tvayā visṛṣṭo gatvāham acireṇa trilocanam
draṣṭā tāta na saṃdeho visṛjāśu tatastu mām //
tiṣṭhantaṃ māṃ yamo 'bhyetya paśyataste 'bhisaṃmatam
na hiṃsati tathā tasmād itastāta vrajāmyaham //
tiṣṭhantaṃ vā śayānaṃ vā dhāvantaṃ patitaṃ tathā
na pratīkṣati vai mṛtyur iti buddhvā śamaṃ vraja //
avatīrya jalaṃ divyaṃ bhāvaṃ śuddhaṃ samāsthitaḥ
abhyasya raudramadhyāyaṃ tato drakṣyāmi śaṃkaram //
japataścāpi yuktasya rudrabhāvārpitasya ca
na mṛtyukālā bahavaḥ kariṣyanti mama vyathām //
tamevaṃvādinaṃ matvā bruvāṇaṃ śuddhayā girā
vyasarjayadadīnātmā kṛcchrātputraṃ mahātapāḥ //
abhivandya pituḥ pādau śirasā sa mahāyaśāḥ
pradakṣiṇaṃ samāvṛtya sampratasthe 'tiniścitaḥ //
abhivādya ṛṣīnsarvān sa didṛkṣurudāradhīḥ
muniḥ sa devamagamat praṇatārtiharaṃ haram //
iti skandapurāṇe viṃśatitamo 'dhyāyaḥ

Skandapurana 21

nirgato 'tha tato nandī jagāma saritāṃ varām
bhuvanāmiti vikhyātāṃ sarvalokasukhāvahām //
tāṃ praviśya tato dhīmān ekāgro hradamāsthitaḥ
sa jajāpa tadā rudrān mṛtyorbhītaḥ samāhitaḥ //
japatā tena tatraiva tatpareṇa tadāśiṣā
koṭirekā yadā japtā tadā devastutoṣa ha //
tamāgatyāha bhagavāñ charva ugraḥ kapardimān
nandiṃstuṣṭo 'smi bhadraṃ te varaṃ vṛṇu yathepsitam //
uvāca praṇato bhūtvā praṇatārtiharaṃ haram
dvitīyāṃ japtumicchāmi koṭiṃ bhagavatāṃ vibho
evamastviti devo 'pi procyāgacchadyathāgatam //
so 'vatīrya tato bhūyaḥ prayatātmā tathaiva ha
jajāpa koṭimanyāṃ tu rudramevānucintayan //
dvitīyāyāṃ tataḥ koṭyāṃ sampūrṇāyāṃ vṛṣadhvajaḥ
abhyājagāma taṃ caiva varado 'smītyabhāṣata //
sa prāha bhagavankoṭiṃ tṛtīyāmapi kālahan
japtumicchāmi deveśa tvatprasādādahaṃ vibho //
evamastviti bhūyo 'pi bhagavānpratyuvāca ha
uktvā jagāma svaṃ veśma devyā saha mahādyutiḥ //
tatastṛtīyāṃ rudrāṇāṃ koṭimanyāṃ jajāpa ha
yugāntādityasaṃkāśas tataḥ samabhavaddvijaḥ //
tasya koṭītraye vyāsa samāpte jvalanatviṣaḥ
somaḥ saha gaṇairdevas taṃ deśamupacakrame //
sa taṃ kareṇa saṃgṛhya uddhṛtya salilācca ha
saṃmṛjāno 'grahastena nandinaṃ kālahābravīt //
śailāde varado 'haṃ te tapasānena toṣitaḥ
sādhu japtaṃ tvayā dhīman brūhi yatte manogatam //
japeyaṃ koṭimanyāṃ tu bhūyo 'pi tava tejasā
varametaṃ vṛṇe deva yadi tuṣṭo 'si me vibho //
kiṃ te japtena bhūyo 'pi tuṣṭo 'smi tava sarvathā
yadyattvaṃ vṛṇuṣe kāmaṃ sarvaṃ tatpradadāni te //
brahmatvamatha viṣṇutvam indratvamatha vāyutām
ādityo bhava rudro vā brūhi kiṃ vā dadāni te //
sa evamukto devena śirasā pādayornataḥ
tuṣṭāva purakāmāṅgakratuparvatanāśanam //
namo devātidevāya mahādevāya vai namaḥ
namaḥ kāmāṅganāśāya nīlakaṇṭhāya vai namaḥ //
namastuṣitanāśāya trailokyadahanāya ca
namaḥ kālogradaṇḍāya ugradaṇḍāya vai namaḥ //
namo nīlaśikhaṇḍāya sahasraśirase namaḥ
sahasrapāṇaye caiva sahasracaraṇāya ca //
sarvataḥpāṇipādāya sarvatokṣimukhāya ca
sarvataḥśrutaye caiva sarvamāvṛtya tiṣṭhate //
namaste rukmavarṇāya tathaivātīndriyāya ca
namaḥ kanakaliṅgāya sarvaliṅgāya vai namaḥ //
namaścandrārkavarṇāya yogeśāyājitāya ca
pinākapāṇaye caiva śūlamudgarapāṇaye //
gadine khaḍgine caiva paraśvadhadharāya ca
rathine varmiṇe caiva maheṣvāsāya vai namaḥ //
namastriśūlahastāya ugradaṇḍadharāya ca
namo gaṇādhipataye rudrāṇāṃ pataye namaḥ //
namaḥ sahasranetrāya śatanetrāya vai namaḥ
ādityānāṃ ca pataye vasūnāṃ pataye namaḥ //
namaḥ pṛthivyāḥ pataye ākāśapataye namaḥ
namaḥ svarlokapataye umāyāḥ pataye namaḥ //
namo yogādhipataye sarvayogapradāya ca
dhyānine dhyāyamānāya dhyānibhiḥ saṃstutāya ca //
mṛtyave kāladaṇḍāya yamāya ca mahātmane
devādhipataye caiva divyasaṃhananāya ca //
yajñāya vasudānāya svargāyājanmadāya ca
savitre sarvadevānāṃ dharmāyānekarūpiṇe //
amṛtāya vareṇyāya sarvadevastutāya ca
brahmaṇaśca śirohartre yajñasya ca mahātmanaḥ //
tripuraghnāya cogrāya sarvāśubhaharāya ca
umādehārdharūpāya lalāṭanayanāya ca //
mahiṣāndhakabhettāya sraṣṭre vai parameṣṭhine
brahmaṇo gurave caiva brahmaṇo janakāya ca //
kumāragurave caiva kumāravaradāya ca
haline muṣalaghnāya mahāhāsāya vai namaḥ //
mṛtyupāśograhastāya takṣakabrahmasūtriṇe
savidyudghanavāhāya tathaiva vṛṣayāyine //
himavadvindhyavāsāya meruparvatavāsine
kailāsavāsine caiva dhaneśvarasakhāya ca //
viṣṇordehārdhadattāya tasyaiva varadāya ca
sarvabhūtāsamajñāya sarvabhūtānukampine //
antarbhūtādhibhūtāya prāṇināṃ jīvadāya ca
manase manyamānāya atimānāya caiva hi //
budhyamānāya buddhāya draṣṭre vai cakṣuṣe namaḥ
namaste sparśayitre ca tathaiva sparśanāya ca //
namaste rasayitre ca tathaiva rasanāya ca
namo ghrāṇāya ghrātre ca śrotre śrotrāya caiva hi
hastine caiva hastāya tathā pādāya pādine //
namo 'stvānandakartre ca ānandāya ca vai namaḥ
vāce 'tha vāgmine caiva tanmātrāya mahātmane //
sūkṣmāya caiva sthūlāya sattvāya rajase namaḥ
namaśca tamase nityaṃ kṣetrajñāyājitāya ca //
viṣṇave lokatantrāya prajānāṃ pataye namaḥ
manave saptaṛṣaye tapyamānāya tāpine //
brahmaṇyāyātha śuddhāya tathā durvāsase namaḥ
śilpine śilpanāthāya viduṣe viśvakarmaṇe //
atraye bhṛgave caiva tathaivāṅgirase namaḥ
pulahāya pulastyāya kratudakṣānalāya ca //
dharmāya rucaye caiva vasiṣṭhāya namo 'stu te
bhūtāya bhūtanāthāya kuṣmāṇḍapataye namaḥ //
tiṣṭhate dravate caiva gāyate nṛtyate 'pi ca
avaśyāyāpyavadhyāya ajarāyāmarāya ca //
akṣayāyāvyayāyaiva tathāpratihatāya ca
anāveśyāya sarveṣāṃ dṛśyāyādṛśyarūpiṇe //
sūkṣmebhyaścāpi sūkṣmāya sarvagāya mahātmane
namaste bhagavaṃstryakṣa namaste bhagavañchiva
namaste sarvalokeśa namaste lokabhāvana //
na me devādhipatyena brahmatvenāthavā punaḥ
na viṣṇutvena deveśa nāpīndratvena bhūtapa
icchāmyahaṃ taveśāna gaṇatvaṃ nityamavyayam //
nityaṃ tvāṃ sagaṇaṃ sāmbaṃ prasannaṃ saparicchadam
draṣṭumicchāmi deveśa eṣa me dīyatāṃ varaḥ //
tvaṃ no gatiḥ purā deva tvaṃ caivārtāyanaṃ prabhuḥ
śaraṇaṃ ca tvamevātha nānyaṃ paśyāmi karhicit //
tvayā tyaktasya caivāśu vināśo nātra saṃśayaḥ
anyāṃ gatiṃ na paśyāmi yasyā ātyantikaṃ śubham //
anuraktaṃ ca bhaktaṃ ca tvatparaṃ tvadapāśrayam
pratīccha māṃ sadā deva eṣa me dīyatāṃ varaḥ //
ya imaṃ prātarutthāya paṭhedavimanā naraḥ
sa dehabhedamāsādya nandīśvarasamo bhavet //
yaścemaṃ śṛṇuyānnityaṃ śrāvayedvā dvijātiṣu
so 'śvamedhaphalaṃ prāpya rudraloke mahīyate //
śrutvā sakṛdapi hyetaṃ stavaṃ pāpapraṇāśanam
yatra tatra mṛto vyāsa na durgatimavāpnuyāt //
yo 'dhītya nityaṃ stavametamagryaṃ devaṃ sadābhyarcayate yatātmā
kiṃ tasya yajñairvividhaiśca dānais tīrthaiḥ sutaptaiśca tathā tapobhiḥ //
iti skandapurāṇa ekaviṃśatimo 'dhyāyaḥ

Skandapurana 22

tatastu devadeveśo bhaktyā paramayā yutam
aśrupūrṇekṣaṇaṃ dīnaṃ pādayoḥ śirasā natam //
karābhyāṃ susukhābhyāṃ tu saṃgṛhya paramārtihā
utthāpya nayane somaḥ aśrupūrṇe mamārja ha //
uvāca cainaṃ tuṣṭātmā vacasāpyāyayanniva
nirīkṣya gaṇapānsarvān devyā saha tadā prabhuḥ //
jāne bhaktiṃ tava mayi jāne cārtiṃ tavānagha
tasya sarvasya śailāde udarkaṃ saṃniśāmaya //
amaro jarayā tyakto nityaṃ duḥkhavivarjitaḥ
akṣayaścāvyayaścaiva sapitā sasuhṛjjanaḥ //
mameṣṭo gaṇapaścaiva madvīryo matparākramaḥ
iṣṭo mama sadā caiva mama pārśvagataḥ sadā
madrūpaścaiva bhavitā mahāyogabalānvitaḥ //
ṛddhimaccaiva te dvīpaṃ kṣīrodamamṛtākaram
saṃvāsaṃ samprayacchāmi tatra raṃsyasi sarvadā //
kuśeśayamayīṃ mālām avamucyātmanastataḥ
ābabandha mahātejā nandine divyarūpiṇīm //
sa tayā mālayā nandī babhau kaṇṭhāvasaktayā
tryakṣo daśabhujaḥ śrīmān dvitīya iva śaṃkaraḥ //
tatastaṃ vai samādāya hastena bhagavānharaḥ
uvāca brūhi kiṃ te 'dya dadāni varamuttamam //
āśramaścāyamatyarthaṃ tapasā tava bhāvitaḥ
japyeśvara iti khyāto mama guhyo bhaviṣyati //
samantādyojanaṃ kṣetraṃ divyaṃ devagaṇairvṛtam
siddhacāraṇasaṃkīrṇam apsarogaṇasevitam
siddhikṣetraṃ paraṃ guhyaṃ bhaviṣyati na saṃśayaḥ //
karmaṇā manasā vācā yatkiṃcitkurute naraḥ
śubhaṃ vāpyaśubhaṃ vātra sarvaṃ bhavitṛ tacchubham //
jāpyaṃ mānasaṃ tulyaṃ vai rudrāṇāṃ tadbhaviṣyati
yatra tatra mṛtā martyā yāsyanti tava lokatām //
tato jaṭāsrutaṃ vāri gṛhītvā hāranirmalam
uktvā nadī bhavasveti visasarja mahātapāḥ //
sā tato divyatoyā ca puṇyā maṇijalā śubhā
haṃsakāraṇḍavākīrṇā cakravākopaśobhitā
padmotpalavanopetā prāvartata mahānadī //
strīrūpadhāriṇī caiva prāñjaliḥ śirasā natā
padmotpaladalābhākṣī mahādevamupasthitā //
tāmuvāca tato devo nadīṃ svayamupasthitām
yasmājjaṭodakāddevi pravṛttā tvaṃ śubhānane
tasmājjaṭodā nāmnā tvaṃ bhaviṣyasi saridvarā //
tvayi snānaṃ tu yaḥ kuryāc chuciḥ prayatamānasaḥ
so 'śvamedhaphalaṃ prāpya rudraloke mahīyate //
tato devyā mahādevo nandīśvaramatiprabham
putraste 'yamiti procya pādayostaṃ vyanāmayat //
sā tamāghrāya śirasi pāṇibhyāṃ parimārjatī
putrapremṇābhyaṣiñcattaṃ srotobhiḥ stanajaistribhiḥ
payasā śaṅkhagaureṇa devī devaṃ nirīkṣatī //
tāni srotāṃsi trīṇyasyāḥ srutānyoghavatī nadī
nadīṃ trisrotasīṃ puṇyāṃ tatastāmavadaddharaḥ //
trisrotasaṃ nadīṃ dṛṣṭvā vṛṣaḥ paramaharṣitaḥ
nanarda nādāttasmācca saridanyā tato 'bhavat //
yasmādvṛṣabhanādena pravṛttā sā mahānadī
tasmāḍḍhitkirikāṃ tāṃ vai uvāca vṛṣabhadhvajaḥ //
jāmbūnadamayaṃ citraṃ svaṃ devaḥ paramādbhutam
mukuṭaṃ cābabandhāsmai kuṇḍale cāmṛtodbhave //
taṃ tathābhyarcitaṃ vyomni dṛṣṭvā meghaḥ prabhākaraḥ
devopavāhyaḥ siṣice sanādaḥ sataḍidguṇaḥ //
tasyābhiṣiktasya tadā pravṛtte srotasī bhṛśam
yasmātsuvarṇānniḥsṛtya nadyekā sampravartata
svarṇodaketi nāmnā tāṃ mahādevo 'bhyabhāṣata //
jāmbūnadamayādyasmād dvitīyā mukuṭācchubhāt
prāvartata nadī puṇyā ūcurjambūnadīti tām //
etatpañcanadaṃ nāma japyeśvarasamīpagam
vyākhyātaṃ phalametāsāṃ jaṭodāyāṃ mahātmanā //
tacca pañcanadaṃ divyaṃ devaṃ japyeśvaraṃ ca tam
trirātropoṣito gatvā snātvābhyarcya ca śūlinam //
nandīśvarasyānucaraḥ kṣīrodanilayo bhavet //
yastu japyeśvare prāṇān parityajati dustyajān
niyamenānyathā vāpi sa me gaṇapatirbhavet //
nandīśvarasamo nityaḥ śāśvataḥ akṣayo 'vyayaḥ
mama pārśvādanapagaḥ priyaḥ saṃmata eva ca //
japyeśvaraṃ pañcanadaṃ ca tadvai yo mānavo 'bhyetya jahāti deham
sa me sadā syādgaṇapo variṣṭhas tvayā samaḥ kāntivapuśca nityam //
iti skandapurāṇe dvāviṃśatimo 'dhyāyaḥ

Skandapurana 23

bhagavāndevadeveśaḥ sarvabhūtapatirharaḥ
devīmuvāca vāgīśa umāṃ girivarātmajām //
devi nandīśvaraṃ devam abhiṣekṣyāmi bhūtapam
gaṇānāvāhayiṣyāmi kiṃ vā tvaṃ manyase 'vyaye //
saptalokādhipatyaṃ ca gaṇeśānāṃ tathaiva ca
sarvamarhati deveśa nandī putro mamāgrajaḥ //
tataḥ sa bhagavāndevaḥ suraśatruniṣūdanaḥ
prāṅmukhaḥ sa gaṇeśānām āhvānamakarottadā //
tataḥ sahasraśastatra gaṇādhyakṣā mudā yutāḥ
