oṃ namaḥ netratantrāya |

pratyakṣavastuviṣayāya jagaddhitāya
viśvasthitipralayasambhavakāraṇāya |
sarvātmane vijitakopamanobhavāya
tubhyaṃ namas tribuvanaprabhave śivāya ||
satyaṃ na vedmi kim ahaṃ yad agocaro 'si
vācaspater api girām kim utāsmadādeḥ |
bhaktis tathāpi bhavato guṇakīrtaneṣu
yan māṃ niyojayati kiṃ tad ahaṃ karomi ||
khārkenduvahnimarudātmamahīpayobhir
aṣṭabhir eva tanubhir bhavatā samaste |
vyāpte jagaty aparam icchati yo 'tra vaktum
ko 'nyo hatatrapatayā sadṛśo 'sti tena ||
dhṛtyādibhiḥ svatanuvṛttibhir eva yadvad
eko bhavān vahati samprati lokayātrām |
tadvad vibho yadi jagaty aparo 'sti kaścin
nirmatsarāḥ kim api na pravadanti santaḥ ||
yogād apāstatamso bhuvanatraye 'pi
mukhyāḥ pitāmahapurandaraviṣṇavo 'pi |
adyāpi deva na vidanti kṛtaprayatnās
tattvaṃ taveti tad aho mahad indrajālam ||
bhāvodbhavasthitivipatkaraṇapravṛttau
saṃjñā vibhinnaracanās tvayi sambhavanti |
sāmye sthitaḥ pratinivṛttasamastakāryo
nendro na viṣṇur asi nāpi pitāmaho 'si ||
kecid bhavantam anupādhim anāmarūpam
vijñānam eva paramārthatayā prapannāḥ |
anye tridhātuparikalpanayā viśuddham
ūcuḥ svaśāstrasamayaṃ paripālayantaḥ ||
sāṃkhyaiḥ samastajagadudbhavakāraṇāni
proktāni yāni khalu sattvarajastamāṃsi |
rūpāṇi tāny api tavaiva samagraśakteḥ
kiṃ nātra yat parigataṃ bhuvi śaktibhis te ||
nityaṃ vināśipadarūpam anekam ekam
ugraṃ praśāntam aguṇaṃ guṇasaṃnibaddham |
saṃsāriṇaṃ vaśinam adhurvam asvatantram
evaṃ bhavantam asakṛt kavayaḥ stuvanti ||
vācām atītaviṣayo nirupākhyabhāvāt
prokto 'si śūnyam iti kaiścid asatpratijñaiḥ |
tvām eva kecid api vācakavācyayogāt
santaṃ viśeṣaṇavaśāt parikalpayanti ||
ādyantayos tribuvanasya bhavantam eva
yaṃ vaidikāḥ puruṣam āhur abhedam ādyam |
bhūyas tam eva jananapralayāntarāle
saṃsārajālam iti jātavikāram ūcuḥ ||
ātmānam ātmani yadā svayam ātmanaiva
saṃyamya tiṣṭhasi nimīlitasarvaśakte |
līnaṃ tadā tvayi jagat khalu tāvad āste
yāvat tavodbhavati nātha punaḥ sisṛkṣā ||
tvattaḥ paraṃ jagati nātha na cāsti kiṃcin
nāṇuḥ kvacin na ca mahān bhavataḥ sakāśāt |
sarvātmako 'si bhavataiva samastam etad
antaḥkṛtaṃ nanu jagan maṇineva sūtram ||
cetāṃsi yāni sukhaduḥkhaviśeṣabhāñji
ye ca pradhānapariṇāmavikārabhedāḥ |
tvaṃ deva janmani punaḥ pralaye ca teṣām
hetuḥ samastapayasām iva toyarāśiḥ ||
astās tvayā suraguro svatanu yadaiva
khātmānalānilajalāvanicandrasūryāḥ |
loke parasya bhavatā nanu kāraṇasya
mūle tadaiva nihitaḥ sakale kuṭhāraḥ ||
stauti prasahya tava ṣoḍaśadhā vibhajya
mūrtiṃ pramāṇaracano munir akṣapādaḥ |
dravyādivasturacanābhir upāttabhede
vaiśeṣike kaṇabhujāpi nanu stuto 'si ||
badhnāti kācid api śaktir anantaśakter
