lokātīta namas tubhyaṃ viviktajñānavedine |
yas tvaṃ jagaddhitāyaiva khinnaḥ karuṇayā ciram || NagLok_01
skandhamātravinirmukto na sattvo 'stīti te matam |
sattvārthaṃ ca paraṃ khedam agamas tvaṃ mahāmune || NagLok_02
te 'pi skandhās tvayā dhīman dhīmadbhyaḥ saṃprakāśitāḥ |
māyāmarīcigandharvanagarasvapnasaṃnibhāḥ || NagLok_03
hetutaḥ saṃbhavo yeṣāṃ tadabhāvān na santi ye |
kathaṃ nāma na te spaṣṭaṃ pratibimbasamā matāḥ || NagLok_04
bhūtāny acakṣurgrāhyāṇi tanmayaṃ cākṣuṣaṃ katham |
rūpaṃ tvayaivaṃ bruvatā rūpagrāho nivāritaḥ || NagLok_05
vedanīyaṃ vinā nāsti vedanāto nirātmikā |
tac ca vedyaṃ svabhāvena nāstīty abhimataṃ tava || NagLok_06
saṃjñārthayor ananyatve mukhaṃ dahyeta vahninā |
anyatve 'dhigamābhāvas tvayoktaṃ bhūtavādinā || NagLok_07
kartā svatantraḥ karmāpi tvayoktaṃ vyavahārataḥ |
parasparāpekṣikī tu siddhis te 'bhimatānayoḥ || NagLok_08
na kartāsti na bhoktāsti puṇyāpuṇyaṃ pratītyajam |
yat pratītya na taj jātaṃ proktaṃ vācaspate tvayā || NagLok_09
ajñāyamānaṃ na jñeyaṃ vijñānaṃ tad vinā na ca |
tasmāt svabhāvato na sto jñānajñeye tvam ūcivān || NagLok_10
lakṣyāl lakṣaṇam anyac cet syāt tal lakṣyam alakṣaṇam |
tayor abhāvo 'nanyatve vispaṣṭaṃ kathitaṃ tvayā || NagLok_11
lakṣyalakṣaṇanirmuktaṃ vāgudāhāravarjitam |
śāntaṃ jagad idaṃ dṛṣṭaṃ bhavatā jñānacakṣuṣā || NagLok_12
na sann utpadyate bhāvo nāpy asan sadasan na ca |
na svato nāpi parato na dvābhyāṃ jāyate katham || NagLok_13
na sataḥ sthitiyuktasya vināśa upapadyate |
nāsato 'śvaviṣāṇena samasya śamatā katham || NagLok_14
bhāvān nārthāntaraṃ nāśo nāpy anarthāntaraṃ matam |
arthāntare bhaven nityo nāpy anarthāntare bhavet || NagLok_15
ekatve na hi bhāvasya vināśa upapadyate |
pṛthaktve na hi bhāvasya vināśa upapadyate || NagLok_16
vinaṣṭāt kāraṇāt tāvat kāryotpattir na yujyate |
na cāvinaṣṭāt svapnena tulyotpattir matā tava || NagLok_17
na niruddhān nāniruddhād bījād aṅkurasaṃbhavaḥ |
māyotpādavad utpādaḥ sarva eva tvayocyate || NagLok_18
atas tvayā jagad idaṃ parikalpasamudbhavam |
parijñātam asadbhūtam anutpannam na naśyati || NagLok_19
nityasya saṃsṛtir nāsti naivānityasya saṃsṛtiḥ |
svapnavat saṃsṛtiḥ proktā tvayā tattvavidāṃ vara || NagLok_20
svayaṃkṛtaṃ parakṛtaṃ dvābhyāṃ kṛtam ahetukam |
tārkikair iṣyate duḥkhaṃ tvayā tūktaṃ pratītyajam || NagLok_21
yaḥ pratītyasamutpādaḥ śūnyatā saiva te matā |
bhāvaḥ svatantro nāstīti siṃhanādas tavātulaḥ || NagLok_22
sarvasaṃkalpanāśāya śūnyatāmṛtadeśanā |
yasya tasyām api grāhas tvayāsāv avasāditaḥ || NagLok_23
nirīhā vaśikāḥ śūnyā māyāvat pratyayodbhavāḥ |
sarvadharmās tvayā nātha niḥsvabhāvāḥ prakāśitāḥ || NagLok_24
na tvayotpāditaṃ kiṃ cin na ca kiṃ cin nirodhitam |
yathā pūrvaṃ tathā paścāt tathatāṃ buddhavān asi || NagLok_25
āryair nisevitām enām anāgamya hi bhāvanām |
nānimittam hi vijñānaṃ bhavatīha kathaṃ cana || NagLok_26
animittam anāgamya mokṣo nāsti tvam uktavān |
atas tvayā mahāyāne tat sākalyena deśitam || NagLok_27
yad avāptaṃ mayā puṇyaṃ stutvā tvāṃ stutibhājanam |
nimittabandhanāpetaṃ bhūyāt tenākhilaṃ yagat || NagLok_28

|| iti lokātītastavaḥ samāptaḥ ||

%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%

Copyright (C) 2003 by Chr. Lindtner - Denmark

%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at
gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.