samprāptāḥ sarvalokeśās tacchṛṇuṣva mahāmune //
tataḥ karāladaśano bhṛkuṭībhūṣitānanaḥ
śaṅkhahārāmbugauraśca daṃṣṭrī sragmī trilocanaḥ //
jaṭāsahasrordhvaśirā jvālākeśo mahāhanuḥ
agnyaṅgārakanetraśca bhujagābaddhamekhalaḥ //
vidyujjihvo mahākāyas tathā caivordhvamehanaḥ
sarpayajñopavītī ca paraśvadhadharastathā //
bhujagābaddhamauñjiśca bhujagaireva kaṅkaṇaiḥ
aṭṭahāsānsṛjānaśca aśanīpātasaṃnibhān
diṇḍirityeva vikhyāto gaṇapaḥ samadṛśyata //
ātmanaḥ sadṛśānāṃ ca koṭībhirdaśabhirvṛtaḥ
gaṇapānāṃ sureśānāṃ yogināṃ dīptatejasām //
tato 'paro mahākeśo mahākāyordhvamehanaḥ
tryakṣo 'nalaśataprakhyaḥ aśanīpātanardanaḥ //
nṛtyangāyaṃśca citrāṇi kurvannāṭyānyanekaśaḥ
jvaladaṃṣṭro mahāhāso bṛhatskandhaḥ pinākadhṛk //
koṭībhirdaśabhiḥ sārdhaṃ dviguṇābhirmahātmanām
gaṇānāṃ citrarūpāṇāṃ yugapatsampradṛśyata //
siṃhāsyagajakokāsyair dvīpiśārdūlakānanaiḥ
so 'ṣāḍhirnāma gaṇapo vyāsa tatra samāgataḥ //
athānyo vyāsa samprāpto yugāntādityasaprabhaḥ
śatayojanabāhuśca digvāsāścordhvamehanaḥ //
atidīrgho 'timeḍhraśca lambabhrūḥ sthūlanāsikaḥ
vṛttāsyaśca mahākṣaśca bhṛkuṭīsaṃhatānanaḥ //
pañcayojanavistīrṇo dīrgho vai tāvadeva ca
daṃṣṭrāścatasro vaktreṇa bibhracchaṅkhendupāṇḍarāḥ //
pañcajihvordhvakarṇaśca pāśahasto manojavaḥ
vṛtaḥ koṭīśatenaiva sadṛśānāmadṛśyata //
bhārabhūtīti vikhyāto mahāyogabalānvitaḥ
gaṇapo devadevasya samīpaṃ so 'bhyagacchata //
tataḥ kundenduśaṅkhābhaṃ himarāśyambusaṃnibham
mṛṇālasphaṭikābhaṃ ca bhasmakakṣāvalambanam //
gṛhītvā cāśanīhāsaṃ tripādaṃ cīravāsasam
śatodaraṃ triśirasaṃ trinetraṃ cordhvamūrdhajam //
jvālāmālāgrakeśaṃ ca vyāghracarmājināmbaram
vāyuvegaṃ mahāhāsaṃ bhujagābaddhamekhalam //
mahoragakṛtāpīḍaṃ śaṅkukarṇordhvamehanam
bhasmapraharaṇaṃ caiva mahādaṃṣṭraṃ mahāhanum //
mahāgaṇapatiṃ vīraṃ jvara ityeva viśrutam
koṭīśatavṛtaṃ taṃ ca gaṇapaṃ so 'nvapaśyata //
tato 'paraḥ saumyarūpo bhasmadigdhāṅga eva ca
triśūlapāṇirdigvāsā mahāyogabalānvitaḥ //
bahuveṣadharaścaiva dhyānayogaparāyaṇaḥ
somavarṇa iti khyātaḥ koṭīśatavṛtaḥ prabhuḥ
tādṛśānāṃ gaṇādhyakṣo devenāhūta āgataḥ //
athāparo mahākāyaḥ śūlapāṇirmahābalaḥ
yugāntānalasaṃkāśaḥ sthiraḥ sthirayaśobalaḥ //
candramaulirmahākeśaś caturbāhurvilohitaḥ
ekapādairmahākāyais tryakṣaistaiḥ śūlapāṇibhiḥ //
vṛtaḥ koṭīśatenaiva sthāṇustatrābhyavartata
samahāpārṣado rudraḥ sarvāsuranibarhaṇaḥ //
tato 'paraḥ paṭṭisena hrasvapādodaraḥ śuciḥ
sahasrabāhucaraṇaḥ sahasrākṣaḥ pratāpavān //
karāladaśanaścaiva kṛṣṇasarpāmbaracchadaḥ
tryakṣaścandrakṛtāpīḍaḥ kaṇṭhamālāvibhūṣitaḥ //
ugrasena iti khyātaḥ koṭīśatavṛtaḥ sa ca
āgātsamīpaṃ devasya āhūtaḥ svayamīśvaraḥ //
tato 'paraḥ samāpede devaṃ candrārdhadhāriṇam
caturvaktro mahātejāś caturviṃśekṣaṇaḥ prabhuḥ //
sahasrabāhurjvālāsyo mahānetrordhvamehanaḥ
karāladaśanaścaiva śaṅkukarṇo mahānakhaḥ //
asipāṇirmahātejāḥ śatapādaḥ śatodaraḥ
vidyutkeśo 'tihāsaśca tathaivobhayatogatiḥ //
ajaikapāditi khyāto vṛtaḥ koṭīśatena saḥ
kāñcanopalavṛkṣāḍhyaḥ samegha iva parvataḥ //
āgāttato 'paro vyāsa gaṇapaḥ sumahābalaḥ
sarvatovadanaḥ śrīmān sarvataḥpāṇipādadhṛk //
hrasvabāhūrupādaśca aśaniṃ dhārayañchubham
śatairvṛtaśca koṭīnām aṣṭābhistvātmanaḥ samaiḥ
nikumbha iti vikhyātaḥ śatapādodarānanaḥ //
āgāttato 'paraścāpi vidyutkeśo mahābalaḥ
candramālādharo ghoraḥ prahasanpravicālayan //
daṇḍadhārī mahāvaktraḥ śaṅkhakundendusaprabhaḥ
gaṇakoṭīśatavṛtaḥ paramaṃ paratāpanaḥ //
tato 'paraḥ sahasreṇa koṭīnāṃ gaṇapo vṛtaḥ
sūryamālāsrajaṃ bibhrad ājagāma mahātapāḥ //
sa sūryāpyāyano nāma devasya paramapriyaḥ
dhanuṣpāṇirmahātejā viśrutaḥ samahādyutiḥ //
tathānyaḥ sarpamālaśca cakrābharaṇa eva ca
cakrāyudho mahātejā hrasvapādakaṭīkaraḥ //
sa nāmnā viśruto loke grahāpyāyana ityuta
gaṇakoṭiśataiḥ ṣaḍbhir vṛtaḥ samanudhāvata //
śaṅkukarṇo 'bhyayāccaiva gaṇakoṭyā mahābalaḥ
nandikaścāpi daśabhiḥ piṅgākṣo 'ṣṭābhireva ca
vināyakaścatuḥṣaṣṭyā kuṣmāṇḍo nāma viśrutaḥ //
hiraṇyavarṇaḥ ṣaḍbhiśca ekapādastathaiva ca
dhūmrakeśo dvādaśabhiḥ patākī daśabhistathā //
sahasraghaṇṭo 'ṣṭādaśabhis tapaḥ pañcabhireva ca
sahasraśīrṣaḥ ṣaḍbhiśca bhavaḥ koṭiśatāvṛtaḥ //
varo daśabhirabhyāgāt kumbhakarṇastathāṣṭabhiḥ
viṣvaksenaḥ sahasreṇa annadastu śatena vai //
āveśanī tathāṣṭābhiḥ saptabhiśca pravartanaḥ
mahāravaḥ sahasreṇa koṭīnāṃ gaṇapo vṛtaḥ //
caturmukho dvādaśabhis tathā bāhūpahārakaḥ
mahākālaḥ śatenaiva tathāgniśikharo gaṇaḥ //
ādityamūrdhā koṭyā ca tathā caiva dhanāvahaḥ
saṃnāmaśca śatenaiva kukkuṭo 'ṣṭābhireva ca //
kundaśca pañcadaśabhis tathā saṃkoṭako 'paraḥ
amoghabhūtiḥ koṭyā ca tathā dvau meghabhūtikau //
ekapādo 'paraḥ ṣaṣṭyā tathā saptaśirā gaṇaḥ
mahābalaśca navabhir apasmāraśca viśrutaḥ //
nīlo navatyā deveśaḥ pūrṇabhadrastathaiva ca
nirṛtiścaiva saptatyā koṭīnāmabhyagātsaha //
koṭīkoṭīsahasrāṇāṃ śatairviṃśatibhirvṛtāḥ
ītayastatra cājagmur mahāyogabalānvitāḥ //
bhūtāḥ koṭisahasreṇa pramathāḥ koṭibhistribhiḥ
vīrabhadraścatuḥṣaṣṭyā vṛṣabhaśca mahābalaḥ //
meghaḥ saudāmanīmālo navatyā saṃvṛto 'bhyagāt
prabhākaraśca viṃśatyā viṭpatiśca mahābalaḥ //
giriko meghanādaśca udaro maṇireva ca
kāṣṭhakarṇaśca divyātmā bilvarūpaśca viśrutaḥ //
śatamanyustathā caiva pañcākṣaścaiva vīryavān
tālaketuśca ṣaṇḍaśca kāpālī gajanāśanaḥ //
saṃvartakastathā caitras trailokyadahanastathā
lokāntakaśca dīptātmā hemakuṇḍala eva ca //
mṛtyuścaiva yamaścaiva kālo viṣaharastathā
śatamāyo mahāmāyaḥ sarvatrāśaraṇastathā
ekaśṛṅgī ca vikhyātas tathā bhṛṅgiriṭiśca yaḥ //
ete cānye ca gaṇapā guhyā ye ca mahābalāḥ
tatrājagmurmudā yuktāḥ sarve citrāstrayodhinaḥ //
gāyantaśca dravantaśca nṛtyantaśca mahābalāḥ
mukhāḍambaravādyāni nādayantastathaiva ca //
rathairnāgairhayaiścaiva vāyumarkaṭavāhanāḥ
vyāghrasiṃhabiḍālaiśca sarpaiḥ pakṣibhireva ca //
śvāpadaiśca tathānekair anyaiśca vividhaiḥ śubhaiḥ
vimāneṣu tathārūḍhā manuṣyeṣu tathāpare //
bherīśaṅkhamṛdaṅgaiśca paṇavānakagomukhaiḥ
vāditrairvividhaiścaiva paṭahairekapuṣkaraiḥ //
bherījharjharasaṃnādair āḍambarakaḍiṇḍimaiḥ
maḍḍukairveṇuvīṇābhir vivṛṣaistuṇavairapi //
darduraistālaghātaiśca kacchapaiḥ paṇavairapi
vādyamānairmahāyogā ājagmurdevasaṃsadam //
te viśvakarmāṇamamitrasāhā viśveśamekākṣaramavyayaṃ ca
sahasranetrapratimātibhāsvarāḥ praṇemuruccairapi cābhineduḥ //
iti skandapurāṇe trayoviṃśatimo 'dhyāyaḥ

Skandapurana 24

te gaṇeśā mahāsattvāḥ sarve deveśvareśvarāḥ
praṇamya devaṃ devīṃ ca idaṃ vacanamabruvan //
bhagavandevatārighna devadevāmbikāpate
kimarthaṃ vayamāhūtā ājñāpaya kṛtaṃ hi tat //
kiṃ sāgarāñchoṣayāmo yamaṃ vā saha kiṃkaraiḥ
hanmo mṛtyumutāmṛtyur na bhavatvadya padmajaḥ //
baddhvendraṃ saha devaiśca saviṣṇuṃ saha vāyunā
ānayāmaḥ susaṃkruddhā daityānvā saha dānavaiḥ //
kasyādya vyasanaṃ ghoraṃ kariṣyāmastavājñayā
kasya vādyotsavaṃ deva sarvakāmasamṛddhimat //
tāṃstathāvādinaḥ sarvān namato bhaktavatsalaḥ
uvāca devaḥ sampūjya gaṇāngaṇapatirbhavaḥ //
śṛṇudhvaṃ yatkṛte yūyam ihāhūtā jagaddhitāḥ
śrutvā ca prayatātmānaḥ kurudhvaṃ tadaśaṅkitāḥ //
nandīśvaro 'yaṃ putro naḥ sarveṣāmīśvareśvaraḥ
priyo 'granāyakaścaiva senānīrvaḥ samāhitaḥ //
tamimaṃ mama saṃdeśād yūyaṃ sarve 'bhisaṃmatāḥ
senānyamabhiṣiñcadhvaṃ mahāyogapatiṃ patim //
adyaprabhṛti yuṣmākam ayaṃ nandīśvaraḥ śubhaḥ
priyo gauravayuktaśca senānīramaraḥ prabhuḥ //
evamukte bhagavatā gaṇapāḥ sarva eva te
evamastviti saṃmantrya sambhārānāharaṃstataḥ //
tasya rūpāśrayaṃ divyaṃ jāmbūnadamayaṃ śubham
āsanaṃ merusaṃkāśaṃ manoramamathāharan //
śātakumbhamayaṃ cāpi cārucāmīkaraprabham
muktādāmāvalambaṃ ca maṇiratnāvabhāsitam //
stambhaiśca vaiḍūryamayaiḥ kiṅkiṇījālasaṃvṛtam
cāruratnakasaṃyuktaṃ maṇḍapaṃ viśvatomukham
kṛtvā cakruśca tanmadhye tadāsanavaraṃ śubham //
tasyāgrataḥ pādapīṭhaṃ nīlaṃ vajrāvabhāsitam
cakruḥ pādapratiṣṭhārthaṃ kalaśau cāsya pārśvagau
sampūrṇau paramāmbhobhir aravindāvṛtānanau //
agrato 'gniṃ samādhāya vṛṣabhaṃ cāpi pārśvataḥ
savatsāṃ surabhiṃ cāpi tasya pārśve 'tha dakṣiṇe //
chattraṃ śataśalākaṃ ca jāmbūnadamayaṃ śubham
śaṅkhahārāmbugaureṇa pṛṣṭhenābhivirājitam //
vyajanaṃ candraśubhraṃ ca hemadaṇḍaṃ sucārumat
mālāṃ kuśeśayānāṃ ca bhramarāvalisevitām //
āninyustatra gaṇapā nandyāvartāṃśca kāñcanān
punarvasuṃ ca puṣyaṃ ca dvau matsyau varuṇālayau //
svastikaṃ vardhamānaṃ ca śrīvatsaṃ caiva kāñcanam
kīcakā veṇavaścaiva kanyā caivābhipūjitā //
airāvataṃ supratīkaṃ gajāvetau ca pūjitau
dhvajaṃ ca pūjitaṃ divyaṃ śaṅkhaṃ caivenduvarcasam //
kalaśānāṃ sahasraṃ ca kāñcanānāṃ suvarcasām
rājatānāṃ sahasraṃ ca pārthivānāṃ tathaiva ca //
tāmrāṇāmatha divyānāṃ sahasramanalatviṣām
vāsoyugaṃ vṛkṣajaṃ ca virajaḥ sūkṣmameva ca //
mukuṭaṃ kāñcanaṃ caiva sukṛtaṃ viśvakarmaṇā
kuṇḍale cāmale divye vajraṃ caiva varāyudham //
paṭṭisaṃ ca mahaddivyaṃ śūlaṃ cāśanimeva ca
jāmbūnadamayaṃ sūtraṃ keyūradvayameva ca //
hāraṃ ca maṇicitrāṅgaṃ rocanārucakaṃ tathā
{}nalabhāṃ pāriyātraṃ ca varṣaṃ kaṅkaṇimeva ca{} //
darbhāṃśca divyāṃ samidham ājyaṃ dhūpamathāpi ca
samantānninyuravyagrā gaṇapā devasaṃmatāḥ //
tato diśaḥ samudrāśca varuṇaḥ sadhaneśvaraḥ
yamo 'gnirvasavaścaiva candrādityau grahaiḥ saha //
tārārūpāṇi sarvāṇi nakṣatrāṇi dhruvastathā
rudrā rakṣāṃsi yakṣāśca aśvinau daityadānavāḥ //
gandharvāpsarasaścaiva nāradaḥ parvatastathā
pṛthivī ca samudrāśca varṣāṇi girayastathā //
vṛkṣāśca vīrudhaścaiva oṣadhyaśca mahābalāḥ
nadyaḥ sarvāḥ samājagmuḥ paśavaścaiva sarvaśaḥ //
lokasya mātaraścaiva pṛthivī svarga eva ca
bhūtāni prakṛtiścaiva indriyāṇi ca sarvaśaḥ //
tīrthāni caiva sarvāṇi dānāni vividhāni ca
ṛco yajūṃṣi sāmāni atharvāṅgirasāvapi //
yajñāśca kratavaścaiva iṣṭayo niyamāstathā
chandāṃsi caiva sarvāṇi piśācā devayonayaḥ
brahmā ca ṛṣayaścaiva viṣṇuḥ sānucarastathā //
teṣvāgateṣu sarveṣu bhagavāngovṛṣadhvajaḥ
sarvakāryavidhiṃ kartum ādideśa pitāmaham //
ekaikaṃ kalaśaṃ tatra sarvauṣadhisamanvitam
kṛtvādbhiḥ pūrayitvā ca kuśeśayamukhāvṛtam //
jayāṃ ca vijayāṃ caiva siṃhīṃ vyāghrīṃ tathaiva ca
suvarcalāṃ śaṅkhapuṣpīṃ viṣṇukrāntāṃ punarnavām //
kumārīṃ candrakāntāṃ ca mṛtasaṃjīvanīmapi
ādityavarcasaṃ caiva amṛtāṃ śrīniketanām //
tathā kumudvatīṃ caiva prākṣipaṃsteṣvathauṣadhīḥ
pārthiveṣu tadā vyāsa sarveṣveva gaṇeśvarāḥ //
sauvarṇeṣu tu sarveṣu tīrthāni vividhāni ca
dānāni caiva sarvāṇi bhagavānsaṃnyaveśayat //
rājateṣu ca kumbheṣu mantrāṃśchandāṃsi caiva ha
kratūnanyāṃśca vividhā iṣṭīḥ kāmyāṃstathetarān //
audumbareṣu sarveṣu saritaḥ sāgarāṃstathā
tapāṃsi niyamāṃścaiva bhagavānabhyavinyasat //