kṣetrajñam apratihatā bhavapāśajālaiḥ |
jñānāsinā ca vinikṛtya guṇān aśeṣān
anyā karoty abhimukhaṃ puruṣaṃ vimuktau ||
ekāṃ bata cyutasamastabhavapravṛttim
āhur vimuktim iti śāntatamām avasthām |
sthityudbhavapralayinīm aparām avasthām
saṃsāriṇīm iti vadanti tavaiva santaḥ ||
ajñānatīvratimiropahataprakāśās
tvaddūṣaṇaṃ prati vinaṣṭadhiyo 'pi santaḥ |
tāvat tyajanti na bhavaṃ bhagavaṃs tvayaiva
yāvat svaśaktikiraṇair na vibodhitāḥ syuḥ ||
guhyaṃ guhāśrayam ajam paramaṃ pavitram
ekaṃ vibhuṃ sakalavāṅmayabījam ādyam |
samyak prayuktam abhivāñchitahtubhūtam
āhur bhavantam apare nanu śabdatattvam ||
tīrthakriyāvyasaninaḥ svamanīṣikābhir
urprekṣya tattvam iti yad yad amī vadanti |
tat tattvam eva bhavato 'sti na kiṃcid anyat
saṃjñāsu kevalam ayaṃ viduṣāṃ vivādaḥ ||
sarvajñabījam avikāram aluptaśaktim
niḥśreyasābhyudayamārgavidhānahetum |
tvām eva deva guravaḥ prathame 'pi samyag
ārādhya tīrthakarabhā mahimānam āpuḥ ||
sarvajñātā yad api lakṣaṇayā parasya
mukhyā tathāpi bhavataḥ parameśvaratvāt |
svātantryam apy anupacāram upaiti yogam
tvayy eva nātha jagataḥ khalu kartṛbhāvāt ||
dṛśyena kaścid api gacchati vastujātam
anyo 'numānasamayair aparo 'pi śabdaiḥ |
pratyakṣavastu bhavataḥ punar akrameṇa
sarvaṃ karāmalakavad viditaṃ prameyam ||
asyātmano viṣayiṇaḥ paratantravṛtter
anyaś ca nātha jagataḥ prakṛteḥ parasya |
saṃyojane ca viratau ca paro 'si hetuḥ
saṃsāracakraparivartanayantravāhaḥ ||
kurvan muhuḥ svayam atandritayāpi buddhyā
karmāṇi śāstraviṣayopanibandhanāni |
saṃyujyate samucitena tu yatphalena
tacceṣṭitasya phalam apratimaṃ tavaiva ||
utsāhaśaktirahitān vikalān apuṇyān
mandān nirastasamayānn aghṛṇānn asatyān |
avāñchitena viniyojayatā phalena
luptas tvayā puruṣakāraviśeṣavāda ||
karmāṇi vedavihitāni sukhapradāni
pretyaiti tatphalam idaṃ phalam antavac ca |
tvacchāsane sukham anantam aśeṣadoṣa-
ploṣāya bhaktivihitām praṇatiṃ yad āhuḥ ||
prākāmyam ātmani yadā prakaṭīkaroṣi
vyaktīḥ pratikṣaṇam apūrvatayā dadhānaḥ |
tvayy eva so 'pi bhagavan bhajate 'rthavattām
prayo 'vidagdharacitaḥ kṣaṇabhaṅgavādaḥ ||
yat tīrthikair jagati janmabhir aprameyair
nāsādyate padam iti svamateṣu gītam |
buddhyaikajanmikam iti bruvatāṃ vigṛhya
yeṣāṃ tvayā nanu kṛtaś caraṇaḥ śiraḥsu ||
lubdhā malīmasadhiyaḥ samayād apetā
rāhoparaktamanaso vaśino 'py asantaḥ |
tvacchāsane vihitaliṅgaparigraheṇa
mucyanta ity atimahāṃs tava siṃhanādaḥ ||
avyāhatasya bhagavan bhavadāgamasya
cintāmaṇer iva mahān asamaḥ prabhāvaḥ |
samyag vidhānavihitāṃ yad avāpya dīkṣāṃ
jñānād ṛte 'pi khalu kevalatām upaiti ||
jñānaṃ tiraḥkṛtam idam paśuvāsanābhir
āstāṃ yad ātmani vimuktiphalasya bījam |
uddhāriṇeva bhagavan bhavadāgamena