ekaikaṃ kalaśaṃ tatra abhipūryābhimantrya ca
veṣṭayitvā ca sūtreṇa devebhyaḥ pradadau vibhuḥ //
sa jagrāha tadā brahmā ekaṃ kalaśamātmanā
viṣṇave ca dadāvekam ekamindrāya dhīmate
gaṇapebhyastathā cānyān ṛṣibhyaśca pitāmahaḥ //
tatastamāsane tasminn upaveśya mahāmanāḥ
arcayitvā tato brahmā svayamevābhyaṣiñcata //
tato viṣṇustataḥ śakro ṛṣayaśca sahāmaraiḥ
gaṇādhipāśca sarve te abhyaṣiñcanta nandinam //
vāsoyugaṃ ca taddivyaṃ gandhāndivyāṃstathaiva ca
keyūre kuṇḍale caiva mukuṭaṃ hārameva ca
paṭṭisaṃ śūlavajre ca aśanīṃ ca dadau svayam //
chattraṃ jagrāha devendro vāyurvyajanameva ca
ṛṣayastuṣṭuvuścaiva pitāmahapurogamāḥ //
namaḥ kuṣmāṇḍarājāya vajrodyatakarāya ca
śālaṅkāyanapautrāya halamārgotthitāya ca //
śilādasya ca putrāya rudrajapyakarāya ca
rudrabhaktāya devāya namo 'ntarjalaśāyine //
gaṇānāṃ pataye caiva bhūtānāṃ pataye namaḥ
umāputrāya devāya paṭṭisāyudhadhāriṇe //
namo daṃṣṭrākarālāya lalāṭanayanāya ca
pramathāya vareṇyāya īśānāyārpitāya ca //
dvārādhyakṣāya śūrāya suyaśāpataye namaḥ
namaḥ pravaramālāya kṣīrodanilayāya ca //
mahāgaṇādhipataye mahāyogeśvarāya ca
diṇḍimuṇḍāya caṇḍāya ekākṣararatāya ca //
akṣayāyāmṛtāyaiva ajarāyāmarāya ca
paśūnāṃ pataye caiva jetre mṛtyostathaiva ca //
namaḥ pavanavegāya sarvajñāyājitāya ca
anekaśirase caiva anekacaraṇāya ca //
kirīṭine kuṇḍaline mahāparighabāhave
sarvāndevāngaṇāṃścaiva pāhi deva namo 'stu te //
evaṃ stutvā tato devas tasmai vyāsa mahātmane
prāñjaliḥ prayato bhūtvā jayaśabdaṃ cakāra ha //
tato gaṇā jayetyūcus tato devāstato 'surāḥ
tataḥ sarvāṇi bhūtāni brahmā śakrastathaiva ca //
tataḥ śaṅkhāṃśca bherīṃśca paṭahāḍambarāṃstathā
vaṃśāṃśca paṇavāṃścaiva kṛkavāngoviṣāṇikān //
diṇḍimānveṇukāṃścaiva mardalāṃścaiva sarvaśaḥ
avādayanta gaṇapā harṣayanto mudā yutāḥ //
nandīśvarasya ya imaṃ stavaṃ devābhinirmitam
paṭheta satataṃ martyaḥ sa gacchenmama lokatām //
namo nandīśvarāyeti kṛtvā yaḥ svapnamācaret
tasya kuṣmāṇḍarājebhyo na bhayaṃ vidyate kvacit //
yatrāyaṃ sthāpyate nityaṃ stavaḥ paramapūjitaḥ
na bhayaṃ tatra bhavati grahebhyo vyāsa sarvadā //
nandīśvaraṃ ye praṇamanti martyā nityaṃ prasannendriyaśuddhasattvāḥ
te devadevasya sahādriputryā iṣṭā variṣṭhāśca gaṇā bhavanti //
iti skandapurāṇe caturviṃśatimo 'dhyāyaḥ

Skandapurana 25

tatastatrāgatāndevān devatādhipatirbhavaḥ
marutaḥ prāha sampūjya kanyārthaṃ sadasatpatiḥ //
maruto ye mahāvegā mahāsattvā mahaujasaḥ
āmantrya nāmnā tānīśaḥ saśakraḥ sapitāmahaḥ //
yuṣmākaṃ suyaśā kanyā subhagā divyarūpiṇī
dātumarhatha tāṃ subhrūṃ snuṣāṃ mahyaṃ mahābalāḥ //
tvamasmākaṃ ca tasyāśca sarvasya jagatastathā
prabhaviṣṇustrilokeśa na tu yācitumarhasi //
tvayaiva deyā grāhyā ca tvaṃ no gatiranuttamā
mā naḥ parāniveśāna yācanena vibhāvaya //
pitā naḥ kaśyapaḥ śrīmān marīciśca pitāmahaḥ
pitāmahapitā brahmā tasyāpi tvaṃ pitāmahaḥ
sa tvaṃ pitāmaho 'smākaṃ na parānkartumarhasi //
sa evamukto deveśo marudbhirdevasattamaiḥ
suyaśāṃ marutāṃ kanyām ānayāmāsa tatkṣaṇāt //
svayaṃ hotāsya tatrāsīd brahmā lokapitāmahaḥ
kaśyapaśca tathodgātā atriḥ sāma svayaṃ jagau
atharvāṅgirasau devau brahmatvamapi cakratuḥ //
nāradaḥ parvataścaiva citrasenaśca gāyanaḥ
viśvāvasū ruciścaiva hāhā hūhū tathaiva ca //
tathā śāliśirā yaśca viśruto gaṇḍamaṇḍakaḥ
ītiścaivendravāhaśca yajñavāho 'tha dakṣiṇaḥ
ete cānye ca gandharvā jagurmadhurakaṇṭhinaḥ //
urvaśī caiva rambhā ca ghṛtācī pūrvacittyapi
tilottamā ca viśvācī anyāścāpsarasaḥ śubhāḥ
anṛtyanta mahābhāgā nṛttaṃ suramanoharam //
sa evamabhavadvyāsa vivāhastasya dhīmataḥ
nandino gaṇamukhyasya anaupamyo hyaninditaḥ //
tataḥ sa tu kṛtodvāho nandī gatvā mahāmanāḥ
pādānvavande devasya devyā brahmaṇa eva ca
śilādasya ca lokeśaḥ śriyā paramayā yutaḥ //
varaṃ vṛṇīṣva putra tvaṃ snuṣā ceyaṃ tava priyā
varaṃ dadāmi te vatsa anayā sahamīpsitam //
bhagavanyadi tuṣṭo 'si tvayi bhaktirdṛḍhāstu me
sadā ca tuṣṭo bhava me sāmbaḥ saha gaṇeśvaraiḥ //
pitaraṃ caiva me deva utpādakamimaṃ prabho
anugraheṇa yuktena yoktumarhasi kāmada //
sadāhaṃ tava nandīśa sutuṣṭaḥ sagaṇeśvaraḥ
pārvatyā sahito dhīmann idaṃ ca śṛṇu me vacaḥ //
sadeṣṭaśca variṣṭhaśca paramaiśvaryasaṃyutaḥ
mahāyogī maheṣvāso mahābalaparākramaḥ //
ajayyaścaiva jetā ca pūjyejyaśca sadā bhava
ahaṃ yatra bhavāṃstatra yatra tvaṃ tatra cāpyaham //
ayaṃ ca te pitā vipraḥ paramaiśvaryasaṃyutaḥ
bhaviṣyati gaṇādhyakṣo mahāgaṇapatirmama //
parvataṃ cāsya vaibhrājaṃ kāmagaṃ sarvakāñcanam
upetaṃ bhavanairdivyaiḥ prayacchāmi janāvṛtam
tenāyaṃ sarvalokeṣu cariṣyati yathepsitam //
sthānaṃ śrīparvate cāsya bhaviṣyati supūjitam
bhṛgau tasmiṃśca yaḥ prāṇāṃs tyakṣyate vai sudhārmikaḥ
sa kāmacārī vaibhrāje gaṇapo 'sya bhaviṣyati //
tato devī mahābhāgā śailāderadadadvaram
so 'bravīttvayi bhaktirme sadaivānapagā bhavet //
tato marutsutā caiva ubhābhyāmapi coditā
varaṃ vṛṇu yatheṣṭaṃ vai tāvidaṃ pratyuvāca ha //
yuvayorastu bhaktirme tathā bhartari caiva hi
nityaṃ cānapagā syānme dharme ca matiruttamā
etadicchāmi deveśau varaṃ varasahasradau //
tatastāvevametatte bhaviteti śucismite
ūcaturmuditau devau snuṣāṃ tāṃ varavarṇinīm //
gaṇāścāsya tato 'bhyetya sarve devapriyepsayā
varaṃ dadurmahāsattvāḥ sa vavre kāñcanaprabhaḥ //
yuṣmāsu mama bhaktiśca aiśvaryaṃ cāpi saṃmatam
vaśyāśca yūyaṃ sarve me priyo yuṣmākameva ca //
bhavānmantānumantā ca gatirāgatireva ca
asmākamīśaḥ sarveṣāṃ devānāmapi ceśvaraḥ //
kuṣmāṇḍānāṃ variṣṭhaśca rudrāṇāṃ tvaṃ mahābalaḥ
ītīnāṃ dvārapālaśca pramathānāṃ tathaiva ca //
mahābalo mahāyogī senānīstvaṃ hi no mataḥ
tvaṃ bhūto bhūtanetā ca nāyako 'tha vināyakaḥ //
grahāṇāmadhipaścaiva ugradaṇḍadharastathā
tvamagrayodhī śatrughnas tvaṃ vīrastvaṃ divaspatiḥ //
mahānubhāvastvaṃ caiva kṣīrodanilayaśca ha
japyeśvaraniketaśca japyeśvaravibhāvitaḥ //
bhāvanaḥ sarvabhūtānāṃ varado varadārcitaḥ
asmākaṃ varadaścaiva bhava bhūteśvara prabho //
sa evaṃ gaṇapaiḥ sarvaiḥ stuto nandīśvaro vibhuḥ
uvāca praṇataḥ sarvān brūta kiṃ karavāṇi vaḥ //
ta evamuktā gaṇapāḥ sarva eva mahābalāḥ
ūcustaṃ divyabhāvajñā devadevasya saṃnidhau //
tvamasmākaṃ gaṇādhyakṣaḥ kṛto devena śambhunā
asmābhiścābhiṣiktastvaṃ nāyako dharmadāyakaḥ //
sa tvaṃ śivaśca saumyaśca guṇavānaguṇeṣvapi
kṣamāśaucadamopeto bhava naḥ priyakṛtsadā //
evamuktastadā sarvān praṇamya bahumānataḥ
śirasyañjalimādhāya gaṇapānastuvattadā //
namo vaḥ sarvabhūtebhyo namo yogibhya eva ca
namaścāpyaniketebhyo yogīśebhyo namastathā //
namaḥ kāmacarebhyaśca nama ugrebhya eva ca
mṛtyubhyaśca yamebhyaśca kālebhyaśca namo namaḥ //
namaḥ kāñcanamālebhyaḥ sarvadharmibhya eva ca
namo vo vadhakebhyaśca avadhyebhyastathaiva ca //
namaḥ paramayogibhyo jaṭibhyaśca namo namaḥ
namo vo 'dṛśyarūpebhyo vikṛtebhyastathaiva ca //
namo valkalavāsebhyaḥ kṛttivāsebhya eva ca
namaḥ śvetāmbarasragbhyaś citrasragbhyo namo namaḥ //
dhāvadbhyaśca dravadbhyaśca prasthitebhyo namo namaḥ
namo munibhyo gāyadbhyo japadbhyaśca namo namaḥ //
namaḥ śarabharūpebhyaḥ śatarūpebhya eva ca
namaḥ parvatavāsebhyo vyāghrarūpebhya eva ca //
namo mārjārarūpebhyaḥ kākakokebhya eva ca
namo daivatarūpebhyaḥ pavanebhyastathaiva ca //
namo 'gnibhyastathādbhyaśca varuṇebhyastathaiva ca
namo dhaneśarūpebhyaḥ sarvarūpibhya eva ca //
namaścodaravaktrebhyaḥ sarvavaktrebhya eva ca
namo vāmanarūpebhyo vāmarūpebhya eva ca //
devāsuramanuṣyāṇām āpyāyibhyo namo namaḥ
namo vaḥ sarvabhūtānāṃ namo vaḥ sarvataḥ śubhāḥ //
grahebhyaśca namo vo 'stu mokṣebhyaśca namastathā
śubhebhyaśca namo vo 'stu aśubhebhyastathaiva ca
mama saumyāḥ śivāścaiva bhavantu gaṇanāyakāḥ //
iti stutā gaṇapatayo mahābalāḥ śubhairvacobhiḥ suraśatrunāśanāḥ
diśantu me sukhamatulaṃ sukhapradā balaṃ ca vīryaṃ sthiratāṃ ca saṃyuge //
tapo 'kṣayaṃ sthānamathātulāṃ gatiṃ yaśastathāgryaṃ bahu dharmanityatām
diśantu sarvaṃ manasepsitaṃ ca me sureśvarāḥ puṣṭimanuttamāṃ tathā //
imau nandigaṇendrāṇāṃ stavau yo 'dhyeti nityaśaḥ
so 'śvamedhāvabhṛthavat sarvapāpaiḥ pramucyate //
sandhyāyāmaparasyāṃ tu japanpāpaṃ divākṛtam
pūrvasyāṃ saṃtyajedvāpi sarvarātrikṛtaṃ japan //
tataste gaṇapāḥ sarve saṃstutāstena dhīmatā
nisṛṣṭāśca tadā jagmuḥ praṇipatya vṛṣadhvajam //
devāśca sarvalokāśca tato devaḥ svayaṃ prabhuḥ
sṛṣṭvā nandīśvaragṛhaṃ pradāya ca mahāmanāḥ
īpsitaṃ saha devyā vai jagāma sthānamavyayam //
ya imaṃ nandino janma varadānaṃ tathaiva ca
abhiṣekaṃ vivāhaṃ ca paṭhedvā śrāvayīta vā
brāhmaṇaḥ sa mṛto yāti nandīśvarasalokatām //
yo niyatastu paṭhetprayatātmā sarvamimaṃ praṇato bhavabhaktyā
so 'pi gataḥ paralokavicārī nandisamo 'nucaro hi mama syāt //
iti skandapurāṇe pañcaviṃśatimo 'dhyāyaḥ
evaṃ nandīśvaro vyāsa utpanno 'nucaraśca ha
abhavaddevadevasya senāpatye 'bhiṣecitaḥ //
devyā sahātha bhagavān āsīnastatra kāmadaḥ
akarotkiṃ mahādeva etadicchāmi veditum //
bhagavānhimavacchṛṅge śarvo devyāḥ priyepsayā
gaṇeśairvividhākārair hāsaṃ saṃjanayanmuhuḥ //
devīṃ bālendutilako rāmayacca rarāma ca
mahānubhāvaiḥ sarvajñaiḥ kāmarūpadharaiḥ śubhaiḥ //
atha devyāsasādaikā mātaraṃ parameśvarī
āsīnāṃ kāñcane śubhre āsane paramārcite //
atha dṛṣṭvā satīṃ devīm āgatāṃ tu surūpiṇīm
āsanena mahārheṇa sampādayadaninditām //
āsīnāṃ tāṃ ca sovāca menā himavataḥ priyā
cirasyāgamanaṃ hyadya tava putri śubhekṣaṇe
daridrakrīḍanaistvaṃ hi bhartrā krīḍasi saṃgatā //
ye daridrā bhavanti sma tathaiva ca nirāśrayāḥ
ume ta evaṃ krīḍanti yathā tava patiḥ śubhe //
saivamuktā tu mātrātha nātihṛṣṭamanābhavat
mahatyākṣamayā yuktā na kiṃcittāmuvāca ha //
visṛṣṭā sā tadā mātrā gatvā devamuvāca ha
bhagavandevadeveśa neha vatsyāmi bhūdhare
anyaṃ vṛṇu mamāvāsaṃ bhuvaneśa mahādyute //
sadā tvamucyamānā vai mayā vāsārthamīśvari
anyatra rocitavatī nāvāsaṃ devi karhicit //
idānīṃ svayameva tvaṃ vāsamanyatra śobhane
kasmānmṛgayase devi brūhi tanme śucismite //
gṛhaṃ gatāhaṃ deveśa pituradya mahātmanaḥ
dṛṣṭvā ca me tatra mātā vijane lokabhāvanī //
āsanādibhirabhyarcya sā māmevamabhāṣata
ume tava sadā bhartā daridrakrīḍanaiḥ śubhe
krīḍate na hi devānāṃ krīḍā bhavati tādṛśī //
yatkila tvaṃ mahādeva gaṇeśairvividhaiḥ śubhaiḥ
ramase tadaniṣṭaṃ hi mama māturvṛṣadhvaja //
tato devaḥ prahasyāha devīṃ hāsayituṃ prabhuḥ
evametanna saṃdehaḥ kasmānmanyurabhūttava //
kṛttivāsā hyavāsā vā śmaśānanilayaśca ha
aniketo hyaraṇyeṣu parvatānāṃ guhāsu ca
vicarāmi gaṇairnagnair vṛto 'mbhojavilocane //
mā krudho devi mātustvaṃ tathyaṃ mātāvadattava
na hi mātṛsamo bandhur jantūnāmasti śobhane //
na me 'sti bandhubhiḥ kiṃcit kṛtyaṃ suravareśvara
tathā kuru mahādeva yathānyatra vasāmahe //
sa evamukto deveśo devyā deveśvaraḥ prabhuḥ
pārśvasthaṃ gaṇapaṃ prāha nikumbhaṃ nāma viśrutam //
gaṇeśvara nikumbha tvaṃ gatvā vārāṇasīṃ śubhām
śūnyāṃ kuru mahābāho upāyenaiva mā balāt //
tatra rājā nivasati divodāsaḥ pratāpavān
dhārmiko mama bhaktaśca mahāyogī mahābalaḥ //
sa tvaṃ tathā gataḥ kuryā yathāsmai nāparādhyase
tasyaiva cāparādhena śūnyāṃ vārāṇasīṃ kuru //
sa evamuktastejasvī nikumbho gaṇasattamaḥ
uvāca devaṃ praṇataḥ prāñjalirhṛṣitānanaḥ //
tathā kariṣye deveśa yathā sa hi narādhipaḥ
bhaviṣyatyaparādhīśa tvaṃ ca tuṣṭo bhaviṣyasi
śūnyā vārāṇasī caiva bhaviṣyati na saṃśayaḥ //
evamuktvā nikumbho 'sau praṇamya śirasā haram
jagāma puṇyāṃ lokeṣu purīṃ vārāṇasīṃ prabhuḥ //
tatrāsau darśanaṃ svapne nāpitāya dadau gaṇaḥ
maṇḍūkākṣāya rūpaṃ ca svaṃ tasyādarśayattadā //
maṇḍūkākṣa nikumbho 'haṃ gaṇapaḥ śokanāśanaḥ
tavānugrahakṛtprāpto yadbravīmi kuruṣva tat //
divodāsagṛhadvāri kuruṣva tvaṃ mamālayam
sthāpayasva ca tatrārcāṃ madrūpasadṛśīṃ śubhām //
vittaṃ ca te pradāsyāmi putrānsaubhāgyameva ca
priyatvaṃ caiva sarvatra gatiṃ cānuttamāṃ punaḥ //
evamukto nikumbhena nāpito nṛpatiṃ tadā
gatvāvadaddivodāsam indravaivasvatopamam //
svāmiṃstava gṛhadvāri kariṣye gaṇapālayam
sthāpayiṣye gaṇeśaṃ ca tanme 'nujñātumarhasi //
tatheti so 'pyanujñātaś cakre tatra tadālayam
pratyasthāpayadarcāṃ ca yādṛśīṃ dṛṣṭavānasau //
tasya pūjāṃ ca mahatīṃ prāvartayata śobhanām
gaṇeśasya mahāsattvaḥ sa ca tāṃ pratyagṛhṇata //
sa tasmai karmaṇā tena vittaṃ yadyatsamīhitam
paśūṃścaiva hi putrāṃśca saubhāgyaṃ cādadatprabhuḥ //
tasya tāṃ vṛddhimatulāṃ nāpitasyābhivīkṣya tu
ārirādhayiṣurlokast asya pūjāṃ cakāra ha //
cakruryātrāstathā kecid upavāsāṃstathāpare
homaṃ japyaṃ tathaivānye pūjāṃ cānye varārthinaḥ
upahārāṃstathaivānye gītanṛttaṃ tathāpare //
tebhyastathābhyupetebhyo nikumbhaḥ sa mahāyaśāḥ
dadau sarvānabhiprāyān ye ye teṣāmabhīpsitāḥ //
evaṃ taṃ kāmadaṃ jñātvā divodāso nṛpastadā
uvāca mahiṣīṃ vyāsa kadācitputralipsayā //
devi sarvānabhiprāyāñ janebhyo 'yaṃ prayacchati
gaṇeśvaraṃ tvamapyenam apatyārthaṃ prasādaya //
saivamuktā tadā gatvā gaṇeśaṃ prāpya śobhanā
uvāca bhagavandeva anapatyāhamīśvara //
upavāsaṃ kariṣyāmi tava devābhirādhane
tāvanna bhokṣye yāvanme varo 'dattastvayā prabho //
jāte ca putre dāsyāmi śatānāṃ daśatīrdaśa
tvāmuddiśya dvijātibhyo godhenūnāṃ gaṇeśvara //
tathā ghaṭasahasreṇa dadhnaścaiva ghṛtasya ca
kṣīrasya pañcagavyasya kariṣye snapanaṃ ca te //
brāhmaṇānāṃ sahasrāṇāṃ śataṃ cāpi supūjitam
purastādbhojayiṣye te putre jāte na saṃśayaḥ //
bahūndāsyati rājā ca grāmāndāsyastathaiva ca
sadā sattraṃ ca pūjāṃ ca kariṣyati tava prabho //
sā tamuktvā tathā vyāsa tasthau niyamamāsthitā
sopavāsā tadā pūjāṃ mahatīṃ tasya kurvatī //
tāṃ tathā tiṣṭhatīṃ devaḥ provāca sa gaṇeśvaraḥ
uttiṣṭha nāsti te putro mā khedaṃ tvaṃ vṛthā kṛthāḥ //
evaṃ tena gaṇeśena nikumbhena mahātmanā
asakṛtprocyamānā sā niyamādvirarāma ha //
tato narādhipaṃ devī provāca vimanā tadā
āryaputra na me putraṃ gaṇapo 'sau prayacchati
bravīti nāsti te putro mā vṛthā niyamaṃ kṛthāḥ //
evaṃ mahiṣyā sa proktaḥ svayameva narādhipaḥ
sadā saniyamastasthau gaṇeśasyāgrato nṛpaḥ //
tamapyuvāca nṛpatiṃ nikumbho niyamasthitam
mā sthā vṛtheha nṛpate na te putraṃ dadāmyaham //
evamuktaḥ sa rājendro nikumbhena mahābalaḥ
krodharaktekṣaṇaḥ prāha tamutthāya gaṇeśvaram //
gaṇo vā tvaṃ piśāco vā bhūto vā rākṣaso 'pi vā
kṛtaghnastvaṃ na saṃdeho na tvaṃ pūjāmihārhasi //
mama caiva gṛhadvāri pauraiścaiva samarcitaḥ
viṣaye mama vāsī ca na ca putraṃ prayacchasi //
pūjārho na bhavāṃstasmān matto daṇḍaṃ tvamarhasi
nṛśaṃsaścāvaliptaśca niṣṭhuro matsarānvitaḥ //
tato 'sya bhedayāmāsa nilayaṃ gajayūthapaiḥ
sthaṇḍilaṃ ca babhañjāśu dadāhārcāṃ ca suprabhām //
nikumbho 'pi kṛtārthaḥ sann ākāśe saṃsthitaḥ prabhuḥ
uvāca taṃ divodāsaṃ pradahanniva tejasā //
yatheṣṭaṃ samprayacchanti devā varamabhīpsitam
na datto yadyasau kopaḥ kastatra bhavato 'bhavat //
yasmānmamālayo bhagnas tvayā nirapakāriṇaḥ
tasmādvarṣasahasraṃ te purī śūnyā bhaviṣyati //
sa evamuktvā rājānaṃ nikumbhaḥ paramātmavān
deveśāya nivedyaivaṃ tasthau pārśvagataḥ prabhoḥ //
rājāpi tasya vākyena tathyenārthena caiva hi
vrīḍāṃ parāṃ samāsādya gṛhānabhyāgamattadā //
atha sā tena śāpena purī vārāṇasī tadā
śūnyā samabhavatkṣipraṃ viśuddhā mṛgasevitā //
tāṃ tu śūnyāṃ sa vijñāya devyā saha pinākadhṛk
sagaṇo nandinā sārdham ājagāma mahādyutiḥ //
sa tatra mānasaṃ divyaṃ vimānaṃ sūryavarcasam
anaupamyaguṇaṃ devo manasaivābhinirmime //
na me prabhavati prajñā kṛtsnaśastannirūpaṇe
etāvacchakyate vaktum anaupamyaguṇaṃ hi tat //
devodyānāni ramyāṇi nandanādyāni yāni tu
tebhyaḥ śreṣṭhatamaṃ śrīmad udyānamasṛjatprabhuḥ //
tasminvimāne girirājaputrī sarvarddhiyukte vacasāmagamye
reme navendīvaraphullanetrā devī na sasmāra vacaśca mātuḥ //
iti skandapurāṇe ṣaḍviṃśo 'dhyāyaḥ
atha tasminsukhāsīnau śailajāvṛṣabhadhvajau
āsane kāñcane divye nānāratnopaśobhite //
athācalasutā devī sukhāsīnā vibhāvarī
sarvalokapatiṃ prāha girīndratanayā patim //
bhagavandevatārighna candrāvayavabhūṣaṇa
kathayaitanmama vibho yattvāṃ pṛcchāmi mānada //
kiṃ phalaṃ tava deveśa labhante bhaktavatsala
bhaktā ye phalamuddiśya kurvate tava kiṃcana //
sa evamumayā proktaḥ śūlapāṇirvṛṣadhvajaḥ
avocatsarvamavyagro devadevaḥ śubhāśubham //
kiṃ tatsa bhagavāndevaḥ prīyamāṇo mahātapāḥ
praṇayātsa tadā devyā pṛṣṭo 'kathayadavyayaḥ //
mayāpyetatpurā vyāsa pṛṣṭo nandīśvaraḥ prabhuḥ
yathoktavānmayi brahmaṃs tathā tatkathayāmi te //
gaṇeśānaṃ mahābhāgaṃ sūryāyutasamaprabham
apṛcchamahamavyagro nandīśvaraṃ mahādyutim //
īśena yatpurā devyāḥ kathitaṃ gaṇasattama
tanme brūhi yathātattvaṃ paraṃ kautūhalaṃ hi me //
śrūyatāmabhidhāsyāmi pṛcchataste mahāmune
devadevena pārvatyā yatpurā kathitaṃ hitam //
śrūyatāmabhidhāsyāmi yanmāṃ pṛcchasi suvrate
hitāya devi bhaktānāṃ pṛṣṭaste kathayāmi te //
prāsādaṃ yastu me devi śubhraṃ kuryādanindite
vidadhāmyarjunaṃ tasya gṛhaṃ śivapure 'kṣayam //
vidhānena yathoktena liṅgaṃ me sthāpayecca yaḥ
carate sa mayā sārdhaṃ nityamaṣṭaguṇānvitaḥ //
kāñcanaṃ tuṭimātraṃ vā yo dadyādbahu vā mama
tasya haimavate śṛṅge dadāni gṛhamuttamam //
yo me gāstu hiraṇyaṃ vā dadyādavimanāḥ priye
lokāndadānyahaṃ tasmai sarvakāmasamanvitān //
vṛṣabhaṃ yaḥ prayaccheta śvetaṃ nīlamathāpi vā
sa kulānāmubhayatas tārayedekaviṃśatim //
gocarmadvayasāṃ vāpi yo me dadyādvasundharām
sa me puraṃ samāsādya gaṇeśaiḥ saha modate //
yo me puṇyaphalaṃ dadyād ātmanā pūrvamārjitam
so 'nantaphalamāpnoti modate ca triviṣṭape //
yo 'nuyānaṃ caturdaśyāṃ kṛṣṇasya kurute mama
rathena vṛṣayuktena mama loke sa modate //
mahimānopacāraiśca yo māṃ japyaiśca pūjayet
dadāni brahmaṇo loke vāsaṃ tasya supūjitam //
manasā cintayedyaśca pūjayeyamahaṃ haram
aśakto nāsti ca dravyaṃ yasya nityaṃ sumadhyame //
sa tayā śraddhayā pūto vimuktaḥ sarvapātakaiḥ
mama lokamavāpnoti bhinne dehe na saṃśayaḥ //
snātvā yaḥ pūrvasaṃdhyāyāṃ sadā māmupagacchati
sa mitraṃ yakṣarājasya yakṣo bhavati vīryavān //
saṃmārjanaṃ pañcaśataṃ sahasramupalepanam
gandhāśca daśasāhasrā ānantyaṃ cārcanaṃ smṛtam //
abhyaṅgo 'ṣṭaśataṃ caiva snapanaṃ triśataṃ bhavet
gandhodakaṃ pañcaśataṃ pañcagavyaṃ tathaiva ca //
kṣīraṃ pañcaguṇaṃ devi tasmādbhūyaśca kāpilam
tasmācca sarpiṣā snānaṃ bhūyaḥ pañcaguṇaṃ tathā //
kṣamāmi devi cāsyeha aparādhānbahūnapi
bhasmābhiṣekamānantyaṃ guhyaṃ caitanmamepsitam //
agaruṃ daśasāhasraṃ ṣaṭsahasraṃ tu candanam
caturdaśasahasrāṇi dhūpaḥ kālāgaruḥ smṛtaḥ //
akṣatāstaṇḍulayavāḥ śālayo dviśatāḥ smṛtāḥ
ānantyo gugguluścaiva sahājyena sudhūpitaḥ //
dve sahasre palānāṃ tu mahiṣākṣasya yo dahet
devi saṃvatsaraṃ pūrṇaṃ sa me nandisamo bhavet //
dakṣiṇāyāṃ tu yo mūrtau pāyasaṃ saghṛtaṃ śubhe
nivedayedvarṣamekaṃ sa ca nandisamo bhavet //
caravo daśasāhasrā yāvakaśca caturguṇaḥ
śeṣāśca caravaḥ sarve yāvakārdhena saṃmitāḥ //
ghṛtapātramasaṃkhyeyam iha pretya ca śāśvatam
prīṇāti ca pitṝnsarvān vimāne caiva modate
chattraṃ dadyācca yaḥ so 'pi dīpyate tejasā divi //
ubhe pakṣe trayodaśyām aṣṭamyāṃ copavāsikaḥ
upatiṣṭheta māṃ bhaktyā sopahāramanindite
dadānyasya svakaṃ lokaṃ tuṣṭo 'haṃ devi śāśvatam //
raktapītakavāsobhiḥ puṣpaiśca vividhairapi
pūjito 'haṃ sadā bhaktyā putratve kalpayāmi tam //
ekarātraṃ ca yo martyo dīpaṃ dhārayati sthitaḥ
sarvayajñaphalaṃ tasya dadāni śriyameva ca //
mayaiva mohitāḥ sarve lokāḥ sajaḍapaṇḍitāḥ
na māṃ paśyanti rāgāndhās tamasā bahulīkṛtāḥ //
dhyānino nityayuktā ye satyadharmaparāyaṇāḥ
ekāgramanaso dāntās te māṃ paśyanti nityadā //
ye me bhaktāḥ sadā caiva sāṃkhyayogaviśāradāḥ
sarvaṃ paśyanti ca mayi māṃ ca sarvatra yogataḥ //
trīṃllokānsamatikramya brahmalokaṃ tathaiva ca
gacchanti mama te lokaṃ tamo bhittvā sudurbhidam //
na śakyo 'smi tapoyuktair draṣṭuṃ munigaṇairapi
dhyānino nityayuktāśca devi paśyanti māṃ budhāḥ //
yāni lokeṣu tīrthāni devatāyatanāni ca
pādayostāni suśroṇi sadā saṃnihitāni me //
mayyarpitamanā nityaṃ tathā madbhāvabhāvitaḥ
mamaiva sa prabhāvena sarvapāpaiḥ pramucyate //
sarvathā vartamāno 'pi devi yo māṃ sadā smaret
kalmaṣeṇa na yujyeta naraḥ kartā kadācana //
sarvāvastho 'pi pāpātmā jñānaniṣṭhena cetasā
yo 'bhyarcayati māṃ nityaṃ sa mamātmasamo bhavet //
ṣaḍaṅgena ca yogena yo māmarcayate sadā
praviśeta sa māṃ kṣipram atra nāsti vicāraṇā //
yo 'pyasajjanarato viyonijaḥ pātakairapi samanvitaḥ sadā
so 'pi madgatamanā madarpaṇo yāti devi gatimapratarkitām //
iti skandapurāṇe saptaviṃśatitamo 'dhyāyaḥ
tato vyāsa punardevī patiṃ vratapatiṃ śubhā
apṛcchadvratasambaddhaṃ phalaṃ phalaśatārcitā //
vratānāṃ phalamalpaṃ vā mahadvā yattrilokapa
vrataṃ bhavati yādṛgvā tatprabrūhi maheśvara //
mahāphalaṃ yadbhavati yaccāpyalpaphalaṃ śubhe
vrataṃ yādṛkca yatproktaṃ tacchṛṇuṣva-m-anindite //
caturdaśyāṃ tathāṣṭamyām ubhayoḥ pakṣayoḥ śuciḥ
saṃvatsaramabhuñjānaḥ śānto dānto jitendriyaḥ //
sattrayājiphalaṃ yacca satyavāgṛtugāminām
taccaiva phalamāpnoti yamaṃ caiva na paśyati //
śayyāsanasthaḥ strīmadhye ratiraktaḥ sukhe rataḥ
sa tapyatyā nakhāgrebhyo nityaṃ yo māṃ samāśritaḥ //
madbhaktastapasā yukto māmeva pratipadyate
lokāstasyākṣayā devi yadyapi syātsupāpakṛt //
pṛthivībhājane bhuṅkte nityaṃ parvasu yo naraḥ
sa trirātraphalaṃ devi ahorātreṇa vindati //
saṃvatsaraṃ tu yo bhuṅkte nityameva hyatandritaḥ