sampāditaṃ bhavati mokṣaphalaprapūrtyai ||
jantor yadā tava kadācid anugrahecchā
kṣīṇāśayo bhavati janmabhir aprameyaiḥ |
saṃsārajālam ativāhya tavaiva śāntim
ātyantikīṃ vrajati bodhavivarjito 'pi ||
etac caturdaśavidhaṃ bhuvanaṃ samastam
saṃsāramaṇḍalam avāntarabhedabhinnam |
tvam pāsi haṃsi vidadhāsi yādṛcchayeti
matvā na lipyata iti pravadanti santaḥ ||
aiśvaryam apratihataṃ sahajo virāgas
tṛptir nisargajanitā vaśitendriyeṣu |
ātyantikaṃ sukhaṃ anāvaraṇā ca śaktir
jñānaṃ ca sarvaviṣayaṃ bhagavaṃs tavaiva ||
yatnād upāttatamaso 'pi hi yad durāpam
ātyantikaṃ sukham apāstasamastaduḥkham |
nītāḥ kharoṣṭrataravo 'pi tad ity aho te
svātantryam apratihataṃ bhuvanatraye 'pi ||
yenāmalasphuritaratnaśikhāvitāno
haimīkṛto nipatatā sakalaḥ sumeruḥ |
tasyātulaṃ phalam idaṃ tava śūkrabindor
ekasya yat kanakabhūṣaṇam āpa lokaḥ ||
kālena saṃcitam apuṇyam anantakalpaṃ
lokatrayasya yad abhūt tripuraprakāram |
dagdhaṃ tvayā tad iti samyag avetya kasya
mūḍhād ṛte bhavati na tvayi pakṣapātaḥ ||
kṣīrodasāramathanapratilabdhajanma
vitrāsitatridaśasaṃhati kālakūṭam |
nirmatsareṇa pibatā jagato hitāya
pītas tvayaiva sakalo nanu sādhuvādaḥ ||
śāntātmanāpi bhavatā bhagavan prasahya
netrodbhavena dahatā dahanena kāmam |
alpīyaso 'pi mahatāṃ samatikramasya
manye janāya viṣamaḥ kathito vipākaḥ ||
snehād vidhāya dayitāṃ vapuṣo 'rdhabhāge
dhuryas tathāpi bhagavañ chamināṃ tvam eva |
trailokyavismayakṛtāṃ tava ceṣṭitānām
adyāpi kaścid api nānukṛtiṃ karoti ||
uccais tiraḥkṛtam idam bhuvanaṃ samastaṃ
yogaprabhāvajanitena balena yena |
tasya prajāpatisutasya hṛtaḥ prasahya
garvas tvayeti bata kasya na vismayo 'tra ||
aṅguṣṭhakena bhavatā vinipīḍitasya
yasyāsavo na vigatāḥ sahasā kathaṃcit |
yatnāt sa eva vijito hariṇā cireṇa
nītyā daśānana iti kva nu vismayo 'yam ||
mandākinī kanakapaṅkajapārijāta-
puṣpādhivāsitajalā nabhasaḥ patantī |
lagnā tuṣārakaṇikeva jaṭāgrabhāge
kenāpareṇa bhavateva dhṛtānugṛhya ||
āstāṃ tavānyad api tāvad atulyakakṣyam
aiśvaryam īśvarapadasya nimittabhūtam |
tvacchepaso 'pi bhagavan na gato 'vasānaṃ
viṣṇuḥ pitāmahayutaḥ kim utāparasya ||
śvetasya mṛtyudamanāntaravartino 'pi
sūnāpaśor iva vadhāvasare sthitasya |
trāṇaṃ nigṛhya bhavatā yad akāri tasya
tat kasya vismayam alaṃ na karoti loke ||
prītena yadvad upamanyur apāstamanyuḥ
kṣīrodasaṃvibhajanena kṛtas tvayāsau |
tadvad vibho yadi jagaty aparo 'si kaścin
nirmucya matsaram amī pravadanti santaḥ ||
vṛtradviṣaḥ sakuliśasya bhujasya śaktir
uttambhitā vihasatā bhavatā tathaiva |
pūṣṇas tathaiva daśaneṣu bhagasya cākṣṇor
dakṣasya ca kratuphale mamatā nirastā ||
viṣṇuprajāpatipurandaralokapālais
tiryaksurāsuranarair aparaiś ca divyaiḥ |