nivedya pitṛdevebhyaḥ pṛthivyāmekarāḍbhavet //
navamī aṣṭamī caiva paurṇamāsī trayodaśī
yo bhuṅkte devi naiteṣu saṃyatastu naraḥ samām //
gāṇapatyaṃ sa labhate niḥsapatnamanindite
bhūtānāṃ dayitaścaiva divyaṃ rūpaṃ bibharti ca //
śrīvatsaṃ yaśca piṣṭena dadyāddhemaphalaṃ śubham
kiretkṛṣṇatilāṃścātra taṇḍulākṣatameva ca
phalaiśca vividhākārair yathālabdhai rasānvitaiḥ //
sa vai varṣasahasrāṇi dviṣaṣṭiṃ divi modate
divyarūpadharaḥ śrīmān devataiḥ saha nityaśaḥ //
hariberamayīṃ yo me dadyātpratikṛtiṃ svakām
sarvagandharasairyuktāṃ niryāsaiśca susaṃskṛtām //
bhakṣyabhojyaiśca vividhaiḥ kṛṣṇapakṣe caturdaśīm
pūrvadakṣiṇayoścātra paścimottarayostathā //
pārśveṣu haritālaṃ ca kṛṣṇāgarumanaḥśilām
candanaṃ caiva dadyādvai yathāsaṃkhyena pūjitam //
tasya puṇyaphalaṃ devi śṛṇu yanmattakāśini
sarvavyādhivinirmuktas tathā niṣkalmaṣaśca ha //
varṣakoṭiśatānyaṣṭau divi bhuktvā mahatsukham
iha loke sukhī jāto māmeva pratipadyate //
ratnāvaliṃ tu yo dadyād brāhmaṇaḥ kṣatriyo 'tha viṭ
śūdraḥ strī vā sa me loke matsaukhyaṃ prāpnute param //
siddhārthakairathārghārthe daive pitrye 'thavā punaḥ
triṃśadvarṣasahasrāṇi tarpayetsa pitṝnapi //
ṛṣīṃśca sarvadevāṃśca rūpaṃ cāpnoti puṣkalam
manvantaraṃ ca goloke gokanyābhiḥ sa pūjyate //
sarve devāstathā viṣṇur brahmā ṛṣaya eva ca
kurvantyarghe hi sāṃnidhyaṃ tebhyastadviddhi niḥsṛtam //
guhyametatparaṃ devi yo vetti sa mahātapāḥ
tasya prabhāvājjāyeta dhanavānpriyadarśanaḥ
prajñārūpaguṇairyuktaḥ saṃvatsaraśatāyutam //
kṣīreṇa yo māṃ satataṃ snāpayeta trirudyataḥ
aparādhasahasraṃ tu kṣame tasyāhamantaśaḥ //
yaśca tatsnapanaṃ paśyet sarvapāpaiḥ pramucyate
mānasasya ca jāpyasya sahasrasya phalaṃ labhet //
saṃvatsaraṃ tu yaḥ kuryāt kṣīreṇa snapanaṃ śuciḥ
gāṇapatyaṃ sa labhate vallabhatvaṃ ca nityaśaḥ //
sarpiṣā yo mamābhyaṅgaṃ karotyavimanā naraḥ
dvisāhasrasya jāpyasya mānasasya phalaṃ labhet //
abhigamyaśca devānāṃ sa bhaveta narottamaḥ
niṣkāṇāṃ ca suvarṇasya sahasrasya phalaṃ labhet //
saṃmārjanaṃ ca yaḥ kuryāt saṃvatsaramanuvrataḥ
vitarāmi śubhaṃ lokaṃ nityaṃ tasya dhruvaṃ śivam
sarvalokakṣaye tasya na kṣayo bhavatīśvari //
liṅgapūjāṃ tu yaḥ kuryān mama devi dṛḍhavrataḥ
śataṃ varṣasahasrāṇi divyāni divi modate //
caturṇāṃ puṣpajātīnāṃ gandhamāghrāti śaṃkaraḥ
arkasya karavīrasya bilvasya ca bukasya ca
suvarṇaniṣkaṃ puṣpe tu sarvasminneva kathyate //
sahasre tvarkapuṣpāṇāṃ datte yatkathyate phalam
ekasminkaravīrasya datte puṣpe hi tatphalam //
karavīrasahasrasya bhaveddattasya yatphalam
tadekasya tu padmasya dattasya phalamucyate //
padmānāṃ tu sahasrasya mama dattasya yatphalam
tatphalaṃ labhate pattre datte bilvasya śobhane //
bilvapattrasahasre tu datte me yatphalaṃ smṛtam
bukapuṣpe tadekasmin mama datte labhetphalam //
bukapuṣpasahasrasya mama dattasya yatphalam
puṣpe datte tadekasmiṃl labheddhuttūrakasya tu //
nirmālyaṃ yo hi me nityaṃ śirasā dhārayiṣyati
aśucirbhinnamaryādo naraḥ pāpasamanvitaḥ //
svairī caiva tathāyukto niyamaiśca bahiṣkṛtaḥ
narake sa patedghore tiryagyonau ca sambhavet //
brahmacārī śucirbhūtvā nirmālyaṃ yastu dhārayet
tasya pāpamahaṃ śīghraṃ nāśayāmi mahāvrate //
dīpamālāṃ tu yaḥ kuryāt kārttike māsi vai mama
avasāne ca dīpānāṃ brāhmaṇāṃstarpayecchuciḥ
gāṇapatyaṃ sa labhate dīpyate ca raviryathā //
dadyātkṛṣṇatilāṃścaiva saha siddhārthakāṃśca ha
yo me devi sadā mūrdhni sa me nandisamo bhavet //
ye hi siddhārthakāḥ proktās tathā kṛṣṇatilāśca ye
sarve te tvanmayā devi guhyametanmayeritam //
citro nāma gaṇo mahyaṃ tena sārdhaṃ sa modate
sarvasampralaye caiva prāpte trailokyasaṃkṣaye
tyaktvā sarvāṇi duḥkhāni māmeva pratipadyate //
na tuṣyāmyarcito 'rcāyāṃ tathā devi nagātmaje
liṅge 'rcite yathātyarthaṃ parituṣyāmi pārvati //
sarvendriyaprasakto vā yukto vā sarvapātakaiḥ
sa prayāti divaṃ devi liṅgaṃ yo 'rcayatīha me //
tyaktvā sarvāṇi pāpāni nirdvandvo dagdhakilbiṣaḥ
madāśīrmannamaskāro māmeva pratipadyate //
tato bhagavatī bhūyaḥ patiṃ sarvajagatpatim
apṛcchatpuṣpyamāṇāsyā kena tvaṃ deva tuṣyasi //
tataḥ prahasamānāsyaḥ sarvalokeśvareśvaraḥ
vacaḥ provāca bhagavāṃl lokānāṃ hitakāmyayā //
śṛṇu devi yathātattvaṃ yena yānti śubhāṃ gatim
trailokye jantavaḥ sarve madbhaktā ye śubhānane //
yattatparataraṃ guhyaṃ tatsarvaṃ tvayi tiṣṭhati
yo hi tattvena tadveda saṃsārādvipramucyate //
na ca prakāśayedguhyaṃ nāma te kīrtayennaraḥ
sadā sarvasahetyevaṃ prātaḥ prāñjalirutthitaḥ //
tasmācca kīrtanātpāpaṃ sarvameva vinirdahet
yaśaḥ kīrtiṃ ca samprāpya rudraloke mahīyate //
sarvamālyāni yo dadyāt sarvamūrtiṣu nityaśaḥ
mantreṇa vidhivaccaiva tasya puṇyaphalaṃ mahat //

mantraḥ

sarvagāya sureśāya sarvadevamayāya ca
namo bhagavate caiva guhyāguhyāya vai sadā //
somāya bhūtanāthāya bhāvanāya bhavāya ca
sarvaguhyāya vai svāhā devaguhyamayāya ca //
sarvaguhyamayo mantraḥ svāhā somāya caiva ha
kaṭaṃkaṭāya vai svāhā svāhā devāya śuṣmiṇe //
puṣpāṇyetena mantreṇa yo me nityaṃ nivedayet
sahasraṃ tena jāpyasya mānasasya kṛtaṃ bhavet //
athāñjalimamāvāsyāṃ susampūrṇāṃ samāhitaḥ
tilānāṃ caiva kṛṣṇānāṃ sarṣapāṇāṃ ca pārvati
arcayitvā yathānyāyaṃ yathālābhaṃ prayacchati //
idaṃ ca vacanaṃ brūyāt sūryeti ca mameti ca
sarvapāpavinirmuktaḥ svargalokaṃ vrajennaraḥ //
arcayitvā ca māṃ devi yo me nāmāni kīrtayet
caturdaśyāmathāṣṭamyāṃ pakṣayorubhayorapi
so 'pi devi prapaśyenmāṃ viyoniṃ na sa gacchati //
vāmadeva sudeveti hara gupteti vā punaḥ
umāpate nīlakaṇṭha śānta śrīkaṇṭha gopate //
śarva bhīma paśupate śaṃkarogra bhaveti ca
mahādeveti cāpyanyan nāma guhyaṃ prakīrtayet
sarvapāpaiḥ pramucyeta divi devaiśca pūjyate //
eteṣāmekamapi yaḥ kathayedvā paṭheta vā
sa dehapaddhatiṃ bhittvā māmeva pratipadyate
evaṃ sarvapraṇāmena yanmayā parikīrtitam //
amāvāsyāṃ tu yo nityaṃ saghṛtaṃ gugguluṃ dahet
kṣīreṇa caiva saṃmiśraṃ guhyametanmama priye
so 'cyutaṃ sthānamāpnoti matprasādānna saṃśayaḥ //
idaṃ ca paramaṃ guhyaṃ yo me devi nivedayet
arkaparṇapuṭaṃ pūrṇaṃ ghṛtasya madhunā saha
nivedya vidhivadbhaktyā sarvapāpaiḥ pramucyate //
imāni ca mahābhāge yo me nāmāni kīrtayet
śmaśānanilayo nagno bhasmaśāyī yatavrataḥ //
vāmadevaḥ praśāntaśca stabdhaśephastrilocanaḥ
avasavyapriyaḥ savyo bahurūpo 'ntakāntakṛt //
purāṇaḥ puruhūtaśca mṛtyormṛtyurjitendriyaḥ
anindriyo 'tīndriyaśca sarvabhūtahṛdi sthitaḥ //
saṃsāracakrī yogātmā kāpālī diṇḍireva ca
mahādevo mahādevo mahādeveti caiva hi //
japedetanniyamavān śṛṇuyādvāpi nityaśaḥ
sa dehabhedamāsādya yogātmā gaṇapo bhavet //
nāśubhāya na pāpāya nānṛtāya kadācana
śrāvayedbhaktimānpuṇyaṃ nāvratāya kadācana //
dhanyaṃ yaśasyamāyuṣyaṃ śāntivṛddhikaraṃ śubham
pūtaṃ pavitraṃ paramaṃ maṅgalānāṃ ca maṅgalam
śrotavyaṃ na ca sarveṇa tathā deyaṃ na kasyacit //
iti skandapurāṇe 'ṣṭāviṃśatitamo 'dhyāyaḥ
evaṃ kālena samprāpya vārāṇasyāṃ niketanam
jagataḥ pitarau devau cakratuḥ kimataḥ param //
tataḥ sa bhagavāndevo devīṃ himavataḥ sutām
uvāca devi paśyāma udyānaṃ yadi rocate //
evaṃ bhavatu deveśa yathāttha tvaṃ vṛṣadhvaja
na hi me 'nyatra gantavyam udyānātparato hara //
saha devyā tato vyāsa vārāṇasyāṃ vṛṣadhvajaḥ
devodyānadidṛkṣārthaṃ vicacāra samantataḥ //
pūrvasminsa diśābhāge devyā devaḥ pinākadhṛk
udyānaṃ darśayāmāsa nānākusumaśobhitam //
campakāśokapuṃnāgapriyaṅgūcūtasaṃkulam
bilvārjunakadambaiśca nyagrodhodumbarairapi //
gandhavadbhiśca kusumair jātīkesaraketakaiḥ
ramyaiḥ surabhipuṣpaiśca ṣaṭpadavrātasevitaiḥ
saṃyuktaṃ sarvataḥ śrīmad vanaṃ vaibhrājasaṃnibham //
sa tadudyānamāsādya devīmāha jagatpatiḥ
asmindeśe purā devi tiṣṭhato mama śobhane //
ūrdhvaṃ golokasaṃsthānāṃ gavāṃ vatsaiḥ svayaṃbhuvaiḥ
pīyatīnāṃ payo vegāt phenaṃ mūrdhni samāpatat //
tato mayordhvaṃ dṛṣṭāstu gāvastāḥ somapārśvagāḥ
tatastāḥ prekṣitāstatra mayā gāvastadābhavan
tejasā dahyamānāstu naikavarṇā bhṛśārditāḥ //
gāvaḥ pūrvamimā devi āsankapilavarṇajāḥ
naikavarṇāstadābhūvan yadā samprekṣitā mayā //
tāsāṃ śaraṇyatāṃ yātvā tābhirmāmeva śailaje
āśritaḥ soma āgatya saha gobhirna tāstyajat //
arditābhistadā gobhir brahmā māmabravīttataḥ
prasādaṃ kuru deveśa surabhīstejasā tava
na naśyanti yathā sadyas tathā sarvasurārcita //
tato 'hamāsthito devi sthāne 'sminsvayameva tu
goprekṣaka iti khyātaḥ saṃstutaḥ sarvadevataiḥ //
goprekṣeśvaramāgatya dṛṣṭvā cārcya ca mānavaḥ
na durgatimavāpnoti kalmaṣaiśca vimucyate //
tatastā dahyamānāstu prasanne surabhīrmayi
hrade 'sminpeturabhyetya śāntāstā vibabhustadā
kapilāhrada ityevaṃ tadāprabhṛti kathyate //
atrāpi svayamevāhaṃ vṛṣadhvaja iti śrutaḥ
sāṃnidhyaṃ kṛtavāndevi sa cāyaṃ dṛśyatāṃ sthitaḥ //
kapilāhradatīrthe 'smin snātvā nānyamanā naraḥ
vṛṣadhvajamimaṃ dṛṣṭvā sarvayajñaphalaṃ labhet //
salokatāṃ mṛtaścāpi arcayitvā tu māmiha
labhate dehabhede tu gaṇatvaṃ cātidurlabham //
asminnapi pradeśe tu tā gāvo brahmaṇā svayam
śāntyarthaṃ sarvalokānāṃ sarvā dugdhāḥ payomṛtam //
tāsāṃ kṣīreṇa saṃjātaṃ hradametanmanoharam
bhadradohamiti khyātaṃ puṇyaṃ devavanaṃ śubham //
sarvairdevairahaṃ devi asmindeśe prasāditaḥ
gacchopaśamamīśeti upaśāntaśivastataḥ //
sthito bhūtvāhamatrasthaḥ puṇyamasyāpi darśanam
dṛṣṭvainaṃ prayato martyaḥ svargalokamavāpnuyāt //
atrāhaṃ brahmaṇānīya sthāpitaḥ parameṣṭhinā
brahmaṇaścāpi saṃgṛhya viṣṇunā sthāpitaḥ punaḥ //
brahmaṇā sa tato viṣṇuḥ proktaḥ saṃvignacetasā
mayānītamidaṃ liṅgaṃ kasmātsthāpitavānasi //
tamuvāca punarviṣṇur brahmāṇaṃ kupitānanam
rudradeve mamātyantaṃ purā bhaktirmahattarā //
mayaiṣa sthāpitastena nāmnā tava bhaviṣyati
hiraṇyagarbha ityevaṃ tato 'trāhaṃ samāsthitaḥ
dṛṣṭvainamapi deveśaṃ mama lokaṃ vrajennaraḥ //
punaścāpi tato brahmā mama liṅgamimaṃ śubhe
sthāpayāmāsa vidhivad bhaktyā paramayā yutaḥ
svarlīneśvara ityevam atrāhaṃ svayamāsthitaḥ //
svasminparatare līnaḥ pradhāne mama kāraṇe
tasmātsvarlīna ityevaṃ guhyaṃ kṣetraṃ mama smṛtam //
prāṇāniha narastyaktvā na punarjāyate kvacit
ānantyā sā gatistasya yogināṃ caiva sā smṛtā //
asminnapi mayā deśe daityo devatakaṇṭakaḥ
vyāghrarūpaṃ samāsthāya nihato darpito balī //
vyāghreśvarastataḥ khyāto nityamatrāhamāsthitaḥ
na punardurgatiṃ yāti dṛṣṭvainamamareśvaram //
utpalo vidalaścaiva yau daityau brahmaṇā purā
strīvadhyau darpitau sṛṣṭau tvayaiva nihatau śubhe
sāvajñaṃ gendukenātra tasyedaṃ cihnamāsthitam //
ādāvatrāhamāgatya āsthito gaṇapaiḥ saha
jyeṣṭhaṃ sthānamidaṃ tasmād etanme puṇyadarśanam //
dṛṣṭvemaṃ mama liṅgaṃ tu jyeṣṭhasthānasamāśritam