loke yathā paśupate tava kalpitāni
sthānāni tadvad aparasya vadantu kasya ||
śakrātmajasya nijaśārṅgarathāṅgapāṇau
kṛṣṇe sthite 'pi śakalīkṛtadānavendre |
droṇāpageyakṛpakarṇabhayārditasya
śāṃ śāṃkara tvam akṛtha bhṛśam arjunasya ||
ārādhitena bhagavan bhavatā hiraṇya-
vṛṣṭiṃ maruttanṛpateḥ kiratā yiyakṣoḥ |
ye khyāpitā jagati bhaktajanaprasādās
tan nāstutaṃ tava vibho parameśvaratvam ||
tīvravratasya kaṇadhūmanipātatapta-
sarvendriyasya bhavatā bhṛgunandanasya |
tuṣṭena śarma yad akāri tadā sa śukraḥ
śītoṣṇavātajaladair divi bhāsamānaḥ ||
etāni pāsi bhuvanāni yadā vigṛhya
seyaṃ vibhūtir atulā tava tāvad āstām |
dakṣaprasūtim api te bhvanatraye 'smin
kaścin na vetti bhavatā saha ko vivādaḥ ||
unmārgavarti guṇadoṣavivekamandam
ugraṃ malīmasam asaṃyatam alpasāram |
bhītārthināśana dayāpara lokanātha
deva prasīda mama cittam idaṃ praśādhi ||
etāni deva capalāni durāśayāni
lubdhāni ramyaviṣayopanibandhanāni |
durdāntavājisadṛśāny avidheyabhāvād
vaśyāni me kuru sadaiva ṣaḍindriyāni ||
nandīśvarasya manujasya sato 'tikāṣṭhaṃ
kālena mṛtyum acireṇa ninīṣitasya |
sarvātmanā samatayā yad akāri tuṣṭyā
nāścaryam etad abhavan na ca bhāvi nāsti ||
saṃsārapāśavaśam etad anīśam īśa
mithyā kutarkatimiropahataprakāśam |
ceto mama kṣapitamanmatha dagdhakāla
satsevite pathi niyojaya devadeva ||
kāyānubandhibhir anekavidhair apāyai
rāgādibhiś ca manasi pratilabdhabhāvaiḥ |
mūḍhaḥ pṛthak pṛthag aham pravilupyamānas
tvattaḥ paraṃ kathaya kaṃ śaraṇaṃ vrajāmi ||
āyāsakena khalu kāmapiśācakena
krodhagraheṇa ca punar niravagraheṇa |
grastasya viklavadhiyaḥ pravimuktihetor
yat kṛtyam atra mama tatra tavaiva śaktiḥ ||
yā sā jagatparibhavasya nimittabhūtā
hetuḥ svayaṃ surapater api lāghavasya |
sā māṃ viḍambayati nātha sadaiva tṛṣṇā
bhindhi prasahya bhagavan na punarbhavāya ||
yenāvṛtaḥ paśur ayaṃ hṛtabodhaśaktis
tattvaṃ na vetti jagate hitam ātmane vā |
chindhi prasahya bhagavan mama tat samastam
ajñānajaṃ timiram astu mahāprakāśaḥ ||
sarvāpadāṃ nilayam adhruvam asvatantram
āsannapātam avivekam asārasaṃjñam |
yāvac charīrakam idam na vipadyate me
tāvan niyojaya vibho kuśalakriyāsu ||
yat khidyate kamalayonir api stuvānaḥ
sākṣāc caturbhir api nāma mukhair bhavantam |
tat ke vayaṃ tava guṇastavanakriyāsu
bhaktiḥ pramāṇam iti sarvam idaṃ kṣamasva ||
kṛtvā mayā tava nutiṃ jagadekabandho
bhaktyā svabuddhisadṛśīm avadhūtanāmna |
puṇyaṃ yad alpam api kiṃcid upāttam atra
lokasya tena bhagavaṃs tvayi bhaktir astu ||
iti śrīmadavadhūtasiddhaviracitaṃ bhagavadbhaktistotraṃ samāptam ||

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at
gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.