na śocati punarmartyaḥ saṃsiddho mṛtyujanmanī //
samantāddevataiḥ sarvair liṅgāni sthāpitāni ha
dṛṣṭvā tu niyato martyo dehabhede gaṇo bhavet //
idānīmahamāgatya svayamasminvyavasthitaḥ
na ca muktaṃ mayā yasmād avimuktamidaṃ tataḥ
kṣetraṃ vārāṇasī puṇyā muktidaṃ sambhaviṣyati //
avimukteśvaraṃ māṃ vai yo 'tra drakṣyati mānavaḥ
gāṇapatyā gatistasya yatra tatra mṛtasya ha
prāṇāniha tu saṃnyasya yāsyate muktimuttamām //
pitrā te girirājena purā himavatā svayam
mama priyamidaṃ sthānaṃ jñātvā liṅgaṃ pratiṣṭhitam //
śaileśvaramiti khyātaṃ dṛśyatāmidamāsthitam
dṛṣṭvedaṃ manujo devi na durgatimanuvrajet //
nadī vārāṇasī ceyaṃ puṇyā pāpapramocanī
kṣetrametadalaṃkṛtya jāhnavyā saha saṃgatā //
sthāpitaṃ saṃgame cāsmin brahmaṇā liṅgamuttamam
saṃgameśvaramityevaṃ khyātaṃ jagati dṛśyatām //
saṃgame devanadyostu yaḥ snātvā manujaḥ śuciḥ
arcayetsaṃgameśānaṃ tasya janmabhayaṃ kutaḥ //
idamanyanmahatkṣetraṃ nivāsaṃ yogināṃ param
kṣetramadhye ca yatrāhaṃ svayaṃ bhūtvā samāsthitaḥ
madhyameśvara ityevaṃ khyātaḥ sarvasurāsuraiḥ //
siddhānāṃ sthānametaddhi madīyavratacāriṇām
yogināṃ mokṣalipsūnāṃ janmamṛtyujitātmanām
dṛṣṭvedaṃ madhyameśānaṃ janma prati na śocati //
sthāpitaṃ liṅgametacca śukreṇa tava sūnunā
nāmnā śukreśvaraṃ nāma sarvasiddhāmarārcitam //
dṛṣṭvedaṃ mānavaḥ sadyo muktaḥ syātsarvakilbiṣaiḥ
mṛtaśca na punarjanma saṃsāre tu labhennaraḥ //
purā jambukarūpeṇa asurā devakaṇṭakāḥ
brahmaṇo 'tha varaṃ labdhvā gomāyuvadhaśaṅkitāḥ //
nihatā himavatputri jambukeśastato hyaham
abhavaṃ jagati khyātaḥ surāsuranamaskṛtaḥ
dṛṣṭvainamapi deveśaṃ sarvakāmānavāpnuyāt //
grahaiḥ śukrapurogaiśca etāni sthāpitāni hi
paśya liṅgāni puṇyāni sarvakāmapradāni tu //
evametāni puṇyāni mannivāsāni pārvati
kathitāni tava kṣetre guhyaṃ cānyadidaṃ śṛṇu //
krośaṃ krośaṃ caturdikṣu kṣetrametatprakīrtitam
yojanaṃ viddhi cārvaṅgi mṛtyukāle 'mṛtapradam //
mahālayagiristhāne kedāre ca vyavasthitam
gaṇatvaṃ labhate dṛṣṭvā kṣetre 'sminmokṣa-m-āpyate //
gāṇapatyapadāttasmād yataḥ sā muktiruttamā
tato mahālayāttasmāt kedārānmadhyamādapi
smṛtaṃ puṇyatamaṃ kṣetram avimuktamidaṃ śubhe //
kedāramadhyame sthāne sthānaṃ caiva mahālayam
mama puṇyāni bhūrloke tebhyaḥ śreṣṭhatamaṃ tvidam //
yataḥ sṛṣṭāni lokāni tataḥ kṣetramidaṃ śubham
kadācinna mayā muktam avimuktaṃ tato 'bhavat //
avimukteśvaraṃ liṅgaṃ mama dṛṣṭveha mānavaḥ
sadyaḥ pāpavinirmuktaḥ paśupāśairvimucyate //
śaileśaṃ saṃgameśaṃ ca svarlīnaṃ madhyameśvaram
hiraṇyagarbhamīśānaṃ goprekṣaṃ savṛṣadhvajam //
upaśāntaśivaṃ caiva jyeṣṭhasthānanivāsinam
śukreśvaraṃ ca vikhyātaṃ vyāghreśaṃ jambukeśvaram
dṛṣṭvā na jāyate martyaḥ saṃsāre duḥkhasāgare //
evamuktvā mahādevo diśaḥ sarvā vyalokayat
vilokya saṃsthite paścād devadeve maheśvare //
akasmādabhavatsarvaṃ taddeśaṃ jvalitaṃ yathā
savidyutstanitāghoṣaṃ sūryāyutaśatoditam
tejobhirekataḥ pūrṇaṃ vahnibhāskarayoriva //
tataḥ pāśupatāḥ siddhā bhasmābhyaṅgasitaprabhāḥ
yogīśvarā mahātmānas tathā vaitānikavratāḥ //
avyaktaliṅginaścaiva śivayogojjvalaprabhāḥ
bahavaḥ śataśo 'bhyetya namaścakrurmaheśvaram //
punarnirīkṣya deveśaṃ dhyānayogaṃ ca kṛtsnaśaḥ
tasthurātmānamādhāya līyamānā iveśvare //
sthitānāṃ sa tathā teṣāṃ devadeva umāpatiḥ
saṃcintya paramāṃ mūrtiṃ babhūva puruṣaḥ prabhuḥ //
ṣaḍviṃśa īśvaro 'vyaktaḥ sūryāyutasamaprabhaḥ
kṛtsnaṃ jagadivaikasthaṃ kartumanta ivāsthitaḥ //
tasya tāṃ paramāṃ mūrtim āsthitasya jagatprabhoḥ
na śaśāka vapurdraṣṭuṃ hṛṣṭaromā girīndrajā //
tatastatsṛṣṭamātmānaṃ buddhvā sā prakṛtisthitam
prakṛtermūrtimāsthāya yogena paramātmikā
taṃ śaśāka vapurdraṣṭuṃ puruṣasya parātmanaḥ //
tataste layamādhāya yoginaḥ puruṣasya tu
viviśurhṛdayaṃ sarve dagdhasaṃsārabījinaḥ //
anugṛhya tataḥ sarvāṃs tānsiddhānyatipuṃgavān
nīlalohitamūrtisthaṃ punaścakre vapuḥ śubham //
taṃ dṛṣṭvā śailajā prāha hṛṣṭasarvatanūruhā
stunvantī caraṇau gatvā ka ime bhagavanniti //
tāmuvāca suraśreṣṭhas tadā devīṃ girīndrajām
madīyaṃ vratamāśritya bhaktimadbhirdvijottamaiḥ
yairyairyoga ihābhyastas teṣāmekena janmanā //
kṣetrasyāsya prabhāvena bhaktyā ca mama bhāvataḥ
anugraho mayā hyevaṃ kriyate muktidaḥ sadā //
tasmādidaṃ mahatkṣetraṃ brahmādyaiḥ sevyate mama
śrutimadbhiśca viprendraiḥ saṃsiddhaiśca tapasvibhiḥ //
pratimāsamathāṣṭamyāṃ pratimāsaṃ caturdaśīm
ubhayoḥ pakṣayordevi vārāṇasyāṃ mamāspade //
śaśibhānūparāge ca kārttikyāṃ tu viśeṣataḥ
sarvaparvasu puṇyeṣu viṣuveṣvayaneṣu ca //
pṛthivyāṃ sarvatīrthāni vārāṇasyāṃ tu jāhnavīm
uttarapravahāṃ puṇyāṃ mama maulivinirgatām //
pituste girirājācca srutāṃ himavataḥ śubhām
bhajante sarvato 'bhyetya tāñchṛṇuṣva varānane //
saṃnihityā kurukṣetraṃ sārdhaṃ tīrthaśataistathā
puṣkaraṃ naimiśaṃ caiva prayāgaṃ sapṛthūdakam //
sandhyā saptaṛcaṃ caiva sarvānadyaḥ sarāṃsi ca
samudrāḥ sapta caivātra devatīrthāni kṛtsnaśaḥ
bhāgīrathīṃ sameṣyanti sarvaparvasu kāśigām //
avimukteśvaraṃ māṃ ca kāśīsthamacalātmaje
pṛthivyāṃ yāni puṇyāni mahyamāyatanāni ca
praviśanti sadābhyetya puṇyaṃ parvasu parvasu //
kedāre caiva yalliṅgaṃ yacca liṅgaṃ mahālaye
madhyameśvarasaṃsthaṃ ca tathā paśupatīśvaram //
śaṅkukarṇeśvaraṃ caiva gokarṇe ca tathā hyubhau
drimicaṇḍeśvaraṃ caiva bhadreśvara tathaiva ca //
sthāneśvaramathaikāmraṃ kāleśvaramajeśvaram
bhairaveśvaramīśānaṃ tathā kārohaṇāsthitam //
yāni cānyāni puṇyāni sthānāni mama bhūtale
tāni sarvāṇyaśeṣeṇa kāśipuryāṃ viśanti mām //
sarvaparvasu puṇyeṣu guhyaṃ caitadudāhṛtam
teneha labhyate jantor vipannasyāmṛtaṃ padam //
snātasya caiva gaṅgāyāṃ dṛṣṭena ca mayā śubhe
sarvayajñaphalaistulyam iṣṭaiḥ śatasahasraśaḥ
sadya eva-m-avāpnoti kiṃ nvataḥ paramasti vai //
sarvāyatanamukhyānāṃ divi bhūmau giriṣvapi
nātaḥ parataraṃ devi budhyasvāstīti kṛtsnaśaḥ //
brahmārkavaiśvānaraśakracandrair jaleśavittādhipavāyubhiśca
gandharvayakṣoragasiddhasaṃghaiḥ sārdhaṃ sadā sevitametadagryam //
sthānaṃ mamedaṃ himaśailaputri guhyaṃ sadā kṣetramidaṃ supuṇyam
vimokṣasaṃsiddhiphalapradaṃ hi tattvaprabuddhā yatayo vadanti //
kṣetre 'sminnivasanti ye sukṛtino bhaktāḥ sadā māṃ narāḥ paśyanto 'nvahamādareṇa śucayaḥ snātāḥ sadā matparāḥ
te martyā bhayapāpaduḥkharahitāḥ saṃśuddhakarmakriyā bhittvā sambhavabandhajālagahanaṃ vindanti mokṣaṃ param //
evametatsaraḥkīrṇaṃ nānādrumalatākulam
jāhnavyālaṃkṛtaṃ puṇyaṃ kṣetraṃ guhyatamaṃ mama //
bhāgīrathīmihāsādya vārāṇasyāṃ mamāspade
aśvamedhaśataṃ prāpya brahmalokaṃ ca gacchati //
nātaḥ puṇyatamaṃ devi nāto guhyatamaṃ kvacit
nātaḥ śubhataraṃ kiṃcin nātaḥ priyataraṃ mama //
kṣetraṃ mamedaṃ surasiddhajuṣṭaṃ samprāpya martyaḥ sukṛtaprabhāvāt
khyāto bhavetsarvasurāsurāṇāṃ mṛtaśca yāyātparamaṃ padaṃ tam //
udyānāni tato devaḥ sthānāni ca tathātmanaḥ
ākhyāya himavatputryā vicacāra tadā punaḥ //
so 'paśyata tadā vipraṃ tapyamānaṃ paraṃ tapaḥ
putraṃ śataśalākasya jaigīṣavyaṃ tapodhanam //
sa liṅgaṃ devadevasya pratiṣṭhāpyārcayatsadā
bhasmaśāyī bhasmadigdho nṛttagītairatoṣayat
japyena vṛṣanādaiśca tapasā bhāvitaḥ śuciḥ //
tamevaṃ vartamānaṃ tu bhaktyā paramayā yutam
bhagavānsahasābhyetya idaṃ vacanamabravīt //
jaigīṣavya mahābuddhe paśya māṃ divyacakṣuṣā
tuṣṭo 'smi varadaścaiva brūhi yatte manogatam //
sa evamukto devena somaṃ dṛṣṭvā trilocanam
praṇamya śirasā pādāv avandatparayā mudā //
namaḥ sarvārthasiddhāya yogasiddhāya vai namaḥ
namaḥ pinākahastāya himavannilayāya ca //
namaḥ pavanavegāya dhyeyāya dhyāyibhiḥ sadā
namaḥ somāya hemne ca hemamālādharāya ca //
namo gaṇādhipataye namaḥ śāntendriyāya ca
yogasāhāyyakartre ca sāhasopaśamāya ca //
namo mṛtyuharāyaiva namaḥ śokaharāya ca
namaḥ siddhipradātre ca siddhisiddhāya vai namaḥ //
dhāriṇe sarvalokānāṃ sarvalokeśvarāya ca
namo daśārdhavarṇāya saṃsārāpanudāya ca //
namaḥ saṃsārapārāya apāraparamāya ca
svayaṃmantre ca manase durvijñeyāya vai namaḥ //
namaḥ kālakalājñāya sakalāyākalāya ca
namastattvādhivāsāya pretādhipataye namaḥ //
namaḥ krodhavihīnāya krodhādhipataye namaḥ
namaḥ śramāyāśramiṇe śramāpanayanāya ca //
namo jñānarasajñāya jñānine 'jñānahāriṇe
saktāya caiva tapasi aiśvaryaniratāya ca //
namo jñānāya bandhāya ajñānavinivartine
namaḥ sarvānubhāvāya bhāvānugatacetase //
namaḥ śamadamāḍhyāya mṛtyudūtāpahāriṇe
namaḥ śailādināthāya śailādigaṇapāya ca //
namo yogarahasyāya yogadāya namo namaḥ
mahyaṃ sarvātmanā kāmān prayaccha bhagavanprabho //
sa evaṃ stūyamānaśca bhaktyā paramayāpi ca
tuṣṭastutoṣa bhūyo 'sya idaṃ cainamuvāca ha //
ajaraścāmaraścaiva sarvaśokavivarjitaḥ
mahāyogī mahāvīryo yogaiśvaryasamanvitaḥ //
prabhāvāccāsya guhyasya kṣetrasya mama śāśvatam
yoge 'ṣṭaguṇamaiśvaryaṃ prāpsyase paramaṃ mahat
bhaviṣyasi dvijaśreṣṭha yogācāryaśca viśrutaḥ //
yaścemaṃ tvatkṛtaṃ liṅgaṃ niyamenārcayiṣyati
yonayaḥ sapta gatvā tu yogaṃ sa samavāpsyati //
jaigīṣavyaguhāṃ cemāṃ prāpya yo yokṣyate dvijaḥ
sa saptarātraṃ yuktātmā sarvapāpaiḥ pramucyate //
māsena pūrvāṃ jātiṃ ca pūrvādhītaṃ ca vetsyati
ekarātraṃ gatiṃ śuddhāṃ dvābhyāṃ tārayate pitṝn //
trirātreṇa vyatītāṃśca parānsapta ca tārayet
ato bhūyaśca kiṃ te 'dya jaigīṣavya dadānyaham //
bhagavandevadeveśa yaccha yanme manogatam
ato 'haṃ nānyadicchāmi yogākṣayyātparaṃ hitam //
tvayi bhaktiśca nityaṃ syāt some sagaṇapeśvare
anutsekaṃ tathā kṣāntiṃ śamaṃ damamathāpi ca //
na cāpyabhibhavaṃ kuryān na ca tejovamānanām
etānvarānahaṃ deva sadecchāmi mahādyute //
ete tava bhaviṣyanti ajayyatvaṃ ca yogibhiḥ
icchato darśanaṃ caiva bhaviṣyati ca te mama //
tataḥ sa bhagavāndevaḥ pārāśaryomayā saha
sanandī sagaṇaścaiva bhaktānugrahalipsayā //
tapyato yakṣarājasya kṛtvā hṛdi maheśvaram
varadānāya deveśo jagāma puratastadā //
atha dṛṣṭvā tripādaṃ ca hrasvabāhūrupādakam
tapyamānaṃ tapo ghoraṃ sutaṃ viśravasastadā //
dṛṣṭvovāca tato devaḥ kuberaṃ dīptatejasam
tapasā bhāvitaṃ vyāsa tvagasthiparisaṃsthitam //
bho bho viśravasaḥ putra cakṣurdivyaṃ dadāni te
somaṃ paśya mahāsattva māṃ tvaṃ divyena cakṣuṣā //
tataḥ sa dṛṣṭvā deveśaṃ sāmbaṃ nandipuraḥsaram
praṇamya karṣitaḥ samyag utthātuṃ na śaśāka ha //
abalaṃ taṃ samālakṣya utthāne 'śaktamīśvaraḥ
uvācottiṣṭha bhadraṃ te balaṃ paurāṇamastu te //
tata utthāya jānubhyāṃ kubero hyavatiṣṭhata
pārśvagāṃ caiva netreṇa devīmālokayansthitaḥ //
iyaṃ sā parvatasutā sarvalokanamaskṛtā
mātā lokatrayasyāsya mahāyogabalānvitā //
aho 'syāstapaso vīryam aho dīptiraho balam
yā prabhoḥ sarvalokasya patnītvaṃ prajagāma ha //
tamevaṃbhūtamanasam īkṣamāṇaṃ ca pārvatīm
bubodha devī buddhvā ca cukopa parameśvarī //
sā kruddhā tu kuberasya vāmamakṣi sudīptimat
viśuṣkaṃ kakṣamādīptā dadāhāgneḥ śikhā yathā //
punaścāsya vināśāya kuberasya śubhānanā
matiṃ dadhre tapoyonir athaināmavadaddharaḥ //
mā krudho devi yakṣasya bhaktasyāsya tapasvinaḥ
yaśasvī dhārmikaścāyaṃ bhaktastvāṃ ca viśeṣataḥ //
kutūhalatayā hyeṣa tvāṃ nirīkṣitavāñchubhe
prasādaṃ kuru bālasya dhanadasya maheśvari //
eṣo 'sakṛnmāṃ deveśa vīkṣate 'vinayātprabho
minoti na guṇāndeva kasmānmama puraḥ sthitaḥ //
tejasāṃ yo 'prameyānāṃ kuryānmohena laṅghanam
so 'lpavīryo vinaśyeta pataṅgo 'gnimivāgataḥ //
tāmevaṃ krodhatāmrākṣīṃ kruddhāṃ samprekṣya śaṃkaraḥ
uvāca madhuraṃ ślakṣṇaṃ girīndratanayāṃ vacaḥ //
bravīmi tvāṃ mahābhāge mā krudho jagato 'raṇi
tvayā sṛṣṭaṃ jagatsarvaṃ prakṛtistvaṃ sureśvari
putraste 'yaṃ yato devi tasmānna kroddhumarhasi //
mātaraṃ caiva putrasya vīkṣamāṇasya śobhane
na doṣo 'sti na caivāsya tvayi ceto vimohitam //
tasmāttvameva devyasya prasannasya natasya ca
prasādaṃ kuru deveśe kuberasya yathepsitam //
sā tathā devadevena proktā girivarātmajā
prasādamakarottasya prasannā cedamabravīt //
kubera yatte duritaṃ kṣāntaṃ tatte mayānagha
tuṣṭāsmi mā kṛthāścaiva punastejasvilaṅghanam //
yattvidaṃ te mayā dagdham īkṣamāṇasya locanam
vāmaṃ tathaiva bhavatu piṅgalaṃ dīptimacca ha //
anena cāṅkito loke bhaviṣyasi na saṃśayaḥ
ekākṣipiṅgalo nāmnā khyātaḥ sarvatra pūjitaḥ //
caritaṃ yattapaścedam akṣayaṃ tacca te 'vyayam
saubhāgyamuttamaṃ caiva matprasādādbhaviṣyati //
evamuktvā tato devī virarāma śubhānanā
bhagavānvarado 'smīti kuberamavadattataḥ //
athaivamukto devena kubero hṛṣṭamānasaḥ
tuṣṭāva devaṃ devīṃ ca śirasā prāñjalirnataḥ //
namaḥ paṭṭisahastāya kirīṭavaradhāriṇe
namo valayadhāriṇyai dhāriṇyai darpaṇasya ca //
namaḥ sarvāṅgakeśāya dīrghakeśyai namo namaḥ
namo mekhaladhāriṇyai namo mauñjīdharāya ca //
namo nīlaśikhaṇḍinyai namaḥ piṅgajaṭābhṛte
namo jñānāya tanave bhūtādhipataye namaḥ //
namastārābhidhāriṇyai siṃhoraskāya vai namaḥ
namo ratnāgryadhāriṇyai namaścandrārdhamaulaye //
namaḥ prakṛtaye caiva namo 'stu puruṣāya ca
namo 'stu buddhaye caiva ahaṃkārāya vai namaḥ //
namo 'stu rataye caiva sukhāya ca namo namaḥ
namaḥ kīrtyai karmaṇe ca ārambhāya samāptaye //
namo yajñāya mantrāya dakṣiṇāyai ṛce namaḥ
namaḥ sāmne 'tha yajuṣe chandase ceṣṭaye namaḥ //
namo 'gnaye ca vedyai ca svāhāyai haviṣe namaḥ
namo lakṣmyai śriyai caiva namo dharmāya vedhase //
icchāyai rataye caiva namaḥ sampadvirāgiṇe
namaḥ siddhyai tathā puṣṭyai tuṣṭyai kṣāntyai namo namaḥ //
namaḥ svadhāyai kavyāya havyāya ca namo namaḥ
namo vedyāya vidyāyai namaḥ śarvāya bhaktaye //
pralayotpattaye caiva sthityai saṃsāraṇāya ca
mokṣāya muktaye caiva namaḥ kālāya mṛtyave //
namaste bhagavandeva saha devyā jagatpate
diśa no bhūtabhavyeśa yanme manasi saṃsthitam //
ya imaṃ paṭhate nityaṃ stavaṃ prātaḥ samutthitaḥ
japaṃśca vipro vaiśyo vā śūdraḥ kṣatriya eva vā //
tasya tuṣṭo dhaneśastu prayacchati mahaddhanam
somaśca bhagavāṃstuṣṭo gatimiṣṭāṃ prayacchati //
evaṃ sa saṃstutastena kubereṇa jagatpatiḥ
uvāca varado 'smīti brūhi viśravasaḥ suta //
tvattaḥ prasādaḥ satataṃ bhaktiśca tvayi śāśvatī
bhagavaṃstvāṃ ca paśyeyaṃ vara eṣo 'stu me vibho //
evamastviti tatsarvaṃ pradāya bhagavāñchivaḥ
ātmanā saha sakhyaṃ ca dadāvātyantikaṃ tadā //
gṛhāṇa cemāṃ śibikāṃ narayuktāmasaṅginīm
lokānyatheṣṭaṃ lokeśa yāmāruhya cariṣyasi //
imāṃ caivāśaniṃ divyām apratīghātalakṣaṇām
gṛhāṇāyudhametatte bhaviṣyatyariduḥsaham //
astraṃ ca te prayacchāmi tava nāmnā bhaviṣyati
kauberamiti vikhyātaṃ mohanaṃ sarvadehinām //
tataḥ sa devastuṣṭātmā mālāṃ svayamaninditām
ābabaddhāsya śirasi bhāskarākāravarcasam //
kuśeśayānāṃ phullānāṃ sragdāmaṃ ca manoramam
ābabaddhāsya kaṇṭhe vai prīyamāṇa umāpatiḥ //
prakāmaṃ darśanaṃ cāsya dattvā caiva dhaneśatām
jagāma bhagavānsomas tato 'nyaṃ deśamīpsitam //
ya imaṃ tu kuberasya varadānamaśeṣataḥ
śṛṇuyācchrāvayedvāpi nityaṃ viprānsamāhitaḥ //
dhanavānrūpasampannaḥ putrapautrasamanvitaḥ
kulajñānabalopeto jāyate sa mṛto naraḥ //
atha devī mahābhāgā sahitā śambhunā tadā
saṃcintya pañcacūḍāstu tapantyo 'psarasaḥ śubhāḥ //
kṛśāṅgyo bhaktimatyaśca tapasā dagdhakilbiṣāḥ
kāruṇyāhṛtacetaskā devaṃ vacanamabravīt //
etāsāṃ tapyamānānāṃ yoṣitāṃ varamuttamam
dadānīpsitamīśāna tanme 'nujñātumarhasi
tasyā vijñaptimākarṇya bhagavānidamabravīt //
evaṃ kuru mahābhāge bhaktānugrahamīpsitam
vaidikyo 'psaraso hyetāḥ pañcacūḍā iti smṛtāḥ
tvāṃ kṛtvā hṛdi tapyante vara ābhyaḥ pradīyatām //
tataḥ sā devadevena tathā samanucoditā
pañcacūḍāḥ samāgamya vaca etaduvāca ha //
tuṣṭāsmyapsarasaḥ sākṣāt paśyadhvaṃ māṃ śucismitāḥ
dadāni vo varāniṣṭāny evo hṛdayasaṃsthitāḥ //
tā evamuktāḥ pārvatyā vaidikyo 'psarasaḥ śubhāḥ
devīṃ dṛṣṭvā praṇamyaiva śirasā pādayornatāḥ //
aśrupūrṇekṣaṇā dīnāḥ saṃstabhyātmānamātmanā
śirasyañjalimādhāya tuṣṭuvuḥ sahitāḥ samam //
namaḥ siddhyai namastuṣṭyai kriyāyai buddhaye namaḥ
namaḥ kīrtyai namaḥ satyai ulkajāyai tatheṣṭaye //
namaḥ pṛthivyai kalyāṇyai śriyai lakṣmyai namo namaḥ
namaḥ sudhāyai svāhāyai svadhāyai ditaye namaḥ //
namo 'stu taḍite caiva saudāmanyai namo namaḥ
sāvitryai cātha gāyatryai vedamātre namo namaḥ //
namaḥ parvatakanyāyai mataye smṛtaye namaḥ
namaḥ parvatavāsinyai rudrāṇyai ca namo namaḥ //
namaḥ prakṛtaye caiva jyotsnāyai ṛddhaye namaḥ
śobhāyai dīptaye caiva bhāskaragraharaśmaye //
gatyāyai gataye caiva indrāṇyai muktaye namaḥ
niyatyai sarite caiva gaṅgāyai sūtaye namaḥ //
hetaye prītaye caiva namaḥ karaṇavṛttaye
namaḥ saṃnataye caiva irāyai vṛttaye namaḥ //
vāruṇyai ca śaraṇyāyai gauryai kālyai namo namaḥ
kauśikyai ca namaste 'stu kātyāyanyai namo namaḥ //
namaḥ saṃnataye caiva mahimne ca namo namaḥ
aṇimāyai namaste 'stu laghimāyai namo namaḥ //
pūjāyai te namaste 'stu śitibāhve ca sṛptaye
saṃjñāyai ca namaste 'stu gire 'tha smṛtaye namaḥ //
namaste 'stu sarasvatyai jihvāyai dṛṣṭaye namaḥ
namo mahiṣaghātinyai tathā sumbhanisumbhayoḥ //
namaḥ siṃharathinyai ca śūlinyai ca namo namaḥ
namo mudgaradhāriṇyai kavacinyai namo namaḥ //
namastūṇīradhāriṇyai dhāriṇyai jagato namaḥ
namo dhanurdharāyai ca khaḍginyai ca namo namaḥ //
namaḥ piñcchadhvajinyai ca dhāriṇyai paṭṭisasya ca
namo 'stu bhūtamātre ca skandasya ca namo namaḥ //
viśākhaśākhayoścaiva naigameṣasya caiva hi
jātyai sarvarasānāṃ ca devatāyai vanasya ca //
āryāyai ca namo nityaṃ śikhaṇḍinyai namo namaḥ
namo nīlaśikhaṇḍinyai dīrghaveṇyai namo namaḥ //
namo 'stu tanumadhyāyai devatāyai dhanasya ca
namo dhṛtyai namaścityai kīrtaye ca namo namaḥ //
strīṇāṃ saubhāgyadāyinyai dhāriṇyai ca namo namaḥ
rākānumataye caiva sinīvālyai namo namaḥ //
namaḥ kriyāyai śraddhāyai medhāyai ca namo namaḥ
namo 'stu dhāraṇāyai ca ūhāyai ca namo namaḥ //
apohāyai namaste 'stu vaṣaṭprakṛtaye namaḥ
namaḥ samādhaye caiva spṛhāyai vittaye namaḥ //
vedanāyai namaste 'stu bṛhadukṣyai namo namaḥ
namaḥ prabhāyai śuddhāyai śuddhaye śucaye namaḥ //
namastryambakabhāryāyai vidyāyai ca namo namaḥ
dīkṣāyai dakṣiṇāyai ca jvālāyai ca namo namaḥ //
indriyāṇāṃ pravṛttyai ca nivṛttyai caiva karmaṇām
śrutaye sarvavedānāṃ bhavānyai ca namo namaḥ //
durgāyai durgatāriṇyai dhāriṇyai sarvadehinām
namaste sarvadevatyai namaste lokabhāvani //
namaḥ śāntyai namaḥ kāntyai namaḥ patnyai harasya ca
namo 'stvadityai dānavyai vinatāyai namo namaḥ //
namaḥ śivāyai kartryai ca prabhāvāyai namo namaḥ
mṛkaṇḍvai mārdabāhvai ca tathā surataye namaḥ //
vinatāyai tathā lakṣmyai surasāyai namo namaḥ
namaste śitikaṇṭhinyai namaste sarvataḥ sadā
diśa naḥ sumanāḥ sarvaṃ yatkiṃciddhṛdaye sthitam //
ya idaṃ paṭhate nityaṃ naraḥ strī vā samāhitaḥ
sa rātriṣu kṛtaṃ pāpaṃ tyajetsarvamaśeṣataḥ //
śayāno japate yaśca prayato vyāsa nityaśaḥ
divākṛtaṃ sa jahyāttu mṛtaśca sugatiṃ vrajet //
yaścaitacchṛṇuyānnityaṃ dvijānvā śrāvayetsadā
sa dehabhedamāsādya pañcacūḍāpriyo bhavet //
yaścainaṃ prajahanprāṇāñ japenmartyaḥ sudustyajān
vimāne sūryasaṃkāśe apsarogaṇasevite
sarvapāpavinirmukto ramedvarṣāyutaṃ samam //
yaśca bhaktyā paramayā tithau niyamavānnaraḥ
devīmabhyarcya japate sarvapāpaiḥ pramucyate //
japanāddehatapanād dehe bhinne ca bhaktimān
sa bhūtvānucaro devyāḥ puṇye loke mahīyate //
tābhirevaṃ stutā devī sthitā devasya saṃnidhau
uvāca harṣamāṇāsyā pañcacūḍāstadā vacaḥ //
śṛṇutāpsarasaḥ sarvās tapaso 'sya mahatphalam
yaccāpi parayā bhaktyā māṃ prapannāḥ stha śobhanāḥ //
ajarāśca viśokāśca nityaṃ muditamānasāḥ
priyāśca sarvalokasya bhaviṣyatha mamājñayā //
brūta yaccāpi kiṃcidvo hṛdi sthitamaśaṅkitāḥ
sarvaṃ dāsyāmi tadvo 'haṃ mā cirāya taducyatām //
devi puṃsāṃ striyaḥ sarvāḥ kāryārthaṃ viditaṃ ca te
arthinaste ca nastāvad yāvatkāryaṃ samāpyate
samāpte caiva tatkārye parā iva bhavanti naḥ //
taddevi yadi tuṣṭāsi yadi deyo varaśca naḥ
sarvastrīṇāṃ mahādevi bhavantu puruṣā vaśāḥ //
adyaprabhṛti lokeṣu sarvastrīṇāṃ narāḥ sadā
sarve vaśyā bhaviṣyanti sarvakāryakarāśca ha //
ādau paścācca sarvābhyo hiraṇyaṃ paśavaḥ striyaḥ
sarvabhogāṃśca dāsyantu vaśagāḥ sarvathāpi ca //
vyalīkānyapi kurvantyo bahūni vividhāni ca
priyā eva bhaviṣyanti pāpaṃ na ca bhavetsadā //
mātaraṃ pitaraṃ bhrātṝn suhṛdo 'tha sutānapi
akāryāṇi kariṣyantu strīṇāṃ vaśyatvamāgatāḥ //
paśyanto 'pi vyalīkāni doṣānvaikṛtyameva ca
naiva drakṣyanti te puṃso madvarānmohitendriyāḥ //
tataḥ sā devadevasya patnī himavataḥ sutā
mālyadāmaṃ gṛhītvā tu bhrāmayantī śubhānanā
bhava nārya iti prāha hasantī priyamavyayā //
bhrāmyatastasya dāmnastu yānyaśīryanta bhūtale
kusumānyabhavaṃstāni nāryaḥ kamalalocanāḥ //
tā uvācāmarā yūyaṃ jarākṣayavivarjitāḥ
jaganmohakarā yūyaṃ puṃsāṃ hṛdayabandhanāḥ //
dṛṣṭisparśavilāseṣu āviśya jagati striyaḥ
saṃmohayiṣyatha narān strīvaśāṃśca kariṣyatha
narāḥ sarve ca yuṣmāsu bhaviṣyanti sadā ratāḥ //
vṛttiḥ śubhā bhavitrī ca sarvāsāṃ mama tejasā
puṃsāṃ strībhogasiddhyarthaṃ strīṇāṃ ratyarthameva ca //
kriyāḥ śubhāṅgasaṃskārā divyā ye mānuṣāśca ha
bahurūpāśca tā bhūtvā viviśuḥ sarvadāṅganāḥ //
evaṃ devī tadā vyāsa sṛṣṭvā tā vai visṛjya ca
uvācāpsaraso brūta kiṃ vo bhūyaḥ karomyaham //
tāstuṣṭamanasaścāpi ūcurvyāsa bhavemahi
devānāṃ mānuṣāṇāṃ ca avadhyāścaiva rakṣasām
tā uvāca tato devī evaṃ loke bhaviṣyatu //
tataḥ sa sahito devyā sanandī parameśvaraḥ
gaṇaiḥ sarvaiśca sahito gṛhānsvānāviśatprabhuḥ //
bhaganayananipātī daityadarpāpahārī purakamalahimaughaḥ kāmayajñendhanāgniḥ
jaladavṛṣabhayāyī sarvaduḥkhāntakārī samaravṛṣabhaketuścandramaulirjagāma //
iti skandapurāṇe ūnatriṃśo 'dhyāyaḥ
bhagavanpiṅgalaḥ kena gaṇatvaṃ samupāgataḥ
annadatvaṃ ca samprāpto vārāṇasyāṃ mahādyutiḥ //
kṣetrapālaḥ kathaṃ jātaḥ priyatvaṃ ca kathaṃ gataḥ
etadicchāmi kathitaṃ śrotuṃ brahmasuta tvayā //
śṛṇu vyāsa yathā lebhe gaṇeśatvaṃ sa piṅgalaḥ
annadatvaṃ ca lokānāṃ sthānaṃ vārāṇasīṃ ca hi //
pūrṇabhadrasutaḥ śrīmān āsīdyakṣaḥ pratāpavān
harikeśa iti khyāto brahmaṇyo dhārmikaśca ha //
tasya janmaprabhṛtyeva śarve bhaktiranuttamā
tadāśīstannamaskāras tanniṣṭhastatparāyaṇaḥ //
āsīnaśca śayānaśca gacchaṃstiṣṭhannanuvrajan
bhuñjāno 'tha pibanvāpi rudramevānucintayat //
tamevaṃ yuktamanasaṃ pūrṇabhadraḥ pitābravīt
na tvā putramahaṃ manye durjāto yastvamanyathā //
na hi yakṣakulīnānām etadvṛttaṃ bhavatyuta
guhyakā vata yūyaṃ vai svabhāvātkrūracetasaḥ
kravyādāścaiva kiṃbhakṣā hiṃsāśīlāśca putraka //
maivaṃ kārṣīrna no vṛttir evaṃ dṛṣṭā mahātmanām
svayambhuvā yathā sṛṣṭā saiva vṛttiḥ praśasyate //
duṣṭā caivāpraśastā ca garhitā sādhubhiḥ sadā
vṛttiḥ svayambhuvā sṛṣṭā tyaktavyā yadi no bhavet
āśramāntarajaṃ karma na kuryurgṛhiṇastataḥ //
hitvā manuṣyabhāvaṃ ca karmabhirvividhaiśca ha
devatvaṃ no vimārgeyur mānuṣyāṃ jātimeva ca //
atha cedvihitaṃ teṣāṃ karma tatprāptisaṃśritam
mamāpi vihitaṃ paśya karmaitannātra saṃśayaḥ //
sa evamuktaḥ putreṇa pūrṇabhadraḥ pratāpavān
uvāca niṣkrama kṣipraṃ gaccha tvaṃ yatra rocate //
tataḥ sa nirgatastyaktvā gṛhasambandhibāndhavān
vārāṇasīṃ samāsādya tapastepe suduścaram //
sthāṇubhūto hyanimiṣaḥ śuṣkakāṣṭhopalopamaḥ
saṃniyamyendriyagrāmam avātiṣṭhata niścalaḥ //
atha tasyaivamaniśaṃ tatparasya tadāśiṣaḥ
sahasramekaṃ varṣāṇāṃ divyamabhyativartata //
valmīkena samākrānto bhakṣyamāṇaḥ pipīlikaiḥ
vajrasūcīmukhairvyāsa vidhyamānastathaiva ca //
nirmāṃsarudhiratvakca kundaśaṅkhendusaprabhaḥ
asthiśeṣo 'bhavatsarvo devaścainamamanyata //
etasminnantare devī vyajñāpayata śaṃkaram
udyānaṃ punarevedaṃ draṣṭumicchāmi sarvada //
kṣetrasya caiva māhātmyaṃ śrotuṃ kautūhalaṃ hi me
yataśca priyametatte yaccāsya phalamuttamam //
iti vijñāpito devaḥ pārvatyā bhuvaneśvaraḥ
sarvaṃ pṛṣṭaṃ yathānyāyam ākhyātumupacakrame //
nirjagāma ca deveśaḥ pārvatyā saha śaṃkaraḥ
udyānaṃ darśayāmāsa devyā devaḥ pinākadhṛk //
praphullanānāvidhagulmaśobhitaṃ latāpratānāvanataṃ manoharam
virūḍhapuṣpaiḥ paritaḥ priyaṅgubhiḥ supuṣpitaiḥ kaṇṭakitaiśca ketakaiḥ //
tamālagulmairnicitaṃ sugandhibhir nikāmapuṣpairbakulaiśca sarvaśaḥ
aśokapuṃnāgavanaiḥ supuṣpitair dvirephamālākulapuṣpasaṃcayaiḥ //
kvacitpraphullāmbujareṇurūṣitair vihaṃgamaiścārukalapraṇādibhiḥ
vināditaṃ sārasahaṃsanādibhiḥ pramattadātyūharutaiśca valgubhiḥ //
kvacicca cakrāhvarutopanāditaṃ kvacicca kādambakadambakāyutam
kvacicca kāraṇḍavanādanāditaṃ kvacicca mattālikulākulīkṛtam //
madākulābhirbhramarāṅganābhir niṣevitaṃ cārusugandhipuṣpam
kvacitsupuṣpaiḥ sahakāravṛkṣair latopagūḍhaistilakaiśca gūḍham //
pragītavidyādharasiddhacāraṇaṃ pranṛttanityānugatāpsarogaṇam
prahṛṣṭanānāvidhapakṣisevitaṃ pramattahārītakulopanāditam //
mṛgendranādākulasannamānasaiḥ kvacitkvacidbaddhakadambakaṃ mṛgaiḥ
praphullanānāvidhacārupaṅkajaiḥ sarastaḍāgairupaśobhitaṃ kvacit //
niviḍaniculanīlaṃ nīlakaṇṭhābhirāmaṃ madamuditavihaṃgavrātanādābhirāmam
kusumitataruśākhālīnamattadvirephaṃ navakisalayaśobhāśobhitaprāntaśākham //
kvacicca dantikṣatacāruvīrutkvacillatāliṅgitacāruvṛkṣam
kvacidvilāsālasagāminībhir niṣevitaṃ kiṃpuruṣāṅganābhiḥ //
pārāvatadhvaninikūjitacāruśṛṅgair abhraṃkaṣaiḥ sitamanoharacārurūpaiḥ
ākīrṇapuṣpanikarapraviviktahāsair vibhrājitaṃ tridaśadevakulairanekaiḥ //
phullotpalāgarusahasravitānayuktais toyāśayaiḥ samanuśobhitadevamārgam
mārgāntarāgalitapuṣpavicitrabhakti sambaddhagulmaviṭapairvihagairupetam //
tuṅgāgrairnīlapuṣpastabakabharanataprāntaśākhairaśokair mattālivrātagītaśrutisukhajananairbhāsitāntaṃ manojñaiḥ
rātrau candrasya bhāsā kusumitatilakairekatāṃ samprayātaṃ chāyāsuptaprabuddhasthitahariṇakulāluptadarbhāṅkurāgram //
haṃsānāṃ pakṣavātapracalitakamalasvacchavistīrṇatoyaṃ toyānāṃ tīrajātapravikacakadalīvāṭanṛtyanmayūram
māyūraiḥ pakṣacandraiḥ kvacidapi patitai rañjitakṣmāpradeśaṃ deśe deśe nilīnapramuditavilasanmattahārītavṛndam //
sāraṅgaiḥ kvacidupasevitapradeśaṃ saṃchannaṃ kusumacayaiḥ kvacidvicitraiḥ
hṛṣṭābhiḥ kvacidapi kiṃnarāṅganābhiḥ kṣīvābhiḥ sumadhuragītavṛkṣaṣaṇḍam //
saṃsṛṣṭaiḥ kvacidupaliptakīrṇapuṣpair āvāsaiḥ parivṛtapādapaṃ munīnām
ā mūlātphalanicitaiḥ kvacidviśālair uttuṅgaiḥ panasamahīruhairupetam //
phullātimuktakalatāgṛhalīnasiddhaṃ siddhāṅganākanakanūpurarāvaramyam
ramyapriyaṅgutarumañjarisaktabhṛṅgaṃ bhṛṅgāvalīśabalitāmrakadambapuṣpam //
puṣpotkarānilavighūrṇitapādapāgram agre surebhavinipātitavaṃśagulmam
gulmāntaraprasṛtabhītamṛgīsamūham ūhāvatāṃ tanubhṛtāmapavargadātṛ //
candrāṃśujāladhavalaistilakairmanojñaiḥ sindūrakuṅkumakusumbhanibhairaśokaiḥ
cāmīkarapratisamairatha karṇikāraiḥ puṣpotkarairupacitaṃ suviśālaśākhaiḥ //
kvacidañjanacūrṇābhaiḥ kvacidvidrumasaṃnibhaiḥ
kvacitkāñcanasaṃkāśaiḥ puṣpairācitabhūtalam //
puṃnāgeṣu dvijaśatavirutaṃ raktāśokastabakabharanatam
ramyopāntaṃ klamaharapavanaṃ phullābjeṣu bhramaravilasitam //
sakalabhuvanabhartā lokanāthastadānīṃ tuhinaśikhariputryā sārdhamiṣṭairgaṇeśaiḥ
vividhataruviśālaṃ mattahṛṣṭānyapuṣṭam upavanamatiramyaṃ darśayāmāsa devyāḥ //
udyānaṃ darśitaṃ deva śobhayā parayā yutam
kṣetrasya tu guṇānsarvān punarvaktumihārhasi //
asya kṣetrasya māhātmyam avimuktasya tattadā
śrutvāpi na hi me tṛptir ato bhūyo vadasva me //
idaṃ guhyatamaṃ kṣetraṃ sadā vārāṇasī mama
sarveṣāmeva jantūnāṃ heturmokṣasya sarvadā //
asminsiddhāḥ sadā devi madīyaṃ vratamāśritāḥ
nānāliṅgadharā nityaṃ mama lokābhikāṅkṣiṇaḥ
abhyasyanti paraṃ yogaṃ yuktātmāno jitendriyāḥ //
nānāvṛkṣasamākīrṇe nānāvihagasevite
kamalotpalapuṣpāḍhyaiḥ sarobhiḥ samalaṃkṛte //
apsarogaṇagandharvaiḥ sadā saṃsevite śubhe
rocate me sadāvāso yena kāryeṇa tacchṛṇu //
manmanā mama bhaktaśca mayi sarvārpitakriyaḥ
yathā mokṣamihāpnoti anyatra na tathā kvacit //
etanmama puraṃ divyaṃ guhyādguhyataraṃ mahat
brahmādayo vijānanti ye ca siddhā mumukṣavaḥ
ataḥ priyamidaṃ kṣetram asmācceha ratirmama //
vimuktaṃ na mayā yasmān mokṣyate vā kadācana
mama kṣetramidaṃ tasmād avimuktamiti smṛtam //
naimiśe 'tha kurukṣetre gaṅgādvāre 'tha puṣkare
snānātsaṃsevanādvāpi na mokṣaḥ prāpyate yataḥ
iha samprāpyate yena tata etadviśiṣyate //
prayāge vā bhavenmokṣa iha vā matparigrahāt
prayāgādapi tīrthāgryād idameva mahatsmṛtam //
jaigīṣavyaḥ parāṃ siddhiṃ yo gataḥ sa mahātapāḥ
asya kṣetrasya māhātmyād bhaktyā ca mama bhāvataḥ //
jaigīṣavyaguhā śreṣṭhā yogināṃ sthānamiṣyate
dhyāyatastatra māṃ nityaṃ yogāgnirdīpyate bhṛśam
kaivalyaṃ paramaṃ yāti devānāmapi durlabham //
avyaktaliṅgairmunibhiḥ sarvasiddhāntavedibhiḥ
iha samprāpyate mokṣo durlabho 'nyatra karhicit //
tebhyaścāhaṃ prayacchāmi yogaiśvaryamanuttamam
ātmanaścaiva sāyujyam īpsitaṃ sthānameva ca //
kuberaḥ sa mahāyakṣas tathā sarvārpitakriyaḥ
kṣetrasaṃsevanāddevi gaṇeśatvamavāpa ha //
saṃvarto bhavitā yaśca so 'pi bhaktyā mamaiva tu
ihaivārādhya māṃ devi siddhiṃ yāsyatyanuttamām //
parāśarasuto yogī ṛṣirvyāso mahātapāḥ
dharmavaktā bhaviṣyaśca vedasaṃsthāpravartakaḥ
raṃsyate so 'pi padmākṣi kṣetre 'sminmunipuṃgavaḥ //
brahmā devarṣibhiḥ sārdhaṃ viṣṇurvāyurdivākaraḥ
devarājastathā śakro ye 'pi cānye divaukasaḥ
upāsate mahātmānaḥ sarve māmiha suvrate //
anye ca yoginaḥ siddhāś channarūpā mahāvrate
ananyamanaso bhūtvā māmihopāsate sadā //
alarkaśca purīmetāṃ matprasādādavāpsyati
sa caināṃ pūrvavatkṛtvā caturvarṇasamākulām //
sphītāṃ janapadākīrṇāṃ bhuktvā ca suciraṃ nṛpaḥ
mayi sarvārpitaprāṇo māmeva pratipatsyate //
tataḥ prabhṛti cārvaṅgi ye 'pi kṣetranivāsinaḥ
gṛhiṇo liṅgino vāpi madbhaktā matparāyaṇāḥ
matprasādādgamiṣyanti mokṣaṃ paramadurgamam //
viṣayāsaktacitto 'pi tyaktadharmaratirnaraḥ
iha kṣetre mṛtaḥ so 'pi saṃsāraṃ na punarviśet //
ye punarnirmamā dhīrāḥ sattvasthā vijitendriyāḥ
vratinaśca nirārambhāḥ sarvato mayi bhāvitāḥ //
dehabhedaṃ samāsādya dhīmantaḥ saṅgavarjitāḥ
gatā eva paraṃ mokṣaṃ prasādānmama suvrate //
janmāntarasahasreṣu yuñjanyogī yamāpnuyāt
tamihaiva paraṃ mokṣaṃ maraṇādadhigacchati //
etatsaṃkṣepato devi kṣetrasyāsya mahatphalam
avimuktasya kathitaṃ mayā te guhyamuttamam //
ataḥ parataraṃ nāsti kṣetraṃ guhyamitīśvari
etadbudhyanti yogajñā ye ca yogīśvarā bhuvi //
etadeva paraṃ jñānam etadeva paraṃ śivam
etadeva paraṃ brahma etadeva paraṃ padam //
vārāṇasīti bhuvanatrayasārabhūtā ramyā purī mama sadā girirājaputri
atrāgatā vividhaduṣkṛtakāriṇo 'pi pāpakṣayādvirajasaḥ pratibhānti martyāḥ //
etatsmṛtaṃ priyatamaṃ mama devi nityaṃ kṣetraṃ vicitratarugulmanikāmapuṣpam
asminmṛtāstanubhṛtaḥ padamāpnuvanti mokṣākhyamenasi ratāpi na saṃśayo 'tra //
iti skandapurāṇe triṃśattamo 'dhyāyaḥ
etasminnantare devo devīṃ prāha girīndrajām
prayāma dātuṃ yakṣāya varaṃ bhaktāya bhāvini //
bhakto mama varārohe tapasā hatakilbiṣaḥ
arho varamasau labdham asmatto bhuvaneśvari //
evamuktvā tato devaḥ saha devyā jagatpatiḥ
jagāma yakṣo yatrāste kṛśo dhamanisaṃtataḥ //
taṃ dṛṣṭvā praṇataṃ bhaktyā harikeśaṃ vṛṣadhvajaḥ
divyaṃ cakṣuradāttasmai yenāpaśyatsa śaṃkaram //
atha yakṣastadā vyāsa śanairunmīlya locane
apaśyatsagaṇaṃ devaṃ vṛṣaṃ caiva-m-upāśritam //
balaṃ dadāni te pūrvaṃ traikālyaṃ darśanaṃ tathā
sāvarṇyaṃ ca śarīrasya paśya māṃ vigatajvaraḥ //
tataḥ sa labdhvā tu varaṃ śarīreṇākṣatena ca
pādayoḥ praṇatastasthau kṛtvā śirasi cāñjalim //
uvāca sa tadā yakṣo varado 'smīti coditaḥ
bhagavanbhaktimagryāṃ tu tvayyananyāṃ vidhatsva me //
annadatvaṃ ca lokānāṃ gāṇapatyaṃ tathākṣayam
avimukte ca te sthāne paśyeyaṃ sarvadā yathā
etadicchāmi deveśa dattaṃ varamanuttamam //
jarāmaraṇasaṃtyaktaḥ sarvaśokavivarjitaḥ
bhaviṣyasi gaṇādhyakṣo varadaḥ sarvapūjitaḥ //
ajayyaścāpi sarveṣāṃ yogaiśvaryasamanvitaḥ
annadaścāpi lokebhyaḥ kṣetrapālo bhaviṣyasi //
mahābalo mahāsattvo brahmaṇyo 'tha mama priyaḥ
tryakṣaśca daṇḍapāṇiśca mahāyogī tathaiva ca //
udbhramaḥ sambhramaścaiva gaṇau te paricārakau
tavājñayā kariṣyete lokasyodbhramasambhramau //
evaṃ sa bhagavānvyāsa yakṣaṃ kṛtvā gaṇeśvaram
jagāma dhāma deveśaḥ saha tena sureśvaraḥ //

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at
gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.